१४६ कपोतलुब्धकसंवादे

भागसूचना

षट्‌चत्वारिंशदधिकशततमोऽध्यायः

सूचना (हिन्दी)

कबूतरके द्वारा अतिथि-सत्कार और अपने शरीरका बहेलियेके लिये परित्याग

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्।
हर्षेण महता युक्तो वाक्यं व्याकुललोचनः ॥ १ ॥

मूलम्

स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्।
हर्षेण महता युक्तो वाक्यं व्याकुललोचनः ॥ १ ॥

अनुवाद (हिन्दी)

भीष्मजी कहते हैं— राजन्! पत्नीकी वह धर्मके अनुकूल और युक्तियुक्त बात सुनकर कबूतरको बड़ी प्रसन्नता हुई। उसके नेत्रोंमें आनन्दके आँसू छलक आये॥१॥

विश्वास-प्रस्तुतिः

तं वै शाकुनिकं दृष्ट्‌वा विधिदृष्टेन कर्मणा।
स पक्षी पूजयामास यत्नात् तं पक्षिजीविनम् ॥ २ ॥

मूलम्

तं वै शाकुनिकं दृष्ट्‌वा विधिदृष्टेन कर्मणा।
स पक्षी पूजयामास यत्नात् तं पक्षिजीविनम् ॥ २ ॥

अनुवाद (हिन्दी)

उस पक्षीने पक्षियोंकी हिंसासे ही जीवन-निर्वाह करनेवाले उस बहेलियेकी ओर देखकर शास्त्रीय विधिके अनुसार यत्नपूर्वक उसका पूजन किया॥२॥

विश्वास-प्रस्तुतिः

उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते।
संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥ ३ ॥

मूलम्

उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते।
संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥ ३ ॥

अनुवाद (हिन्दी)

और बोला—‘आज आपका स्वागत है। बोलिये, मैं आपकी क्या सेवा करूँ? आपको संताप नहीं करना चाहिये, आप इस समय अपने ही घरमें हैं॥३॥

विश्वास-प्रस्तुतिः

तद् ब्रवीतु भवान् क्षिप्रं किं करोमि किमिच्छसि।
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥ ४ ॥

मूलम्

तद् ब्रवीतु भवान् क्षिप्रं किं करोमि किमिच्छसि।
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥ ४ ॥

अनुवाद (हिन्दी)

‘अतः शीघ्र बताइये, आप क्या चाहते हैं? मैं आपकी क्या सेवा करूँ? मैं बड़े प्रेमसे पूछ रहा हूँ; क्योंकि आप हमारे घर पधारे हैं॥४॥

विश्वास-प्रस्तुतिः

अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ ५ ॥

मूलम्

अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ ५ ॥

अनुवाद (हिन्दी)

‘यदि शत्रु भी घरपर आ जाय तो उसका उचित आदर-सत्कार करना चाहिये। जो काटनेके लिये आया हो, उसके ऊपरसे भी वृक्ष अपनी छाया नहीं हटाता॥५॥

विश्वास-प्रस्तुतिः

शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥ ६ ॥

मूलम्

शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥ ६ ॥

अनुवाद (हिन्दी)

‘यों तो घरपर आये हुए अतिथिका सभीको यत्नपूर्वक आदर-सत्कार करना चाहिये; परंतु पंचयज्ञके अधिकारी गृहस्थका यह प्रधान धर्म है॥६॥

विश्वास-प्रस्तुतिः

पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमे।
तस्य नायं न च परो लोको भवति धर्मतः॥७॥

मूलम्

पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमे।
तस्य नायं न च परो लोको भवति धर्मतः॥७॥

अनुवाद (हिन्दी)

जो मोहवश गृहस्थाश्रममें रहते हुए भी पञ्चमहा-यज्ञोंका अनुष्ठान नहीं करता, उसके लिये धर्मके अनुसार न तो यह लोक प्राप्त होता है और न परलोक ही॥७॥

विश्वास-प्रस्तुतिः

तद् ब्रूहि मां सुविश्रब्धो यत् त्वं वाचा वदिष्यसि।
तत् करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः॥८॥

मूलम्

तद् ब्रूहि मां सुविश्रब्धो यत् त्वं वाचा वदिष्यसि।
तत् करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः॥८॥

अनुवाद (हिन्दी)

‘अतः तुम पूर्ण विश्वास रखकर मुझसे अपनी बात बताओ, तुम अपने मुँहसे जो कुछ कहोगे, वह सब मैं करूँगा; अतः तुम मनमें शोक न करो’॥८॥

विश्वास-प्रस्तुतिः

तस्य तद् वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्।
बाधते खलु मे शीतं संत्राणं हि विधीयताम् ॥ ९ ॥

मूलम्

तस्य तद् वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्।
बाधते खलु मे शीतं संत्राणं हि विधीयताम् ॥ ९ ॥

अनुवाद (हिन्दी)

कबूतरकी यह बात सुनकर व्याधने कहा—‘इस समय मुझे सर्दीका कष्ट है; अतः इससे बचानेका कोई उपाय करो’॥९॥

विश्वास-प्रस्तुतिः

एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले।
यथाशक्त्या हि पर्णेन ज्वलनार्थं द्रुतं ययौ ॥ १० ॥

मूलम्

एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले।
यथाशक्त्या हि पर्णेन ज्वलनार्थं द्रुतं ययौ ॥ १० ॥

अनुवाद (हिन्दी)

उसके ऐसा कहनेपर पक्षीने पृथ्विीपर बहुत-से पत्ते लाकर रख दिये और आग लानेके लिये अपने पंखोंद्वारा यथाशक्ति बड़ी तेजीसे उड़ान लगायी॥१०॥

विश्वास-प्रस्तुतिः

स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत् ।
ततः शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत् ॥ ११ ॥

मूलम्

स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत् ।
ततः शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत् ॥ ११ ॥

अनुवाद (हिन्दी)

वह लुहारके घर जाकर आग ले आया और सूखे पत्तोंपर रखकर उसने वहाँ अग्नि प्रज्वलित कर दी॥

विश्वास-प्रस्तुतिः

स संदीप्तं महत् कृत्वा तमाह शरणागतम्।
प्रतापय सुविश्रब्धः स्वगात्राण्यकुतोभयः ॥ १२ ॥

मूलम्

स संदीप्तं महत् कृत्वा तमाह शरणागतम्।
प्रतापय सुविश्रब्धः स्वगात्राण्यकुतोभयः ॥ १२ ॥

अनुवाद (हिन्दी)

इस प्रकार आगको बहुत प्रज्वलित करके कबूतरने शरणागत अतिथिसे कहा—‘भाई! अब तुम्हें कोई भय नहीं है। तुम निश्चिन्त होकर अपने सारे अंगोंको आगसे तपाओ’॥१२॥

विश्वास-प्रस्तुतिः

स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्।
अग्निं प्रत्यागतप्राणस्ततः प्राह विहङ्गमम् ॥ १३ ॥

मूलम्

स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्।
अग्निं प्रत्यागतप्राणस्ततः प्राह विहङ्गमम् ॥ १३ ॥

अनुवाद (हिन्दी)

तब उस व्याधने ‘बहुत अच्छा’ कहकर अपने सारे अंगोंको तपाया। अग्निका सेवन करके उसकी जानमें जान आयी। तब वह कबूतरसे कुछ कहनेको उद्यत हुआ॥१३॥

विश्वास-प्रस्तुतिः

हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः।
तथेमं शकुनिं दृष्ट्‌वा विधिदृष्टेन कर्मणा ॥ १४ ॥

मूलम्

हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः।
तथेमं शकुनिं दृष्ट्‌वा विधिदृष्टेन कर्मणा ॥ १४ ॥

अनुवाद (हिन्दी)

शास्त्रीय विधिसे सत्कार पा उसने बड़े हर्षमें भरकर डबडबायी हुई आँखोंसे कबूतरकी ओर देखकर कहा—॥१४॥

विश्वास-प्रस्तुतिः

दत्तमाहारमिच्छामि त्वया क्षुद् बाधते हि माम्।
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः ॥ १५ ॥
न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥ १६ ॥
संचयो नास्ति चास्माकं मुनीनामिव भोजने।

मूलम्

दत्तमाहारमिच्छामि त्वया क्षुद् बाधते हि माम्।
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः ॥ १५ ॥
न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥ १६ ॥
संचयो नास्ति चास्माकं मुनीनामिव भोजने।

अनुवाद (हिन्दी)

‘भाई! अब मुझे भूख सता रही है; इसलिये तुम्हारा दिया हुआ कुछ भोजन करना चाहता हूँ।’ उसकी बात सुनकर कबूतर बोला—‘भैया! मेरे पास सम्पत्ति तो नहीं है, जिससे मैं तुम्हारी भूख मिटा सकूँ। हमलोग वनवासी पक्षी हैं। प्रतिदिन चुगे हुए चारेसे ही जीवन निर्वाह करते हैं। मुनियोंके समान हमारे पास कोई भोजन का संग्रह नहीं रहता है’॥१५-१६॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत् ॥ १७ ॥
कथं नु खलु कर्तव्यमिति चिन्तापरस्तदा।
बभूव भरतश्रेष्ठ गर्हयन् वृत्तिमात्मनः ॥ १८ ॥

मूलम्

इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत् ॥ १७ ॥
कथं नु खलु कर्तव्यमिति चिन्तापरस्तदा।
बभूव भरतश्रेष्ठ गर्हयन् वृत्तिमात्मनः ॥ १८ ॥

अनुवाद (हिन्दी)

ऐसा कहकर कबूतरका मुख कुछ उदास हो गया। वह इस चिन्तामें पड़ गया कि अब मुझे क्या करना चाहिये? भरतश्रेष्ठ! वह अपनी कापोती वृत्तिकी निन्दा करने लगा॥१७-१८॥

विश्वास-प्रस्तुतिः

मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम्।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥ १९ ॥

मूलम्

मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम्।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥ १९ ॥

अनुवाद (हिन्दी)

थोड़ी देरमें उसे कुछ याद आया और उस पक्षीने बहेलिये से कहा—‘अच्छा, थोड़ी देरतक ठहरिये। मैं आपकी तृप्ति करूँगा’॥१९॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम्।
हर्षेण महताऽऽविष्टः स पक्षी वाक्यमब्रवीत् ॥ २० ॥

मूलम्

इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम्।
हर्षेण महताऽऽविष्टः स पक्षी वाक्यमब्रवीत् ॥ २० ॥

अनुवाद (हिन्दी)

ऐसा कहकर उसने सूखे पत्तोंसे पुनः आग प्रज्वलित की और बड़े हर्षमें भर कर व्याधसे कहा—॥२०॥

विश्वास-प्रस्तुतिः

ऋषीणां देवतानां च पितॄणां च महात्मनाम्।
श्रुतः पूर्वं मया धर्मो महानतिथिपूजने ॥ २१ ॥

मूलम्

ऋषीणां देवतानां च पितॄणां च महात्मनाम्।
श्रुतः पूर्वं मया धर्मो महानतिथिपूजने ॥ २१ ॥

अनुवाद (हिन्दी)

‘मैंने ऋषियों, देवताओं, पितरों तथा महात्माओंके मुखसे पहले सुना है कि अतिथिकी पूजा करनेमें महान् धर्म है॥२१॥

विश्वास-प्रस्तुतिः

कुरुष्वानुग्रहं सौम्य सत्यमेतद् ब्रवीमि ते।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥ २२ ॥

मूलम्

कुरुष्वानुग्रहं सौम्य सत्यमेतद् ब्रवीमि ते।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥ २२ ॥

अनुवाद (हिन्दी)

‘सौम्य! अतः मैंने भी आज अतिथिकी उत्तम पूजा करनेका निश्चय कर लिया है। आप मुझे ही ग्रहण करके मुझपर कृपा कीजिये। यह मैं आपसे सच्ची बात कहता हूँ’॥२२॥

विश्वास-प्रस्तुतिः

ततः कृतप्रतिज्ञो वै स पक्षी प्रहसन्निव।
तमग्निं त्रिःपरिक्रम्य प्रविवेश महामतिः ॥ २३ ॥

मूलम्

ततः कृतप्रतिज्ञो वै स पक्षी प्रहसन्निव।
तमग्निं त्रिःपरिक्रम्य प्रविवेश महामतिः ॥ २३ ॥

अनुवाद (हिन्दी)

ऐसा कहकर अतिथि-पूजनकी प्रतिज्ञा करके उस परम बुद्धिमान् पक्षीने तीन बार अग्निदेवकी परिक्रमा की, और हँसते हुए-से आगमें प्रवेश किया॥२३॥

विश्वास-प्रस्तुतिः

अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा तु पक्षिणम्।
चिन्तयामास मनसा किमिदं वै मया कृतम् ॥ २४ ॥

मूलम्

अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा तु पक्षिणम्।
चिन्तयामास मनसा किमिदं वै मया कृतम् ॥ २४ ॥

अनुवाद (हिन्दी)

पक्षीको आगके भीतर घुसा हुआ देख व्याध मन-ही-मन चिन्ता करने लगा कि मैंने यह क्या कर डाला?॥२४॥

विश्वास-प्रस्तुतिः

अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा।
अधर्मः सुमहान् घोरो भविष्यति न संशयः ॥ २५ ॥

मूलम्

अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा।
अधर्मः सुमहान् घोरो भविष्यति न संशयः ॥ २५ ॥

अनुवाद (हिन्दी)

अहो! अपने कर्मसे निन्दित हुए मुझ क्रूरकर्मा व्याधके जीवनमें यह सबसे भयंकर और महान् पाप होगा, इसमें संशय नहीं है॥२५॥

विश्वास-प्रस्तुतिः

एवं बहुविधं भूरि विललाप स लुब्धकः।
गर्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ॥ २६ ॥

मूलम्

एवं बहुविधं भूरि विललाप स लुब्धकः।
गर्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ॥ २६ ॥

अनुवाद (हिन्दी)

इस प्रकार कबूतरकी वैसी अवस्था देखकर अपने कर्मोंकी निन्दा करते हुए उस व्याधने अनेक प्रकारकी बातें कहकर बहुत विलाप किया॥२६॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कपोतलुब्धकसंवादे षट्‌चत्वारिंशदधिकशततमोऽध्यायः ॥ १४६ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत आपद्धर्मपर्वमें कबूतर और व्याधका संवादविषयक एक सौ छियालीसवाँ अध्याय पूरा हुआ॥१४६॥