०१३ पाण्डवपरिष्वङ्गः

भागसूचना

त्रयोदशोऽध्यायः

सूचना (हिन्दी)

श्रीकृष्णका धृतराष्ट्रको फटकारकर उनका क्रोध शान्त करना और धृतराष्ट्रका पाण्डवोंको हृदयसे लगाना

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

तत एनमुपातिष्ठन् शौचार्थं परिचारकाः।
कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः ॥ १ ॥

मूलम्

तत एनमुपातिष्ठन् शौचार्थं परिचारकाः।
कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— राजन्! तदनन्तर सेवक-गण शौच-सम्बन्धी कार्य सम्पन्न करानेके लिये राजा धृतराष्ट्रकी सेवामें उपस्थित हुए। जब वे शौचकृत्य पूर्ण कर चुके, तब भगवान् मधुसूदनने फिर उनसे कहा—॥

विश्वास-प्रस्तुतिः

राजन्नधीता वेदास्ते शास्त्राणि विविधानि च।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः ॥ २ ॥

मूलम्

राजन्नधीता वेदास्ते शास्त्राणि विविधानि च।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः ॥ २ ॥

अनुवाद (हिन्दी)

‘राजन्! आपने वेदों और नाना प्रकारके शास्त्रोंका अध्ययन किया है। सभी पुराणों और केवल राजधर्मोंका भी श्रवण किया है॥२॥

विश्वास-प्रस्तुतिः

एवं विद्वान् महाप्राज्ञः समर्थः सन् बलाबले।
आत्मापराधात्‌ कस्मात् त्वं कुरुषे कोपमीदृशम् ॥ ३ ॥

मूलम्

एवं विद्वान् महाप्राज्ञः समर्थः सन् बलाबले।
आत्मापराधात्‌ कस्मात् त्वं कुरुषे कोपमीदृशम् ॥ ३ ॥

अनुवाद (हिन्दी)

‘ऐसे विद्वान्, परम बुद्धिमान् और बलाबलका निर्णय करनेमें समर्थ होकर भी अपने ही अपराधसे होनेवाले इस विनाशको देखकर आप ऐसा क्रोध क्यों कर रहे हैं?॥

विश्वास-प्रस्तुतिः

उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत।
विदुरः संजयश्चैव वाक्यं राजन् न तत् कृथाः ॥ ४ ॥

मूलम्

उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत।
विदुरः संजयश्चैव वाक्यं राजन् न तत् कृथाः ॥ ४ ॥

अनुवाद (हिन्दी)

‘भरतनन्दन! मैंने तो उसी समय आपसे यह बात कह दी थी, भीष्म, द्रोणाचार्य, विदुर और संजयने भी आपको समझाया था। राजन्! परंतु आपने किसीकी बात नहीं मानी॥४॥

विश्वास-प्रस्तुतिः

स वार्यमाणो नास्माकमकार्षीर्वचनं तदा।
पाण्डवानधिकाञ्जानन् बले शौर्ये च कौरव ॥ ५ ॥

मूलम्

स वार्यमाणो नास्माकमकार्षीर्वचनं तदा।
पाण्डवानधिकाञ्जानन् बले शौर्ये च कौरव ॥ ५ ॥

अनुवाद (हिन्दी)

‘कुरुनन्दन! हमलोगोंने आपको बहुत रोका; परंतु आपने बल और शौर्यमें पाण्डवोंको बढ़ा-चढ़ा जानकर भी हमारा कहना नहीं माना॥५॥

विश्वास-प्रस्तुतिः

राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते।
देशकालविभागं च परं श्रेयः स विन्दति ॥ ६ ॥

मूलम्

राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते।
देशकालविभागं च परं श्रेयः स विन्दति ॥ ६ ॥

अनुवाद (हिन्दी)

‘जिसकी बुद्धि स्थिर है, ऐसा जो राजा स्वयं दोषोंको देखता और देश-कालके विभागको समझता है, वह परम कल्याणका भागी होता है॥६॥

विश्वास-प्रस्तुतिः

उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते।
आपदः समनुप्राप्य स शोचत्यनये स्थितः ॥ ७ ॥

मूलम्

उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते।
आपदः समनुप्राप्य स शोचत्यनये स्थितः ॥ ७ ॥

अनुवाद (हिन्दी)

‘जो हितकी बात बतानेपर भी हिताहितकी बातको नहीं समझ पाता, वह अन्यायका आश्रय ले बड़ी भारी विपत्तिमें पड़कर शोक करता है॥७॥

विश्वास-प्रस्तुतिः

ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत ।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः ॥ ८ ॥

मूलम्

ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत ।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः ॥ ८ ॥

अनुवाद (हिन्दी)

‘भरतनन्दन! आप अपनी ओर तो देखिये। आपका बर्ताव सदा ही न्यायके विपरीत रहा है। राजन्! आप अपने मनको वशमें न करके सदा दुर्योधनके अधीन रहे हैं॥

विश्वास-प्रस्तुतिः

आत्मापराधादापन्नस्तत् किं भीमं जिघांससि।
तस्मात् संयच्छ कोपं त्वं स्वमनुस्मर दुष्कृतम् ॥ ९ ॥

मूलम्

आत्मापराधादापन्नस्तत् किं भीमं जिघांससि।
तस्मात् संयच्छ कोपं त्वं स्वमनुस्मर दुष्कृतम् ॥ ९ ॥

अनुवाद (हिन्दी)

‘अपने ही अपराधसे विपत्तिमें पड़कर आप भीमसेनको क्यों मार डालना चाहते हैं? इसलिये क्रोधको रोकिये और अपने दुष्कर्मोंको याद कीजिये॥९॥

विश्वास-प्रस्तुतिः

यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्‌ सभाम्।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता ॥ १० ॥

मूलम्

यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्‌ सभाम्।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता ॥ १० ॥

अनुवाद (हिन्दी)

‘जिस नीच दुर्योधनने मनमें जलन रखनेके कारण पांचालराजकुमारी कृष्णाको भरी सभामें बुलाकर अपमानित किया, उसे वैरका बदला लेनेकी इच्छासे भीमसेनने मार डाला॥१०॥

विश्वास-प्रस्तुतिः

आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः ॥ ११ ॥

मूलम्

आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः ॥ ११ ॥

अनुवाद (हिन्दी)

‘आप अपने और दुरात्मा पुत्र दुर्योधनके उस अत्याचारपर तो दृष्टि डालिये, जब कि बिना किसी अपराधके ही आपने पाण्डवोंका परित्याग कर दिया था’॥११॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः ॥ १२ ॥

मूलम्

एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः ॥ १२ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— नरेश्वर! जब इस प्रकार भगवान् श्रीकृष्णने सब सच्ची-सच्ची बातें कह डालीं, तब पृथ्वीपति धृतराष्ट्रने देवकीनन्दन श्रीकृष्णसे कहा—॥

विश्वास-प्रस्तुतिः

एवमेतन्महाबाहो यथा वदसि माधव।
पुत्रस्नेहस्तु बलवान् धैर्यान्मां समचालयत् ॥ १३ ॥

मूलम्

एवमेतन्महाबाहो यथा वदसि माधव।
पुत्रस्नेहस्तु बलवान् धैर्यान्मां समचालयत् ॥ १३ ॥

अनुवाद (हिन्दी)

‘महाबाहु! माधव! आप जैसा कह रहे हैं, ठीक ऐसी ही बात है; परंतु पुत्रका स्नेह प्रबल होता है, जिसने मुझे धैर्यसे विचलित कर दिया था॥१३॥

विश्वास-प्रस्तुतिः

दिष्ट्या तु पुरुषव्याघ्रो बलवान् सत्यविक्रमः।
त्वद्‌गुप्तो नागमत् कृष्ण भीमो बाह्वन्तरं मम ॥ १४ ॥

मूलम्

दिष्ट्या तु पुरुषव्याघ्रो बलवान् सत्यविक्रमः।
त्वद्‌गुप्तो नागमत् कृष्ण भीमो बाह्वन्तरं मम ॥ १४ ॥

अनुवाद (हिन्दी)

‘श्रीकृष्ण! सौभाग्यकी बात है कि आपसे सुरक्षित होकर बलवान् सत्यपराक्रमी पुरुषसिंह भीमसेन मेरी दोनों भुजाओंके बीचमें नहीं आये॥१४॥

विश्वास-प्रस्तुतिः

इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः ।
मध्यमं पाण्डवं वीर द्रष्टुमिच्छामि माधव ॥ १५ ॥

मूलम्

इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः ।
मध्यमं पाण्डवं वीर द्रष्टुमिच्छामि माधव ॥ १५ ॥

अनुवाद (हिन्दी)

‘माधव! अब इस समय मैं शान्त हूँ। मेरा क्रोध उतर गया है और चिन्ता भी दूर हो गयी है; अतः मैं मध्यम पाण्डव वीर अर्जुनको देखना चाहता हूँ॥१५॥

विश्वास-प्रस्तुतिः

हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च।
पाण्डुपुत्रेषु वै शर्म प्रीतिश्चाप्यवतिष्ठते ॥ १६ ॥

मूलम्

हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च।
पाण्डुपुत्रेषु वै शर्म प्रीतिश्चाप्यवतिष्ठते ॥ १६ ॥

अनुवाद (हिन्दी)

‘समस्त राजाओं तथा अपने पुत्रोंके मारे जानेपर अब मेरा प्रेम और हितचिन्तन पाण्डुके इन पुत्रोंपर ही आश्रित है’॥१६॥

विश्वास-प्रस्तुतिः

ततः स भीमं च धनंजयं च
माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।
पस्पर्श गात्रैः प्ररुदन् सुगात्रा-
नाश्वास्य कल्याणमुवाच चैतान् ॥ १७ ॥

मूलम्

ततः स भीमं च धनंजयं च
माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।
पस्पर्श गात्रैः प्ररुदन् सुगात्रा-
नाश्वास्य कल्याणमुवाच चैतान् ॥ १७ ॥

अनुवाद (हिन्दी)

तदनन्तर रोते हुए धृतराष्ट्रने सुन्दर शरीरवाले भीमसेन, अर्जुन तथा माद्रीके दोनों पुत्र नरवीर नकुल-सहदेवको अपने अंगोंसे लगाया और उन्हें सान्त्वना देकर कहा—‘तुम्हारा कल्याण हो’॥१७॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि धृतराष्ट्रकोपविमोचने पाण्डवपरिष्वङ्गो नाम त्रयोदशोऽध्यायः॥१३॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत स्त्रीपर्वके अन्तर्गत जलप्रदानिकपर्वमें ‘धृतराष्ट्रका क्रोध छोड़कर पाण्डवोंको हृदयसे लगाना’ नामक तेरहवाँ अध्याय पूरा हुआ॥१३॥