भागसूचना
चतुर्थोऽध्यायः
सूचना (हिन्दी)
कर्णकी सहायतासे समागत राजाओंको पराजित करके दुर्योधनद्वारा स्वयंवरसे कलिंगराजकी कन्याका अपहरण
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
कर्णस्तु समवाप्यैवमस्त्रं भार्गवनन्दनात् ।
दुर्योधनेन सहितो मुमुदे भरतर्षभ ॥ १ ॥
मूलम्
कर्णस्तु समवाप्यैवमस्त्रं भार्गवनन्दनात् ।
दुर्योधनेन सहितो मुमुदे भरतर्षभ ॥ १ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं— भरतश्रेष्ठ! इस प्रकार भार्गवनन्दन परशुरामसे ब्रह्मास्त्र पाकर कर्ण दुर्योधनके साथ आनन्दपूर्वक रहने लगा॥१॥
विश्वास-प्रस्तुतिः
ततः कदाचिद् राजानः समाजग्मुः स्वयंवरे।
कलिङ्गविषये राजन् राज्ञश्चित्राङ्गदस्य च ॥ २ ॥
मूलम्
ततः कदाचिद् राजानः समाजग्मुः स्वयंवरे।
कलिङ्गविषये राजन् राज्ञश्चित्राङ्गदस्य च ॥ २ ॥
अनुवाद (हिन्दी)
राजन्! तदनन्तर किसी समय कलिंगदेशके राजा चित्रांगदके यहाँ स्वयंवरमहोत्सवमें देश-देशके राजा एकत्र हुए॥२॥
विश्वास-प्रस्तुतिः
श्रीमद्राजपुरं नाम नगरं तत्र भारत।
राजानः शतशस्तत्र कन्यार्थे समुपागमन् ॥ ३ ॥
मूलम्
श्रीमद्राजपुरं नाम नगरं तत्र भारत।
राजानः शतशस्तत्र कन्यार्थे समुपागमन् ॥ ३ ॥
अनुवाद (हिन्दी)
भरतनन्दन! कलिंगराजकी राजधानी राजपुर नामक नगरमें थी, वह नगर बड़ा सुन्दर था। राजकुमारीको प्राप्त करनेके लिये सैकड़ों नरेश वहाँ पधारे॥३॥
विश्वास-प्रस्तुतिः
श्रुत्वा दुर्योधनस्तत्र समेतान् सर्वपार्थिवान्।
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ॥ ४ ॥
मूलम्
श्रुत्वा दुर्योधनस्तत्र समेतान् सर्वपार्थिवान्।
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ॥ ४ ॥
अनुवाद (हिन्दी)
दुर्योधनने जब सुना कि वहाँ सभी राजा एकत्र हो रहे हैं तो वह स्वयं भी सुवर्णमय रथपर आरूढ़ हो कर्णके साथ गया॥४॥
विश्वास-प्रस्तुतिः
ततः स्वयंवरे तस्मिन् सम्प्रवृत्ते महोत्सवे।
समाजग्मुर्नृपतयः कन्यार्थे नृपसत्तम ॥ ५ ॥
मूलम्
ततः स्वयंवरे तस्मिन् सम्प्रवृत्ते महोत्सवे।
समाजग्मुर्नृपतयः कन्यार्थे नृपसत्तम ॥ ५ ॥
अनुवाद (हिन्दी)
नृपश्रेष्ठ! वह स्वयंवरमहोत्सव आरम्भ होनेपर राजकन्याको पानेके लिये जो बहुत-से नरेश वहाँ पधारे थे, उनके नाम इस प्रकार हैं॥५॥
विश्वास-प्रस्तुतिः
शिशुपालो जरासंधो भीष्मको वक्र एव च।
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ॥ ६ ॥
शृगालश्च महाराजः स्त्रीराज्याधिपतिश्च यः।
अशोकः शतधन्वा च भोजो वीरश्च नामतः ॥ ७ ॥
मूलम्
शिशुपालो जरासंधो भीष्मको वक्र एव च।
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ॥ ६ ॥
शृगालश्च महाराजः स्त्रीराज्याधिपतिश्च यः।
अशोकः शतधन्वा च भोजो वीरश्च नामतः ॥ ७ ॥
अनुवाद (हिन्दी)
शिशुपाल, जरासंध, भीष्मक, वक्र, कपोतरोमा, नील, सुदृढ़ पराक्रमी रुक्मी, स्त्रीराज्यके स्वामी महाराज शृगाल, अशोक, शतधन्वा, भोज और वीर॥६-७॥
विश्वास-प्रस्तुतिः
एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः।
म्लेच्छाश्चार्याश्च राजानः प्राच्योदीच्यास्तथैव च ॥ ८ ॥
मूलम्
एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः।
म्लेच्छाश्चार्याश्च राजानः प्राच्योदीच्यास्तथैव च ॥ ८ ॥
अनुवाद (हिन्दी)
ये तथा और भी बहुत-से नरेश दक्षिण दिशाकी उस राजधानीमें गये। उनमें म्लेच्छ, आर्य, पूर्व और उत्तर सभी देशोंके राजा थे॥८॥
विश्वास-प्रस्तुतिः
काञ्चनाङ्गदिनः सर्वे शुद्धजाम्बूनदप्रभाः ।
सर्वे भास्वरदेहाश्च व्याघ्रा इव बलोत्कटाः ॥ ९ ॥
मूलम्
काञ्चनाङ्गदिनः सर्वे शुद्धजाम्बूनदप्रभाः ।
सर्वे भास्वरदेहाश्च व्याघ्रा इव बलोत्कटाः ॥ ९ ॥
अनुवाद (हिन्दी)
उन सबने सोनेके बाजूबंद पहन रखे थे। सभीकी अंगकान्ति शुद्ध सुवर्णके समान दमक रही थी। सबके शरीर तेजस्वी थे और सभी व्याघ्रके समान उत्कट बलशाली थे॥९॥
विश्वास-प्रस्तुतिः
ततः समुपविष्टेषु तेषु राजसु भारत।
विवेश रङ्गं सा कन्या धात्रीवर्षवरान्विता ॥ १० ॥
मूलम्
ततः समुपविष्टेषु तेषु राजसु भारत।
विवेश रङ्गं सा कन्या धात्रीवर्षवरान्विता ॥ १० ॥
अनुवाद (हिन्दी)
भारत! जब सब राजा स्वयंवर-सभामें बैठ गये, तब उस राजकन्याने धाय और खोजोंके साथ रंगभूमिमें प्रवेश किया॥१०॥
विश्वास-प्रस्तुतिः
ततः संश्राव्यमाणेषु राज्ञां नामसु भारत।
अत्यक्रामद् धार्तराष्ट्रं सा कन्या वरवर्णिनी ॥ ११ ॥
मूलम्
ततः संश्राव्यमाणेषु राज्ञां नामसु भारत।
अत्यक्रामद् धार्तराष्ट्रं सा कन्या वरवर्णिनी ॥ ११ ॥
अनुवाद (हिन्दी)
भरतनन्दन! तत्पश्चात् जब उसे राजाओंके नाम सुना-सुनाकर उनका परिचय दिया जाने लगा, उस समय वह सुन्दरी राजकुमारी धृतराष्ट्रपुत्र दुर्योधनके सामनेसे होकर आगे बढ़ने लगी॥११॥
विश्वास-प्रस्तुतिः
दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम्।
प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान् ॥ १२ ॥
मूलम्
दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम्।
प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान् ॥ १२ ॥
अनुवाद (हिन्दी)
कुरुवंशी दुर्योधनको यह सहन नहीं हुआ कि राजकन्या उसे लाँघकर अन्यत्र जाय। उसने समस्त नरेशोंका अपमान करके उसे वहीं रोक लिया॥१२॥
विश्वास-प्रस्तुतिः
स वीर्यमदमत्तत्वाद् भीष्मद्रोणावुपाश्रितः ।
रथमारोप्य तां कन्यामाजहार नराधिपः ॥ १३ ॥
मूलम्
स वीर्यमदमत्तत्वाद् भीष्मद्रोणावुपाश्रितः ।
रथमारोप्य तां कन्यामाजहार नराधिपः ॥ १३ ॥
अनुवाद (हिन्दी)
राजा दुर्योधनको भीष्म और द्रोणाचार्यका सहारा प्राप्त था; इसलिये वह बलके मदसे उन्मत्त हो रहा था। उसने उस राजकन्याको रथपर बिठाकर उसका अपहरण कर लिया॥१३॥
विश्वास-प्रस्तुतिः
तमन्वगाद् रथी खड्गी बद्धगोधाङ्गुलित्रवान्।
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ॥ १४ ॥
मूलम्
तमन्वगाद् रथी खड्गी बद्धगोधाङ्गुलित्रवान्।
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ॥ १४ ॥
अनुवाद (हिन्दी)
पुरुषोतम! उस समय शस्त्रधारियोंमें श्रेष्ठ कर्ण रथपर आरूढ़ हो हाथमें दस्ताने बाँधे और तलवार लिये दुर्योधनके पीछे-पीछे चला॥१४॥
विश्वास-प्रस्तुतिः
ततो विमर्दः सुमहान् राज्ञामासीद् युयुत्सताम्।
संनह्यतां तनुत्राणि रथान् योजयतामपि ॥ १५ ॥
मूलम्
ततो विमर्दः सुमहान् राज्ञामासीद् युयुत्सताम्।
संनह्यतां तनुत्राणि रथान् योजयतामपि ॥ १५ ॥
अनुवाद (हिन्दी)
तदनन्तर युद्धकी इच्छावाले राजाओंमेंसे कुछ लोग कवच बाँधने और कुछ रथ जोतने लगे। उन सब लोगोंमें बड़ा भारी संग्राम छिड़ गया॥१५॥
विश्वास-प्रस्तुतिः
तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ ।
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ॥ १६ ॥
मूलम्
तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ ।
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ॥ १६ ॥
अनुवाद (हिन्दी)
जैसे मेघ दो पर्वतोंपर जलकी धारा बरसा रहे हों, उसी प्रकार अत्यन्त क्रोधमें भरे हुए वे नरेश कर्ण और दुर्योधन दोनोंपर टूट पड़े तथा उनके ऊपर बाणोंकी वर्षा करने लगे॥१६॥
विश्वास-प्रस्तुतिः
कर्णस्तेषामापततामेकैकेन शरेण ह ।
धनूंषि च शरव्रातान् पातयामास भूतले ॥ १७ ॥
मूलम्
कर्णस्तेषामापततामेकैकेन शरेण ह ।
धनूंषि च शरव्रातान् पातयामास भूतले ॥ १७ ॥
अनुवाद (हिन्दी)
कर्णने एक-एक बाणसे उन सभी आक्रमणकारी नरेशोंके धनुष और बाण-समूहोंको भूतलपर काट गिराया॥
विश्वास-प्रस्तुतिः
ततो विधनुषः कांश्चित् कांश्चिदुद्यतकार्मुकान्।
कांश्चिच्चोद्वहतो बाणान् रथशक्तिगदास्तथा ॥ १८ ॥
लाघवाद् व्याकुलीकृत्य कर्णः प्रहरतां वरः।
हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान् ॥ १९ ॥
मूलम्
ततो विधनुषः कांश्चित् कांश्चिदुद्यतकार्मुकान्।
कांश्चिच्चोद्वहतो बाणान् रथशक्तिगदास्तथा ॥ १८ ॥
लाघवाद् व्याकुलीकृत्य कर्णः प्रहरतां वरः।
हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान् ॥ १९ ॥
अनुवाद (हिन्दी)
तदनन्तर प्रहार करनेवालोंमें श्रेष्ठ कर्णने जल्दी-जल्दी बाण मारकर उन सब राजाओंको व्याकुल कर दिया, कोई धनुषसे रहित हो गये, कोई अपने धनुषको ऊपर ही उठाये रह गये, कोई बाण, कोई रथशक्ति और कोई गदा लिये रह गये। जो जिस अवस्थामें थे, उसी अवस्थामें उन्हें व्याकुल करके कर्णने उनके सारथियोंको मार डाला और उन बहुसंख्यक नरेशोंको परास्त कर दिया॥
विश्वास-प्रस्तुतिः
ते स्वयं वाहयन्तोऽश्वान् पाहि पाहीति वादिनः।
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ॥ २० ॥
मूलम्
ते स्वयं वाहयन्तोऽश्वान् पाहि पाहीति वादिनः।
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ॥ २० ॥
अनुवाद (हिन्दी)
वे पराजित भूपाल भग्नमनोरथ हो स्वयं ही घोड़े हाँकते और ‘बचाओ बचाओ,’ की रट लगाते हुए युद्ध छोड़कर भाग गये॥२०॥
विश्वास-प्रस्तुतिः
दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात् तदा।
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ॥ २१ ॥
मूलम्
दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात् तदा।
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ॥ २१ ॥
अनुवाद (हिन्दी)
दुर्योधन कर्णसे सुरक्षित हो राजकन्याको साथ लिये राजी-खुशी हस्तिनापुर वापस आ गया॥२१॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि दुर्योधनस्य स्वयंवरे कन्याहरणं नाम चतुर्थोऽध्यायः॥४॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत राजधर्मानुशासनपर्वमें दुर्योधनके द्वारा स्वयंवरमें राजकन्याका अपहरण नामक चौथा अध्याय पूरा हुआ॥४॥