भागसूचना
षड्विंशत्यधिकशततमोऽध्यायः
सूचना (हिन्दी)
राजा सुमित्रका मृगकी खोज करते हुए तपस्वी मुनियोंके आश्रमपर पहुँचना और उनसे आशाके विषयमें प्रश्न करना
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
प्रविश्य स महारण्यं तापसानामथाश्रमम्।
आससाद ततो राजा श्रान्तश्चोपाविशत् तदा ॥ १ ॥
मूलम्
प्रविश्य स महारण्यं तापसानामथाश्रमम्।
आससाद ततो राजा श्रान्तश्चोपाविशत् तदा ॥ १ ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! उस महान् वनमें प्रवेश करके राजा सुमित्र तापसोंके आश्रमपर जा पहुँचे और वहाँ थककर बैठ गये॥१॥
विश्वास-प्रस्तुतिः
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा।
समेत्य ऋषयस्तस्मिन् पूजां चक्रुर्यथाविधि ॥ २ ॥
मूलम्
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा।
समेत्य ऋषयस्तस्मिन् पूजां चक्रुर्यथाविधि ॥ २ ॥
अनुवाद (हिन्दी)
वे परिश्रमसे पीड़ित और भूखसे व्याकुल हो रहे थे। उस अवस्थामें धनुष धारण किये राजा सुमित्रको देखकर बहुत-से ऋषि उनके पास आये और सबने मिलकर उनका विधिपूर्वक स्वागत-सत्कार किया॥२॥
विश्वास-प्रस्तुतिः
स पूजामृषिभिर्दत्तां सम्प्रगृह्य नराधिपः।
अपृच्छत् तापसान् सर्वांस्तपसो वृद्धिमुत्तमाम् ॥ ३ ॥
मूलम्
स पूजामृषिभिर्दत्तां सम्प्रगृह्य नराधिपः।
अपृच्छत् तापसान् सर्वांस्तपसो वृद्धिमुत्तमाम् ॥ ३ ॥
अनुवाद (हिन्दी)
ऋषियोंद्वारा किये गये उस स्वागत-सत्कारको ग्रहण करके राजाने भी उन सब तापसोंसे उनकी तपस्याकी भलीभाँति वृद्धि होनेका समाचार पूछा॥३॥
विश्वास-प्रस्तुतिः
ते तस्य राज्ञो वचनं सम्प्रगृह्य तपोधनाः।
ऋषयो राजशार्दूलं तमपृच्छन् प्रयोजनम् ॥ ४ ॥
मूलम्
ते तस्य राज्ञो वचनं सम्प्रगृह्य तपोधनाः।
ऋषयो राजशार्दूलं तमपृच्छन् प्रयोजनम् ॥ ४ ॥
अनुवाद (हिन्दी)
उन तपस्याके धनी महर्षियोंने राजाके वचनोंको सादर ग्रहण करके उन नृपश्रेष्ठके वहाँ आनेका प्रयोजन पूछा॥४॥
विश्वास-प्रस्तुतिः
केन भद्र सुखार्थेन सम्प्राप्तोऽसि तपोवनम्।
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ॥ ५ ॥
मूलम्
केन भद्र सुखार्थेन सम्प्राप्तोऽसि तपोवनम्।
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ॥ ५ ॥
अनुवाद (हिन्दी)
‘कल्याणस्वरूप नरेश्वर! किस सुखके लिये आप इस तपोवनमें तलवार बाँधे धनुष और बाण लिये पैदल ही चले आये हैं?॥५॥
विश्वास-प्रस्तुतिः
एतदिच्छामहे श्रीतुं कुतः प्राप्तोऽसि मानद।
कस्मिन् कुले तु जातस्त्वं किंनामा चासि ब्रूहि नः॥६॥
मूलम्
एतदिच्छामहे श्रीतुं कुतः प्राप्तोऽसि मानद।
कस्मिन् कुले तु जातस्त्वं किंनामा चासि ब्रूहि नः॥६॥
अनुवाद (हिन्दी)
‘मानद! हम यह सब सुनना चाहते हैं, आप कहाँसे पधारे हैं? किस कुलमें आपका जन्म हुआ है? तथा आपका नाम क्या है? ये सारी बातें हमें बताइये’॥
विश्वास-प्रस्तुतिः
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ।
आचचक्षे यथान्यायं परिचर्यां च भारत ॥ ७ ॥
मूलम्
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ।
आचचक्षे यथान्यायं परिचर्यां च भारत ॥ ७ ॥
अनुवाद (हिन्दी)
पुरुषप्रवर भरतनन्दन! तदनन्तर राजा सुमित्रने उन समस्त ब्राह्मणोंसे यथोचित बात कही और अपना कार्यक्रम बताया—॥७॥
विश्वास-प्रस्तुतिः
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः।
चरामि मृगयूथानि निघ्नन् बाणैः सहस्रशः ॥ ८ ॥
मूलम्
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः।
चरामि मृगयूथानि निघ्नन् बाणैः सहस्रशः ॥ ८ ॥
अनुवाद (हिन्दी)
‘तपोधनो! मेरा जन्म हैहय-कुलमें हुआ है। मैं मित्रोंका आनन्द बढ़ानेवाला राजा सुमित्र हूँ और सहस्रों बाणोंके आघातसे मृग-समूहोंका विनाश करता हुआ विचर रहा हूँ॥८॥
विश्वास-प्रस्तुतिः
बलेन महता गुप्तः सामात्यः सावरोधनः।
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ॥ ९ ॥
मूलम्
बलेन महता गुप्तः सामात्यः सावरोधनः।
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ॥ ९ ॥
अनुवाद (हिन्दी)
‘मेरे साथ बहुत बड़ी सेना थी। उसके द्वारा सुरक्षित हो मैं मन्त्री और अन्तःपुरके साथ आया था, परंतु मेरे बाणोंसे घायल हुआ एक मृग बाणसहित इधर ही भाग निकला॥९॥
विश्वास-प्रस्तुतिः
तं द्रवन्तमनुप्राप्तो वनमेतद् यदृच्छया।
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः ॥ १० ॥
मूलम्
तं द्रवन्तमनुप्राप्तो वनमेतद् यदृच्छया।
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः ॥ १० ॥
अनुवाद (हिन्दी)
‘उस भागते हुए मृगके पीछे मैं अकस्मात् इस वनमें आपलोगोंके समीप आ पहुँचा हूँ। मेरी सारी शोभा नष्ट हो गयी है। मैं हताश होकर भारी परिश्रमसे कष्ट पा रहा हूँ॥१०॥
विश्वास-प्रस्तुतिः
किं नु दुःखमतोऽन्यद् वै यदहं श्रमकर्शितः।
भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः ॥ ११ ॥
मूलम्
किं नु दुःखमतोऽन्यद् वै यदहं श्रमकर्शितः।
भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः ॥ ११ ॥
अनुवाद (हिन्दी)
‘मैंने परिश्रमके कारण जो इतना कष्ट पाया है और अपने राजचिह्नोंसे भ्रष्ट होकर एक हताशकी भाँति आपके आश्रममें पैर रखा है, इससे बढ़कर दुःख और क्या हो सकता है?॥११॥
विश्वास-प्रस्तुतिः
न राजलक्षणत्यागो न पुरस्य तपोधनाः।
दुःखं करोति तत् तीव्रं यथाऽऽशा विहता मम ॥ १२ ॥
मूलम्
न राजलक्षणत्यागो न पुरस्य तपोधनाः।
दुःखं करोति तत् तीव्रं यथाऽऽशा विहता मम ॥ १२ ॥
अनुवाद (हिन्दी)
‘तपोधनो! नगर तथा राजचिह्नोंका परित्याग मुझे वैसा तीव्र कष्ट नहीं दे रहा है, जैसा कि मेरी भग्न हुई आशा दे रही है॥१२॥
विश्वास-प्रस्तुतिः
हिमवान् वा महाशैलः समुद्रो वा महोदधिः।
महत्त्वान्नान्वपद्येतां नभसो वान्तरं तथा ॥ १३ ॥
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः।
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ॥ १४ ॥
मूलम्
हिमवान् वा महाशैलः समुद्रो वा महोदधिः।
महत्त्वान्नान्वपद्येतां नभसो वान्तरं तथा ॥ १३ ॥
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः।
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ॥ १४ ॥
अनुवाद (हिन्दी)
‘महान् पर्वत हिमालय अथवा अगाध जलराशि समुद्र अपनी विशालताके द्वारा आशाकी समानता नहीं कर सकते। तपस्यामें श्रेष्ठ तपोधनो! जैसे आकाशका कहीं अन्त नहीं है, उसी प्रकार मैं आशाका अन्त नहीं पा सका हूँ। आपको तो सब कुछ मालूम ही है; क्योंकि तपोधन मुनि सर्वज्ञ होते हैं॥१३-१४॥
विश्वास-प्रस्तुतिः
भवन्तः सुमहाभागास्तस्मात् पृच्छामि संशयम्।
आशावान् पुरुषो यः स्यादन्तरिक्षमथापि वा ॥ १५ ॥
किं नु ज्यायस्तरं लोके महत्त्वात् प्रतिभाति वः।
एतदिच्छामि तत्त्वेन श्रीतुं किमिह दुर्लभम् ॥ १६ ॥
मूलम्
भवन्तः सुमहाभागास्तस्मात् पृच्छामि संशयम्।
आशावान् पुरुषो यः स्यादन्तरिक्षमथापि वा ॥ १५ ॥
किं नु ज्यायस्तरं लोके महत्त्वात् प्रतिभाति वः।
एतदिच्छामि तत्त्वेन श्रीतुं किमिह दुर्लभम् ॥ १६ ॥
अनुवाद (हिन्दी)
‘आप महान् सौभाग्यशाली तपस्वी हैं; इसलिये मैं आपसे अपने मनका संदेह पूछता हूँ। एक ओर आशावान् पुरुष हो और दूसरी ओर अनन्त आकाश हो तो जगत्में महत्ताकी दृष्टिसे आपलोगोंको कौन बड़ा जान पड़ता है? मैं इस बातको तत्त्वसे सुनना चाहता हूँ। भला, यहाँ आकर कौन-सी वस्तु दुर्लभ रहेगी?॥१५-१६॥
विश्वास-प्रस्तुतिः
यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम्।
न गुह्यं श्रोतुमिच्छामि युष्मद्भ्यो द्विजसत्तमाः ॥ १७ ॥
मूलम्
यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम्।
न गुह्यं श्रोतुमिच्छामि युष्मद्भ्यो द्विजसत्तमाः ॥ १७ ॥
अनुवाद (हिन्दी)
‘यदि आपके लिये सदा यह कोई गोपनीय रहस्य न हो तो शीघ्र इसका वर्णन कीजिये। विप्रवरों! मैं आपलोगोंसे ऐसी कोई बात नहीं सुनना चाहता, जो गोपनीय रहस्य हो॥१७॥
विश्वास-प्रस्तुतिः
भवत् तपोविघातो वा यदि स्याद् विरमे ततः।
यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥ १८ ॥
एतत् कारणसामर्थ्यं श्रोतुमिच्छामि तत्त्वतः।
भवन्तोऽपि तपोनित्या ब्रूयुरेतत् समन्विताः ॥ १९ ॥
मूलम्
भवत् तपोविघातो वा यदि स्याद् विरमे ततः।
यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥ १८ ॥
एतत् कारणसामर्थ्यं श्रोतुमिच्छामि तत्त्वतः।
भवन्तोऽपि तपोनित्या ब्रूयुरेतत् समन्विताः ॥ १९ ॥
अनुवाद (हिन्दी)
‘यदि मेरे इस प्रश्नसे आपलोगोंकी तपस्यामें विघ्न पड़ रहा हो तो मैं इससे विराम लेता हूँ और यदि आपके पास बातचीतका समय हो तो जो प्रश्न मैंने उपस्थित किया है, इसका आप समाधान करें। मैं इस आशाके कारण और सामर्थ्यके विषयमें ठीक-ठीक सुनना चाहता हूँ। आपलोग भी सदा तपमें संलग्न रहनेवाले हैं; अतः एकत्र होकर इस प्रश्नका विवेचन करें’॥१८-१९॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि ऋषभगीतासु षड्विंशत्यधिकशततमोऽध्यायः ॥ १२६ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत राजधर्मानुशासनपर्वमें ऋषभगीताविषयक एक सौ छब्बीसवाँ अध्याय पूरा हुआ॥१२६॥