भागसूचना
चतुर्दशोऽध्यायः
सूचना (हिन्दी)
पाण्डवोंको शाप देनेके लिये उद्यत हुई गान्धारीको व्यासजीका समझाना
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपाण्डवाः ।
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सह केशवाः ॥ १ ॥
मूलम्
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपाण्डवाः ।
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सह केशवाः ॥ १ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— राजन्! तदनन्तर धृतराष्ट्र-की आज्ञा लेकर वे कुरुवंशी पाण्डव सभी भाई भगवान् श्रीकृष्णके साथ गान्धारीके पास गये॥१॥
विश्वास-प्रस्तुतिः
ततो ज्ञात्वा हतामित्रं युधिष्ठिरमुपागतम्।
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ॥ २ ॥
मूलम्
ततो ज्ञात्वा हतामित्रं युधिष्ठिरमुपागतम्।
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ॥ २ ॥
अनुवाद (हिन्दी)
पुत्रशोकसे पीड़ित हुई, गान्धारीको जब यह मालूम हुआ कि युधिष्ठिर अपने शत्रुओंका संहार करके मेरे पास आये हैं, तब उन सती-साध्वी देवीने उन्हें शाप देनेकी इच्छा की॥२॥
विश्वास-प्रस्तुतिः
तस्याः पापमभिप्रायं विदित्वा पाण्डवान् प्रति।
ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत ॥ ३ ॥
स गङ्गायामुपस्पृश्य पुण्यगन्धि पयः शुचि।
तं देशमुपसम्पेदे परमर्षिर्मनोजवः ॥ ४ ॥
मूलम्
तस्याः पापमभिप्रायं विदित्वा पाण्डवान् प्रति।
ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत ॥ ३ ॥
स गङ्गायामुपस्पृश्य पुण्यगन्धि पयः शुचि।
तं देशमुपसम्पेदे परमर्षिर्मनोजवः ॥ ४ ॥
अनुवाद (हिन्दी)
पाण्डवोंके प्रति गान्धारीके मनमें पापपूर्ण संकल्प है, इस बातको सत्यवतीनन्दन महर्षि व्यास पहले ही जान गये थे। उनके उस अभिप्रायको जानकर वे मनके समान वेगशाली महर्षि गंगाजीके पवित्र एवं सुगन्धित जलसे आचमन करके शीघ्र ही उस स्थानपर आ पहुँचे॥
विश्वास-प्रस्तुतिः
दिव्येन चक्षुषा पश्यन् मनसा तद्गतेन च।
सर्वप्राणभृतां भावं स तत्र समबुध्यत ॥ ५ ॥
मूलम्
दिव्येन चक्षुषा पश्यन् मनसा तद्गतेन च।
सर्वप्राणभृतां भावं स तत्र समबुध्यत ॥ ५ ॥
अनुवाद (हिन्दी)
वे दिव्य दृष्टिसे तथा अपने मनको समस्त प्राणियोंके साथ एकाग्र करके उनके आन्तरिक भावको समझ लेते थे॥५॥
विश्वास-प्रस्तुतिः
स स्नुषामब्रवीत् काले कल्यवादी महातपाः।
शापकालमवाक्षिप्य शमकालमुदीरयन् ॥ ६ ॥
मूलम्
स स्नुषामब्रवीत् काले कल्यवादी महातपाः।
शापकालमवाक्षिप्य शमकालमुदीरयन् ॥ ६ ॥
अनुवाद (हिन्दी)
अतः हितकी बात बतानेवाले वे महातपस्वी व्यास समयपर अपनी पुत्रवधूके पास जा पहुँचे और शापका अवसर हटाकर शान्तिका अवसर उपस्थित करते हुए इस प्रकार बोले—॥६॥
विश्वास-प्रस्तुतिः
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि।
वचो निगृह्यतामेतच्छृणु चेदं वचो मम ॥ ७ ॥
मूलम्
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि।
वचो निगृह्यतामेतच्छृणु चेदं वचो मम ॥ ७ ॥
अनुवाद (हिन्दी)
‘गान्धारराजकुमारी! शान्त हो जाओ। तुम्हें पाण्डुपुत्र युधिष्ठिरपर क्रोध नहीं करना चाहिये। अभी-अभी जो बात मुँहसे निकालना चाहती हो, उसे रोक लो और मेरी यह बात सुनो॥७॥
विश्वास-प्रस्तुतिः
उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता ।
शिवमाशास्व मे मातर्युध्यमानस्य शत्रुभिः ॥ ८ ॥
मूलम्
उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता ।
शिवमाशास्व मे मातर्युध्यमानस्य शत्रुभिः ॥ ८ ॥
अनुवाद (हिन्दी)
‘गत अठारह दिनोंमें विजयकी अभिलाषा रखनेवाला तुम्हारा पुत्र प्रतिदिन तुमसे जाकर कहता था कि ‘माँ! मैं शत्रुओंके साथ युद्ध करने जा रहा हूँ। तुम मेरे कल्याणके लिये आशीर्वाद दो’॥८॥
विश्वास-प्रस्तुतिः
सा तथा याच्यमाना त्वं काले काले जयैषिणा।
उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः ॥ ९ ॥
मूलम्
सा तथा याच्यमाना त्वं काले काले जयैषिणा।
उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः ॥ ९ ॥
अनुवाद (हिन्दी)
‘इस प्रकार जब विजयाभिलाषी दुर्योधन समय-समयपर तुमसे प्रार्थना करता था, तब तुम सदा यही उत्तर देती थी कि ‘जहाँ धर्म है, वहीं विजय है’॥९॥
विश्वास-प्रस्तुतिः
न चाप्यतीतां गान्धारि वाचं ते वितथामहम्।
स्मरामि भाषमाणायास्तथा प्राणिहिता ह्यसि ॥ १० ॥
मूलम्
न चाप्यतीतां गान्धारि वाचं ते वितथामहम्।
स्मरामि भाषमाणायास्तथा प्राणिहिता ह्यसि ॥ १० ॥
अनुवाद (हिन्दी)
‘गान्धारी! तुमने बातचीतके प्रसंगमें भी पहले कभी झूठ कहा हो, ऐसा मुझे स्मरण नहीं है तथा तुम सदा प्राणियोंके हितमें तत्पर रहती आयी हो॥१०॥
विश्वास-प्रस्तुतिः
विग्रहे तुमुले राज्ञां गत्वा पारमसंशयम्।
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः ॥ ११ ॥
मूलम्
विग्रहे तुमुले राज्ञां गत्वा पारमसंशयम्।
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः ॥ ११ ॥
अनुवाद (हिन्दी)
‘राजाओंके इस घोर संग्रामसे पार होकर पाण्डवोंने जो युद्धमें विजय पायी है, इससे निःसंदेह यह बात सिद्ध हो गयी कि ‘धर्मका बल सबसे अधिक है’॥११॥
विश्वास-प्रस्तुतिः
क्षमाशीला पुरा भूत्वा साद्य न क्षमसे कथम्।
अधर्मं जहि धर्मज्ञे यतो धर्मस्ततो जयः ॥ १२ ॥
मूलम्
क्षमाशीला पुरा भूत्वा साद्य न क्षमसे कथम्।
अधर्मं जहि धर्मज्ञे यतो धर्मस्ततो जयः ॥ १२ ॥
अनुवाद (हिन्दी)
‘धर्मज्ञे! तुम तो पहले बड़ी क्षमाशील थी। अब क्यों नहीं क्षमा करती हो? अधर्म छोड़ो, क्योंकि जहाँ धर्म है, वहीं विजय है॥१२॥
विश्वास-प्रस्तुतिः
स्वं च धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनि।
कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि ॥ १३ ॥
मूलम्
स्वं च धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनि।
कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि ॥ १३ ॥
अनुवाद (हिन्दी)
‘मनस्विनी गान्धारी! अपने धर्म तथा कही हुई बातका स्मरण करके क्रोधको रोको। सत्यवादिनी! अब फिर तुम्हारा ऐसा बर्ताव नहीं होना चाहिये’॥१३॥
मूलम् (वचनम्)
गान्धार्युवाच
विश्वास-प्रस्तुतिः
भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः ।
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ॥ १४ ॥
मूलम्
भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः ।
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ॥ १४ ॥
अनुवाद (हिन्दी)
गान्धारी बोली— भगवन्! मैं पाण्डवोंके प्रति कोई दुर्भाव नहीं रखती और न इनका विनाश ही चाहती हूँ; परंतु क्या करूँ? पुत्रोंके शोकसे मेरा मन हठात् व्याकुल-सा हो जाता है॥१४॥
विश्वास-प्रस्तुतिः
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया।
तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया ॥ १५ ॥
मूलम्
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया।
तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया ॥ १५ ॥
अनुवाद (हिन्दी)
कुन्तीके ये बेटे जिस प्रकार कुन्तीके द्वारा रक्षणीय हैं, उसी प्रकार मुझे भी इनकी रक्षा करनी चाहिये। जैसे आप इनकी रक्षा चाहते हैं, उसी प्रकार महाराज धृतराष्ट्रका भी कर्तव्य है कि इनकी रक्षा करें॥१५॥
विश्वास-प्रस्तुतिः
दुर्योधनापराधेन शकुनेः सौबलस्य च।
कर्णदुःशासनाभ्यां च कृतोऽयं कुरुसंक्षयः ॥ १६ ॥
मूलम्
दुर्योधनापराधेन शकुनेः सौबलस्य च।
कर्णदुःशासनाभ्यां च कृतोऽयं कुरुसंक्षयः ॥ १६ ॥
अनुवाद (हिन्दी)
कुरुकुलका यह संहार तो दुर्योधन, मेरे भाई शकुनि, कर्ण तथा दुःशासनके अपराधसे ही हुआ है॥१६॥
विश्वास-प्रस्तुतिः
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः।
नकुलः सहदेवश्च नैव जातु युधिष्ठिरः ॥ १७ ॥
मूलम्
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः।
नकुलः सहदेवश्च नैव जातु युधिष्ठिरः ॥ १७ ॥
अनुवाद (हिन्दी)
इसमें न तो अर्जुनका अपराध है और न कुन्तीपुत्र भीमसेनका। नकुल-सहदेव और युधिष्ठिरको भी कभी इसके लिये दोष नहीं दिया जा सकता॥१७॥
विश्वास-प्रस्तुतिः
युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम्।
निहताः सहिताश्चान्यैस्तच्च नास्त्यप्रियं मम ॥ १८ ॥
मूलम्
युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम्।
निहताः सहिताश्चान्यैस्तच्च नास्त्यप्रियं मम ॥ १८ ॥
अनुवाद (हिन्दी)
कौरव आपसमें ही जूझकर मारकाट मचाते हुए अपने दूसरे साथियोंके साथ मारे गये हैं; अतः इसमें मुझे अप्रिय लगनेवाली कोई बात नहीं है॥१८॥
विश्वास-प्रस्तुतिः
किं तु कर्माकरोद् भीमो वासुदेवस्य पश्यतः।
दुर्योधनं समाहूय गदायुद्धे महामनाः ॥ १९ ॥
शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे।
अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत् ॥ २० ॥
मूलम्
किं तु कर्माकरोद् भीमो वासुदेवस्य पश्यतः।
दुर्योधनं समाहूय गदायुद्धे महामनाः ॥ १९ ॥
शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे।
अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत् ॥ २० ॥
अनुवाद (हिन्दी)
परंतु महामना भीमसेनने गदायुद्धके लिये दुर्योधनको बुलाकर श्रीकृष्णके देखते-देखते उसके प्रति जो बर्ताव किया है, वह मुझे अच्छा नहीं लगा। वह रणभूमिमें अनेक प्रकारके पैंतरे दिखाता हुआ विचर रहा था; अतः शिक्षामें उसे अपनेसे अधिक जान भीमने जो उसकी नाभिसे नीचे प्रहार किया, इनके इसी बर्तावने मेरे क्रोधको बढ़ा दिया है॥१९-२०॥
विश्वास-प्रस्तुतिः
कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः।
त्यजेयुराहवे शूराः प्राणहेतोः कथंचन ॥ २१ ॥
मूलम्
कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः।
त्यजेयुराहवे शूराः प्राणहेतोः कथंचन ॥ २१ ॥
अनुवाद (हिन्दी)
धर्मज्ञ महात्माओंने गदायुद्धके लिये जिस धर्मका प्रतिपादन किया है, उसे शूरवीर योद्धा रणभूमिमें किसी तरह अपने प्राण बचानेके लिये कैसे त्याग सकते हैं?॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि गान्धारीसान्त्वनायां चतुर्दशोऽध्यायः ॥ १४ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत स्त्रीपर्वके अन्तर्गत जलप्रदानिकपर्वमें गान्धारीकी सान्त्वनाविषयक चौदहवाँ अध्याय पूरा हुआ॥१४॥