०३४

भागसूचना

चतुस्त्रिंशोऽध्यायः

सूचना (हिन्दी)

दुर्योधनका शल्यको शिवके विचित्र रथका विवरण सुनाना और शिवजीद्वारा त्रिपुर-वधका उपाख्यान सुनाना एवं परशुरामजीके द्वारा कर्णको दिव्य अस्त्र मिलनेकी बात कहना

मूलम् (वचनम्)

दुर्योधन उवाच

विश्वास-प्रस्तुतिः

पितृदेवर्षिसंघेभ्योऽभये दत्ते महात्मना ।
सत्कृत्य शङ्करं प्राह ब्रह्मा लोकहितं वचः ॥ १ ॥

मूलम्

पितृदेवर्षिसंघेभ्योऽभये दत्ते महात्मना ।
सत्कृत्य शङ्करं प्राह ब्रह्मा लोकहितं वचः ॥ १ ॥

अनुवाद (हिन्दी)

दुर्योधन बोला— राजन्! परमात्मा शिवने जब देवताओं, पितरों तथा ऋषियोंके समुदायको अभय दे दिया, तब ब्रह्माजीने उन भगवान् शंकरका सत्कार करके यह लोक-हितकारी वचन कहा—॥१॥

विश्वास-प्रस्तुतिः

तवातिसर्गाद् देवेश प्राजापत्यमिदं पदम्।
मयाधितिष्ठता दत्तो दानवेभ्यो महान् वरः ॥ २ ॥

मूलम्

तवातिसर्गाद् देवेश प्राजापत्यमिदं पदम्।
मयाधितिष्ठता दत्तो दानवेभ्यो महान् वरः ॥ २ ॥

अनुवाद (हिन्दी)

‘देवेश्वर! आपके आदेशसे इस प्रजापतिपदपर स्थित रहते हुए मैंने दानवोंको एक महान् वर दे दिया है॥

विश्वास-प्रस्तुतिः

तानतिक्रान्तमर्यादान् नान्यः संहर्तुमर्हति ।
त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे ॥ ३ ॥

मूलम्

तानतिक्रान्तमर्यादान् नान्यः संहर्तुमर्हति ।
त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे ॥ ३ ॥

अनुवाद (हिन्दी)

‘उस वरको पाकर वे मर्यादाका उल्लंघन कर चुके हैं। भूत, वर्तमान और भविष्यके स्वामी महेश्वर! आपके सिवा दूसरा कोई भी उनका संहार नहीं कर सकता। उनके वधके लिये आप ही प्रतिपक्षी शत्रु हो सकते हैं॥३॥

विश्वास-प्रस्तुतिः

स त्वं देव प्रपन्नानां याचतां च दिवौकसाम्।
कुरु प्रसादं देवेश दानवाञ्जहि शङ्कर ॥ ४ ॥

मूलम्

स त्वं देव प्रपन्नानां याचतां च दिवौकसाम्।
कुरु प्रसादं देवेश दानवाञ्जहि शङ्कर ॥ ४ ॥

अनुवाद (हिन्दी)

‘देव! हम सब देवता आपकी शरणमें आकर याचना करते हैं। देवेश्वर शंकर! आप हमपर कृपा कीजिये और इन दानवोंको मार डालिये॥४॥

विश्वास-प्रस्तुतिः

त्वत्प्रसादाज्जगत् सर्वं सुखमैधत मानद।
शरण्यस्त्वं हि लोकेश ते वयं शरणं गताः ॥ ५ ॥

मूलम्

त्वत्प्रसादाज्जगत् सर्वं सुखमैधत मानद।
शरण्यस्त्वं हि लोकेश ते वयं शरणं गताः ॥ ५ ॥

अनुवाद (हिन्दी)

‘मानद! आपके प्रसादसे सम्पूर्ण जगत् सुखपूर्वक उन्नति करता आया है, लोकेश्वर! आप ही आश्रयदाता हैं; इसलिये हम आपकी शरणमें आये हैं’॥५॥

मूलम् (वचनम्)

स्थाणुरुवाच

विश्वास-प्रस्तुतिः

हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः।
न त्वेक उत्सहे हन्तुं बलस्था हि सुरद्विषः ॥ ६ ॥

मूलम्

हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः।
न त्वेक उत्सहे हन्तुं बलस्था हि सुरद्विषः ॥ ६ ॥

अनुवाद (हिन्दी)

भगवान् शिवने कहा— देवताओ! मेरा ऐसा विचार है कि तुम्हारे सभी शत्रुओंका वध किया जाय, परंतु मैं अकेला ही उन सबको नहीं मार सकता; क्योंकि वे देवद्रोही दैत्य बड़े बलवान् हैं॥६॥

विश्वास-प्रस्तुतिः

ते यूयं संहताः सर्वे मदीयेनार्धतेजसा।
जयध्वं युधि ताञ्शत्रून् संहता हि महाबलाः ॥ ७ ॥

मूलम्

ते यूयं संहताः सर्वे मदीयेनार्धतेजसा।
जयध्वं युधि ताञ्शत्रून् संहता हि महाबलाः ॥ ७ ॥

अनुवाद (हिन्दी)

अतः तुम सब लोग एक साथ संघ बनाकर मेरे आधे तेजसे पुष्ट हो युद्धमें उन शत्रुओंको जीत लो; क्योंकि जो संघटित होते हैं वे महान् बलशाली हो जाते हैं॥७॥

मूलम् (वचनम्)

देवा ऊचुः

विश्वास-प्रस्तुतिः

अस्मत्तेजोबलं यावत् तावद्‌द्विगुणमाहवे ।
तेषामिति हि मन्यामो दृष्टतेजोबला हि ते ॥ ८ ॥

मूलम्

अस्मत्तेजोबलं यावत् तावद्‌द्विगुणमाहवे ।
तेषामिति हि मन्यामो दृष्टतेजोबला हि ते ॥ ८ ॥

अनुवाद (हिन्दी)

देवता बोले— प्रभो! युद्धमें हमलोगोंका जितना भी तेज और बल है, उससे दूना उन दैत्योंका है, ऐसा हम मानते हैं; क्योंकि उनके तेज और बलको हमने देख लिया है॥८॥

मूलम् (वचनम्)

स्थाणुरुवाच

विश्वास-प्रस्तुतिः

वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः।
मम तेजोबलार्धेन सर्वान् निघ्नत शात्रवान् ॥ ९ ॥

मूलम्

वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः।
मम तेजोबलार्धेन सर्वान् निघ्नत शात्रवान् ॥ ९ ॥

अनुवाद (हिन्दी)

भगवान् शिव बोले— देवताओ! जो पापी तुम-लोगोंके अपराधी हैं, वे सब प्रकारसे वधके ही योग्य हैं। मेरे तेज और बलके आधे भागसे युक्त हो तुमलोग समस्त शत्रुओंको मार डालो॥९॥

मूलम् (वचनम्)

देवा ऊचुः

विश्वास-प्रस्तुतिः

बिभर्तुं भवतोऽर्धं तु न शक्ष्यामो महेश्वर।
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥ १० ॥

मूलम्

बिभर्तुं भवतोऽर्धं तु न शक्ष्यामो महेश्वर।
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥ १० ॥

अनुवाद (हिन्दी)

देवताओंने कहा— महेश्वर! हम आपका आधा बल धारण नहीं कर सकते; अतः आप ही हम सब लोगोंके आधे बलसे युक्त हो शत्रुओंका वध कीजिये॥१०॥

मूलम् (वचनम्)

स्थाणुरुवाच

विश्वास-प्रस्तुतिः

यदि शक्तिर्न वः काचिद् बिभर्तुं मामकं बलम्।
अहमेतान् हनिष्यामि युष्मत्तेजोऽर्धबृंहितः ॥ ११ ॥

मूलम्

यदि शक्तिर्न वः काचिद् बिभर्तुं मामकं बलम्।
अहमेतान् हनिष्यामि युष्मत्तेजोऽर्धबृंहितः ॥ ११ ॥

अनुवाद (हिन्दी)

भगवान् शिव बोले— देवगण! यदि मेरे बलको धारण करनेमें तुम्हारी सामर्थ्य नहीं है तो मैं ही तुमलोगोंके आधे तेजसे परिपुष्ट हो इन दैत्योंका वध करूँगा॥११॥

विश्वास-प्रस्तुतिः

ततस्तथेति देवेशस्तैरुक्तो राजसत्तम ।
अर्धमादाय सर्वेषां तेजसाभ्यधिकोऽभवत् ॥ १२ ॥

मूलम्

ततस्तथेति देवेशस्तैरुक्तो राजसत्तम ।
अर्धमादाय सर्वेषां तेजसाभ्यधिकोऽभवत् ॥ १२ ॥

अनुवाद (हिन्दी)

नृपश्रेष्ठ! तदनन्तर देवताओंने देवेश्वर भगवान् शिवसे ‘तथास्तु’ कह दिया और सबके तेजका आधा भाग लेकर वे अधिक तेजस्वी हो गये॥१२॥

विश्वास-प्रस्तुतिः

स तु देवो बलेनासीत् सर्वेभ्यो बलवत्तरः।
महादेव इति ख्यातस्ततः प्रभृति शङ्करः ॥ १३ ॥

मूलम्

स तु देवो बलेनासीत् सर्वेभ्यो बलवत्तरः।
महादेव इति ख्यातस्ततः प्रभृति शङ्करः ॥ १३ ॥

अनुवाद (हिन्दी)

वे देवबलके द्वारा उन सबकी अपेक्षा अधिक बलशाली हो गये। इसलिये उसी समयसे उन भगवान् शंकरका महादेव नाम विख्यात हो गया॥१३॥

विश्वास-प्रस्तुतिः

ततोऽब्रवीन्महादेवो धनुर्बाणधरो ह्यहम् ।
हनिष्यामि रथेनाजौ तान् रिपून् वो दिवौकसः ॥ १४ ॥

मूलम्

ततोऽब्रवीन्महादेवो धनुर्बाणधरो ह्यहम् ।
हनिष्यामि रथेनाजौ तान् रिपून् वो दिवौकसः ॥ १४ ॥

अनुवाद (हिन्दी)

तत्पश्चात् महादेवजीने कहा—‘देवताओ! मैं धनुष-बाण धारण करके रथपर बैठकर युद्धस्थलमें तुम्हारे उन शत्रुओंका वध करूँगा॥१४॥

विश्वास-प्रस्तुतिः

ते यूयं मे रथं चैव धनुर्बाणं तथैव च।
पश्यध्वं यावदद्यैतान् पातयामि महीतले ॥ १५ ॥

मूलम्

ते यूयं मे रथं चैव धनुर्बाणं तथैव च।
पश्यध्वं यावदद्यैतान् पातयामि महीतले ॥ १५ ॥

अनुवाद (हिन्दी)

‘अतः तुमलोग मेरे लिये रथ और धनुष-बाणकी खोज करो, जिसके द्वारा आज इन दैत्योंको भूतलपर मार गिराऊँ?’॥१५॥

मूलम् (वचनम्)

देवा ऊचुः

विश्वास-प्रस्तुतिः

मूर्तीः सर्वाः समाधाय त्रैलोक्यस्य ततस्ततः।
रथं ते कल्पयिष्यामो देवेश्वर सुवर्चसम् ॥ १६ ॥
तथैव बुद्‌ध्या विहितं विश्वकर्मकृतं शुभम्।

मूलम्

मूर्तीः सर्वाः समाधाय त्रैलोक्यस्य ततस्ततः।
रथं ते कल्पयिष्यामो देवेश्वर सुवर्चसम् ॥ १६ ॥
तथैव बुद्‌ध्या विहितं विश्वकर्मकृतं शुभम्।

अनुवाद (हिन्दी)

देवता बोले— देवेश्वर! हमलोग तीनों लोकोंके तेजकी सारी मात्राओंको एकत्र करके आपके लिये परम तेजस्वी रथका निर्माण करेंगे। विश्वकर्माका बुद्धिपूर्वक बनाया हुआ वह रथ बहुत ही सुन्दर होगा॥१६॥

विश्वास-प्रस्तुतिः

ततो विबुधशार्दूलास्ते रथं समकल्पयन् ॥ १७ ॥
विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन्।

मूलम्

ततो विबुधशार्दूलास्ते रथं समकल्पयन् ॥ १७ ॥
विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन्।

अनुवाद (हिन्दी)

तदनन्तर उन देवसंघोंने रथका निर्माण किया और विष्णु, चन्द्रमा तथा अग्नि—इन तीनोंको उनका बाण बनाया॥१७॥

विश्वास-प्रस्तुतिः

शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशाम्पते ॥ १८ ॥
कुड्‌मलश्चाभवद् विष्णुस्तस्मिन्निषुवरे तदा ।

मूलम्

शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशाम्पते ॥ १८ ॥
कुड्‌मलश्चाभवद् विष्णुस्तस्मिन्निषुवरे तदा ।

अनुवाद (हिन्दी)

प्रजानाथ! उस बाणका शृंग (गाँठ) अग्नि हुए। उसका भल्ल (फल) चन्द्रमा हुए और उस श्रेष्ठ बाणके अग्रभागमें भगवान् विष्णु प्रतिष्ठित हुए॥१८॥

विश्वास-प्रस्तुतिः

रथं वसुन्धरां देवीं विशालपुरमालिनीम् ॥ १९ ॥
सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा ।

मूलम्

रथं वसुन्धरां देवीं विशालपुरमालिनीम् ॥ १९ ॥
सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा ।

अनुवाद (हिन्दी)

बड़े-बड़े नगरोंसे सुशोभित, पर्वत, वन और द्वीपोंसे युक्त, प्राणियोंकी आधारभूता पृथ्वीदेवीको उस समय देवताओंने रथ बनाया॥१९॥

विश्वास-प्रस्तुतिः

मन्दरः पर्वतश्चाक्षो जङ्घा तस्य महानदी ॥ २० ॥
दिशश्च प्रदिशश्चैव परिवारो रथस्य तु।

मूलम्

मन्दरः पर्वतश्चाक्षो जङ्घा तस्य महानदी ॥ २० ॥
दिशश्च प्रदिशश्चैव परिवारो रथस्य तु।

अनुवाद (हिन्दी)

मन्दराचल उस रथका धुरा था, महानदी गंगा जंघा (धुरेका आश्रय) बनी थीं, दिशाएँ और विदिशाएँ उस रथका आवरण थीं॥२०॥

विश्वास-प्रस्तुतिः

ईषा नक्षत्रवंशश्च युगः कृतयुगोऽभवत् ॥ २१ ॥
कूबरश्च रथस्यासीद् वासुकिर्भुजगोत्तमः ।
अपस्करमधिष्ठाने हिमवान् विन्ध्यपर्वतः ।
उदयास्तावधिष्ठाने गिरी चक्रुः सुरोत्तमाः ॥ २२ ॥

मूलम्

ईषा नक्षत्रवंशश्च युगः कृतयुगोऽभवत् ॥ २१ ॥
कूबरश्च रथस्यासीद् वासुकिर्भुजगोत्तमः ।
अपस्करमधिष्ठाने हिमवान् विन्ध्यपर्वतः ।
उदयास्तावधिष्ठाने गिरी चक्रुः सुरोत्तमाः ॥ २२ ॥

अनुवाद (हिन्दी)

नक्षत्रोंका समूह ईषादण्ड हुआ और कृतयुगने जूएका रूप धारण किया। नागराज वासुकि उस रथका कूबर बन गये थे। हिमालय पर्वत अपस्कर (रथके पीछेका काठ) और विन्ध्याचलने उसके आधारकाष्ठका रूप धारण किया। उदयाचल और अस्ताचल दोनोंको उन श्रेष्ठ देवताओंने पहियोंका आधारभूत काष्ठ बनाया॥२१-२२॥

विश्वास-प्रस्तुतिः

समुद्रमक्षमसृजन् दानवालयमुत्तमम् ।
सप्तर्षिमण्डलं चैव रथस्यासीत् परिष्करः ॥ २३ ॥

मूलम्

समुद्रमक्षमसृजन् दानवालयमुत्तमम् ।
सप्तर्षिमण्डलं चैव रथस्यासीत् परिष्करः ॥ २३ ॥

अनुवाद (हिन्दी)

दानवोंके उत्तम निवासस्थान समुद्रको बन्धनरज्जु बनाया। सप्तर्षियोंका समुदाय रथका परिस्कर (चक्ररक्षा आदिका साधन) बन गया॥२३॥

विश्वास-प्रस्तुतिः

गङ्गा सरस्वती सिन्धुर्धुमाकाशमेव च।
उपस्करो रथस्यासन्नापः सर्वाश्च निम्नगाः ॥ २४ ॥

मूलम्

गङ्गा सरस्वती सिन्धुर्धुमाकाशमेव च।
उपस्करो रथस्यासन्नापः सर्वाश्च निम्नगाः ॥ २४ ॥

अनुवाद (हिन्दी)

गंगा, सरस्वती और सिंधु—इन तीनों नदियोंके साथ आकाश त्रिवेणुकाष्ठयुक्त धुरेका भाग हुआ। उस रथके बन्धन आदिकी सामग्री जल तथा सम्पूर्ण नदियाँ थीं॥२४॥

विश्वास-प्रस्तुतिः

अहोरात्रं कलाश्चैव काष्ठाश्च ऋतवस्तथा।
अनुकर्षं ग्रहा दीप्ता वरूथं चापि तारकाः ॥ २५ ॥

मूलम्

अहोरात्रं कलाश्चैव काष्ठाश्च ऋतवस्तथा।
अनुकर्षं ग्रहा दीप्ता वरूथं चापि तारकाः ॥ २५ ॥

अनुवाद (हिन्दी)

दिन, रात, कला, काष्ठा और छहों ऋतुएँ उस रथका अनुकर्ष (नीचेका काष्ठ) बन गयीं। चमकते हुए ग्रह और तारे वरूथ (रथकी रक्षाके लिये आवरण) हुए॥२५॥

विश्वास-प्रस्तुतिः

धर्मार्थकामं संयुक्तं त्रिवेणुं दारु बन्धुरम्।
ओषधीर्वीरुधश्चैव घण्टाः पुष्पफलोपगाः ॥ २६ ॥

मूलम्

धर्मार्थकामं संयुक्तं त्रिवेणुं दारु बन्धुरम्।
ओषधीर्वीरुधश्चैव घण्टाः पुष्पफलोपगाः ॥ २६ ॥

अनुवाद (हिन्दी)

त्रिवेणु-तुल्य धर्म, अर्थ और काम—तीनोंको संयुक्त करके रथकी बैठक बनाया। फल और फूलोंसे युक्त ओषधियों एवं लताओंको घण्टाका रूप दिया॥२६॥

विश्वास-प्रस्तुतिः

सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे।
पक्षौ पूर्वापरौ तत्र कृते सत्र्यहनी शुभे ॥ २७ ॥

मूलम्

सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे।
पक्षौ पूर्वापरौ तत्र कृते सत्र्यहनी शुभे ॥ २७ ॥

अनुवाद (हिन्दी)

उस श्रेष्ठ रथमें सूर्य और चन्द्रमाको दोनों पहिये बनाकर सुन्दर रात्रि और दिनको वहाँ पूर्वपक्ष और अपरपक्षके रूपमें प्रतिष्ठित किया॥२७॥

विश्वास-प्रस्तुतिः

दश नागपतीनीषां धृतराष्ट्रमुखांस्तदा ।
योक्त्राणि चक्रुर्नागांश्च निःश्वसन्तो महोरगान् ॥ २८ ॥

मूलम्

दश नागपतीनीषां धृतराष्ट्रमुखांस्तदा ।
योक्त्राणि चक्रुर्नागांश्च निःश्वसन्तो महोरगान् ॥ २८ ॥

अनुवाद (हिन्दी)

धृतराष्ट्र आदि दस नागराजोंको भी ईषादण्डमें ही स्थान दिया। फुफकारते हुए बड़े-बड़े सर्पोंको उस रथके जोत बनाये॥२८॥

विश्वास-प्रस्तुतिः

द्यां युगं युगचर्माणि संवर्तकबलाहकान्।
कालपृष्ठोऽथ नहुषः कर्कोटकधनंजयौ ॥ २९ ॥
इतरे चाभवन् नागा हयानां बालबन्धनाः।
दिशश्च प्रदिशश्चैव रश्मयो रथवाजिनाम् ॥ ३० ॥

मूलम्

द्यां युगं युगचर्माणि संवर्तकबलाहकान्।
कालपृष्ठोऽथ नहुषः कर्कोटकधनंजयौ ॥ २९ ॥
इतरे चाभवन् नागा हयानां बालबन्धनाः।
दिशश्च प्रदिशश्चैव रश्मयो रथवाजिनाम् ॥ ३० ॥

अनुवाद (हिन्दी)

द्युलोकको भी जूएमें ही स्थान दिया। प्रलयकालके मेघोंको युगचर्म बनाया। कालपृष्ठ, नहुष, कर्कोटक, धनंजय तथा दूसरे-दूसरे नाग घोड़ोंके केसर बाँधनेकी रस्सी बनाये गये। दिशाओं और विदिशाओंने रथमें जुते हुए घोड़ोंकी बागडोरका भी रूप धारण किया॥२९-३०॥

विश्वास-प्रस्तुतिः

संध्यां धृतिं च मेधां च स्थितिं संनतिमेव च।
ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् ॥ ३१ ॥

मूलम्

संध्यां धृतिं च मेधां च स्थितिं संनतिमेव च।
ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् ॥ ३१ ॥

अनुवाद (हिन्दी)

संध्या, धृति, मेधा, स्थिति और संनतिसहित आकाशको, जो ग्रह, नक्षत्र और तारोंसे विचित्र शोभा धारण करता है, चर्म (रथका ऊपरी आवरण) बनाया॥३१॥

विश्वास-प्रस्तुतिः

सुराम्बुप्रेतवित्तानां पतील्लोँकेश्वरान् हयान् ।
सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् ॥ ३२ ॥
योक्त्राणि चक्रुर्वाहानां रोहकांस्तत्र कण्टकान्।

मूलम्

सुराम्बुप्रेतवित्तानां पतील्लोँकेश्वरान् हयान् ।
सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् ॥ ३२ ॥
योक्त्राणि चक्रुर्वाहानां रोहकांस्तत्र कण्टकान्।

अनुवाद (हिन्दी)

इन्द्र, वरुण, यम और कुबेर—इन चार लोकपालोंको देवताओंने उस रथके घोड़े बनाये। सिनीवाली, अनुमति, कुहू तथा उत्तम व्रतका पालन करनेवाली राका इनकी अधिष्ठात्री देवियोंको घोड़ोंके जोतेका रूप दिया और इनके अधिकारी देवताओंको घोड़ोंकी लगामोंके काँटे बनाया॥३२॥

विश्वास-प्रस्तुतिः

धर्मः सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः ॥ ३३ ॥
अधिष्ठानं मनश्चासीत् परिरथ्या सरस्वती।
नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः ॥ ३४ ॥
विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयन्।

मूलम्

धर्मः सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः ॥ ३३ ॥
अधिष्ठानं मनश्चासीत् परिरथ्या सरस्वती।
नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः ॥ ३४ ॥
विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयन्।

अनुवाद (हिन्दी)

धर्म, सत्य, तप और अर्थ—इनको वहाँ लगाम बनाया गया। रथकी आधारभूमि मन हुआ और सरस्वती देवी रथके आगे बढ़नेका मार्ग थीं। नाना रंगोंकी विचित्र पताकाएँ पवनसे प्रेरित होकर फहरा रही थीं, जो बिजली और इन्द्रधनुषसे बँधे हुए उस देदीप्यमान रथकी शोभा बढ़ाती थीं॥३३-३४॥

विश्वास-प्रस्तुतिः

वषट्‌कारः प्रतोदोऽभूद् गायत्री शीर्षबन्धना ॥ ३५ ॥

मूलम्

वषट्‌कारः प्रतोदोऽभूद् गायत्री शीर्षबन्धना ॥ ३५ ॥

अनुवाद (हिन्दी)

वषट्‌कार घोड़ोंका चाबुक हुआ और गायत्री उस रथके ऊपरी भागकी बन्धन-रज्जु बनीं॥३५॥

विश्वास-प्रस्तुतिः

यो यज्ञे विहितः पूर्वमीशानस्य महात्मनः।
संवत्सरो धनुस्तद् वै सावित्री ज्या महास्वना ॥ ३६ ॥

मूलम्

यो यज्ञे विहितः पूर्वमीशानस्य महात्मनः।
संवत्सरो धनुस्तद् वै सावित्री ज्या महास्वना ॥ ३६ ॥

अनुवाद (हिन्दी)

पूर्वकालमें जो महात्मा महादेवजीके यज्ञमें निर्मित हुआ था, वह संवत्सर ही उनके लिये धनुष बना और सावित्री उस धनुषकी महान् टंकार करनेवाली प्रत्यंचा बनी॥३६॥

विश्वास-प्रस्तुतिः

दिव्यं च वर्म विहितं महार्हं रत्नभूषितम्।
अभेद्यं विरजस्कं वै कालचक्रबहिष्कृतम् ॥ ३७ ॥

मूलम्

दिव्यं च वर्म विहितं महार्हं रत्नभूषितम्।
अभेद्यं विरजस्कं वै कालचक्रबहिष्कृतम् ॥ ३७ ॥

अनुवाद (हिन्दी)

महादेवजीके लिये एक दिव्य कवच तैयार किया गया जो बहुमूल्य, रत्नभूषित, रजोगुणरहित (अथवा धूलरहित स्वच्छ), अभेद्य तथा कालचक्रकी पहुँचसे परे था॥३७॥

विश्वास-प्रस्तुतिः

ध्वजयष्टिरभून्मेरुः श्रीमान् कनकपर्वतः ।
पताकाश्चाभवन् मेघास्तडिद्भिः समलङ्कृताः ॥ ३८ ॥
रेजुरध्वर्युमध्यस्था ज्वलन्त इव पावकाः।

मूलम्

ध्वजयष्टिरभून्मेरुः श्रीमान् कनकपर्वतः ।
पताकाश्चाभवन् मेघास्तडिद्भिः समलङ्कृताः ॥ ३८ ॥
रेजुरध्वर्युमध्यस्था ज्वलन्त इव पावकाः।

अनुवाद (हिन्दी)

कान्तिमान् कनकमय मेरुपर्वत रथके ध्वजका दण्ड बना था। बिजलियोंसे विभूषित बादल ही पताकाओंका काम दे रहे थे, जो यजुर्वेदी ऋत्विजोंके बीचमें स्थित हुई अग्नियोंके समान प्रकाशित हो रहे थे॥३८॥

विश्वास-प्रस्तुतिः

क्लृप्तं तु तं रथं दृष्ट्वा विस्मिता देवताऽभवन् ॥ ३९ ॥
सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि मारिष।
युक्तं निवेदयामासुर्देवास्तस्मै महात्मने ॥ ४० ॥

मूलम्

क्लृप्तं तु तं रथं दृष्ट्वा विस्मिता देवताऽभवन् ॥ ३९ ॥
सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि मारिष।
युक्तं निवेदयामासुर्देवास्तस्मै महात्मने ॥ ४० ॥

अनुवाद (हिन्दी)

मान्यवर! वह रथ क्या था, सम्पूर्ण जगत्‌के तेजका पुंज एकत्र हो गया था। उसे निर्मित हुआ देख सम्पूर्ण देवता आश्चर्यचकित हो उठे। फिर उन्होंने महात्मा महादेवजीसे यह निवेदन किया कि रथ तैयार है॥३९-४०॥

विश्वास-प्रस्तुतिः

एवं तस्मिन् महाराज कल्पिते रथसत्तमे।
देवैर्मनुजशार्दूल द्विषतामभिमर्दने ॥ ४१ ॥
स्वान्यायुधानि मुख्यानि न्यदधाच्छङ्करो रथे।
ध्वजयष्टिं वियत् कृत्वा स्थापयामास गोवृषम् ॥ ४२ ॥

मूलम्

एवं तस्मिन् महाराज कल्पिते रथसत्तमे।
देवैर्मनुजशार्दूल द्विषतामभिमर्दने ॥ ४१ ॥
स्वान्यायुधानि मुख्यानि न्यदधाच्छङ्करो रथे।
ध्वजयष्टिं वियत् कृत्वा स्थापयामास गोवृषम् ॥ ४२ ॥

अनुवाद (हिन्दी)

पुरुषसिंह! महाराज! इस प्रकार देवताओंद्वारा शत्रुओंका मर्दन करनेवाले उस श्रेष्ठ रथका निर्माण हो जानेपर भगवान् शंकरने उसके ऊपर अपने मुख्य-मुख्य अस्त्र-शस्त्र रख दिये और ध्वजदण्डको आकाशव्यापी बनाकर उसके ऊपर अपने वृषभ नन्दीको स्थापित कर दिया॥४१-४२॥

विश्वास-प्रस्तुतिः

ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः।
परिस्कन्दा रथस्यासन् सर्वतोदिशमुद्यताः ॥ ४३ ॥

मूलम्

ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः।
परिस्कन्दा रथस्यासन् सर्वतोदिशमुद्यताः ॥ ४३ ॥

अनुवाद (हिन्दी)

तत्पश्चात् ब्रह्मदण्ड, कालदण्ड, रुद्रदण्ड तथा ज्वर—ये उस रथके पार्श्वरक्षक बनकर चारों ओर शस्त्र लेकर खड़े हो गये॥४३॥

विश्वास-प्रस्तुतिः

अथर्वाङ्गिसावास्तां चक्ररक्षौ महात्मनः ।
ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः ॥ ४४ ॥

मूलम्

अथर्वाङ्गिसावास्तां चक्ररक्षौ महात्मनः ।
ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः ॥ ४४ ॥

अनुवाद (हिन्दी)

अथर्वा और अंगिरा महात्मा शिवके उस रथके पहियोंकी रक्षा करने लगे। ऋग्वेद, सामवेद और समस्त पुराण उस रथके आगे चलनेवाले योद्धा हुए॥४४॥

विश्वास-प्रस्तुतिः

इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः ।
दिव्या वाचश्च विद्याश्च परिपार्श्वचराः स्थिताः ॥ ४५ ॥

मूलम्

इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः ।
दिव्या वाचश्च विद्याश्च परिपार्श्वचराः स्थिताः ॥ ४५ ॥

अनुवाद (हिन्दी)

इतिहास और यजुर्वेद पृष्ठरक्षक हो गये तथा दिव्य वाणी और विद्याएँ पार्श्ववर्ती बनकर खड़ी हो गयीं॥४५॥

विश्वास-प्रस्तुतिः

स्तोत्रादयश्च राजेन्द्र वषट्‌कारस्तथैव च।
ओंकारश्च मुखे राजन्नतिशोभाकरोऽभवत् ॥ ४६ ॥

मूलम्

स्तोत्रादयश्च राजेन्द्र वषट्‌कारस्तथैव च।
ओंकारश्च मुखे राजन्नतिशोभाकरोऽभवत् ॥ ४६ ॥

अनुवाद (हिन्दी)

राजेन्द्र! स्तोत्र-कवच आदि, वषट्‌कार तथा ओंकार—ये मुखभागमें स्थित होकर अत्यन्त शोभा बढ़ाने लगे॥४६॥

विश्वास-प्रस्तुतिः

विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः।
छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां रणे ॥ ४७ ॥

मूलम्

विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः।
छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां रणे ॥ ४७ ॥

अनुवाद (हिन्दी)

छहों ऋतुओंसे युक्त संवत्सरको विचित्र धनुष बनाकर अपनी छायाको ही महादेवजीने उस धनुषकी प्रत्यंचा बनायी, जो रणभूमिमें कभी नष्ट होनेवाली नहीं थी॥४७॥

विश्वास-प्रस्तुतिः

कालो हि भगवान् रुद्रस्तस्य संवत्सरो धनुः।
तस्माद् रौद्री कालरात्रिर्ज्या कृता धनुषोऽजरा ॥ ४८ ॥

मूलम्

कालो हि भगवान् रुद्रस्तस्य संवत्सरो धनुः।
तस्माद् रौद्री कालरात्रिर्ज्या कृता धनुषोऽजरा ॥ ४८ ॥

अनुवाद (हिन्दी)

भगवान् रुद्र ही काल हैं, अतः कालका अवयवभूत संवत्सर ही उनका धनुष हुआ। कालरात्रि भी रुद्रका ही अंश है, अतः उसीको उन्होंने अपने धनुषकी अटूट प्रत्यंचा बना लिया॥४८॥

विश्वास-प्रस्तुतिः

इषुश्चाप्यभवद् विष्णुर्ज्वलनः सोम एव च।
अग्नीषोमौ जगत् कृत्स्नं वैष्णवं चोच्यते जगत् ॥ ४९ ॥

मूलम्

इषुश्चाप्यभवद् विष्णुर्ज्वलनः सोम एव च।
अग्नीषोमौ जगत् कृत्स्नं वैष्णवं चोच्यते जगत् ॥ ४९ ॥

अनुवाद (हिन्दी)

भगवान् विष्णु, अग्नि और चन्द्रमा—ये ही बाण हुए थे; क्योंकि सम्पूर्ण जगत् अग्नि और सोमका ही स्वरूप है। साथ ही सारा संसार वैष्णव (विष्णुमय) भी कहा जाता है॥४९॥

विश्वास-प्रस्तुतिः

विष्णुश्चात्मा भगवतो भवस्यामिततेजसः ।
तस्माद् धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ॥ ५० ॥

मूलम्

विष्णुश्चात्मा भगवतो भवस्यामिततेजसः ।
तस्माद् धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ॥ ५० ॥

अनुवाद (हिन्दी)

अमिततेजस्वी भगवान् शंकरके आत्मा हैं विष्णु। अतः वे दैत्य भगवान् शिवके धनुषकी प्रत्यंचा एवं बाणका स्पर्श न सह सके॥५०॥

विश्वास-प्रस्तुतिः

तस्मिन् शरे तिग्ममन्युं मुमोचासह्यमीश्वरः।
भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् ॥ ५१ ॥

मूलम्

तस्मिन् शरे तिग्ममन्युं मुमोचासह्यमीश्वरः।
भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् ॥ ५१ ॥

अनुवाद (हिन्दी)

महेश्वरने उस बाणमें अपने असह्य एवं प्रचण्ड कोपको तथा भृगु और अंगिराके रोषसे उत्पन्न हुई अत्यन्त दुःसह क्रोधाग्निको भी स्थापित कर दिया॥५१॥

विश्वास-प्रस्तुतिः

स नीललोहितो धूम्रः कृत्तिवासाभयंकरः।
आदित्यायुतसंकाशस्तेजोज्वालावृतो ज्वलन् ॥ ५२ ॥

मूलम्

स नीललोहितो धूम्रः कृत्तिवासाभयंकरः।
आदित्यायुतसंकाशस्तेजोज्वालावृतो ज्वलन् ॥ ५२ ॥

अनुवाद (हिन्दी)

तत्पश्चात् धूम्रवर्ण, व्याघ्रचर्मधारी, देवताओंको अभय तथा दैत्योंको भय देनेवाले, सहस्रों सूर्योंके समान तेजस्वी नीललोहित भगवान् शिव तेजोमयी ज्वालासे आवृत हो प्रकाशित होने लगे॥५२॥

विश्वास-प्रस्तुतिः

दुशच्यावच्यावनो जेता हन्ता ब्रह्मद्विषां हरः।
नित्यं त्राता च हन्ता च धर्माधर्माश्रितान् नरान् ॥ ५३ ॥

मूलम्

दुशच्यावच्यावनो जेता हन्ता ब्रह्मद्विषां हरः।
नित्यं त्राता च हन्ता च धर्माधर्माश्रितान् नरान् ॥ ५३ ॥

अनुवाद (हिन्दी)

जिस लक्ष्यको मार गिराना अत्यन्त कठिन है, उसको भी गिरानेमें समर्थ, विजयशील, ब्रह्मद्रोहियोंके विनाशक भगवान् शिव धर्मका आश्रय लेनेवाले मनुष्योंकी सदा रक्षा और पापियोंका विनाश करनेवाले हैं॥५३॥

विश्वास-प्रस्तुतिः

प्रमाथिभिर्भीमबलैर्भीमरूपैर्मनोजवैः ।
विभाति भगवान् स्थाणुस्तैरेवात्मगुणैर्वृतः ॥ ५४ ॥

मूलम्

प्रमाथिभिर्भीमबलैर्भीमरूपैर्मनोजवैः ।
विभाति भगवान् स्थाणुस्तैरेवात्मगुणैर्वृतः ॥ ५४ ॥

अनुवाद (हिन्दी)

उनके जो अपने उपयोगमें आनेवाले रथ आदि गुणवान् उपकरण थे, वे शत्रुओंको मथ डालनेमें समर्थ, भयानक बलशाली, भयंकररूपधारी और मनके समान वेगवान् थे। उनसे घिरे हुए भगवान् शिवकी बड़ी शोभा हो रही थी॥

विश्वास-प्रस्तुतिः

तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत्।
जङ्गमाजङ्गमं राजन् शुशुभेऽद्भुतदर्शनम् ॥ ५५ ॥

मूलम्

तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत्।
जङ्गमाजङ्गमं राजन् शुशुभेऽद्भुतदर्शनम् ॥ ५५ ॥

अनुवाद (हिन्दी)

राजन्! उनके पंचभूतस्वरूप अंगोंका आश्रय लेकर ही यह अद्भुत दिखायी देनेवाला सारा चराचर जगत् स्थित एवं सुशोभित है॥५५॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तु तं रथं युक्तं कवची स शरासनी।
बाणमादाय तं दिव्यं सोमविष्ण्वग्निसम्भवम् ॥ ५६ ॥

मूलम्

दृष्ट्वा तु तं रथं युक्तं कवची स शरासनी।
बाणमादाय तं दिव्यं सोमविष्ण्वग्निसम्भवम् ॥ ५६ ॥

अनुवाद (हिन्दी)

उस रथको जुता हुआ देख भगवान् शंकर कवच और धनुषसे युक्त हो चन्द्रमा, विष्णु और अग्निसे प्रकट हुए उस दिव्य बाणको लेकर युद्धके लिये उद्यत हुए॥५६॥

विश्वास-प्रस्तुतिः

तस्य राजंस्तदा देवाः कल्पयाञ्चक्रिरे प्रभो।
पुण्यगन्धवहं राजन् श्वसनं देवसत्तमम् ॥ ५७ ॥

मूलम्

तस्य राजंस्तदा देवाः कल्पयाञ्चक्रिरे प्रभो।
पुण्यगन्धवहं राजन् श्वसनं देवसत्तमम् ॥ ५७ ॥

अनुवाद (हिन्दी)

राजन्! प्रभो! उस समय देवताओंने पवित्र सुगन्ध वहन करनेवाले देवश्रेष्ठ वायुको उनके लिये हवा करनेके कामपर नियुक्त किया॥५७॥

विश्वास-प्रस्तुतिः

तमास्थाय महादेवस्त्रासयन् दैवतान्यपि ।
आरुरोह तदा यत्तः कम्पयन्निव मेदिनीम् ॥ ५८ ॥

मूलम्

तमास्थाय महादेवस्त्रासयन् दैवतान्यपि ।
आरुरोह तदा यत्तः कम्पयन्निव मेदिनीम् ॥ ५८ ॥

अनुवाद (हिन्दी)

तब महादेवजी दानवोंके वधके लिये प्रयत्नशील हो देवताओंको भी डराते और पृथ्वीको कम्पित करते हुए-से उस रथको थामकर उसपर चढ़ने लगे॥५८॥

विश्वास-प्रस्तुतिः

तमारुरुक्षुं देवेशं तुष्टुवुः परमर्षयः।
गन्धर्वा दैवसङ्घाश्च तथैवाप्सरसां गणाः ॥ ५९ ॥

मूलम्

तमारुरुक्षुं देवेशं तुष्टुवुः परमर्षयः।
गन्धर्वा दैवसङ्घाश्च तथैवाप्सरसां गणाः ॥ ५९ ॥

अनुवाद (हिन्दी)

देवेश्वर शिव रथपर चढ़ना चाहते हैं, यह देखकर महर्षियों, गन्धर्वों, देवसमूहों तथा अप्सराओंके समुदायोंने उनकी स्तुति की॥५९॥

विश्वास-प्रस्तुतिः

ब्रह्मर्षिभिः स्तूयमानो वन्द्यमानश्च वन्दिभिः।
तथैवाप्सरसां वृन्दैर्नृत्यद्भिर्नृत्यकोविदैः ॥ ६० ॥
स शोभमानो वरदः खड्‌गी बाणी शरासनी।
हसन्निवाब्रवीद् देवान् सारथिः को भविष्यति ॥ ६१ ॥

मूलम्

ब्रह्मर्षिभिः स्तूयमानो वन्द्यमानश्च वन्दिभिः।
तथैवाप्सरसां वृन्दैर्नृत्यद्भिर्नृत्यकोविदैः ॥ ६० ॥
स शोभमानो वरदः खड्‌गी बाणी शरासनी।
हसन्निवाब्रवीद् देवान् सारथिः को भविष्यति ॥ ६१ ॥

अनुवाद (हिन्दी)

ब्रह्मर्षियोंद्वारा प्रशंसित, वन्दीजनोंद्वारा वन्दित तथा नाचती हुई नृत्य-कुशल अप्सराओंसे सुशोभित होते हुए वरदायक भगवान् शिव खड्ग, बाण और धनुष ले देवताओंसे हँसते हुए-से बोले—‘मेरा सारथि कौन होगा?’॥६०-६१॥

विश्वास-प्रस्तुतिः

तमब्रुवन् देवगणा यं भवान् संनियोक्ष्यते।
स भविष्यति देवेश सारथिस्ते न संशयः ॥ ६२ ॥

मूलम्

तमब्रुवन् देवगणा यं भवान् संनियोक्ष्यते।
स भविष्यति देवेश सारथिस्ते न संशयः ॥ ६२ ॥

अनुवाद (हिन्दी)

यह सुनकर देवताओंने उनसे कहा—‘देवेश! आप जिसको इस कार्यमें नियुक्त करेंगे, वही आपका सारथि होगा, इसमें संशय नहीं है’॥६२॥

विश्वास-प्रस्तुतिः

तानब्रवीत् पुनर्देवो मत्तः श्रेष्ठतरो हि यः।
तं सारथिं कुरुध्वं मे स्वयं संचिन्त्य मा चिरम्॥६३॥

मूलम्

तानब्रवीत् पुनर्देवो मत्तः श्रेष्ठतरो हि यः।
तं सारथिं कुरुध्वं मे स्वयं संचिन्त्य मा चिरम्॥६३॥

अनुवाद (हिन्दी)

तब महादेवजीने फिर कहा—‘तुमलोग स्वयं ही सोच-विचारकर जो मुझसे भी श्रेष्ठतर हो, उसे मेरा सारथि बना दो, विलम्ब न करो’॥६३॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना।
गत्वा पितामहं देवाः प्रसाद्येदं वचोऽब्रुवन् ॥ ६४ ॥

मूलम्

एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना।
गत्वा पितामहं देवाः प्रसाद्येदं वचोऽब्रुवन् ॥ ६४ ॥

अनुवाद (हिन्दी)

उन महात्माके कहे हुए इस वचनको सुनकर सब देवता ब्रह्माजीके पास गये और उन्हें प्रसन्न करके इस प्रकार बोले—॥६४॥

विश्वास-प्रस्तुतिः

यथा त्वत्कथितं देव त्रिदशारिविनिग्रहे।
तथा च कृतमस्माभिः प्रसन्नो नो वृषध्वजः ॥ ६५ ॥

मूलम्

यथा त्वत्कथितं देव त्रिदशारिविनिग्रहे।
तथा च कृतमस्माभिः प्रसन्नो नो वृषध्वजः ॥ ६५ ॥

अनुवाद (हिन्दी)

‘देव! देवशत्रुओंका दमन करनेके विषयमें आपने जैसा कहा था, वैसा ही हमने किया है। भगवान् शंकर हमलोगोंपर प्रसन्न हैं॥६५॥

विश्वास-प्रस्तुतिः

रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः ।
सारथिं च न जानीमः कः स्यात् तस्मिन् रथोत्तमे॥६६॥

मूलम्

रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः ।
सारथिं च न जानीमः कः स्यात् तस्मिन् रथोत्तमे॥६६॥

अनुवाद (हिन्दी)

‘हमने उनके लिये विचित्र आयुधोंसे सम्पन्न रथ तैयार कर दिया है; परंतु उस उत्तम रथपर कौन सारथि होकर बैठेगा? यह हम नहीं जानते हैं’॥६६॥

विश्वास-प्रस्तुतिः

तस्माद् विधीयतां कश्चित् सारथिर्देवसत्तम।
सफलां तां गिरं देव कर्तुमर्हसि नो विभो ॥ ६७ ॥

मूलम्

तस्माद् विधीयतां कश्चित् सारथिर्देवसत्तम।
सफलां तां गिरं देव कर्तुमर्हसि नो विभो ॥ ६७ ॥

अनुवाद (हिन्दी)

‘अतः देवश्रेष्ठ प्रभो! आप किसीको सारथि बनाइये। देव! आपने हमें जो वचन दिया है, उसे सफल कीजिये॥

विश्वास-प्रस्तुतिः

एवमस्मासु हि पुरा भगवन्नुक्तवानसि।
हितकर्तास्मि भवतामिति तत् कर्तुमर्हसि ॥ ६८ ॥

मूलम्

एवमस्मासु हि पुरा भगवन्नुक्तवानसि।
हितकर्तास्मि भवतामिति तत् कर्तुमर्हसि ॥ ६८ ॥

अनुवाद (हिन्दी)

‘भगवन्! आपने पहले हमलोगोंसे कहा था कि ‘मैं तुमलोगोंका हित करूँगा।’ अतः उसे पूर्ण कीजिये॥

विश्वास-प्रस्तुतिः

स देव युक्तो रथसत्तमो नो
दुराधरो द्रावणः शात्रवाणाम् ।
पिनाकपाणिर्विहितोऽत्र योद्धा
विभीषयन् दानवानुद्यतोऽसौ ॥ ६९ ॥

मूलम्

स देव युक्तो रथसत्तमो नो
दुराधरो द्रावणः शात्रवाणाम् ।
पिनाकपाणिर्विहितोऽत्र योद्धा
विभीषयन् दानवानुद्यतोऽसौ ॥ ६९ ॥

अनुवाद (हिन्दी)

‘देव! हमारा तैयार किया हुआ वह श्रेष्ठ रथ शत्रुओंको मार भगानेवाला और दुर्धर्ष है। पिनाकपाणि भगवान् शंकरको उसपर योद्धा बनाकर बैठा दिया गया है और वे दानवोंको भयभीत करते हुए युद्धके लिये उद्यत हैं॥६९॥

विश्वास-प्रस्तुतिः

तथैव वेदाश्चतुरो हयाग्र्या
धरा सशैला च रथो महात्मनः।
नक्षत्रवंशानुगतो वरूथी
हरो योद्धा सारथिर्नाभिलक्ष्यः ॥ ७० ॥

मूलम्

तथैव वेदाश्चतुरो हयाग्र्या
धरा सशैला च रथो महात्मनः।
नक्षत्रवंशानुगतो वरूथी
हरो योद्धा सारथिर्नाभिलक्ष्यः ॥ ७० ॥

अनुवाद (हिन्दी)

‘इसी प्रकार चारों वेद उन महात्माके उत्तम घोड़े हैं और पर्वतोंसहित पृथ्वी उनका उत्तम रथ बनी हुई है। नक्षत्रसमुदायरूपी ध्वजसे युक्त तथा आवरणसे सुशोभित भगवान् शिव उस रथपर रथी योद्धा बनकर बैठे हुए हैं; परंतु कोई सारथि नहीं दिखायी देता॥७०॥

विश्वास-प्रस्तुतिः

तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् ।
तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च ॥ ७१ ॥

मूलम्

तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् ।
तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च ॥ ७१ ॥

अनुवाद (हिन्दी)

‘देव! उस रथके लिये ऐसे सारथिका अनुसंधान करना चाहिये जो इन सबसे बढ़कर हो; क्योंकि रथ, घोड़े और योद्धा इन सबकी प्रतिष्ठा सारथिपर ही निर्भर है॥७१॥

विश्वास-प्रस्तुतिः

कवचानि सशस्त्राणि कार्मुकं च पितामह।
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् ॥ ७२ ॥
त्वं हि सर्वगुणैर्युक्तो दैवतेभ्योऽधिकः प्रभो।

मूलम्

कवचानि सशस्त्राणि कार्मुकं च पितामह।
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् ॥ ७२ ॥
त्वं हि सर्वगुणैर्युक्तो दैवतेभ्योऽधिकः प्रभो।

अनुवाद (हिन्दी)

‘पितामह! कवच, शस्त्र और धनुषकी सफलता भी सारथिपर ही निर्भर है। हमलोग आपके सिवा दूसरे किसीको वहाँ सारथि होनेके योग्य नहीं देखते हैं। प्रभो! क्योंकि आप सभी देवताओंसे श्रेष्ठ और सर्वगुणसम्पन्न हैं॥७२॥

विश्वास-प्रस्तुतिः

(त्वं देव शक्तो लोकेऽस्मिन्‌ नियन्तुं प्रद्रुतानिमान्।
वेदाश्वान् सोपनिषदः सारथिर्भव नः स्वयम्॥

मूलम्

(त्वं देव शक्तो लोकेऽस्मिन्‌ नियन्तुं प्रद्रुतानिमान्।
वेदाश्वान् सोपनिषदः सारथिर्भव नः स्वयम्॥

अनुवाद (हिन्दी)

‘देव! आप ही इस जगत्‌में इन भागते हुए उपनिषद्‌सहित वेदरूपी अश्वोंको नियन्त्रणमें रख सकते हैं; अतः आप स्वयं ही सारथि हो जाइये।

विश्वास-प्रस्तुतिः

योद्धुं बलेन सत्त्वेन वीर्येण विनयेन च।
अधिकः सारथिः कार्यो नास्ति चान्दोऽधिको भवात्॥

मूलम्

योद्धुं बलेन सत्त्वेन वीर्येण विनयेन च।
अधिकः सारथिः कार्यो नास्ति चान्दोऽधिको भवात्॥

अनुवाद (हिन्दी)

‘बल, धैर्य, पराक्रम और विनय इन सभी गुणोंद्वारा जो रथीसे भी श्रेष्ठ हो, उसे ही युद्धके लिये सारथि बनाना चाहिये; दूसरा कोई ऐसा नहीं है जो भगवान् शंकरसे भी बढ़कर हो।

विश्वास-प्रस्तुतिः

स भवांस्तारयत्वस्मान् कुरु सारथ्यमव्ययम्।
भवानभ्यधिकस्त्वत्तो नान्योऽस्तीह पितामह ॥

मूलम्

स भवांस्तारयत्वस्मान् कुरु सारथ्यमव्ययम्।
भवानभ्यधिकस्त्वत्तो नान्योऽस्तीह पितामह ॥

अनुवाद (हिन्दी)

‘पितामह! आप अक्षय सारथिकर्म कीजिये और हमें इस संकटसे उबारिये। आप ही सबसे श्रेष्ठ हैं; आपसे बढ़कर दूसरा कोई नहीं है।

विश्वास-प्रस्तुतिः

त्वं हि देवेश सर्वैस्तु विशिष्टो वदतां वर।)
स रथं तूर्णमारुह्य संयच्छ परमान् हयान् ॥ ७३ ॥
जयाय त्रिदेवेशानां वधाय त्रिदशद्विषाम्।

मूलम्

त्वं हि देवेश सर्वैस्तु विशिष्टो वदतां वर।)
स रथं तूर्णमारुह्य संयच्छ परमान् हयान् ॥ ७३ ॥
जयाय त्रिदेवेशानां वधाय त्रिदशद्विषाम्।

अनुवाद (हिन्दी)

‘वक्ताओंमें श्रेष्ठ देवेश्वर! आप सभी गुणोंसे श्रेष्ठ हैं; इसलिये देवद्रोहियोंके वध और देवताओंकी विजयके लिये तुरंत रथपर आरूढ़ होकर इन उत्तम घोड़ोंको काबूमें रखिये॥७३॥

विश्वास-प्रस्तुतिः

(तव प्रसादाद् वध्येरन् देव दैवतकण्टकाः।
स नो रक्ष महाबाहो दैत्येभ्यो महतो भयात्॥

मूलम्

(तव प्रसादाद् वध्येरन् देव दैवतकण्टकाः।
स नो रक्ष महाबाहो दैत्येभ्यो महतो भयात्॥

अनुवाद (हिन्दी)

‘देव! आपके प्रसादसे देवताओंके लिये यह कण्टकरूप दैत्य मारे जायँगे। महाबाहो! आप दैत्योंके महान् भयसे हमारी रक्षा करें।

विश्वास-प्रस्तुतिः

त्वं हि नो गतिरव्यग्र त्वं नो गोप्ता महाव्रत।
त्वत्प्रसादात् सुराः सर्वे पूज्यन्ते त्रिदिवे प्रभो॥)

मूलम्

त्वं हि नो गतिरव्यग्र त्वं नो गोप्ता महाव्रत।
त्वत्प्रसादात् सुराः सर्वे पूज्यन्ते त्रिदिवे प्रभो॥)

अनुवाद (हिन्दी)

‘व्यग्रताशून्य महान् व्रतधारी प्रभो! आप ही हमारे आश्रय तथा संरक्षक हैं; आपकी कृपासे ही समस्त देवता स्वर्गलोकमें पूजित होते हैं’।

विश्वास-प्रस्तुतिः

इति ते शिरसा गत्वा त्रिलोकेशं पितामहम् ॥ ७४ ॥
देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम्।

मूलम्

इति ते शिरसा गत्वा त्रिलोकेशं पितामहम् ॥ ७४ ॥
देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम्।

अनुवाद (हिन्दी)

इस प्रकार देवताओंने तीनों लोकोंके ईश्वर पितामह ब्रह्माजीके आगे मस्तक टेककर उन्हें सारथि बननेके लिये प्रसन्न किया। यह बात हमारे सुननेमें आयी है॥७४॥

मूलम् (वचनम्)

पितामह उवाच

विश्वास-प्रस्तुतिः

नात्र किंचिन्मृषा वाक्यं यदुक्तं त्रिदिवौकसः ॥ ७५ ॥
संयच्छामि हयानेष युध्यतो वै कपर्दिनः।

मूलम्

नात्र किंचिन्मृषा वाक्यं यदुक्तं त्रिदिवौकसः ॥ ७५ ॥
संयच्छामि हयानेष युध्यतो वै कपर्दिनः।

अनुवाद (हिन्दी)

पितामह बोले— देवताओ! तुमने जो कुछ कहा है, उसमें तनिक भी मिथ्या नहीं है। मैं युद्ध करते समय भगवान् शंकरके घोड़ोंको काबूमें रखूँगा॥७५॥

विश्वास-प्रस्तुतिः

ततः स भगवान् देवो लोकस्रष्टा पितामहः ॥ ७६ ॥
(एवमुक्त्वा जटाभारं संयम्य प्रपितामहः।
परिधायाजिनं गाढं संन्यस्य च कमण्डलुम्॥
प्रतोदपाणिर्भगवानारुरोह रथ तदा ।)

मूलम्

ततः स भगवान् देवो लोकस्रष्टा पितामहः ॥ ७६ ॥
(एवमुक्त्वा जटाभारं संयम्य प्रपितामहः।
परिधायाजिनं गाढं संन्यस्य च कमण्डलुम्॥
प्रतोदपाणिर्भगवानारुरोह रथ तदा ।)

अनुवाद (हिन्दी)

तदनन्तर लोकस्रष्टा भगवान् पितामह देवने जो जगत्‌के प्रपितामह हैं, उपर्युक्त बात कहकर अपनी जटाओंके बोझको बाँध लिया और मृगचर्मके वस्त्रको अच्छी तरह कसकर कमण्डलुको अलग रख दिया। तत्पश्चात् वे भगवान् ब्रह्मा हाथमें चाबुक लेकर तत्काल उस रथपर जा चढ़े॥७६॥

विश्वास-प्रस्तुतिः

सारथ्ये कल्पितो देवैरीशानस्य महात्मनः।
तस्मिन्नारोहति क्षिप्रं स्यन्दने लोकपूजिते ॥ ७७ ॥
शिरोभिरगमन् भूमिं ते हया वातरंहसः।

मूलम्

सारथ्ये कल्पितो देवैरीशानस्य महात्मनः।
तस्मिन्नारोहति क्षिप्रं स्यन्दने लोकपूजिते ॥ ७७ ॥
शिरोभिरगमन् भूमिं ते हया वातरंहसः।

अनुवाद (हिन्दी)

इस प्रकार देवताओंने भगवान् शंकरके सारथिके पदपर उन्हें प्रतिष्ठित कर दिया। जब उस लोकपूजित रथपर ब्रह्माजी चढ़ रहे थे, उस समय वायुके समान वेगशाली घोड़े धरतीपर माथा टेककर बैठ गये थे॥७७॥

विश्वास-प्रस्तुतिः

आरुह्य भगवान् देवो दीप्यमानः स्वतेजसा ॥ ७८ ॥
अभीषून् हि प्रतोदं च संजग्राह पितामहः।

मूलम्

आरुह्य भगवान् देवो दीप्यमानः स्वतेजसा ॥ ७८ ॥
अभीषून् हि प्रतोदं च संजग्राह पितामहः।

अनुवाद (हिन्दी)

अपने तेजसे प्रकाशित होते हुए भगवान् ब्रह्माने रथारूढ़ होकर घोड़ोंकी बागडोर और चाबुक दोनों वस्तुएँ अपने हाथमें ले लीं॥७८॥

विश्वास-प्रस्तुतिः

तत उत्थाप्य भगवांस्तान् हयाननिलोपमान् ॥ ७९ ॥
बभाषे च तदा स्थाणुमारोहेति सुरोत्तमः।

मूलम्

तत उत्थाप्य भगवांस्तान् हयाननिलोपमान् ॥ ७९ ॥
बभाषे च तदा स्थाणुमारोहेति सुरोत्तमः।

अनुवाद (हिन्दी)

तत्पश्चात् वायुके समान तीव्रगतिवाले उन घोड़ोंको उठाकर सुरश्रेष्ठ भगवान् ब्रह्माने महादेवजीसे कहा—‘अब आप रथपर आरूढ़ होइये’॥७९॥

विश्वास-प्रस्तुतिः

ततस्तमिषुमादाय विष्णुसोमाग्निसम्भवम् ॥ ८० ॥
आरुरोह तदा स्थाणुर्धनुषा कम्पयन् परान्।

मूलम्

ततस्तमिषुमादाय विष्णुसोमाग्निसम्भवम् ॥ ८० ॥
आरुरोह तदा स्थाणुर्धनुषा कम्पयन् परान्।

अनुवाद (हिन्दी)

तब विष्णु, चन्द्रमा और अग्निसे उत्पन्न हुए उस बाणको हाथमें लेकर महादेवजी अपने धनुषके द्वारा शत्रुओंको कम्पित करते हुए उस रथपर चढ़ गये॥८०॥

विश्वास-प्रस्तुतिः

तमारूढं तु देवेशं तुष्टुवुः परमर्षयः ॥ ८१ ॥
गन्धर्वा देवसंघाश्च तथैवाप्सरसां गणाः।

मूलम्

तमारूढं तु देवेशं तुष्टुवुः परमर्षयः ॥ ८१ ॥
गन्धर्वा देवसंघाश्च तथैवाप्सरसां गणाः।

अनुवाद (हिन्दी)

रथपर आरूढ़ हुए देवेश्वर शिवकी महर्षियों, गन्धर्वों, देवसमूहों तथा अप्सराओंके समुदायोंने स्तुति की॥८१॥

विश्वास-प्रस्तुतिः

स शोभमानो वरदः खड्‌गी बाणी शरासनी ॥ ८२ ॥
प्रदीपयन् रथे तस्थौ त्रील्ँलोकान् स्वेन तेजसा।

मूलम्

स शोभमानो वरदः खड्‌गी बाणी शरासनी ॥ ८२ ॥
प्रदीपयन् रथे तस्थौ त्रील्ँलोकान् स्वेन तेजसा।

अनुवाद (हिन्दी)

खड्ग, धनुष और बाण लेकर शोभा पाते हुए वरदायक महादेवजी अपने तेजसे तीनों लोकोंको प्रकाशित करते हुए रथपर स्थित हो गये॥८२॥

विश्वास-प्रस्तुतिः

ततो भूयोऽब्रवीद् देवो देवानिन्द्रपुरोगमान् ॥ ८३ ॥
न हन्यादिति कर्तव्यो न शोको वः कथञ्चन।
हतानित्येव जानीत बाणेनानेन चासुरान् ॥ ८४ ॥

मूलम्

ततो भूयोऽब्रवीद् देवो देवानिन्द्रपुरोगमान् ॥ ८३ ॥
न हन्यादिति कर्तव्यो न शोको वः कथञ्चन।
हतानित्येव जानीत बाणेनानेन चासुरान् ॥ ८४ ॥

अनुवाद (हिन्दी)

तब महादेवजीने पुनः इन्द्र आदि देवताओंसे कहा—‘शायद ये दैत्योंको न मारें’ ऐसा समझकर तुम्हें किसी प्रकार भी शोक नहीं करना चाहिये। तुमलोग असुरोंको इस बाणसे ‘मरा हुआ’ ही समझो’॥८३-८४॥

विश्वास-प्रस्तुतिः

ते देवाः सत्यमित्याहुर्निहता इति चाब्रुवन्।
न च तद् वचनं मिथ्या यदाह भगवान् प्रभुः॥८५॥
इति संचिन्त्य वै देवाः परां तुष्टिमवाप्नुवन्।

मूलम्

ते देवाः सत्यमित्याहुर्निहता इति चाब्रुवन्।
न च तद् वचनं मिथ्या यदाह भगवान् प्रभुः॥८५॥
इति संचिन्त्य वै देवाः परां तुष्टिमवाप्नुवन्।

अनुवाद (हिन्दी)

यह सुनकर उन देवताओंने कहा—‘प्रभो! आपका कथन सत्य है। अवश्य ही वे दैत्य मारे गये। शक्तिशाली भगवान् जो कुछ कह रहे हैं, वह वचन मिथ्या नहीं हो सकता’ यह सोचकर देवताओंको बड़ा संतोष हुआ॥८५॥

विश्वास-प्रस्तुतिः

ततः प्रयातो देवेशः सर्वैर्देवगणैर्वृतः ॥ ८६ ॥
रथेन महता राजन्नुपमा नास्ति यस्य ह।

मूलम्

ततः प्रयातो देवेशः सर्वैर्देवगणैर्वृतः ॥ ८६ ॥
रथेन महता राजन्नुपमा नास्ति यस्य ह।

अनुवाद (हिन्दी)

राजन्! तदनन्तर जिसकी कहीं उपमा नहीं थी, उस विशाल रथके द्वारा देवेश्वर महादेवजी समस्त देवताओंसे घिरे हुए वहाँसे चल दिये॥८६॥

विश्वास-प्रस्तुतिः

स्वैश्च पारिषदैर्देवः पूज्यमानो महायशाः ॥ ८७ ॥
नृत्यद्भिरपरैश्चैव मांसभक्षैर्दुरासदैः ।
धावमानैः समन्ताच्च तर्जमानैः परस्परम् ॥ ८८ ॥

मूलम्

स्वैश्च पारिषदैर्देवः पूज्यमानो महायशाः ॥ ८७ ॥
नृत्यद्भिरपरैश्चैव मांसभक्षैर्दुरासदैः ।
धावमानैः समन्ताच्च तर्जमानैः परस्परम् ॥ ८८ ॥

अनुवाद (हिन्दी)

उस समय उनके अपने पार्षद भी महायशस्वी महादेवजीकी पूजा कर रहे थे। शिवके वे दुर्धर्ष पार्षद नृत्य करते और परस्पर एक-दूसरेको डाँटते हुए चारों ओर दौड़ लगाते थे। अन्य कितने ही पार्षद (भूत-प्रेतादि) मांसभक्षी थे॥८७-८८॥

विश्वास-प्रस्तुतिः

ऋषयश्च महाभागास्तपोयुक्ता महागुणाः ।
आशंसुर्वै जना देवा महादेवस्य सर्वशः ॥ ८९ ॥

मूलम्

ऋषयश्च महाभागास्तपोयुक्ता महागुणाः ।
आशंसुर्वै जना देवा महादेवस्य सर्वशः ॥ ८९ ॥

अनुवाद (हिन्दी)

महान् भाग्यशाली और उत्तम गुणसम्पन्न तपस्वी ऋषियों, देवताओं तथा अन्य लोगोंने भी सब प्रकारसे महादेवजीकी विजयके लिये शुभाशंसा की॥८९॥

विश्वास-प्रस्तुतिः

एवं प्रयाते देवेशे लोकानामभयंकरे।
तुष्टमासीज्जगत् सर्वं देवताश्च नरोत्तम ॥ ९० ॥

मूलम्

एवं प्रयाते देवेशे लोकानामभयंकरे।
तुष्टमासीज्जगत् सर्वं देवताश्च नरोत्तम ॥ ९० ॥

अनुवाद (हिन्दी)

नरश्रेष्ठ! सम्पूर्ण लोकोंको अभय देनेवाले देवेश्वर महादेवजीके इस प्रकार प्रस्थान करनेपर सारा जगत् संतुष्ट हो गया। देवता भी बड़े प्रसन्न हुए॥९०॥

विश्वास-प्रस्तुतिः

ऋषयस्तत्र देवेशं स्तुवन्तो बहुभिः स्तवैः।
तेजश्चास्मै वर्धयन्तो राजन्नासन् पुनः पुनः ॥ ९१ ॥

मूलम्

ऋषयस्तत्र देवेशं स्तुवन्तो बहुभिः स्तवैः।
तेजश्चास्मै वर्धयन्तो राजन्नासन् पुनः पुनः ॥ ९१ ॥

अनुवाद (हिन्दी)

राजन्! ऋषिगण नाना प्रकारके स्तोत्रोंका पाठ करके देवेश्वर महादेवकी स्तुति करते हुए बारंबार उनका तेज बढ़ा रहे थे॥९१॥

विश्वास-प्रस्तुतिः

गन्धर्वाणां सहस्राणि प्रयुतान्यर्बुदानि च।
वादयन्ति प्रयाणेऽस्य वाद्यानि विविधानि च ॥ ९२ ॥

मूलम्

गन्धर्वाणां सहस्राणि प्रयुतान्यर्बुदानि च।
वादयन्ति प्रयाणेऽस्य वाद्यानि विविधानि च ॥ ९२ ॥

अनुवाद (हिन्दी)

उनके प्रस्थानके समय सहस्रों, लाखों और अरबों गन्धर्व नाना प्रकारके बाजे बजा रहे थे॥९२॥

विश्वास-प्रस्तुतिः

ततोऽधिरूढे वरदे प्रयाते चासुरान् प्रति।
साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत ॥ ९३ ॥

मूलम्

ततोऽधिरूढे वरदे प्रयाते चासुरान् प्रति।
साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत ॥ ९३ ॥

अनुवाद (हिन्दी)

रथपर आरूढ़ हो वरदायक भगवान् शंकर जब असुरोंकी ओर चले, तब वे विश्वनाथ ब्रह्माजीको साधुवाद देते हुए मुसकराकर बोले—॥९३॥

विश्वास-प्रस्तुतिः

याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः।
पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान् रणे ॥ ९४ ॥

मूलम्

याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः।
पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान् रणे ॥ ९४ ॥

अनुवाद (हिन्दी)

‘देव! जिस ओर दैत्य हैं, उधर ही चलिये और सावधान होकर घोड़ोंको हाँकिये। आज रणभूमिमें जब मैं शत्रुसेनाका संहार करने लगूँ, उस समय आप मेरी इन दोनों भुजाओंका बल देखियेगा’॥९४॥

विश्वास-प्रस्तुतिः

ततोऽश्वांश्चोदयामास मनोमारुतरंहसः ।
येन तत् त्रिपुरं राजन् दैत्यदानवरक्षितम् ॥ ९५ ॥

मूलम्

ततोऽश्वांश्चोदयामास मनोमारुतरंहसः ।
येन तत् त्रिपुरं राजन् दैत्यदानवरक्षितम् ॥ ९५ ॥

अनुवाद (हिन्दी)

राजन्! तब ब्रह्माजीने मन और पवनके समान वेगशाली घोड़ोंको उसी ओर बढ़ाया, जिस ओर दैत्यों और दानवोंद्वारा सुरक्षित वे तीनों पुर थे॥९५॥

विश्वास-प्रस्तुतिः

पिबद्भिरिव चाकाशं तैर्हयैर्लोकपूजितैः ।
जगाम भगवान् क्षिप्रं जयाय त्रिदिवौकसाम् ॥ ९६ ॥

मूलम्

पिबद्भिरिव चाकाशं तैर्हयैर्लोकपूजितैः ।
जगाम भगवान् क्षिप्रं जयाय त्रिदिवौकसाम् ॥ ९६ ॥

अनुवाद (हिन्दी)

वे लोकपूजित अश्व ऐसे तीव्र वेगसे चल रहे थे, मानो सारे आकाशको पी जायँगे। उस समय भगवान् शिव उन अश्वोंके द्वारा देवताओंकी विजयके लिये बड़ी शीघ्रताके साथ जा रहे थे॥९६॥

विश्वास-प्रस्तुतिः

प्रयाते रथमास्थाय त्रिपुराभिमुखे भवे।
ननाद सुमहानादं वृषभः पूरयन् दिशः ॥ ९७ ॥

मूलम्

प्रयाते रथमास्थाय त्रिपुराभिमुखे भवे।
ननाद सुमहानादं वृषभः पूरयन् दिशः ॥ ९७ ॥

अनुवाद (हिन्दी)

रथपर आरूढ़ हो जब महादेवजी त्रिपुरकी ओर प्रस्थित हुए, उस समय नन्दी वृषभने सम्पूर्ण दिशाओंको गुँजाते हुए बड़े चोरसे सिंहनाद किया॥९७॥

विश्वास-प्रस्तुतिः

वृषभस्यास्य निनदं श्रुत्वा भयकरं महत्।
विनाशमगमंस्तत्र तारकाः सुरशत्रवः ॥ १८ ॥

मूलम्

वृषभस्यास्य निनदं श्रुत्वा भयकरं महत्।
विनाशमगमंस्तत्र तारकाः सुरशत्रवः ॥ १८ ॥

अनुवाद (हिन्दी)

उस वृषभका वह अत्यन्त भयंकर सिंहनाद सुनकर बहुत-से देवशत्रु तारक नामवाले दैत्यगण वहीं विनष्ट हो गये॥९८॥

विश्वास-प्रस्तुतिः

अपरेऽवस्थितास्तत्र युद्धायाभिमुखास्तदा ।
ततः स्थाणुर्महाराज शूलधृक् क्रोधमूर्च्छितः ॥ ९९ ॥

मूलम्

अपरेऽवस्थितास्तत्र युद्धायाभिमुखास्तदा ।
ततः स्थाणुर्महाराज शूलधृक् क्रोधमूर्च्छितः ॥ ९९ ॥

अनुवाद (हिन्दी)

दूसरे जो दैत्य वहाँ खड़े थे, वे युद्धके लिये महादेवजीके सामने आये। महाराज! तब त्रिशूलधारी महादेवजी क्रोधसे आतुर हो उठे॥९९॥

विश्वास-प्रस्तुतिः

त्रस्तानि सर्वभूतानि त्रैलोक्यं भूः प्रकम्पते।
निमित्तानि च घोराणि तत्र संदधतः शरम् ॥ १०० ॥
तस्मिन् सोमाग्निविष्णूनां क्षोभेण ब्रह्मरुद्रयोः।
स रथो धनुषः क्षोभादतीव ह्यवसीदति ॥ १०१ ॥

मूलम्

त्रस्तानि सर्वभूतानि त्रैलोक्यं भूः प्रकम्पते।
निमित्तानि च घोराणि तत्र संदधतः शरम् ॥ १०० ॥
तस्मिन् सोमाग्निविष्णूनां क्षोभेण ब्रह्मरुद्रयोः।
स रथो धनुषः क्षोभादतीव ह्यवसीदति ॥ १०१ ॥

अनुवाद (हिन्दी)

फिर तो समस्त प्राणी भयभीत हो उठे। सारी त्रिलोकी और भूमि काँपने लगी। जब वे वहाँ धनुषपर बाणका संधान करने लगे, तब उसमें चन्द्रमा, अग्नि, विष्णु, ब्रह्मा और रुद्रके क्षोभसे बड़े भयंकर निमित्त प्रकट हुए। धनुषके क्षोभसे वह रथ अत्यन्त शिथिल होने लगा॥१००-१०१॥

विश्वास-प्रस्तुतिः

ततो नारायणस्तस्माच्छरभागाद् विनिःसृतः ।
वृषरूपं समास्थाय उज्जहार महारथम् ॥ १०२ ॥

मूलम्

ततो नारायणस्तस्माच्छरभागाद् विनिःसृतः ।
वृषरूपं समास्थाय उज्जहार महारथम् ॥ १०२ ॥

अनुवाद (हिन्दी)

तब भगवान् नारायणने उस बाणके एक भागसे बाहर निकलकर वृषभका रूप धारण करके भगवान् शिवके विशाल रथको ऊपर उठाया॥१०२॥

विश्वास-प्रस्तुतिः

सीदमाने रथे चैव नर्दमानेषु शत्रुषु।
स सम्भ्रमात् तु भगवान् नादं चक्रे महाबलः ॥ १०३ ॥

मूलम्

सीदमाने रथे चैव नर्दमानेषु शत्रुषु।
स सम्भ्रमात् तु भगवान् नादं चक्रे महाबलः ॥ १०३ ॥

अनुवाद (हिन्दी)

जब रथ शिथिल होने लगा और शत्रु गर्जना करने लगे, तब महाबली भगवान् शिवने बड़े वेगसे घोर गर्जना की॥१०३॥

विश्वास-प्रस्तुतिः

वृषभस्य स्थितो मूर्ध्नि हयपृष्ठे च मानद।
तदा स भगवान् रुद्रो निरैक्षद् दानवं पुरम् ॥ १०४ ॥
वृषभस्यास्थितो रुद्रो हयस्य च नरोत्तम।
स्तनांस्तदाऽशातयत खुरांश्चैव द्विधाकरोत् ॥ १०५ ॥

मूलम्

वृषभस्य स्थितो मूर्ध्नि हयपृष्ठे च मानद।
तदा स भगवान् रुद्रो निरैक्षद् दानवं पुरम् ॥ १०४ ॥
वृषभस्यास्थितो रुद्रो हयस्य च नरोत्तम।
स्तनांस्तदाऽशातयत खुरांश्चैव द्विधाकरोत् ॥ १०५ ॥

अनुवाद (हिन्दी)

मानद! उस समय वे वृषभके मस्तक और घोड़ेकी पीठपर खड़े थे। नरोत्तम! भगवान् रुद्रने वृषभ तथा घोड़ेकी भी पीठपर सवार हो उस दानव-नगरको देखा। तब उन्होंने वृषभके खुरोंको चीरकर उन्हें दो भागोंमें बाँट दिया और घोड़ोंके स्तन काट डाले॥१०४-१०५॥

विश्वास-प्रस्तुतिः

ततःप्रभृति भद्रं ते गवां द्वैधीकृताः खुराः।
हयानां च स्तना राजंस्तदाप्रभृति नाभवन् ॥ १०६ ॥
पीडितानां बलवता रुद्रेणाद्भुतकर्मणा ।

मूलम्

ततःप्रभृति भद्रं ते गवां द्वैधीकृताः खुराः।
हयानां च स्तना राजंस्तदाप्रभृति नाभवन् ॥ १०६ ॥
पीडितानां बलवता रुद्रेणाद्भुतकर्मणा ।

अनुवाद (हिन्दी)

राजन्! आपका कल्याण हो। तभीसे बैलोंके दो खुर हो गये और तभीसे अद्भुत कर्म करनेवाले बलवान् रुद्रके द्वारा पीड़ित हुए घोड़ोंके स्तन नहीं उगे॥१०६॥

विश्वास-प्रस्तुतिः

अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम् ॥ १०७ ॥
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत्।

मूलम्

अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम् ॥ १०७ ॥
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत्।

अनुवाद (हिन्दी)

तदनन्तर भगवान् रुद्रने धनुषपर प्रत्यंचा चढ़ाकर उसके ऊपर पूर्वोक्त बाणको रखा और उसे पाशुपतास्त्रसे संयुक्त करके तीनों पुरोंके एकत्र होनेका चिन्तन किया॥१०७॥

विश्वास-प्रस्तुतिः

तस्मिन् स्थिते महाराज रुद्रे विधृतकार्मुके ॥ १०८ ॥
पुराणि तानि कालेन जग्मुरेवैकतां तदा।

मूलम्

तस्मिन् स्थिते महाराज रुद्रे विधृतकार्मुके ॥ १०८ ॥
पुराणि तानि कालेन जग्मुरेवैकतां तदा।

अनुवाद (हिन्दी)

महाराज! इस प्रकार जब रुद्रदेव धनुष चढ़ाकर खड़े हो गये, उसी समय कालकी प्रेरणासे वे तीनों पुर मिलकर एक हो गये॥१०८॥

विश्वास-प्रस्तुतिः

एकीभावं गते चैव त्रिपुरत्वमुपागते ॥ १०९ ॥
बभूव तुमुलो हर्षो देवतानां महात्मनाम्।

मूलम्

एकीभावं गते चैव त्रिपुरत्वमुपागते ॥ १०९ ॥
बभूव तुमुलो हर्षो देवतानां महात्मनाम्।

अनुवाद (हिन्दी)

जब तीनों एक होकर त्रिपुर-भावको प्राप्त हुए, तब महामनस्वी देवताओंको बड़ा हर्ष हुआ॥१०९॥

विश्वास-प्रस्तुतिः

ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः ॥ ११० ॥
जयेति वाचो मुमुचुः संस्तुवन्तो महेश्वरम्।

मूलम्

ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः ॥ ११० ॥
जयेति वाचो मुमुचुः संस्तुवन्तो महेश्वरम्।

अनुवाद (हिन्दी)

उस समय समस्त देवता, महर्षि और सिद्धगण महेश्वरकी स्तुति करते हुए उनकी जय-जयकार करने लगे॥११०॥

विश्वास-प्रस्तुतिः

ततोऽग्रतः प्रादुरभूत् त्रिपुरं निघ्नतोऽसुरान् ॥ १११ ॥
अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः ।

मूलम्

ततोऽग्रतः प्रादुरभूत् त्रिपुरं निघ्नतोऽसुरान् ॥ १११ ॥
अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः ।

अनुवाद (हिन्दी)

तब असुरोंका संहार करते हुए अवर्णनीय भयंकर रूपवाले असह्य तेजस्वी महादेवजीके सामने वह तीनों पुरोंका समुदाय सहसा प्रकट हो गया॥१११॥

विश्वास-प्रस्तुतिः

स तद् विकृष्य भगवान्‌ दिव्यं लोकेश्वरो धनुः ॥ ११२ ॥
त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति।

मूलम्

स तद् विकृष्य भगवान्‌ दिव्यं लोकेश्वरो धनुः ॥ ११२ ॥
त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति।

अनुवाद (हिन्दी)

फिर तो सम्पूर्ण जगत्‌के स्वामी भगवान् रुद्रने अपने उस दिव्य धनुषको खींचकर उसपर रखे हुए त्रिलोकीके सारभूत उस बाणको त्रिपुरपर छोड़ दिया॥११२॥

विश्वास-प्रस्तुतिः

उत्सृष्टे वै महाभाग तस्मिन्निषुवरे तदा ॥ ११३ ॥
महानार्तस्वरो ह्यासीत् पुराणां पततां भुवि।
तान्‌ सोऽसुरगणान् दग्ध्वा प्राक्षिपत् पश्चिमार्णवे ॥ ११४ ॥

मूलम्

उत्सृष्टे वै महाभाग तस्मिन्निषुवरे तदा ॥ ११३ ॥
महानार्तस्वरो ह्यासीत् पुराणां पततां भुवि।
तान्‌ सोऽसुरगणान् दग्ध्वा प्राक्षिपत् पश्चिमार्णवे ॥ ११४ ॥

अनुवाद (हिन्दी)

महाभाग! उस समय उस श्रेष्ठ बाणके छूटते ही भूतलपर गिरते हुए उन तीनों पुरोंका महान् आर्तनाद प्रकट हुआ। भगवान्‌ने उन असुरोंको भस्म करके पश्चिम समुद्रमें डाल दिया॥११३-११४॥

विश्वास-प्रस्तुतिः

एवं तु त्रिपुरं दग्धं दानवाश्चाप्यशेषतः।
महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ॥ ११५ ॥

मूलम्

एवं तु त्रिपुरं दग्धं दानवाश्चाप्यशेषतः।
महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ॥ ११५ ॥

अनुवाद (हिन्दी)

इस प्रकार तीनों लोकोंका हित चाहनेवाले महेश्वरने कुपित होकर उन तीनों पुरों तथा उनमें निवास करनेवाले दानवोंको दग्ध कर दिया॥११५॥

विश्वास-प्रस्तुतिः

स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः।
मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् ॥ ११६ ॥

मूलम्

स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः।
मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् ॥ ११६ ॥

अनुवाद (हिन्दी)

उनके अपने क्रोधसे जो अग्नि प्रकट हुई थी, उसे भगवान् त्रिलोचनने ‘हा-हा’ कहकर रोक दिया और उससे कहा—‘तू सम्पूर्ण जगत्‌को भस्म न कर’॥११६॥

विश्वास-प्रस्तुतिः

ततः प्रकृतिमापन्ना देवा लोकास्त्वथर्षयः।
तुष्टुवुर्वाग्भिरग्र्याभिः स्थाणुमप्रतिमौजसम् ॥ ११७ ॥

मूलम्

ततः प्रकृतिमापन्ना देवा लोकास्त्वथर्षयः।
तुष्टुवुर्वाग्भिरग्र्याभिः स्थाणुमप्रतिमौजसम् ॥ ११७ ॥

अनुवाद (हिन्दी)

तब समस्त देवता, महर्षि तथा तीनों लोकोंके प्राणी स्वस्थ हो गये। सबने श्रेष्ठ वचनोंद्वारा अप्रतिम शक्तिशाली महादेवजीका स्तवन किया॥११७॥

विश्वास-प्रस्तुतिः

तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम्।
कृतकामाः प्रयत्नेन प्रजापतिमुखाः सुराः ॥ ११८ ॥

मूलम्

तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम्।
कृतकामाः प्रयत्नेन प्रजापतिमुखाः सुराः ॥ ११८ ॥

अनुवाद (हिन्दी)

फिर भगवान्‌की आज्ञा लेकर अपने प्रयत्नसे पूर्णकाम हुए प्रजापति आदि सम्पूर्ण देवता जैसे आये थे, वैसे चले गये॥११८॥

विश्वास-प्रस्तुतिः

एवं स भगवान् देवो लोकस्रष्टा महेश्वरः।
देवासुरगणाध्यक्षो लोकानां विदधे शिवम् ॥ ११९ ॥

मूलम्

एवं स भगवान् देवो लोकस्रष्टा महेश्वरः।
देवासुरगणाध्यक्षो लोकानां विदधे शिवम् ॥ ११९ ॥

अनुवाद (हिन्दी)

इस प्रकार देवताओं तथा असुरोंके भी अध्यक्ष जगत्‌स्रष्टा भगवान् महेश्वर देवने तीनों लोकोंका कल्याण किया था॥११९॥

विश्वास-प्रस्तुतिः

यथैव भगवान् ब्रह्मा लोकधाता पितामहः।
सारथ्यमकरोत्तत्र रुद्रस्य परमोऽव्ययः ॥ १२० ॥
तथा भवानपि क्षिप्रं रुद्रस्येव पितामहः।
संयच्छतु हयानस्य राधेयस्य महात्मनः ॥ १२१ ॥

मूलम्

यथैव भगवान् ब्रह्मा लोकधाता पितामहः।
सारथ्यमकरोत्तत्र रुद्रस्य परमोऽव्ययः ॥ १२० ॥
तथा भवानपि क्षिप्रं रुद्रस्येव पितामहः।
संयच्छतु हयानस्य राधेयस्य महात्मनः ॥ १२१ ॥

अनुवाद (हिन्दी)

वहाँ विश्वविधाता सर्वोत्कृष्ट अविनाशी पितामह भगवान् ब्रह्माने जिस प्रकार रुद्रका सारथि-कर्म किया था तथा जिस प्रकार उन पितामहने रुद्रदेवके घोड़ोंकी बागडोर सँभाली थी, उसी प्रकार आप भी शीघ्र ही इस महामनस्वी राधापुत्र कर्णके घोड़ोंको काबूमें कीजिये॥१२०-१२१॥

विश्वास-प्रस्तुतिः

त्वं हि कृष्णाच्च कर्णाच्च फाल्गुनाच्च विशेषतः।
विशिष्टो राजशार्दूल नास्ति तत्र विचारणा ॥ १२२ ॥

मूलम्

त्वं हि कृष्णाच्च कर्णाच्च फाल्गुनाच्च विशेषतः।
विशिष्टो राजशार्दूल नास्ति तत्र विचारणा ॥ १२२ ॥

अनुवाद (हिन्दी)

नृपश्रेष्ठ! आप श्रीकृष्णसे, कर्णसे और अर्जुनसे भी श्रेष्ठ हैं, इसमें कोई अन्यथा विचार करनेकी आवश्यकता नहीं है॥१२२॥

विश्वास-प्रस्तुतिः

युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमो नये।
तस्माच्छक्तो भवाञ्जेतुं मच्छत्रूंस्तानिवासुरान् ॥ १२३ ॥

मूलम्

युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमो नये।
तस्माच्छक्तो भवाञ्जेतुं मच्छत्रूंस्तानिवासुरान् ॥ १२३ ॥

अनुवाद (हिन्दी)

यह कर्ण युद्धक्षेत्रमें रुद्रके समान है और आप भी नीतिमें ब्रह्माजीके तुल्य हैं; अतः आप उन असुरोंकी भाँति मेरे शत्रुओंको जीतनेमें समर्थ हैं॥१२३॥

विश्वास-प्रस्तुतिः

यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम्।
प्रमथ्य हन्यात् कौन्तेयं तथा शीघ्रं विधीयताम् ॥ १२४ ॥

मूलम्

यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम्।
प्रमथ्य हन्यात् कौन्तेयं तथा शीघ्रं विधीयताम् ॥ १२४ ॥

अनुवाद (हिन्दी)

शल्य! आप शीघ्र ऐसा प्रयत्न कीजिये, जिससे यह कर्ण उस श्वेतवाहन अर्जुनको, जिसके सारथि श्रीकृष्ण हैं, मथकर मार डाले॥१२४॥

विश्वास-प्रस्तुतिः

त्वयि मद्रेश राज्याशा जीविताशा तथैव च।
विजयश्च तथैवाद्य कर्णसाचिव्यकारितः ॥ १२५ ॥

मूलम्

त्वयि मद्रेश राज्याशा जीविताशा तथैव च।
विजयश्च तथैवाद्य कर्णसाचिव्यकारितः ॥ १२५ ॥

अनुवाद (हिन्दी)

मद्रराज! आपपर ही मेरी राज्यप्राप्तिविषयक अभिलाषा और जीवनकी आशा निर्भर है। आपके द्वारा कर्णका सारथिकर्म सम्पादित होनेपर जो आज विजय मिलनेवाली है, उसकी सफलता भी आपपर ही निर्भर है॥१२५॥

विश्वास-प्रस्तुतिः

त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः।
विजयश्चैव संग्रामे संयच्छाद्य हयोत्तमान् ॥ १२६ ॥

मूलम्

त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः।
विजयश्चैव संग्रामे संयच्छाद्य हयोत्तमान् ॥ १२६ ॥

अनुवाद (हिन्दी)

आपपर ही कर्ण, राज्य, हम और हमारी विजय प्रतिष्ठित हैं। इसलिये आज संग्राममें आप इन उत्तम घोड़ोंको अपने वशमें कीजिये॥१२६॥

विश्वास-प्रस्तुतिः

इमं चाप्यपरं भूय इतिहासं निबोध मे।
पितुर्मम सकाशे यद् ब्राह्मणः प्राह धर्मवित् ॥ १२७ ॥

मूलम्

इमं चाप्यपरं भूय इतिहासं निबोध मे।
पितुर्मम सकाशे यद् ब्राह्मणः प्राह धर्मवित् ॥ १२७ ॥

अनुवाद (हिन्दी)

राजन्! आप मुझसे फिर यह दूसरा इतिहास भी सुनिये, जिसे एक धर्मज्ञ ब्राह्मणने मेरे पिताके समीप कहा था॥१२७॥

विश्वास-प्रस्तुतिः

श्रुत्वा चैतद् वचश्चित्रं हेतुकार्यार्थसंहितम्।
कुरु शल्य विनिश्चित्य माभूदत्र विचारणा ॥ १२८ ॥

मूलम्

श्रुत्वा चैतद् वचश्चित्रं हेतुकार्यार्थसंहितम्।
कुरु शल्य विनिश्चित्य माभूदत्र विचारणा ॥ १२८ ॥

अनुवाद (हिन्दी)

शल्य! कारण और कार्यसे युक्त इस विचित्र ऐतिहासिक वार्ताको सुनकर आप अच्छी तरह सोच-विचार लेनेके पश्चात् मेरा कार्य करें, इस विषयमें आपके मनमें कोई अन्यथा विचार नहीं होना चाहिये॥१२८॥

विश्वास-प्रस्तुतिः

भार्गवाणां कुले जातो जमदग्निर्महायशाः।
तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ॥ १२९ ॥

मूलम्

भार्गवाणां कुले जातो जमदग्निर्महायशाः।
तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ॥ १२९ ॥

अनुवाद (हिन्दी)

भर्णववंशमें महायशस्वी महर्षि जमदग्नि प्रकट हुए थे, जिनके तेजस्वी और गुणवान् पुत्र परशुरामके नामसे विख्यात हैं॥१२९॥

विश्वास-प्रस्तुतिः

स तीव्रं तप आस्थाय प्रसादयितवान् भवम्।
अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥ १३० ॥

मूलम्

स तीव्रं तप आस्थाय प्रसादयितवान् भवम्।
अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥ १३० ॥

अनुवाद (हिन्दी)

उन्होंने अस्त्र-प्राप्तिके लिये मन और इन्द्रियोंको संयममें रखते हुए प्रसन्न हृदयसे भारी तपस्या करके भगवान् शंकरको प्रसन्न किया॥१३०॥

विश्वास-प्रस्तुतिः

तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च।
हृद्‌गतं चास्य विज्ञाय दर्शयामास शङ्करः ॥ १३१ ॥
(प्रत्यक्षेण महादेवः स्वां तनुं सर्वशङ्करः।)

मूलम्

तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च।
हृद्‌गतं चास्य विज्ञाय दर्शयामास शङ्करः ॥ १३१ ॥
(प्रत्यक्षेण महादेवः स्वां तनुं सर्वशङ्करः।)

अनुवाद (हिन्दी)

उनकी भक्ति और मनःसंयमसे संतुष्ट हो सबका कल्याण करनेवाले महादेवजीने उनके मनोगत भावको जानकर उन्हें अपने दिव्य शरीरका प्रत्यक्ष दर्शन कराया॥१३१॥

मूलम् (वचनम्)

महेश्वर उवाच

विश्वास-प्रस्तुतिः

राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम्।
कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ॥ १३२ ॥

मूलम्

राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम्।
कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ॥ १३२ ॥

अनुवाद (हिन्दी)

महादेवजी बोले— राम! तुम्हारा कल्याण हो। मैं तुमपर बहुत प्रसन्न हूँ। तुम क्या चाहते हो, यह मुझे विदित है। अपने हृदयको शुद्ध करो। तुम्हें यह सब कुछ प्राप्त हो जायगा॥१३२॥

विश्वास-प्रस्तुतिः

दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि।
अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ॥ १३३ ॥

मूलम्

दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि।
अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ॥ १३३ ॥

अनुवाद (हिन्दी)

जब तुम पवित्र हो जाओगे, तब तुम्हें अपने अस्त्र दूँगा, भृगुनन्दन! अपात्र और असमर्थ पुरुषको तो ये अस्त्र जलाकर भस्म कर डालते हैं॥१३३॥

विश्वास-प्रस्तुतिः

इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना।
प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् ॥ १३४ ॥

मूलम्

इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना।
प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् ॥ १३४ ॥

अनुवाद (हिन्दी)

त्रिशूलधारी देवाधिदेव महादेवजीके ऐसा कहनेपर जमदग्निनन्दन परशुरामने उन महात्मा भगवान् शिवको मस्तक झुकाकर प्रणाम किया और इस प्रकार कहा—॥१३४॥

विश्वास-प्रस्तुतिः

यदा जानाति देवेशः पात्रं मामस्त्रधारणे।
तदा शुश्रूषवेऽस्त्राणि भवान् मे दातुमर्हति ॥ १३५ ॥

मूलम्

यदा जानाति देवेशः पात्रं मामस्त्रधारणे।
तदा शुश्रूषवेऽस्त्राणि भवान् मे दातुमर्हति ॥ १३५ ॥

अनुवाद (हिन्दी)

‘यदि आप देवेश्वर प्रभु मुझे अस्त्रधारणका पात्र समझें तभी मुझ सेवकको दिव्यास्त्र प्रदान करें’॥१३५॥

मूलम् (वचनम्)

दुर्योधन उवाच

विश्वास-प्रस्तुतिः

ततः स तपसा चैव दमेन नियमेन च।
पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ॥ १३६ ॥
आराधयितवान् शर्वं बहून् वर्षगणांस्तदा।

मूलम्

ततः स तपसा चैव दमेन नियमेन च।
पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ॥ १३६ ॥
आराधयितवान् शर्वं बहून् वर्षगणांस्तदा।

अनुवाद (हिन्दी)

दुर्योधन कहता हैं— तदनन्तर परशुरामने बहुत वर्षोंतक तपस्या, इन्द्रिय-संयम, मनोनिग्रह, पूजा, उपहार, भेंट, अर्पण, होम और मन्त्र-जप आदि साधनोंद्वारा भगवान् शिवकी आराधना की॥१३६॥

विश्वास-प्रस्तुतिः

प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ॥ १३७ ॥
अब्रवीत् तस्य बहुशो गुणान् देव्याः समीपतः।
भक्तिमानेष सततं मयि रामो दृढव्रतः ॥ १३८ ॥

मूलम्

प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ॥ १३७ ॥
अब्रवीत् तस्य बहुशो गुणान् देव्याः समीपतः।
भक्तिमानेष सततं मयि रामो दृढव्रतः ॥ १३८ ॥

अनुवाद (हिन्दी)

इससे महादेवजी महात्मा परशुरामपर प्रसन्न हो गये और उन्होंने पार्वती देवीके समीप उनके गुणोंका बारंबार वर्णन किया—‘ये दृढ़तापूर्वक उत्तम व्रतका पालन करनेवाले परशुराम मेरे प्रति सदा भक्तिभाव रखते हैं’॥१३७-१३८॥

विश्वास-प्रस्तुतिः

एवं तस्य गुणान् प्रीतो बहुशोऽकथयत् प्रभुः।
देवतानां पितॄणां च समक्षमरिसूदन ॥ १३९ ॥

मूलम्

एवं तस्य गुणान् प्रीतो बहुशोऽकथयत् प्रभुः।
देवतानां पितॄणां च समक्षमरिसूदन ॥ १३९ ॥

अनुवाद (हिन्दी)

शत्रुसूदन! इसी प्रकार प्रसन्न हुए भगवान् शिवने देवताओं और पितरोंके समक्ष भी बारंबार प्रसन्नतापूर्वक उनके गुणोंका वर्णन किया॥१३९॥

विश्वास-प्रस्तुतिः

एतस्मिन्नेव काले तु दैत्या ह्यासन् महाबलाः।
तैस्तदा दर्पमोहाद्यैरबाध्यन्त दिवौकसः ॥ १४० ॥

मूलम्

एतस्मिन्नेव काले तु दैत्या ह्यासन् महाबलाः।
तैस्तदा दर्पमोहाद्यैरबाध्यन्त दिवौकसः ॥ १४० ॥

अनुवाद (हिन्दी)

इन्हीं दिनोंकी बात है, दैत्यलोग महान् बलसे सम्पन्न हो गये थे। वे दर्प और मोह आदिके वशीभूत हो उस समय देवताओंको सताने लगे॥१४०॥

विश्वास-प्रस्तुतिः

ततः सम्भूय विबुधास्तान्‌ हन्तुं कृतनिश्चयाः।
चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव तान् ॥ १४१ ॥

मूलम्

ततः सम्भूय विबुधास्तान्‌ हन्तुं कृतनिश्चयाः।
चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव तान् ॥ १४१ ॥

अनुवाद (हिन्दी)

तब सम्पूर्ण देवताओंने एकत्र हो उन्हें मारनेका निश्चय करके शत्रुओंके वधके लिये यत्न किया; परंतु वे उन्हें जीत न सके॥१४१॥

विश्वास-प्रस्तुतिः

अभिगम्य ततो देवा महेश्वरमुमापतिम्।
प्रासादयंस्तदा भक्त्या जहि शत्रुगणानिति ॥ १४२ ॥

मूलम्

अभिगम्य ततो देवा महेश्वरमुमापतिम्।
प्रासादयंस्तदा भक्त्या जहि शत्रुगणानिति ॥ १४२ ॥

अनुवाद (हिन्दी)

तत्पश्चात् देवताओंने उमावल्लभ महेश्वरके समीप जाकर भक्तिपूर्वक उन्हें प्रसन्न किया और कहा—‘प्रभो! हमारे शत्रुओंका संहार कीजिये’॥१४२॥

विश्वास-प्रस्तुतिः

प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम्।
रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः ॥ १४३ ॥

मूलम्

प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम्।
रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः ॥ १४३ ॥

अनुवाद (हिन्दी)

तब कल्याणकारी महादेवजीने देवताओंके समक्ष उनके शत्रुओंका संहार करनेकी प्रतिज्ञा करके भृगुनन्दन परशुरामको बुलाकर इस प्रकार कहा—॥१४३॥

विश्वास-प्रस्तुतिः

रिपून् भार्गव देवानां जहि सर्वान् समागतान्।
लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ॥ १४४ ॥

मूलम्

रिपून् भार्गव देवानां जहि सर्वान् समागतान्।
लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ॥ १४४ ॥

अनुवाद (हिन्दी)

‘भार्गव! तुम तीनों लोकोंके हितकी इच्छासे तथा मेरी प्रसन्नताके लिये देवताओंके समस्त समागत शत्रुओंका वध करो’॥१४४॥

विश्वास-प्रस्तुतिः

एवमुक्तः प्रत्युवाच त्र्यम्बकं वरदं प्रभुम्।

मूलम्

एवमुक्तः प्रत्युवाच त्र्यम्बकं वरदं प्रभुम्।

अनुवाद (हिन्दी)

उनके ऐसा कहनेपर परशुरामने वरदायक भगवान् त्रिलोचनको इस प्रकार उत्तर दिया॥१४४॥

मूलम् (वचनम्)

राम उवाच

विश्वास-प्रस्तुतिः

का शक्तिर्मम देवेश अकृतास्त्रस्य संयुगे ॥ १४५ ॥
निहन्तुं दानवान् सर्वान् कृतास्त्रान् युद्धदुर्मदान्।

मूलम्

का शक्तिर्मम देवेश अकृतास्त्रस्य संयुगे ॥ १४५ ॥
निहन्तुं दानवान् सर्वान् कृतास्त्रान् युद्धदुर्मदान्।

अनुवाद (हिन्दी)

परशुराम बोले— देवेश्वर! मैं तो अस्त्रविद्याका ज्ञाता नहीं हूँ। फिर युद्धस्थलमें अस्त्रविद्याके ज्ञाता तथा रणदुर्मद समस्त दानवोंका वध करनेके लिये मुझमें क्या शक्ति है?॥१४५॥

मूलम् (वचनम्)

महेश्वर उवाच

विश्वास-प्रस्तुतिः

गच्छ त्वं मदनुज्ञातो निहनिष्यसि शात्रवान् ॥ १४६ ॥
विजित्य च रिपून् सर्वान्‌ गुणान् प्राप्यसि पुष्कलान्।

मूलम्

गच्छ त्वं मदनुज्ञातो निहनिष्यसि शात्रवान् ॥ १४६ ॥
विजित्य च रिपून् सर्वान्‌ गुणान् प्राप्यसि पुष्कलान्।

अनुवाद (हिन्दी)

महेश्वरने कहा— राम! तुम मेरी आज्ञासे जाओ। निश्चय ही देवशत्रुओंका संहार करोगे। उन समस्त वैरियोंपर विजय पाकर प्रचुर गुण प्राप्त कर लोगे॥१४६॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा तु वचनं प्रतिगृह्य च सर्वशः ॥ १४७ ॥
रामः कृतस्वस्त्ययनः प्रययौ दानवान् प्रति।
अब्रवीद् देवशत्रूंस्तान् महादर्पबलान्वितान् ॥ १४८ ॥

मूलम्

एतच्छ्रुत्वा तु वचनं प्रतिगृह्य च सर्वशः ॥ १४७ ॥
रामः कृतस्वस्त्ययनः प्रययौ दानवान् प्रति।
अब्रवीद् देवशत्रूंस्तान् महादर्पबलान्वितान् ॥ १४८ ॥

अनुवाद (हिन्दी)

उनकी यह बात सुनकर उसे सब प्रकारसे शिरोधार्य करके परशुराम स्वस्तिवाचन आदि मंगलकृत्य करनेके पश्चात् दानवोंका सामना करनेके लिये गये और महान् दर्प एवं बलसे सम्पन्न उन देवशत्रुओंसे इस प्रकार बोले—॥१४७-१४८॥

विश्वास-प्रस्तुतिः

मम युद्धं प्रयच्छध्वं दैत्या युद्धमदोत्कटाः।
प्रेषितो देवदेवेन वो निजेतुं महासुराः ॥ १४९ ॥

मूलम्

मम युद्धं प्रयच्छध्वं दैत्या युद्धमदोत्कटाः।
प्रेषितो देवदेवेन वो निजेतुं महासुराः ॥ १४९ ॥

अनुवाद (हिन्दी)

‘युद्धके मदसे उन्मत्त रहनेवाले दैत्यो! मुझे युद्ध प्रदान करो। महान् असुरगण! मुझे देवाधिदेव महादेवजीने तुम्हें परास्त करनेके लिये भेजा है’॥१४९॥

विश्वास-प्रस्तुतिः

इत्युक्ता भार्गवेणाथ दैत्या युद्धं प्रचक्रमुः।
स तान् निहत्य समरे दैत्यान् भार्गवनन्दनः ॥ १५० ॥
वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ।
स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः ॥ १५१ ॥

मूलम्

इत्युक्ता भार्गवेणाथ दैत्या युद्धं प्रचक्रमुः।
स तान् निहत्य समरे दैत्यान् भार्गवनन्दनः ॥ १५० ॥
वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ।
स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः ॥ १५१ ॥

अनुवाद (हिन्दी)

भृगुवंशी परशुरामके ऐसा कहनेपर दैत्य उनके साथ युद्ध करने लगे। भार्गवनन्दन रामने समरांगणमें वज्र और विद्युत्‌के समान स्पर्शवाले प्रहारोंद्वारा उन दैत्योंका वध कर डाला। साथ ही उन द्विजश्रेष्ठ जमदग्निकुमारके शरीरको भी दानवोंने क्षत-विक्षत कर डाला॥१५०-१५१॥

विश्वास-प्रस्तुतिः

संस्पृष्टःस्थाणुना सद्यो निर्व्रणः समजायत।
प्रीतश्च भगवान् देवः कर्मणा तेन तस्य वै ॥ १५२ ॥

मूलम्

संस्पृष्टःस्थाणुना सद्यो निर्व्रणः समजायत।
प्रीतश्च भगवान् देवः कर्मणा तेन तस्य वै ॥ १५२ ॥

अनुवाद (हिन्दी)

परंतु महादेवजीके हाथोंका स्पर्श पाकर परशुरामजीके सारे घाव तत्काल दूर हो गये। परशुरामके उस शत्रुविजयरूपी कर्मसे भगवान् शंकर बड़े प्रसन्न हुए॥१५२॥

विश्वास-प्रस्तुतिः

वरान् प्रादाद् बहुविधान् भार्गवाय महात्मने।
उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना ॥ १५३ ॥

मूलम्

वरान् प्रादाद् बहुविधान् भार्गवाय महात्मने।
उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना ॥ १५३ ॥

अनुवाद (हिन्दी)

उन देवाधिदेव त्रिशूलधारी भगवान् शिवने बड़ी प्रसन्नताके साथ महात्मा भार्गवको नाना प्रकारके वर प्रदान किये॥१५३॥

विश्वास-प्रस्तुतिः

निपातात्तव शस्त्राणां शरीरे याभवद् रुजा।
तया ते मानुषं कर्म व्यपोढं भृगुनन्दन ॥ १५४ ॥
गृहाणास्त्राणि दिव्यानि मत्सकाशाद् यथेप्सितम्।

मूलम्

निपातात्तव शस्त्राणां शरीरे याभवद् रुजा।
तया ते मानुषं कर्म व्यपोढं भृगुनन्दन ॥ १५४ ॥
गृहाणास्त्राणि दिव्यानि मत्सकाशाद् यथेप्सितम्।

अनुवाद (हिन्दी)

उन्होंने कहा—‘भृगुनन्दन! दैत्योंके अस्त्र-शस्त्रोंके आघातसे तुम्हारे शरीरमें जो चोट पहुँची है, उससे तुम्हारा मानवोचित कर्म नष्ट हो गया (अब तुम देवताओंके ही समान हो गये); अतः मुझसे अपनी इच्छाके अनुसार दिव्यास्त्र ग्रहण करो’॥१५४॥

मूलम् (वचनम्)

दुर्योधन उवाच

विश्वास-प्रस्तुतिः

ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् ॥ १५५ ॥
लब्ध्वा बहुविधान् रामः प्रणम्य शिरसा भवम्।
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः ॥ १५६ ॥

मूलम्

ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् ॥ १५५ ॥
लब्ध्वा बहुविधान् रामः प्रणम्य शिरसा भवम्।
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः ॥ १५६ ॥

अनुवाद (हिन्दी)

दुर्योधन कहता है— राजन्! तब रामने भगवान् शिवसे समस्त दिव्यास्त्र और नाना प्रकारके मनोवांछित वर पाकर उनके चरणोंमें मस्तक रखकर प्रणाम किया। फिर वे महातपस्वी परशुराम देवेश्वर शिवसे आज्ञा लेकर चले गये॥१५५-१५६॥

विश्वास-प्रस्तुतिः

एवमेतत् पुरावृत्तं तदा कथितवानृषिः।
भार्गवोऽपि ददौ दिव्यं धनुर्वेदं महात्मने ॥ १५७ ॥
कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ।

मूलम्

एवमेतत् पुरावृत्तं तदा कथितवानृषिः।
भार्गवोऽपि ददौ दिव्यं धनुर्वेदं महात्मने ॥ १५७ ॥
कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ।

अनुवाद (हिन्दी)

राजन्! इस प्रकार यह पुरातन वृत्तान्त उस समय ऋषिने मेरे पिताजीसे कहा था। पुरुषसिंह! भृगुनन्दन परशुरामने भी अत्यन्त प्रसन्न हृदयसे महामना कर्णको दिव्य धनुर्वेद प्रदान किया है॥१५७॥

विश्वास-प्रस्तुतिः

वृजिनं हि भवेत् किंचिद् यदि कर्णस्य पार्थिव ॥ १५८ ॥
नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद् भृगुनन्दनः।

मूलम्

वृजिनं हि भवेत् किंचिद् यदि कर्णस्य पार्थिव ॥ १५८ ॥
नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद् भृगुनन्दनः।

अनुवाद (हिन्दी)

भूपाल! यदि कर्णमें कोई पाप या दोष होता तो भृगुनन्दन परशुराम इसे दिव्यास्त्र न देते॥१५८॥

विश्वास-प्रस्तुतिः

नापि सूतकुले जातं कर्णं मन्ये कथंचन ॥ १५९ ॥
देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम्।
विसृष्टमवबोधार्थं कुलस्येति मतिर्मम ॥ १६० ॥

मूलम्

नापि सूतकुले जातं कर्णं मन्ये कथंचन ॥ १५९ ॥
देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम्।
विसृष्टमवबोधार्थं कुलस्येति मतिर्मम ॥ १६० ॥

अनुवाद (हिन्दी)

राजन्! मैं किसी तरह इस बातपर विश्वास नहीं करता कि कर्ण सूतकुलमें उत्पन्न हुआ है। मैं इसे क्षत्रियकुलमें उत्पन्न देवपुत्र मानता हूँ। मेरा तो यह विश्वास है कि इसकी माताने अपने गुप्त रहस्यको छिपानेके लिये तथा इसे अन्य कुलका बालक विख्यात करनेके लिये ही सूतकुलमें छोड़ दिया होगा॥१५९-१६०॥

विश्वास-प्रस्तुतिः

सर्वथा न ह्ययं शल्य कर्णः सूतकुलोद्भवः।
सकुण्डलं सकवचं दीर्घबाहुं महारथम् ॥ १६१ ॥
कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति।

मूलम्

सर्वथा न ह्ययं शल्य कर्णः सूतकुलोद्भवः।
सकुण्डलं सकवचं दीर्घबाहुं महारथम् ॥ १६१ ॥
कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति।

अनुवाद (हिन्दी)

शल्य! मैं सर्वथा इस बातपर विश्वास करता हूँ कि इस कर्णका जन्म सूतकुलमें नहीं हुआ है। इस महाबाहु महारथी और सूर्यके समान तेजस्वी कुण्डल-कवचविभूषित पुत्रको सूतजातिकी स्त्री कैसे पैदा कर सकती है? क्या कोई हरिणी अपने पेटसे बाघको जन्म दे सकी है?॥१६१॥

विश्वास-प्रस्तुतिः

यथा ह्यस्य भुजौ पीनौ नागराजकरोपमौ ॥ १६२ ॥
वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम्।
न त्वेष प्राकृतः कश्चित् कर्णो वैकर्तनो वृषः।
महात्मा ह्येष राजेन्द्र रामशिष्यः प्रतापवान् ॥ १६३ ॥

मूलम्

यथा ह्यस्य भुजौ पीनौ नागराजकरोपमौ ॥ १६२ ॥
वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम्।
न त्वेष प्राकृतः कश्चित् कर्णो वैकर्तनो वृषः।
महात्मा ह्येष राजेन्द्र रामशिष्यः प्रतापवान् ॥ १६३ ॥

अनुवाद (हिन्दी)

राजेन्द्र! गजराजके शुण्डदण्डके समान जैसी इसकी मोटी भुजाएँ हैं तथा समस्त शत्रुओंका संहार करनेमें समर्थ जैसा इसका विशाल वक्षःस्थल है, उससे सूचित होता है कि परशुरामजीका यह प्रतापी शिष्य महामनस्वी धर्मात्मा वैकर्तन कर्ण कोई प्राकृत पुरुष नहीं है॥१६२-१६३॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते कर्णपर्वणि त्रिपुरवधोपाख्याने चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत कर्णपर्वमें त्रिपुरवधोपाख्यानविषयक चौंतीसवाँ अध्याय पूरा हुआ॥३४॥

सूचना (हिन्दी)

(दाक्षिणात्य अधिक पाठके ७ श्लोक मिलाकर कुल १७० श्लोक हैं)