०४९ रामोपाख्याने

भागसूचना

एकोनपञ्चाशत्तमोऽध्यायः

सूचना (हिन्दी)

परशुरामजीके उपाख्यानमें क्षत्रियोंके विनाश और पुनः उत्पन्न होनेकी कथा

मूलम् (वचनम्)

वासुदेव उवाच

विश्वास-प्रस्तुतिः

शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः।
महर्षीणां कथयतां विक्रमं तस्य जन्म च ॥ १ ॥

मूलम्

शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः।
महर्षीणां कथयतां विक्रमं तस्य जन्म च ॥ १ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्ण बोले— कुन्तीनन्दन! मैंने महर्षियोंके मुखसे परशुरामजीके प्रभाव, पराक्रम तथा जन्मकी कथा जिस प्रकार सुनी है, वह सब आपको बताता हूँ, सुनिये॥१॥

विश्वास-प्रस्तुतिः

यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः।
उद्‌भूता राजवंशेषु ये भूयो भारते हताः ॥ २ ॥

मूलम्

यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः।
उद्‌भूता राजवंशेषु ये भूयो भारते हताः ॥ २ ॥

अनुवाद (हिन्दी)

जिस प्रकार जगदग्निनन्दन परशुरामने करोड़ों क्षत्रियोंका संहार किया था, पुनः जो क्षत्रिय राजवंशोंमें उत्पन्न हुए, वे अब फिर भारतयुद्धमें मारे गये॥२॥

विश्वास-प्रस्तुतिः

जह्नोरजस्तु तनयो बलाकाश्वस्तु तत्सुतः।
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते ॥ ३ ॥

मूलम्

जह्नोरजस्तु तनयो बलाकाश्वस्तु तत्सुतः।
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते ॥ ३ ॥

अनुवाद (हिन्दी)

प्राचीनकालमें जह्नुनामक एक राजा हो गये हैं, उनके पुत्रका नाम था अज। पृथ्वीनाथ! अजसे बलाकाश्व नामक पुत्रका जन्म हुआ। बलाकाश्वके कुशिक नामक पुत्र हुआ। कुशिक बड़े धर्मज्ञ थे॥३॥

विश्वास-प्रस्तुतिः

अग्य्रं तपः समातिष्ठत् सहस्राक्षसमो भुवि।
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत ॥ ४ ॥

मूलम्

अग्य्रं तपः समातिष्ठत् सहस्राक्षसमो भुवि।
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत ॥ ४ ॥

अनुवाद (हिन्दी)

वे इस भूतलपर सहस्रनेत्रधारी इन्द्रके समान पराक्रमी थे। उन्होंने यह सोचकर कि मैं एक ऐसा पुत्र प्राप्त करूँ, जो तीनों लोकोंका शासक होनेके साथ ही किसीसे पराजित न हो, उत्तम तपस्या आरम्भ की॥४॥

विश्वास-प्रस्तुतिः

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः।
समर्थं पुत्रजनने स्वयमेवान्वपद्यत ॥ ५ ॥
पुत्रत्वमगमद् राजंस्तस्य लोकेश्वरेश्वरः ।
गाधिर्नामाभवत् पुत्रः कौशिकः पाकशासनः ॥ ६ ॥

मूलम्

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः।
समर्थं पुत्रजनने स्वयमेवान्वपद्यत ॥ ५ ॥
पुत्रत्वमगमद् राजंस्तस्य लोकेश्वरेश्वरः ।
गाधिर्नामाभवत् पुत्रः कौशिकः पाकशासनः ॥ ६ ॥

अनुवाद (हिन्दी)

उनकी भयंकर तपस्या देखकर और उन्हें शक्तिशाली पुत्र उत्पन्न करनेमें समर्थ जानकर लोकपालोंके स्वामी सहस्र नेत्रोंवाले पाकशासन इन्द्र स्वयं ही उनके पुत्ररूपमें अवतीर्ण हुए। राजन्! कुशिकका वह पुत्र गाधिनामसे प्रसिद्ध हुआ॥५-६॥

विश्वास-प्रस्तुतिः

तस्य कन्याभवद् राजन् नाम्ना सत्यवती प्रभो।
तां गाधिर्भृगुपुत्राय सर्चीकाय ददौ प्रभुः ॥ ७ ॥

मूलम्

तस्य कन्याभवद् राजन् नाम्ना सत्यवती प्रभो।
तां गाधिर्भृगुपुत्राय सर्चीकाय ददौ प्रभुः ॥ ७ ॥

अनुवाद (हिन्दी)

प्रभो! गाधिके एक कन्या थी, जिसका नाम था सत्यवती। राजा गाधिने अपनी इस कन्याका विवाह भृगुपुत्र ऋचीकके साथ कर दिया॥७॥

विश्वास-प्रस्तुतिः

तस्याः प्रीतः स शौचेन भार्गवः कुरुनन्दन।
पुत्रार्थं श्रपयामास चरुं गाधेस्तथैव च ॥ ८ ॥

मूलम्

तस्याः प्रीतः स शौचेन भार्गवः कुरुनन्दन।
पुत्रार्थं श्रपयामास चरुं गाधेस्तथैव च ॥ ८ ॥

अनुवाद (हिन्दी)

कुरुनन्दन! सत्यवती बड़े शुद्ध आचार-विचारसे रहती थी। उसकी शुद्धतासे प्रसन्न हो ऋचीक मुनिने उसे तथा राजा गाधिको भी पुत्र देनेके लिये चरु तैयार किया॥

विश्वास-प्रस्तुतिः

आहूयोवाच तां भार्यां सर्चीको भार्गवस्तदा।
उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव ॥ ९ ॥

मूलम्

आहूयोवाच तां भार्यां सर्चीको भार्गवस्तदा।
उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव ॥ ९ ॥

अनुवाद (हिन्दी)

भृगुवंशी ऋचीकने उस समय अपनी पत्नी सत्यवतीको बुलाकर कहा—‘यह चरु तो तुम खा लेना और यह दूसरा अपनी माँको खिला देना॥९॥

विश्वास-प्रस्तुतिः

तस्या जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः।
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥ १० ॥

मूलम्

तस्या जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः।
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥ १० ॥

अनुवाद (हिन्दी)

‘तुम्हारी माताके जो पुत्र होगा, वह अत्यन्त तेजस्वी एवं क्षत्रियशिरोमणि होगा। इस जगत्‌के क्षत्रिय उसे जीत नहीं सकेंगे। वह बड़े-बड़े क्षत्रियोंका संहार करनेवाला होगा॥१०॥

विश्वास-प्रस्तुतिः

तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम्।
तपोऽन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ ११ ॥

मूलम्

तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम्।
तपोऽन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ ११ ॥

अनुवाद (हिन्दी)

‘कल्याणि! तुम्हारे लिये जो यह चरु तैयार किया है, यह तुम्हे धैर्यवान्, शान्त एवं तपस्यापरायण श्रेष्ठ ब्राह्मण पुत्र प्रदान करेगा’॥११॥

विश्वास-प्रस्तुतिः

इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः।
तपस्यभिरतः श्रीमाञ्जगामारण्यमेव हि ॥ १२ ॥

मूलम्

इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः।
तपस्यभिरतः श्रीमाञ्जगामारण्यमेव हि ॥ १२ ॥

अनुवाद (हिन्दी)

अपनी पत्नीसे ऐसा कहकर भृगुनन्दन श्रीमान् ऋचीक मुनि तपस्यामें तत्पर हो जंगलमें चले गये॥१२॥

विश्वास-प्रस्तुतिः

एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः।
गाधिः सदारः सम्प्राप्तः सर्चीकस्याश्रमं प्रति ॥ १३ ॥

मूलम्

एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः।
गाधिः सदारः सम्प्राप्तः सर्चीकस्याश्रमं प्रति ॥ १३ ॥

अनुवाद (हिन्दी)

इसी समय तीर्थयात्रा करते हुए राजा गाधि अपनी पत्नीके साथ ऋचीक मुनिके आश्रमपर आये॥१३॥

विश्वास-प्रस्तुतिः

चरुद्वयं गृहीत्वा च राजन् सत्यवती तदा।
भर्तुर्वाक्यं तदाव्यग्रा मात्रे हृष्टा न्यवेदयत् ॥ १४ ॥

मूलम्

चरुद्वयं गृहीत्वा च राजन् सत्यवती तदा।
भर्तुर्वाक्यं तदाव्यग्रा मात्रे हृष्टा न्यवेदयत् ॥ १४ ॥

अनुवाद (हिन्दी)

राजन्! उस समय सत्यवती वह दोनों चरु लेकर शान्तभावसे माताके पास गयी और बड़े हर्षके साथ पतिकी कही हुई बातको उससे निवेदित किया॥१४॥

विश्वास-प्रस्तुतिः

माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ।
तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह ॥ १५ ॥

मूलम्

माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ।
तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह ॥ १५ ॥

अनुवाद (हिन्दी)

कुन्तीकुमार! सत्यवतीकी माताने अज्ञानवश अपना चरु तो पुत्रीको दे दिया और उसका चरु लेकर भोजनद्वारा अपनेमें स्थित कर लिया॥१५॥

विश्वास-प्रस्तुतिः

अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा।
धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥ १६ ॥

मूलम्

अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा।
धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥ १६ ॥

अनुवाद (हिन्दी)

तदनन्तर सत्यवतीने अपने तेजस्वी शरीरसे एक ऐसा गर्भ धारण किया, जो क्षत्रियोंका विनाश करनेवाला था और देखनेमें बड़ा भयंकर जान पड़ता था॥१६॥

विश्वास-प्रस्तुतिः

तामृचीकस्तदा दृष्ट्वा तस्या गर्भगतं द्विजम्।
अब्रवीद् भृगुशार्दूलः स्वां भार्यां देवरूपिणीम् ॥ १७ ॥
मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना।
भविष्यति हि ते पुत्रः क्रूरकर्मात्यमर्षणः ॥ १८ ॥

मूलम्

तामृचीकस्तदा दृष्ट्वा तस्या गर्भगतं द्विजम्।
अब्रवीद् भृगुशार्दूलः स्वां भार्यां देवरूपिणीम् ॥ १७ ॥
मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना।
भविष्यति हि ते पुत्रः क्रूरकर्मात्यमर्षणः ॥ १८ ॥

अनुवाद (हिन्दी)

सत्यवतीके गर्भगत बालकको देखकर भृगुश्रेष्ठ ऋचीकने अपनी उस देवरूपिणी पत्नीसे कहा—‘भद्रे! तुम्हारी माताने चरु बदलकर तुम्हें ठग लिया। तुम्हारा पुत्र अत्यन्त क्रोधी और क्रूरकर्म करनेवाला होगा॥

विश्वास-प्रस्तुतिः

उत्पत्स्यति च ते भ्राता ब्रह्मभूतस्तपोरतः।
विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम् ॥ १९ ॥
क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम्।
विपर्ययेण ते भद्रे नैतदेवं भविष्यति ॥ २० ॥
मातुस्ते ब्राह्मणो भूयात् तव च क्षत्रियः सुतः।

मूलम्

उत्पत्स्यति च ते भ्राता ब्रह्मभूतस्तपोरतः।
विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम् ॥ १९ ॥
क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम्।
विपर्ययेण ते भद्रे नैतदेवं भविष्यति ॥ २० ॥
मातुस्ते ब्राह्मणो भूयात् तव च क्षत्रियः सुतः।

अनुवाद (हिन्दी)

‘परंतु तुम्हारा भाई ब्राह्मणस्वरूप एवं तपस्यापरायण होगा। तुम्हारे चरुमें मैंने सम्पूर्ण महान् तेज ब्रह्मकी प्रतिष्ठा की थी और तुम्हारी माताके लिये जो चरु था, उसमें सम्पूर्ण क्षत्रियोचित बल-पराक्रमका समावेश किया गया था, परंतु कल्याणि! चरुके बदल देनेसे अब ऐसा नहीं होगा। तुम्हारी माताका पुत्र तो ब्राह्मण होगा और तुम्हारा क्षत्रिय’॥१९-२०॥

विश्वास-प्रस्तुतिः

सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ २१ ॥
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्।
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः।
ब्राह्मणापसदं पुत्रं प्राप्स्यसीति हि मां प्रभो ॥ २२ ॥

मूलम्

सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ २१ ॥
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्।
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः।
ब्राह्मणापसदं पुत्रं प्राप्स्यसीति हि मां प्रभो ॥ २२ ॥

अनुवाद (हिन्दी)

पतिके ऐसा कहनेपर महाभागा सत्यवती उनके चरणोंमें सिर रखकर गिर पड़ी और काँपती हुई बोली—‘प्रभो! भगवन्! आज आप मुझसे ऐसी बात न कहें कि तुम ब्राह्मणाधम पुत्र उत्पन्न करोगी’॥२१-२२॥

मूलम् (वचनम्)

ऋचीक उवाच

विश्वास-प्रस्तुतिः

नैष संकल्पितः कामो मया भद्रे तथा त्वयि।
उग्रकर्मा समुत्पन्नश्चरुव्यत्यासहेतुना ॥ २३ ॥

मूलम्

नैष संकल्पितः कामो मया भद्रे तथा त्वयि।
उग्रकर्मा समुत्पन्नश्चरुव्यत्यासहेतुना ॥ २३ ॥

अनुवाद (हिन्दी)

ऋचीक बोले— कल्याणि! मैंने यह संकल्प नहीं किया था कि तुम्हारे गर्भसे ऐसा पुत्र उत्पन्न हो। परंतु चरु बदल जानेके कारण तुम्हें भयंकर कर्म करनेवाले पुत्रको जन्म देना पड़ रहा है॥२३॥

मूलम् (वचनम्)

सत्यवत्युवाच

विश्वास-प्रस्तुतिः

इच्छल्लोँकानपि मुने सृजेथाः किं पुनः सुतम्।
शमात्मकमृजुं पुत्रं दातुमर्हसि मे प्रभो ॥ २४ ॥

मूलम्

इच्छल्लोँकानपि मुने सृजेथाः किं पुनः सुतम्।
शमात्मकमृजुं पुत्रं दातुमर्हसि मे प्रभो ॥ २४ ॥

अनुवाद (हिन्दी)

सत्यवती बोली— मुने! आप चाहें तो सम्पूर्ण लोकोंकी नयी सृष्टि कर सकते हैं; फिर इच्छानुसार पुत्र उत्पन्न करनेकी तो बात ही क्या है? अतः प्रभो! मुझे तो शान्त एवं सरल स्वभाववाला पुत्र ही प्रदान कीजिये॥२४॥

मूलम् (वचनम्)

ऋचीक उवाच

विश्वास-प्रस्तुतिः

नोक्तपूर्वानृतं भद्रे स्वैरेष्वपि कदाचन।
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने ॥ २५ ॥

मूलम्

नोक्तपूर्वानृतं भद्रे स्वैरेष्वपि कदाचन।
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने ॥ २५ ॥

अनुवाद (हिन्दी)

ऋचीक बोले— भद्रे! मैंने कभी हास-परिहासमें भी झूठी बात नहीं कही है; फिर अग्निकी स्थापना करके मन्त्रयुक्त चरु तैयार करते समय मैंने जो संकल्प किया है, वह मिथ्या कैसे हो सकता है?॥२५॥

विश्वास-प्रस्तुतिः

दृष्टमेतत् पुरा भद्रे ज्ञातं च तपसा मया।
ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत् ॥ २६ ॥

मूलम्

दृष्टमेतत् पुरा भद्रे ज्ञातं च तपसा मया।
ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत् ॥ २६ ॥

अनुवाद (हिन्दी)

कल्याणि! मैंने तपस्याद्वारा पहले ही यह बात देख और जान ली है कि तुम्हारे पिताका समस्त कुल ब्राह्मण होगा॥२६॥

मूलम् (वचनम्)

सत्यवत्युवाच

विश्वास-प्रस्तुतिः

काममेवं भवेत् पौत्रो ममेह तव च प्रभो।
शमात्मकमहं पुत्रं लभेयं जपतां वर ॥ २७ ॥

मूलम्

काममेवं भवेत् पौत्रो ममेह तव च प्रभो।
शमात्मकमहं पुत्रं लभेयं जपतां वर ॥ २७ ॥

अनुवाद (हिन्दी)

सत्यवती बोली— प्रभो! आप जप करनेवाले ब्राह्मणोंमें सबसे श्रेष्ठ हैं, आपका और मेरा पौत्र भले ही उग्र स्वभावका हो जाय; परंतु पुत्र तो मुझे शान्तस्वभावका ही मिलना चाहिये॥२७॥

मूलम् (वचनम्)

ऋचीक उवाच

विश्वास-प्रस्तुतिः

पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि।
यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति ॥ २८ ॥

मूलम्

पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि।
यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति ॥ २८ ॥

अनुवाद (हिन्दी)

ऋचीक बोले— सुन्दरी! मेरे लिये पुत्र और पौत्रमें कोई अन्तर नहीं है। भद्रे! तुमने जैसा कहा है, वैसा ही होगा॥२८॥

मूलम् (वचनम्)

वासुदेव उवाच

विश्वास-प्रस्तुतिः

ततः सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतं शान्तं जमदग्निं यतव्रतम् ॥ २९ ॥

मूलम्

ततः सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतं शान्तं जमदग्निं यतव्रतम् ॥ २९ ॥

अनुवाद (हिन्दी)

श्रीकृष्ण बोले— राजन्! तदनन्तर सत्यवतीने शान्त, संयमपरायण और तपस्वी भृगुवंशी जमदग्निको पुत्रके रूपमें उत्पन्न किया॥२९॥

विश्वास-प्रस्तुतिः

विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः।
यः प्राप ब्रह्मसमितं विश्वैर्ब्रह्मगुणैर्युतम् ॥ ३० ॥

मूलम्

विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः।
यः प्राप ब्रह्मसमितं विश्वैर्ब्रह्मगुणैर्युतम् ॥ ३० ॥

अनुवाद (हिन्दी)

कुशिकनन्दन गाधिने विश्वामित्र नामक पुत्र प्राप्त किया, जो सम्पूर्ण ब्राह्मणोचित गुणोंसे सम्पन्न थे और ब्रह्मर्षि पदवीको प्राप्त हुए॥३०॥

विश्वास-प्रस्तुतिः

ऋचीको जनयामास जमदग्निं तपोनिधिम्।
सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम् ॥ ३१ ॥
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्।
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ ३२ ॥

मूलम्

ऋचीको जनयामास जमदग्निं तपोनिधिम्।
सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम् ॥ ३१ ॥
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्।
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ ३२ ॥

अनुवाद (हिन्दी)

ऋचीकने तपस्याके भंडार जमदग्निको जन्म दिया और जमदग्निने अत्यन्त उग्र स्वभाववाले जिस पुत्रको उत्पन्न किया, वही ये सम्पूर्ण विद्याओं तथा धनुर्वेदके पारङ्गत विद्वान् प्रज्वलित अग्निके समान तेजस्वी क्षत्रियहन्ता परशुरामजी हैं॥३१-३२॥

विश्वास-प्रस्तुतिः

तोषयित्वा महादेवं पर्वते गन्धमादने।
अस्त्राणि वरयामास परशुं चातितेजसम् ॥ ३३ ॥

मूलम्

तोषयित्वा महादेवं पर्वते गन्धमादने।
अस्त्राणि वरयामास परशुं चातितेजसम् ॥ ३३ ॥

अनुवाद (हिन्दी)

परशुरामजीने गन्धमादन पर्वतपर महादेवजीको संतुष्ट करके उनसे अनेक प्रकारके अस्त्र और अत्यन्त तेजस्वी कुठार प्राप्त किये॥३३॥

विश्वास-प्रस्तुतिः

स तेनाकुण्ठधारेण ज्वलितानलवर्चसा ।
कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत् ॥ ३४ ॥

मूलम्

स तेनाकुण्ठधारेण ज्वलितानलवर्चसा ।
कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत् ॥ ३४ ॥

अनुवाद (हिन्दी)

उस कुठारकी धार कभी कुण्ठित नहीं होती थी। वह जलती हुई आगके समान उद्दीप्त दिखायी देता था। उस अप्रमेय शक्तिशाली कुठारके कारण परशुरामजी सम्पूर्ण लोकोंमें अप्रतिम वीर हो गये॥३४॥

विश्वास-प्रस्तुतिः

एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली।
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः ॥ ३५ ॥

मूलम्

एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली।
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः ॥ ३५ ॥

अनुवाद (हिन्दी)

इसी समय राजा कृतवीर्यका बलवान् पुत्र अर्जुन हैहयवंशका राजा हुआ, जो एक तेजस्वी क्षत्रिय था॥३५॥

विश्वास-प्रस्तुतिः

दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान् ।
चक्रवर्ती महातेजा विप्राणामाश्वमेधिके ॥ ३६ ॥
ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम्।
स्वबाह्वस्वबलेनाजौ जित्वा परमधर्मवित् ॥ ३७ ॥

मूलम्

दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान् ।
चक्रवर्ती महातेजा विप्राणामाश्वमेधिके ॥ ३६ ॥
ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम्।
स्वबाह्वस्वबलेनाजौ जित्वा परमधर्मवित् ॥ ३७ ॥

अनुवाद (हिन्दी)

दत्तात्रेयजीकी कृपासे राजा अर्जुनने एक हजार भुजाएँ प्राप्त की थीं। वह महातेजस्वी चक्रवर्ती नरेश था। उस परम धर्मज्ञ नरेशने अपने बाहुबलसे पर्वतों और द्वीपोंसहित इस सम्पूर्ण पृथ्वीको युद्धमें जीतकर अश्वमेध यज्ञमें ब्राह्मणोंको दान कर दिया था॥३६-३७॥

विश्वास-प्रस्तुतिः

तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना।
सहस्रबाहुर्विक्रान्तः प्रादाद् भिक्षामथाग्नये ॥ ३८ ॥

मूलम्

तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना।
सहस्रबाहुर्विक्रान्तः प्रादाद् भिक्षामथाग्नये ॥ ३८ ॥

अनुवाद (हिन्दी)

कुन्तीनन्दन! एक समय भूखे-प्यासे हुए अग्निदेवने पराक्रमी सहस्रबाहु अर्जुनसे भिक्षा माँगी और अर्जुनने अग्निको वह भिक्षा दे दी॥३८॥

विश्वास-प्रस्तुतिः

ग्रामान् पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान्।
जज्वाल तस्य बाणाग्राच्चित्रभानुर्दिधक्षया ॥ ३९ ॥

मूलम्

ग्रामान् पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान्।
जज्वाल तस्य बाणाग्राच्चित्रभानुर्दिधक्षया ॥ ३९ ॥

अनुवाद (हिन्दी)

तत्पश्चात् बलशाली अग्निदेव कार्तवीर्य अर्जुनके बाणोंके अग्रभागसे गाँवों, गोष्ठों, नगरों और राष्ट्रोंको भस्म कर डालनेकी इच्छासे प्रज्वलित हो उठे॥३९॥

विश्वास-प्रस्तुतिः

स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः।
ददाह कार्तवीर्यस्य शैलानथ वनस्पतीन् ॥ ४० ॥

मूलम्

स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः।
ददाह कार्तवीर्यस्य शैलानथ वनस्पतीन् ॥ ४० ॥

अनुवाद (हिन्दी)

उन्होंने उस महापराक्रमी नरेश कार्तवीर्यके प्रभावसे पर्वतों और वनस्पतियोंको जलाना आरम्भ किया॥४०॥

विश्वास-प्रस्तुतिः

स शून्यमाश्रमं रम्यमापवस्य महात्मनः।
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः ॥ ४१ ॥

मूलम्

स शून्यमाश्रमं रम्यमापवस्य महात्मनः।
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः ॥ ४१ ॥

अनुवाद (हिन्दी)

हवाका सहारा पाकर उत्तरोत्तर प्रज्वलित होते हुए अग्निदेवने हैहयराजको साथ लेकर महात्मा आपवके सूने एवं सुरम्य आश्रमको जलाकर भस्म कर दिया॥४१॥

विश्वास-प्रस्तुतिः

आपवस्तु ततो रोषाच्छशापार्जुनमच्युत ।
दग्धेऽऽश्रमे महाबाहो कार्तवीर्येण वीर्यवान् ॥ ४२ ॥

मूलम्

आपवस्तु ततो रोषाच्छशापार्जुनमच्युत ।
दग्धेऽऽश्रमे महाबाहो कार्तवीर्येण वीर्यवान् ॥ ४२ ॥

अनुवाद (हिन्दी)

महाबाहु अच्युत! कार्तवीर्यके द्वारा अपने आश्रमके जला दिये जानेपर शक्तिशाली आपव मुनिको बड़ा रोष हुआ। उन्होंने कृतवीर्यपुत्र अर्जुनको शाप देते हुए कहा—॥४२॥

विश्वास-प्रस्तुतिः

त्वया न वर्जितं यस्मान्ममेदं हि महद् वनम्।
दग्धं तस्माद् रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन ॥ ४३ ॥

मूलम्

त्वया न वर्जितं यस्मान्ममेदं हि महद् वनम्।
दग्धं तस्माद् रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन ॥ ४३ ॥

अनुवाद (हिन्दी)

‘अर्जुन! तुमने मेरे इस विशाल वनको भी जलाये बिना नहीं छोड़ा, इसलिये संग्राममें तुम्हारी इन भुजाओंको परशुरामजी काट डालेंगे’॥४३॥

विश्वास-प्रस्तुतिः

अर्जुनस्तु महातेजा बली नित्यं शमात्मकः।
बहाण्यश्च शरण्यश्च दाता शूरश्च भारत ॥ ४४ ॥

मूलम्

अर्जुनस्तु महातेजा बली नित्यं शमात्मकः।
बहाण्यश्च शरण्यश्च दाता शूरश्च भारत ॥ ४४ ॥

अनुवाद (हिन्दी)

भारत! अर्जुन महातेजस्वी, बलवान्, नित्य शान्ति-परायण, ब्राह्मण-भक्त शरणागतोंको शरण देनेवाला, दानी और शूरवीर था॥४४॥

विश्वास-प्रस्तुतिः

नाचिन्तयत् तदा शापं तेन दत्तं महात्मना।
तस्य पुत्रास्तु बलिनः शापेनासन् पितुर्वधे ॥ ४५ ॥

मूलम्

नाचिन्तयत् तदा शापं तेन दत्तं महात्मना।
तस्य पुत्रास्तु बलिनः शापेनासन् पितुर्वधे ॥ ४५ ॥

अनुवाद (हिन्दी)

अतः उसने उस समय उन महात्माके दिये हुए शापपर कोई ध्यान नहीं दिया। शापवश उसके बलवान् पुत्र ही पिताके वधमें कारण बन गये॥४५॥

विश्वास-प्रस्तुतिः

निमित्तादवलिप्ता वै नृशंसाश्चैव सर्वदा।
जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ ॥ ४६ ॥

मूलम्

निमित्तादवलिप्ता वै नृशंसाश्चैव सर्वदा।
जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ ॥ ४६ ॥

अनुवाद (हिन्दी)

भरतश्रेष्ठ! उस शापके ही कारण सदा क्रूरकर्म करनेवाले वे घमंडी राजकुमार एक दिन जमदग्नि मुनिकी होमधेनुके बछड़ेको चुरा ले आये॥४६॥

विश्वास-प्रस्तुतिः

अज्ञातं कार्तवीर्येण हैहयेन्द्रेण धीमता।
तन्निमित्तमभूद् युद्धं जामदग्नेर्महात्मनः ॥ ४७ ॥

मूलम्

अज्ञातं कार्तवीर्येण हैहयेन्द्रेण धीमता।
तन्निमित्तमभूद् युद्धं जामदग्नेर्महात्मनः ॥ ४७ ॥

अनुवाद (हिन्दी)

उस बछड़ेके लाये जानेकी बात बुद्धिमान् हैहय-राज कार्तवीर्यको मालूम नहीं थी, तथापि उसीके लिये महात्मा परशुरामका उसके साथ घोर युद्ध छिड़ गया॥४७॥

विश्वास-प्रस्तुतिः

ततोऽर्जुनस्य बाहूंस्तांश्छित्त्वा रामो रुषान्वितः।
तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् ॥ ४८ ॥
प्रत्यानयत राजेन्द्र तेषामन्तःपुरात् प्रभुः।

मूलम्

ततोऽर्जुनस्य बाहूंस्तांश्छित्त्वा रामो रुषान्वितः।
तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् ॥ ४८ ॥
प्रत्यानयत राजेन्द्र तेषामन्तःपुरात् प्रभुः।

अनुवाद (हिन्दी)

राजेन्द्र! तब रोषमें भरे हुए प्रभावशाली जमदग्निनन्दन परशुरामने अर्जुनकी उन भुजाओंको काट डाला और इधर-उधर घूमते हुए उस बछड़ेको वे हैहयोंके अन्तःपुरसे निकालकर अपने आश्रममें ले आये॥४८॥

विश्वास-प्रस्तुतिः

अर्जुनस्य सुतास्ते तु सम्भूयाबुद्धयस्तदा ॥ ४९ ॥
गत्वाऽऽश्रममसम्बुद्धा जमदग्नेर्महात्मनः ।
अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप ॥ ५० ॥
समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः।

मूलम्

अर्जुनस्य सुतास्ते तु सम्भूयाबुद्धयस्तदा ॥ ४९ ॥
गत्वाऽऽश्रममसम्बुद्धा जमदग्नेर्महात्मनः ।
अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप ॥ ५० ॥
समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः।

अनुवाद (हिन्दी)

नरेश्वर! अर्जुनके पुत्र बुद्धिहीन और मूर्ख थे। उन्होंने संगठित हो महात्मा जमदग्निके आश्रमपर जाकर भल्लोंके अग्रभागसे उनके मस्तकको धड़से काट गिराया। उस समय यशस्वी परशुरामजी समिधा और कुशा लानेके लिये आश्रमसे दूर चले गये थे॥४९-५०॥

विश्वास-प्रस्तुतिः

ततः पितृवधामर्षाद् रामः परममन्युमान् ॥ ५१ ॥
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत।

मूलम्

ततः पितृवधामर्षाद् रामः परममन्युमान् ॥ ५१ ॥
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत।

अनुवाद (हिन्दी)

पिताके इस प्रकार मारे जानेसे परशुरामके क्रोधकी सीमा न रही। उन्होंने इस पृथ्वीको क्षत्रियोंसे सूनी कर देनेकी भीषण प्रतिज्ञा करके हथियार उठाया॥५१॥

विश्वास-प्रस्तुतिः

ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् ॥ ५२ ॥
विक्रम्य निजघानाशु पुत्रान् पौत्रांश्च सर्वशः।

मूलम्

ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् ॥ ५२ ॥
विक्रम्य निजघानाशु पुत्रान् पौत्रांश्च सर्वशः।

अनुवाद (हिन्दी)

भृगुकुलके सिंह पराक्रमी परशुरामने पराक्रम प्रकट करके कार्तवीर्यके सभी पुत्रों तथा पौत्रोंका शीघ्र ही संहार कर डाला॥५२॥

विश्वास-प्रस्तुतिः

स हैहयसहस्राणि हत्वा परममन्युमान् ॥ ५३ ॥
चकार भार्गवो राजन् महीं शोणितकर्दमाम्।

मूलम्

स हैहयसहस्राणि हत्वा परममन्युमान् ॥ ५३ ॥
चकार भार्गवो राजन् महीं शोणितकर्दमाम्।

अनुवाद (हिन्दी)

राजन्! परम क्रोधी परशुरामने सहस्रों हैहयोंका वध करके इस पृथ्वीपर रक्तकी कीच मचा दी॥५३॥

विश्वास-प्रस्तुतिः

स तथाऽऽशु महातेजाः कृत्वा निःक्षत्रियां महीम् ॥ ५४ ॥
कृपया परयाऽऽविष्टो वनमेव जगाम ह।

मूलम्

स तथाऽऽशु महातेजाः कृत्वा निःक्षत्रियां महीम् ॥ ५४ ॥
कृपया परयाऽऽविष्टो वनमेव जगाम ह।

अनुवाद (हिन्दी)

इस प्रकार शीघ्र ही पृथ्वीको क्षत्रियोंसे हीन करके महातेजस्वी परशुराम अत्यन्त दयासे द्रवित हो वनमें ही चले गये॥५४॥

विश्वास-प्रस्तुतिः

ततो वर्षसहस्रेषु समतीतेषु केषुचित् ॥ ५५ ॥
क्षेपं सम्प्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः।

मूलम्

ततो वर्षसहस्रेषु समतीतेषु केषुचित् ॥ ५५ ॥
क्षेपं सम्प्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः।

अनुवाद (हिन्दी)

तदनन्तर कई हजार वर्ष बीत जानेपर एक दिन वहाँ स्वभावतः क्रोधी परशुरामपर आक्षेप किया गया॥५५॥

विश्वास-प्रस्तुतिः

विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः ॥ ५६ ॥
परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि ।
ये ते ययातिपतने यज्ञे सन्तः समागताः ॥ ५७ ॥
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते।
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि ॥ ५८ ॥
भयात् क्षत्रियवीराणां पर्वतं समुपाश्रितः।
सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता ॥ ५९ ॥

मूलम्

विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः ॥ ५६ ॥
परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि ।
ये ते ययातिपतने यज्ञे सन्तः समागताः ॥ ५७ ॥
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते।
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि ॥ ५८ ॥
भयात् क्षत्रियवीराणां पर्वतं समुपाश्रितः।
सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता ॥ ५९ ॥

अनुवाद (हिन्दी)

महाराज! विश्वामित्रके पौत्र तथा रैभ्यके पुत्र महातेजस्वी परावसुने भरी सभामें आक्षेप करते हुए कहा—‘राम! राजा ययातिके स्वर्गसे गिरनेके समय जो प्रतर्दन आदि सज्जन पुरुष यज्ञमें एकत्र हुए थे, क्या वे क्षत्रिय नहीं थे? तुम्हारी प्रतिज्ञा झूठी है। तुम व्यर्थ ही जनताकी सभामें डींग हाँका करते हो कि मैंने क्षत्रियोंका अन्त कर दिया। मैं तो समझता हूँ कि तुमने क्षत्रिय वीरोंके भयसे ही पर्वतकी शरण ली है। इस समय पृथ्वीपर सब ओर पुनः सैकड़ों क्षत्रिय भर गये हैं’॥५६—५९॥

विश्वास-प्रस्तुतिः

परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः।
ततो ये क्षत्रिया राजन् शतशस्तेन वर्जिताः ॥ ६० ॥
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन्।

मूलम्

परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः।
ततो ये क्षत्रिया राजन् शतशस्तेन वर्जिताः ॥ ६० ॥
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन्।

अनुवाद (हिन्दी)

राजन्! परावसुकी बात सुनकर भृगुवंशी परशुरामने पुनः शस्त्र उठा लिया। पहले उन्होंने जिन सैकड़ों क्षत्रियोंको छोड़ दिया था, वे ही बढ़कर महापराक्रमी भूपाल बन बैठे थे॥६०॥

विश्वास-प्रस्तुतिः

स पुनस्ताञ्जघानाशु बालानपि नराधिप ॥ ६१ ॥
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत् तदा।
जातं जातं स गर्भं तु पुनरेव जघान ह॥६२॥
अरक्षंश्च सुतान् कांक्ष्चित् तदा क्षत्रिययोषितः।

मूलम्

स पुनस्ताञ्जघानाशु बालानपि नराधिप ॥ ६१ ॥
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत् तदा।
जातं जातं स गर्भं तु पुनरेव जघान ह॥६२॥
अरक्षंश्च सुतान् कांक्ष्चित् तदा क्षत्रिययोषितः।

अनुवाद (हिन्दी)

नरेश्वर! उन्होंने पुनः उन सबके छोटे-छोटे बच्चों-तकको शीघ्र ही मार डाला। जो बच्चे गर्भमें रह गये थे, उन्हींसे पुनः यह सारी पृथ्वी व्याप्त हो गयी। परशुरामजी एक-एक गर्भके उत्पन्न होनेपर पुनः उसका वध कर डालते थे। उस समय क्षत्राणियाँ कुछ ही पुत्रोंको बचा सकी थीं॥६१-६२॥

विश्वास-प्रस्तुतिः

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ॥ ६३ ॥
दक्षिणामश्वमेधान्ते कश्यपायाददत् ततः ।

मूलम्

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ॥ ६३ ॥
दक्षिणामश्वमेधान्ते कश्यपायाददत् ततः ।

अनुवाद (हिन्दी)

इस प्रकार शक्तिशाली परशुरामजीने इस पृथ्वीको इक्कीस बार क्षत्रियोंसे हीन करके अश्वमेध यज्ञ किया और उसकी समाप्ति होनेपर दक्षिणाके रूपमें यह सारी पृथ्वी उन्होंने कश्यपजीको दे दी॥६३॥

विश्वास-प्रस्तुतिः

स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः ॥ ६४ ॥
स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत् ।
गच्छ तीरं समुद्रस्य दक्षिणस्य महामुने ॥ ६५ ॥
न ते मद् विषये राम वस्तव्यमिह कर्हिचित्।

मूलम्

स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः ॥ ६४ ॥
स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत् ।
गच्छ तीरं समुद्रस्य दक्षिणस्य महामुने ॥ ६५ ॥
न ते मद् विषये राम वस्तव्यमिह कर्हिचित्।

अनुवाद (हिन्दी)

राजन्! तदनन्तर कुछ क्षत्रियोंको बचाये रखनेकी इच्छासे कश्यपजीने स्रुक् लिये हुए हाथसे संकेत करते हुए यह बात कही—‘महामुने! अब तुम दक्षिण समुद्रके तटपर चले जाओ। अब कभी मेरे राज्यमें निवास न करना’॥६४-६५॥

विश्वास-प्रस्तुतिः

ततः शूर्पारकं देशं सागरस्तस्य निर्ममे ॥ ६६ ॥
सहसा जामदग्न्यस्य सोऽपरान्तमहीतलम् ।

मूलम्

ततः शूर्पारकं देशं सागरस्तस्य निर्ममे ॥ ६६ ॥
सहसा जामदग्न्यस्य सोऽपरान्तमहीतलम् ।

अनुवाद (हिन्दी)

(यह सुनकर परशुरामजी चले गये) समुद्रने सहसा जमदग्निकुमार परशुरामजीके लिये जगह खाली करके शूर्पारक देशका निर्माण किया; जिसे अपरान्तभूमि भी कहते हैं॥६६॥

विश्वास-प्रस्तुतिः

कश्यपस्तां महाराज प्रतिगृह्य वसुन्धराम् ॥ ६७ ॥
कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद् वनम्।

मूलम्

कश्यपस्तां महाराज प्रतिगृह्य वसुन्धराम् ॥ ६७ ॥
कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद् वनम्।

अनुवाद (हिन्दी)

महाराज! कश्यपने पृथ्वीको दानमें लेकर उसे ब्राह्मणोंके अधीन कर दिया और वे स्वयं विशाल वनके भीतर चले गये॥६७॥

विश्वास-प्रस्तुतिः

ततः शूद्राश्व वैश्याश्च यथा स्वैरप्रचारिणः ॥ ६८ ॥
अवर्तन्त द्विजाग्य्राणां दारेषु भरतर्षभ।

मूलम्

ततः शूद्राश्व वैश्याश्च यथा स्वैरप्रचारिणः ॥ ६८ ॥
अवर्तन्त द्विजाग्य्राणां दारेषु भरतर्षभ।

अनुवाद (हिन्दी)

भरतश्रेष्ठ! फिर तो स्वेच्छाचारी वैश्य और शूद्र श्रेष्ठ द्विजोंकी स्त्रियोंके साथ अनाचार करने लगे॥६८॥

विश्वास-प्रस्तुतिः

अराजके जीवलोके दुर्बला बलवत्तरैः ॥ ६९ ॥
पीड्यन्ते न हि विप्रेषु प्रभुत्वं कस्यचित् तदा।

मूलम्

अराजके जीवलोके दुर्बला बलवत्तरैः ॥ ६९ ॥
पीड्यन्ते न हि विप्रेषु प्रभुत्वं कस्यचित् तदा।

अनुवाद (हिन्दी)

सारे जीवजगत्‌में अराजकता फैल गयी। बलवान् मनुष्य दुर्बलोंको पीड़ा देने लगे। उस समय ब्राह्मणोंमेंसे किसीकी प्रभुता कायम न रही॥६९॥

विश्वास-प्रस्तुतिः

ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः ॥ ७० ॥
विपर्ययेण तेनाशु प्रविवेश रसातलम्।
अरक्ष्यमाणा विधिवत् क्षत्रियैर्धर्मरक्षिभिः ॥ ७१ ॥

मूलम्

ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः ॥ ७० ॥
विपर्ययेण तेनाशु प्रविवेश रसातलम्।
अरक्ष्यमाणा विधिवत् क्षत्रियैर्धर्मरक्षिभिः ॥ ७१ ॥

अनुवाद (हिन्दी)

कालक्रमसे दुरात्मा मनुष्य अपने अत्याचारोंसे पृथ्वीको पीड़ित करने लगे। इस उलट-फेरसे पृथ्वी शीघ्र ही रसातलमें प्रवेश करने लगी; क्योंकि उस समय धर्मरक्षक क्षत्रियोंद्वारा विधिपूर्वक पृथिवीकी रक्षा नहीं की जा रही थी॥७०-७१॥

विश्वास-प्रस्तुतिः

तां दृष्ट्वा द्रवतीं तत्र संत्रासात् स महामनाः।
ऊरुणा धारयामास कश्यपः पृथिवीं ततः ॥ ७२ ॥

मूलम्

तां दृष्ट्वा द्रवतीं तत्र संत्रासात् स महामनाः।
ऊरुणा धारयामास कश्यपः पृथिवीं ततः ॥ ७२ ॥

अनुवाद (हिन्दी)

भयके मारे पृथ्वीको रसातलकी ओर भागती देख महामनस्वी कश्यपने अपने ऊरुओंका सहारा देकर उसे रोक दिया॥७२॥

विश्वास-प्रस्तुतिः

धृता तेनोरुणा येन तेनोर्वीति मही स्मृता।
रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा ॥ ७३ ॥
प्रसाद्य कश्यपं देवी वरयामास भूमिपम्।

मूलम्

धृता तेनोरुणा येन तेनोर्वीति मही स्मृता।
रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा ॥ ७३ ॥
प्रसाद्य कश्यपं देवी वरयामास भूमिपम्।

अनुवाद (हिन्दी)

कश्यपजीने ऊरुसे इस पृथ्वीको धारण किया था; इसलिये यह उर्वी नामसे प्रसिद्ध हुई। उस समय पृथ्वीदेवीने कश्यपजीको प्रसन्न करके अपनी रक्षाके लिये यह वर माँगा कि मुझे भूपाल दीजिये॥७३॥

मूलम् (वचनम्)

पृथिव्युवाच

विश्वास-प्रस्तुतिः

सन्ति ब्रह्मन् मया गुप्ताः स्रीषु क्षत्रियपुङ्गवा ॥ ७४ ॥
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने।

मूलम्

सन्ति ब्रह्मन् मया गुप्ताः स्रीषु क्षत्रियपुङ्गवा ॥ ७४ ॥
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने।

अनुवाद (हिन्दी)

पृथ्वी बोली— ब्रह्मन्! मैंने स्त्रियोंमें कई क्षत्रियशिरोमणियोंको छिपा रखा है। मुने! वे सब हैहयकुलमें उत्पन्न हुए हैं, जो मेरी रक्षा कर सकते हैं॥७४॥

विश्वास-प्रस्तुतिः

अस्ति पौरवदायादो विदूरथसुतः प्रभो ॥ ७५ ॥
ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते।

मूलम्

अस्ति पौरवदायादो विदूरथसुतः प्रभो ॥ ७५ ॥
ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते।

अनुवाद (हिन्दी)

प्रभो! उनके सिवा पुरुवंशी विदूरथका भी एक पुत्र जीवित है, जिसे ऋक्षवान् पर्वतपर रीछोंने पालकर बड़ा किया है॥७५॥

विश्वास-प्रस्तुतिः

तथानुकम्पमानेन यज्वनाथामितौजसा ॥ ७६ ॥
पराशरेण दायादः सौदासस्याभिरक्षितः ।
सर्वकर्माणि कुरुते शूद्रवत् तस्य स द्विजः ॥ ७७ ॥
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः।

मूलम्

तथानुकम्पमानेन यज्वनाथामितौजसा ॥ ७६ ॥
पराशरेण दायादः सौदासस्याभिरक्षितः ।
सर्वकर्माणि कुरुते शूद्रवत् तस्य स द्विजः ॥ ७७ ॥
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः।

अनुवाद (हिन्दी)

इसी प्रकार अमित शक्तिशाली यज्ञपरायण महर्षि पराशरने दयावश सौदासके पुत्रकी जान बचायी है, वह राजकुमार द्विज होकर भी शूद्रोंके समान सब कर्म करता है; इसलिये ‘सर्वकर्मा’ नामसे विख्यात है। वह राजा होकर मेरी रक्षा करे॥७६-७७॥

विश्वास-प्रस्तुतिः

शिबिपुत्रो महातेजा गोपतिर्नाम नामतः ॥ ७८ ॥
वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने।

मूलम्

शिबिपुत्रो महातेजा गोपतिर्नाम नामतः ॥ ७८ ॥
वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने।

अनुवाद (हिन्दी)

राजा शिबिका एक महातेजस्वी पुत्र बचा हुआ है, जिसका नाम है गोपति। उसे वनमें गौओंने पाल-पोसकर बड़ा किया है। मुने! आपकी आज्ञा हो तो वही मेरी रक्षा करे॥७८॥

विश्वास-प्रस्तुतिः

प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः ॥ ७९ ॥
वत्सैः संवर्धितों गोष्ठे स मां रक्षतु पार्थिवः।

मूलम्

प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः ॥ ७९ ॥
वत्सैः संवर्धितों गोष्ठे स मां रक्षतु पार्थिवः।

अनुवाद (हिन्दी)

प्रतर्दनका महाबली पुत्र वत्स भी राजा होकर मेरी रक्षा कर सकता है। उसे गोशालामें बछड़ोंने पाला था, इसलिये उसका नाम ‘वत्स’ हुआ है॥७९॥

विश्वास-प्रस्तुतिः

दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य च ॥ ८० ॥
गुप्तः स गौतमेनासीद् गङ्गाकूलेऽभिरक्षितः।

मूलम्

दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य च ॥ ८० ॥
गुप्तः स गौतमेनासीद् गङ्गाकूलेऽभिरक्षितः।

अनुवाद (हिन्दी)

दधिवाहनका पौत्र और दिविरथका पुत्र भी गङ्गातटपर महर्षि गौतमके द्वारा सुरक्षित है॥८०॥

विश्वास-प्रस्तुतिः

बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः ॥ ८१ ॥
गोलाङ्‌गुलैर्महाभागो गृध्रकूटेऽभिरक्षितः ।

मूलम्

बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः ॥ ८१ ॥
गोलाङ्‌गुलैर्महाभागो गृध्रकूटेऽभिरक्षितः ।

अनुवाद (हिन्दी)

महातेजस्वी महा भाग बृहद्रथ महान् ऐश्वर्यसे सम्पन्न है। उसे गृध्रकूट पर्वतपर लंगूरोंने बचाया था॥८१॥

विश्वास-प्रस्तुतिः

मरुत्तस्यान्ववाये च रक्षिताः क्षत्रियात्मजाः ॥ ८२ ॥
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ।

मूलम्

मरुत्तस्यान्ववाये च रक्षिताः क्षत्रियात्मजाः ॥ ८२ ॥
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ।

अनुवाद (हिन्दी)

राजा मरुत्तके वंशमें भी कई क्षत्रिय बालक सुरक्षित हैं, जिनकी रक्षा समुद्रने की है। उन सबका पराक्रम देवराज इन्द्रके तुल्य है॥८२॥

विश्वास-प्रस्तुतिः

एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः ॥ ८३ ॥
द्योकारहेमकारादिजातिं नित्यं समाश्रिताः ।

मूलम्

एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः ॥ ८३ ॥
द्योकारहेमकारादिजातिं नित्यं समाश्रिताः ।

अनुवाद (हिन्दी)

ये सभी क्षत्रिय बालक जहाँ-तहाँ विख्यात हैं। वे सदा शिल्पी और सुनार आदि जातियोंके आश्रित होकर रहते हैं॥८३॥

विश्वास-प्रस्तुतिः

यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला ॥ ८४ ॥
एतेषां पितरश्चैव तथैव च पितामहाः।
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा ॥ ८५ ॥

मूलम्

यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला ॥ ८४ ॥
एतेषां पितरश्चैव तथैव च पितामहाः।
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा ॥ ८५ ॥

अनुवाद (हिन्दी)

यदि वे क्षत्रिय मेरी रक्षा करें तो मैं अविचल भावसे स्थिर हो सकूँगी। इन बेचारोंके बाप-दादे मेरे ही लिये युद्धमें अनायास ही महान् कर्म करनेवाले परशुरामजीके द्वारा मारे गये हैं॥८४-८५॥

विश्वास-प्रस्तुतिः

तेषामपचितिश्चैव मया कार्या महामुने।
न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम्।
वर्तमानेन वर्तेयं तत् क्षिप्रं संविधीयताम् ॥ ८६ ॥

मूलम्

तेषामपचितिश्चैव मया कार्या महामुने।
न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम्।
वर्तमानेन वर्तेयं तत् क्षिप्रं संविधीयताम् ॥ ८६ ॥

अनुवाद (हिन्दी)

महामुने! मुझे उन राजाओंसे उऋण होनेके लिये उनके इन वंशजोंका सत्कार करना चाहिये। मैं धर्मकी मर्यादाको लाँघनेवाले क्षत्रियके द्वारा कदापि अपनी रक्षा नहीं चाहती। जो अपने धर्ममें स्थित हो, उसीके संरक्षणमें रहूँ, यही मेरी इच्छा है; अतः आप इसकी शीघ्र व्यवस्था करें॥८६॥

मूलम् (वचनम्)

वासुदेव उवाच

विश्वास-प्रस्तुतिः

ततः पृथिव्या निर्दिष्टांस्तान् समानीय कश्यपः।
अभ्यषिञ्चन्महीपालान् क्षत्रियान् वीर्यसम्मतान् ॥ ८७ ॥

मूलम्

ततः पृथिव्या निर्दिष्टांस्तान् समानीय कश्यपः।
अभ्यषिञ्चन्महीपालान् क्षत्रियान् वीर्यसम्मतान् ॥ ८७ ॥

अनुवाद (हिन्दी)

श्रीकृष्ण कहते हैं— राजन्! तदनन्तर पृथ्वीके बताये हुए उन सब पराक्रमी क्षत्रिय भूपालोंको बुलाकर कश्यपजीने उनका भिन्न-भिन्न राज्योंपर अभिषेक कर दिया॥८७॥

विश्वास-प्रस्तुतिः

तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः।
एवमेतत् पुरावृत्तं यन्मां पृच्छसि पाण्डव ॥ ८८ ॥

मूलम्

तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः।
एवमेतत् पुरावृत्तं यन्मां पृच्छसि पाण्डव ॥ ८८ ॥

अनुवाद (हिन्दी)

उन्हींके पुत्र-पौत्र बढ़े, जिनके वंश इस समय प्रतिष्ठित हैं। पाण्डुनन्दन! तुमने जिसके विषयमें मुझसे पूछा था, वह पुरातन वृत्तान्त ऐसा ही है॥८८॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एवं ब्रुवंस्तं च यदुप्रवीरो
युधिष्ठिरं धर्मभृतां वरिष्ठम् ।
रथेन तेनाशु ययौ महात्मा
दिशः प्रकाशन् भगवानिवार्कः ॥ ८९ ॥

मूलम्

एवं ब्रुवंस्तं च यदुप्रवीरो
युधिष्ठिरं धर्मभृतां वरिष्ठम् ।
रथेन तेनाशु ययौ महात्मा
दिशः प्रकाशन् भगवानिवार्कः ॥ ८९ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— राजन्! धर्मात्माओंमें श्रेष्ठ युधिष्ठिरसे इस प्रकार वार्तालाप करते हुए यदुकुल-तिलक महात्मा श्रीकृष्ण उस रथके द्वारा भगवान् सूर्यके समान सम्पूर्ण दिशाओंमें प्रकाश फैलाते हुए शीघ्रतापूर्वक आगे बढ़ते चले गये॥८९॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि रामोपाख्याने एकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत राजधर्मानुशासनपर्वमें परशुरामोपाख्यानविषयक उनचासवाँ अध्याय पूरा हुआ॥४९॥