०३४ बलदेवागमने

भागसूचना

चतुस्त्रिंशोऽध्यायः

सूचना (हिन्दी)

बलरामजीका आगमन और स्वागत तथा भीमसेन और दुर्योधनके युद्धका आरम्भ

मूलम् (वचनम्)

संजय उवाच

विश्वास-प्रस्तुतिः

तस्मिन् युद्धे महाराज सुसंवृत्ते सुदारुणे।
उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु ॥ १ ॥
ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते ।
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः ॥ २ ॥

मूलम्

तस्मिन् युद्धे महाराज सुसंवृत्ते सुदारुणे।
उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु ॥ १ ॥
ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते ।
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः ॥ २ ॥

अनुवाद (हिन्दी)

संजय कहते हैं— महाराज! वह अत्यन्त भयंकर युद्ध जब आरम्भ होने लगा और समस्त महात्मा पाण्डव उसे देखनेके लिये बैठ गये, उस समय अपने दोनों शिष्योंका संग्राम उपस्थित होनेपर उसका समाचार सुन तालचिह्नित ध्वजवाले हलधारी बलरामजी वहाँ आ पहुँचे॥१-२॥

विश्वास-प्रस्तुतिः

तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः।
उपगम्योपसंगृह्य विधिवत् प्रत्यपूजयन् ॥ ३ ॥

मूलम्

तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः।
उपगम्योपसंगृह्य विधिवत् प्रत्यपूजयन् ॥ ३ ॥

अनुवाद (हिन्दी)

उन्हें देखकर श्रीकृष्णसहित पाण्डव बड़े प्रसन्न हुए। उन्होंने निकट जाकर उनका चरणस्पर्श किया और विधिपूर्वक उनकी पूजा की॥३॥

विश्वास-प्रस्तुतिः

पूजयित्वा ततः पश्चादिदं वचनमब्रुवन्।
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव ॥ ४ ॥

मूलम्

पूजयित्वा ततः पश्चादिदं वचनमब्रुवन्।
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव ॥ ४ ॥

अनुवाद (हिन्दी)

राजन्! पूजनके पश्चात् उन्होंने इस प्रकार कहा—‘बलरामजी! अपने दोनों शिष्योंका युद्धकौशल देखिये’॥

विश्वास-प्रस्तुतिः

अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम्।
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् ॥ ५ ॥
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै।
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः ॥ ६ ॥
शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव।

मूलम्

अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम्।
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् ॥ ५ ॥
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै।
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः ॥ ६ ॥
शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव।

अनुवाद (हिन्दी)

उस समय बलरामजीने श्रीकृष्ण, पाण्डव तथा हाथमें गदा लेकर खड़े हुए कुरुवंशी दुर्योधनकी ओर देखकर कहा—‘माधव! तीर्थयात्राके लिये निकले हुए आज मुझे बयालीस दिन हो गये। पुष्य नक्षत्रमें चला था और श्रवण नक्षत्रमें पुनः वापस आया हूँ। मैं अपने दोनों शिष्योंका गदायुद्ध देखना चाहता हूँ’॥५-६॥

विश्वास-प्रस्तुतिः

ततस्तदा गदाहस्तौ दुर्योधनवृकोदरौ ॥ ७ ॥
युद्धभूमिं गतौ वीरावुभावेव रराजतुः।

मूलम्

ततस्तदा गदाहस्तौ दुर्योधनवृकोदरौ ॥ ७ ॥
युद्धभूमिं गतौ वीरावुभावेव रराजतुः।

अनुवाद (हिन्दी)

तदनन्तर गदा हाथमें लेकर दुर्योधन और भीमसेन युद्ध-भूमिमें उतरे। वे दोनों ही वीर वहाँ बड़ी शोभा पा रहे थे॥७॥

विश्वास-प्रस्तुतिः

ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् ॥ ८ ॥
स्वागतं कुशलं चास्मै पर्यपृच्छद् यथातथम्।

मूलम्

ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् ॥ ८ ॥
स्वागतं कुशलं चास्मै पर्यपृच्छद् यथातथम्।

अनुवाद (हिन्दी)

उस समय राजा युधिष्ठिरने बलरामजीको हृदयसे लगाकर उनका स्वागत किया और यथोचितरूपसे उनका कुशल-समाचार पूछा॥८॥

विश्वास-प्रस्तुतिः

कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् ॥ ९ ॥
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ।

मूलम्

कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् ॥ ९ ॥
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ।

अनुवाद (हिन्दी)

यशस्वी महाधनुर्धर श्रीकृष्ण और अर्जुन भी बलरामजीको प्रणाम करके अत्यन्त प्रसन्न हो प्रेमपूर्वक उनके हृदयसे लग गये॥९॥

विश्वास-प्रस्तुतिः

माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः ॥ १० ॥
अभिवाद्य स्थिता राजन् रौहिणेयं महाबलम्।

मूलम्

माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः ॥ १० ॥
अभिवाद्य स्थिता राजन् रौहिणेयं महाबलम्।

अनुवाद (हिन्दी)

राजन्! माद्रीके दोनों शूरवीर पुत्र नकुल-सहदेव और द्रौपदीके पाँचों पुत्र भी रोहिणीनन्दन महाबली बलरामजीको प्रणाम करके उनके पास विनीतभावसे खड़े हो गये॥

विश्वास-प्रस्तुतिः

भीमसेनोऽथ बलवान् पुत्रस्तव जनाधिप ॥ ११ ॥
तथैव चोद्यतगदौ पूजयामासतुर्बलम् ।

मूलम्

भीमसेनोऽथ बलवान् पुत्रस्तव जनाधिप ॥ ११ ॥
तथैव चोद्यतगदौ पूजयामासतुर्बलम् ।

अनुवाद (हिन्दी)

नरेश्वर! भीमसेन और आपका बलवान् पुत्र दुर्योधन इन दोनोंने गदाको ऊँचे उठाकर बलरामजीके प्रति सम्मान प्रदर्शित किया॥११॥

विश्वास-प्रस्तुतिः

स्वागतेन च ते तत्र प्रतिपूज्य समन्ततः ॥ १२ ॥
पश्य युद्धं महाबाहो इति ते राममब्रुवन्।
एवमूचुर्महात्मानं रौहिणेयं नराधिपाः ॥ १३ ॥

मूलम्

स्वागतेन च ते तत्र प्रतिपूज्य समन्ततः ॥ १२ ॥
पश्य युद्धं महाबाहो इति ते राममब्रुवन्।
एवमूचुर्महात्मानं रौहिणेयं नराधिपाः ॥ १३ ॥

अनुवाद (हिन्दी)

वे सब नरेश सब ओरसे स्वागतपूर्वक समादर करके वहाँ महात्मा रोहिणीपुत्र बलरामजीसे बोले—‘महाबाहो! युद्ध देखिये’॥१२-१३॥

विश्वास-प्रस्तुतिः

परिष्वज्य तदा रामः पाण्डवान् सहसृञ्जयान्।
अपृच्छत् कुशलं सर्वान् पार्थिवांश्चामितौजसः ॥ १४ ॥

मूलम्

परिष्वज्य तदा रामः पाण्डवान् सहसृञ्जयान्।
अपृच्छत् कुशलं सर्वान् पार्थिवांश्चामितौजसः ॥ १४ ॥

अनुवाद (हिन्दी)

उस समय बलरामजीने पाण्डवों, सृंजयों तथा अमित बलशाली सम्पूर्ण भूपालोंको हृदयसे लगाकर उनका कुशल-मंगल पूछा॥१४॥

विश्वास-प्रस्तुतिः

तथैव ते समासाद्य पप्रच्छुस्तमनामयम्।
प्रत्यभ्यर्च्य हली सर्वान् क्षत्रियांश्च महात्मनः ॥ १५ ॥
कृत्वा कुशलसंयुक्तां संविदं च यथावयः।
जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे ॥ १६ ॥

मूलम्

तथैव ते समासाद्य पप्रच्छुस्तमनामयम्।
प्रत्यभ्यर्च्य हली सर्वान् क्षत्रियांश्च महात्मनः ॥ १५ ॥
कृत्वा कुशलसंयुक्तां संविदं च यथावयः।
जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे ॥ १६ ॥

अनुवाद (हिन्दी)

उसी प्रकार वे राजा भी उनसे मिलकर उनके आरोग्यका समाचार पूछने लगे। हलधरने सम्पूर्ण महामनस्वी क्षत्रियोंका समादर करके अवस्थाके अनुसार क्रमशः उनसे कुशल-मंगलकी जिज्ञासा की और श्रीकृष्ण तथा सात्यकिको प्रेमपूर्वक छातीसे लगा लिया॥

विश्वास-प्रस्तुतिः

मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत।
तौ च तं विधिवद् राजन् पूजयामासतुर्गुरुम् ॥ १७ ॥
ब्रह्माणमिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ ।

मूलम्

मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत।
तौ च तं विधिवद् राजन् पूजयामासतुर्गुरुम् ॥ १७ ॥
ब्रह्माणमिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ ।

अनुवाद (हिन्दी)

राजन्! इन दोनोंका मस्तक सूँघकर उन्होंने कुशल-समाचार पूछा और उन दोनोंने भी अपने गुरुजन बलरामजीका विधिपूर्वक पूजन किया। ठीक उसी तरह, जैसे इन्द्र और उपेन्द्रने प्रसन्नतापूर्वक देवेश्वर ब्रह्माजीकी पूजा की थी॥१७॥

विश्वास-प्रस्तुतिः

ततोऽब्रवीद् धर्मसुतो रौहिणेयमरिंदमम् ॥ १८ ॥
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत।

मूलम्

ततोऽब्रवीद् धर्मसुतो रौहिणेयमरिंदमम् ॥ १८ ॥
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत।

अनुवाद (हिन्दी)

भारत! तत्पश्चात् धर्मपुत्र युधिष्ठिरने शत्रुदमन रोहिणीकुमारसे कहा—‘बलरामजी! दोनों भाइयोंका यह महान् युद्ध देखिये’॥१८॥

विश्वास-प्रस्तुतिः

तेषां मध्ये महाबाहुः श्रीमान् केशवपूर्वजः ॥ १९ ॥
न्यविशत् परमप्रीतः पूज्यमानो महारथैः।

मूलम्

तेषां मध्ये महाबाहुः श्रीमान् केशवपूर्वजः ॥ १९ ॥
न्यविशत् परमप्रीतः पूज्यमानो महारथैः।

अनुवाद (हिन्दी)

उनके ऐसा कहनेपर श्रीकृष्णके बड़े भ्राता महाबाहु बलवान् श्रीबलरामजी उन महारथियोंसे पूजित हो उनके बीचमें अत्यन्त प्रसन्न होकर बैठे॥१९॥

विश्वास-प्रस्तुतिः

स बभौ राजमध्यस्थो नीलवासाः सितप्रभः ॥ २० ॥
दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः।

मूलम्

स बभौ राजमध्यस्थो नीलवासाः सितप्रभः ॥ २० ॥
दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः।

अनुवाद (हिन्दी)

राजाओंके मध्यभागमें बैठे हुए नीलाम्बरधारी गौरकान्ति बलरामजी आकाशमें नक्षत्रोंसे घिरे हुए चन्द्रमाके समान शोभा पा रहे थे॥२०॥

विश्वास-प्रस्तुतिः

ततस्तयोः संनिपातस्तुमुलो लोमहर्षणः ॥ २१ ॥
आसीदन्तकरो राजन् वैरस्य तव पुत्रयोः ॥ २२ ॥

मूलम्

ततस्तयोः संनिपातस्तुमुलो लोमहर्षणः ॥ २१ ॥
आसीदन्तकरो राजन् वैरस्य तव पुत्रयोः ॥ २२ ॥

अनुवाद (हिन्दी)

राजन्! तदनन्तर आपके उन दोनों पुत्रोंमें वैरका अन्त कर देनेवाला भयंकर एवं रोमांचकारी संग्राम होने लगा॥२१-२२॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते शल्यपर्वणि गदापर्वणि बलदेवागमने चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत शल्यपर्वके अन्तर्गत गदापर्वमें बलरामजीका आगमनविषयक चौंतीसवाँ अध्याय पूरा हुआ॥३४॥