भागसूचना
पञ्चत्रिंशदधिकशततमोऽध्यायः
सूचना (हिन्दी)
मर्यादाका पालन करने-करानेवाले कायव्य-नामक दस्युकी सद्गतिका वर्णन
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
अत्राप्य् उदाहरन्तीमम्
इतिहासं पुरातनम् ।
यथा दस्युः समर्यादः
प्रेत्य-भावे न नश्यति ॥ १ ॥
मूलम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति ॥ १ ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! जो दस्यु (डाकू) मर्यादाका पालन करता है, वह मरनेके बाद दुर्गतिमें नहीं पड़ता। इस विषयमें विद्वान् पुरुष एक प्राचीन इतिहासका उदाहरण दिया करते हैं॥१॥
विश्वास-प्रस्तुतिः
प्रहर्ता मतिमान् शूरः
श्रुतवान् अनृशंसवान्।
रक्षन्न् आश्रमिणां धर्मं
ब्रह्मण्यो गुरुपूजकः ॥ २ ॥
निषाद्यां क्षत्रियाज् जातः
क्षत्र-धर्मानुपालकः ।
कायव्यो नाम नैषादिर्
दस्युत्वात् सिद्धिम् आप्तवान् ॥ ३ ॥
मूलम्
प्रहर्ता मतिमान् शूरः श्रुतवाननृशंसवान्।
रक्षन्नाश्रमिणां धर्मं ब्रह्मण्यो गुरुपूजकः ॥ २ ॥
निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः ।
कायव्यो नाम नैषादिर्दस्युत्वात् सिद्धिमाप्तवान् ॥ ३ ॥
अनुवाद (हिन्दी)
कायव्यनामसे प्रसिद्ध एक निषादपुत्रने दस्यु होनेपर भी सिद्धि प्राप्त कर ली थी। वह प्रहारकुशल, शूरवीर, बुद्धिमान्, शास्त्रज्ञ, क्रूरतारहित, आश्रमवासियोंके धर्मकी रक्षा करनेवाला, ब्राह्मणभक्त और गुरुपूजक था। वह क्षत्रिय पितासे एक निषादजातिकी स्त्रीके गर्भसे उत्पन्न हुआ था; अतः क्षत्रियधर्मका निरन्तर पालन करता था॥२-३॥
विश्वास-प्रस्तुतिः
अरण्ये सायं पूर्वाह्णे
मृग-यूथ-प्रकोपिता।
विधि-ज्ञो मृग-जातीनां
नैषादानां च कोविदः ॥ ४ ॥
मूलम्
अरण्ये सायं पूर्वाह्णे मृगयूथप्रकोपिता।
विधिज्ञो मृगजातीनां नैषादानां च कोविदः ॥ ४ ॥
अनुवाद (हिन्दी)
कायव्य प्रतिदिन प्रातःकाल और सायंकालके समय वनमें जाकर मृगोंकी टोलियोंको उत्तेजित कर देता था। वह मृगोंकी विभिन्न जातियोंके स्वभावसे परिचित तथा उन्हें काबूमें करनेकी कलाको जाननेवाला था। निषादोंमें वह सबसे निपुण था॥४॥
विश्वास-प्रस्तुतिः
सर्व-कानन-देश-ज्ञः
पारियात्र-चरः सदा ।
धर्म-ज्ञः सर्वभूतानाम्
अमोघेषुर् दृढायुधः ॥ ५ ॥
मूलम्
सर्वकाननदेशज्ञः पारियात्रचरः सदा ।
धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः ॥ ५ ॥
अनुवाद (हिन्दी)
उसे वनके सम्पूर्ण प्रदेशोंका ज्ञान था। वह सदा पारियात्र पर्वतपर विचरनेवाला तथा समस्त प्राणियोंके धर्मोंका ज्ञाता था। उसका बाण लक्ष्य बेधनेमें अचूक था। उसके सारे अस्त्र-शस्त्र सुदृढ़ थे॥५॥
विश्वास-प्रस्तुतिः
अप्य् अनेक-शतां सेनाम्
एक एव जिगाय सः।
स वृद्धाव् अन्ध-बधिरौ
महारण्ये ऽभ्यपूजयत् ॥ ६ ॥
मूलम्
अप्यनेकशतां सेनामेक एव जिगाय सः।
स वृद्धावन्धबधिरौ महारण्येऽभ्यपूजयत् ॥ ६ ॥
अनुवाद (हिन्दी)
वह सैकड़ों मनुष्योंकी सेनाको अकेले ही जीत लेता था और उस महान् वनमें रहकर अपने अन्धे और बहरे माता-पिताकी सेवा-पूजा किया करता था॥६॥
विश्वास-प्रस्तुतिः
मधुमांसैर् मूल-फलैर्
अन्नैर् उच्चावचैर् अपि ।
सत्कृत्य भोजयामास
मान्यान् परिचचार च ॥ ७ ॥
मूलम्
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि ।
सत्कृत्य भोजयामास मान्यान् परिचचार च ॥ ७ ॥
अनुवाद (हिन्दी)
वह निषाद मधु, मांस, फल, मूल तथा नाना प्रकारके अन्नोंद्वारा माता-पिताको सत्कारपूर्वक भोजन कराता था तथा दूसरे-दूसरे माननीय पुरुषोंकी भी सेवा-पूजा किया करता था॥७॥
विश्वास-प्रस्तुतिः
आरण्यकान् प्रव्रजितान्
ब्राह्मणान् परिपूजयन्।
अपि तेभ्यो गृहान् गत्वा
निनाय सततं वने ॥ ८ ॥
मूलम्
आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपूजयन्।
अपि तेभ्यो गृहान् गत्वा निनाय सततं वने ॥ ८ ॥
अनुवाद (हिन्दी)
वह वनमें रहनेवाले वानप्रस्थ और संन्यासी ब्राह्मणोंकी पूजा करता और प्रतिदिन उनके घरमें जाकर उनके लिये अन्न आदि वस्तुएँ पहुँचा देता था॥८॥
विश्वास-प्रस्तुतिः
येऽस्मान् न प्रतिगृह्णन्ति
दस्यु-भोजन-शङ्कया ।
तेषाम् आसज्य गेहेषु
कल्य एव स गच्छति ॥ ९ ॥+++(4)+++
मूलम्
येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया ।
तेषामासज्य गेहेषु कल्य एव स गच्छति ॥ ९ ॥
अनुवाद (हिन्दी)
जो लोग लुटेरेके घरका भोजन होनेकी आशंकासे उसके हाथसे अन्न नहीं ग्रहण करते थे, उनके घरोंमें वह बड़े सबेरे ही अन्न और फल-मूल आदि भोजन-सामग्री रख जाता था॥९॥
विश्वास-प्रस्तुतिः
बहूनि च सहस्राणि
+++(तं)+++ ग्रामणित्वे ऽभिवव्रिरे।
निर्मर्यादानि दस्यूनां
निर्-अनुक्रोश-वर्तिनाम् ॥ १० ॥
मूलम्
बहूनि च सहस्राणि ग्रामणित्वेऽभिवव्रिरे।
निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम् ॥ १० ॥
अनुवाद (हिन्दी)
एक दिन मर्यादाका अतिक्रमण और भाँति-भाँतिके क्रूरतापूर्ण कर्म करनेवाले कई हजार डाकुओंने उससे अपना सरदार बननेके लिये प्रार्थना की॥१०॥
मूलम् (वचनम्)
दस्यव ऊचुः
विश्वास-प्रस्तुतिः
मुहूर्त-देश-काल-ज्ञः
प्राज्ञः शूरो दृढ-व्रतः।
ग्रामणीर् भव नो मुख्यः
सर्वेषाम् एव सम्मतः ॥ ११ ॥
मूलम्
मुहूर्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः।
ग्रामणीर्भव नो मुख्यः सर्वेषामेव सम्मतः ॥ ११ ॥
अनुवाद (हिन्दी)
डाकू बोले— तुम देश, काल और मुहूर्तके ज्ञाता, विद्वान्, शूरवीर और दृढ़प्रतिज्ञ हो; इसलिये हम सब लोगोंकी सम्मतिसे तुम हमारे सरदार हो जाओ॥११॥
विश्वास-प्रस्तुतिः
यथा यथा वक्ष्यसि नः
करिष्यामस् तथा तथा।
पालयास्मान् यथान्यायं
यथा माता यथा पिता ॥ १२ ॥+++(4)+++
मूलम्
यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा।
पालयास्मान् यथान्यायं यथा माता यथा पिता ॥ १२ ॥
अनुवाद (हिन्दी)
तुम हमें जैसी-जैसी आज्ञा दोगे, वैसा-ही-वैसा हम करेंगे। तुम माता-पिताके समान हमारी यथोचित रीतिसे रक्षा करो॥१२॥
मूलम् (वचनम्)
कायव्य उवाच
विश्वास-प्रस्तुतिः
मा वधीस् त्वं स्त्रियं भीरुं
मा शिशुं मा तपस्विनम्।
नायुद्ध्यमानो हन्तव्यो
न च ग्राह्या बलात् स्त्रियः ॥ १३ ॥+++(5)+++
मूलम्
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्।
नायुद्ध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः ॥ १३ ॥
अनुवाद (हिन्दी)
कायव्यने कहा— प्रिय बन्धुओ! तुम कभी स्त्री, डरपोक, बालक और तपस्वीकी हत्या न करना। जो तुमसे युद्ध न कर रहा हो, उसका भी वध न करना। स्त्रियोंको कभी बलपूर्वक न पकड़ना॥१३॥
विश्वास-प्रस्तुतिः
सर्वथा स्त्री न हन्तव्या
सर्व-सत्त्वेषु केनचित्।
नित्यं तु ब्राह्मणे स्वस्ति
योद्धव्यं च तद्-अर्थतः ॥ १४ ॥+++(4)+++
मूलम्
सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु केनचित्।
नित्यं तु ब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥ १४ ॥
अनुवाद (हिन्दी)
तुममेंसे कोई भी सभी प्राणियोंके स्त्रीवर्गकी किसी तरह भी हत्या न करे। ब्राह्मणोंके हितका सदा ध्यान रखना। आवश्यकता हो तो उनकी रक्षाके लिये युद्ध भी करना॥१४॥
विश्वास-प्रस्तुतिः
शस्यं+++(=सस्यं)+++ च नापि हर्तव्यं
+++(वक्ष्यमाण-)+++सार-विघ्नं च मा कृथाः।
पूज्यन्ते यत्र देवाश् च
पितरोऽतिथयस्तथा ॥ १५ ॥
मूलम्
शस्यं च नापि हर्तव्यं सारविघ्नं च मा कृथाः।
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा ॥ १५ ॥
अनुवाद (हिन्दी)
खेतकी फसल न उखाड़ लाना, विवाह आदि उत्सवोंमें विघ्न न डालना, जहाँ देवता, पितर और अतिथियोंकी पूजा होती हो, वहाँ कोई उपद्रव न खड़ा करना॥१५॥
विश्वास-प्रस्तुतिः
सर्वभूतेष्व् अपि च वै
ब्राह्मणो मोक्षम् अर्हति।
कार्या चोपचितिस् तेषां
सर्वस्वेनापि या भवेत् ॥ १६ ॥
मूलम्
सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति।
कार्याचोपचितिस्तेषां सर्वस्वेनापि या भवेत् ॥ १६ ॥
अनुवाद (हिन्दी)
समस्त प्राणियोंमें ब्राह्मण विशेषरूपसे डाकुओंके हाथसे छुटकारा पानेका अधिकारी है। अपना सर्वस्व लगाकर भी तुम्हें उनकी सेवा-पूजा करनी चाहिये॥१६॥
विश्वास-प्रस्तुतिः
यस्य ह्येते सम्प्ररुष्टा
मन्त्रयन्ति पराभवम्।
न तस्य त्रिषु लोकेषु
त्राता भवति कश्चन ॥ १७ ॥
मूलम्
यस्य ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम्।
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ॥ १७ ॥
अनुवाद (हिन्दी)
देखो, ब्राह्मणलोग कुपित होकर जिसके पराभवका चिन्तन करने लगते हैं, उसका तीनों लोकोंमें कोई रक्षक नहीं होता॥१७॥
विश्वास-प्रस्तुतिः
यो ब्राह्मणान् परिवदेद्
विनाशं चापि रोचयेत्।
सूर्योदय इव ध्वान्ते
ध्रुवं तस्य पराभवः ॥ १८ ॥
मूलम्
यो ब्राह्मणान् परिवदेद् विनाशं चापि रोचयेत्।
सूर्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः ॥ १८ ॥
अनुवाद (हिन्दी)
जो ब्राह्मणोंकी निन्दा करता है और उनका विनाश चाहता है, उसका जैसे सूर्योदय होनेपर अन्धकारका नाश हो जाता है, उसी प्रकार अवश्य ही पतन हो जाता है॥
विश्वास-प्रस्तुतिः
इहैव फलम् आसीनः
प्रत्याकाङ्क्षेत सर्वशः।
ये ये नो न प्रदास्यन्ति
तांस् तांस् तेनाभियास्यसि ॥ १९ ॥+++(4)+++
मूलम्
इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः।
ये ये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यसि ॥ १९ ॥
अनुवाद (हिन्दी)
तुम लोग यहीं बैठे-बैठे लुटेरेपनका जो फल है, उसे पानेकी अभिलाषा रखो। जो-जो व्यापारी हमें स्वेच्छासे धन नहीं देंगे, उन्हीं-उन्हींपर तुम दल बाँधकर आक्रमण करोगे॥१९॥
विश्वास-प्रस्तुतिः
शिष्ट्य्-अर्थं विहितो दण्डो
न वृद्ध्यर्थं +++(इति)+++ विनिश्चयः।
ये च शिष्टान् प्रबाधन्ते
दण्डस् तेषां वधः स्मृतः ॥ २० ॥
मूलम्
शिष्ट्यर्थं विहितो दण्डो न वृद्ध्यर्थं विनिश्चयः।
ये च शिष्टान् प्रबाधन्ते दण्डस्तेषां वधः स्मृतः ॥ २० ॥
अनुवाद (हिन्दी)
दण्डका विधान दुष्टोंके दमनके लिये है, अपना धन बढ़ानेके लिये नहीं। जो शिष्ट पुरुषोंको सताते हैं, उनका वध ही उनके लिये दण्ड माना गया है॥२०॥
विश्वास-प्रस्तुतिः
ये च राष्ट्रोपरोधेन
वृद्धिं कुर्वन्ति केचन।
तदैव ते ऽनुमार्यन्ते
कुणपे+++(=शवे)+++ कृमयो यथा ॥ २१ ॥+++(5)+++
मूलम्
ये च राष्ट्रोपरोधेन वृद्धिं कुर्वन्ति केचन।
तदैव तेऽनुमार्यन्ते कुणपे कृमयो यथा ॥ २१ ॥
अनुवाद (हिन्दी)
जो लोग राष्ट्रको हानि पहुँचाकर अपनी उन्नतिके लिये प्रयत्न करते हैं, वे मुर्दोंमें पड़े हुए कीड़ोंके समान उसी क्षण नष्ट हो जाते हैं॥२१॥
विश्वास-प्रस्तुतिः
ये पुनर् धर्मशास्त्रेण
वर्तेरन्न् इह दस्यवः।
अपि ते दस्यवो भूत्वा
क्षिप्रं सिद्धिम् अवाप्नुयुः ॥ २२ ॥+++(5)+++
मूलम्
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः।
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ॥ २२ ॥
अनुवाद (हिन्दी)
जो दस्युजातिमें उत्पन्न होकर भी धर्मशास्त्रके अनुसार आचरण करते हैं, वे लुटेरे होनेपर भी शीघ्र ही सिद्धि प्राप्त कर लेते हैं (ये सब बातें तुम्हें स्वीकार हों तो मैं तुम्हारा सरदार बन सकता हूँ)॥२२॥
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
ते सर्वम् एवानुचक्रुः
कायव्यस्यानुशासनम् ।
वृद्धिं च लेभिरे सर्वे
पापेभ्यश् चाप्य् उपारमन् ॥ २३ ॥
मूलम्
ते सर्वमेवानुचक्रुः कायव्यस्यानुशासनम् ।
वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥ २३ ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— राजन्! यह सुनकर उन दस्युओंने कायव्यकी सारी आज्ञा मान ली और सदा उसका अनुसरण किया। इससे उन सभीकी उन्नति हुई और वे पाप-कर्मोंसे हट गये॥२३॥
विश्वास-प्रस्तुतिः
कायव्यः कर्मणा तेन
महतीं सिद्धिम् आप्तवान्।
साधूनाम् आचरन् क्षेमं
दस्यून् पापान् निवर्तयन् ॥ २४ ॥
मूलम्
कायव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान्।
साधूनामाचरन् क्षेमं दस्यून् पापान्निवर्तयन् ॥ २४ ॥
अनुवाद (हिन्दी)
कायव्यने उस पुण्यकर्मसे बड़ी भारी सिद्धि प्राप्त कर ली; क्योंकि उसने साधु पुरुषोंका कल्याण करते हुए डाकुओंको पापसे बचा लिया था॥२४॥
विश्वास-प्रस्तुतिः
इदं कायव्य-चरितं
यो नित्यम् अनुचिन्तयेत्।
नारण्येभ्यो हि भूतेभ्यो
भयं प्राप्नोति किंचन ॥ २५ ॥
मूलम्
इदं कायव्यचरितं यो नित्यमनुचिन्तयेत्।
नारण्येभ्यो हि भूतेभ्यो भयं प्राप्नोति किंचन ॥ २५ ॥
अनुवाद (हिन्दी)
जो प्रतिदिन कायव्यके इस चरित्रका चिन्तन करता है, उसे वनवासी प्राणियोंसे किंचिन्मात्र भी भय नहीं प्राप्त होता॥२५॥
विश्वास-प्रस्तुतिः
न भयं तस्य भूतेभ्यः
सर्वेभ्यश् चैव भारत।
नासतो +++(भयं)+++ विद्यते राजन्
स ह्य् अरण्येषु गोपतिः ॥ २६ ॥
मूलम्
न भयं तस्य भूतेभ्यः सर्वेभ्यश्चैव भारत।
नासतो विद्यते राजन् स ह्यरण्येषु गोपतिः ॥ २६ ॥
अनुवाद (हिन्दी)
भारत! उसे सम्पूर्ण भूतोंसे भी भय नहीं होता। राजन्! किसी दुष्टात्मासे भी उसको डर नहीं लगता। वह तो वनका अधिपति हो जाता है॥२६॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि कायव्यचरिते पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ १३५ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत आपद्धर्मपर्वमें कायव्यका चरित्रविषयक एक सौ पैंतीसवाँ अध्याय पूरा हुआ॥१३५॥