००५

भागसूचना

पञ्चमोऽध्यायः

सूचना (हिन्दी)

संजयका धृतराष्ट्रको कौरवपक्षके मारे गये प्रमुख वीरोंका परिचय देना

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

इति श्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः।
अब्रवीत् संजयं सूतं शोकसंविग्नमानसः ॥ १ ॥

मूलम्

इति श्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः।
अब्रवीत् संजयं सूतं शोकसंविग्नमानसः ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— महाराज! उपर्युक्त समाचार सुनकर अम्बिकानन्दन धृतराष्ट्रका हृदय शोकसे व्याकुल हो गया। वे अपने सारथि संजयसे इस प्रकार बोले—॥१॥

विश्वास-प्रस्तुतिः

दुष्प्रणीतेन मे तात पुत्रस्यादीर्घजीविनः।
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ॥ २ ॥

मूलम्

दुष्प्रणीतेन मे तात पुत्रस्यादीर्घजीविनः।
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ॥ २ ॥

अनुवाद (हिन्दी)

‘तात अपने अल्पायु पुत्रके अन्यायसे वैकर्तन कर्णके मारे जानेका समाचार सुनकर जो शोक उमड़ आया है, वह मेरे मर्मस्थानोंको छेदे डालता है॥२॥

विश्वास-प्रस्तुतिः

तस्य मे संशयं छिन्धि दुःखपारं तितीर्षतः।
कुरूणां सृञ्जयानां च के च जीवन्ति के मृताः॥३॥

मूलम्

तस्य मे संशयं छिन्धि दुःखपारं तितीर्षतः।
कुरूणां सृञ्जयानां च के च जीवन्ति के मृताः॥३॥

अनुवाद (हिन्दी)

‘मैं इस अपार दुःखसे पार पाना चाहता हूँ। तुम मेरे इस संदेहका निवारण करो कि कौरवों तथा सृंजयोंमेंसे कौन-कौन जीवित हैं और कौन-कौन मर गये हैं?’॥३॥

मूलम् (वचनम्)

संजय उवाच

विश्वास-प्रस्तुतिः

हतः शान्तनवो राजन् दुराधर्षः प्रतापवान्।
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ॥ ४ ॥

मूलम्

हतः शान्तनवो राजन् दुराधर्षः प्रतापवान्।
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ॥ ४ ॥

अनुवाद (हिन्दी)

संजयने कहा— राजन्! दुर्जय एवं प्रतापी वीर शान्तनुनन्दन भीष्म दस दिनोंमें पाण्डवदलके दस करोड़ योद्धाओंका संहार करके मारे गये हैं॥४॥

विश्वास-प्रस्तुतिः

तथा द्रोणो महेष्वासः पञ्चालानां रथव्रजान्।
निहत्य युधि दुर्धर्षः पश्चाद् रुक्मरथो हतः ॥ ५ ॥

मूलम्

तथा द्रोणो महेष्वासः पञ्चालानां रथव्रजान्।
निहत्य युधि दुर्धर्षः पश्चाद् रुक्मरथो हतः ॥ ५ ॥

अनुवाद (हिन्दी)

इसी प्रकार सुवर्णमय रथवाले दुर्धर्ष वीर महाधनुर्धर द्रोणाचार्य भी पांचालरथियोंके समुदायोंका संहार करके मारे गये हैं॥५॥

विश्वास-प्रस्तुतिः

हतशेषस्य भीष्मेण द्रोणेन च महात्मना।
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥ ६ ॥

मूलम्

हतशेषस्य भीष्मेण द्रोणेन च महात्मना।
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥ ६ ॥

अनुवाद (हिन्दी)

भीष्म और महात्मा द्रोणके मारनेसे जो पाण्डव-सेना बच गयी थी, उसके आधे भागका विनाश करके वैकर्तन कर्ण मारा गया है॥६॥

विश्वास-प्रस्तुतिः

विविंशतिर्महाराज राजपुत्रो महाबलः ।
आनर्तयोधान् शतशो निहत्य निहतो रणे ॥ ७ ॥

मूलम्

विविंशतिर्महाराज राजपुत्रो महाबलः ।
आनर्तयोधान् शतशो निहत्य निहतो रणे ॥ ७ ॥

अनुवाद (हिन्दी)

महाराज! महाबली राजकुमार विविंशति रणभूमिमें सैकड़ों आनर्तदेशीय योद्धाओंको मारकर मरा है॥७॥

विश्वास-प्रस्तुतिः

तथा पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन्।
क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ॥ ८ ॥
घोररूपान् परिक्लेशान् दुर्योधनकृतान् बहून्।
प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ॥ ९ ॥

मूलम्

तथा पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन्।
क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ॥ ८ ॥
घोररूपान् परिक्लेशान् दुर्योधनकृतान् बहून्।
प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ॥ ९ ॥

अनुवाद (हिन्दी)

इसी प्रकार आपका शूरवीर पुत्र विकर्ण क्षत्रियोचित व्रतका स्मरण करके वाहनों और आयुधोंके नष्ट हो जानेपर भी शत्रुओंके सामने डटा हुआ था, परंतु दुर्योधनके दिये हुए बहुत-से भयंकर क्लेशों और अपनी प्रतिज्ञाको याद करके भीमसेनने उसे मार गिराया॥८-९॥

विश्वास-प्रस्तुतिः

विन्दानुविन्दावावन्त्यौ राजपुत्रौ महारथौ ।
कृत्वा त्वसुकरं कर्म गतौ वैवस्वतक्षयम् ॥ १० ॥

मूलम्

विन्दानुविन्दावावन्त्यौ राजपुत्रौ महारथौ ।
कृत्वा त्वसुकरं कर्म गतौ वैवस्वतक्षयम् ॥ १० ॥

अनुवाद (हिन्दी)

अवन्तीदेशके महारथी राजकुमार विन्द और अनुविन्द भी दुष्कर कर्म करके यमलोकको चले गये॥१०॥

विश्वास-प्रस्तुतिः

सिंधुराष्ट्रमुखानीह दश राष्ट्राणि यानि ह।
वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ॥ ११ ॥
अक्षौहिणीर्दशैकां च विनिर्जित्य शितैः शरैः।
अर्जुनेन हतो राजन् महावीर्यो जयद्रथः ॥ १२ ॥

मूलम्

सिंधुराष्ट्रमुखानीह दश राष्ट्राणि यानि ह।
वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ॥ ११ ॥
अक्षौहिणीर्दशैकां च विनिर्जित्य शितैः शरैः।
अर्जुनेन हतो राजन् महावीर्यो जयद्रथः ॥ १२ ॥

अनुवाद (हिन्दी)

राजन्! जिस वीरके शासनमें सिन्धु, सौबीर आदि दस राष्ट्र थे, जो सदा आपकी आज्ञाके अधीन रहा करता था, उस महापराक्रमी जयद्रथको अर्जुनने आपकी ग्यारह अक्षौहिणी सेनाओंको हराकर तीखे बाणोंसे मार डाला॥११-१२॥

विश्वास-प्रस्तुतिः

तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः ।
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥ १३ ॥

मूलम्

तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः ।
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥ १३ ॥

अनुवाद (हिन्दी)

दुर्योधनके रणदुर्मद वेगशाली पुत्र लक्ष्मणको, जो सदा पिताकी आज्ञाके अधीन रहता था, सुभद्राकुमारने मार गिराया॥१३॥

विश्वास-प्रस्तुतिः

तथा दौःशासनिः शूरो बाहुशाली रणोत्कटः।
द्रौपदेयेन सङ्गम्य गमितो यमसादनम् ॥ १४ ॥

मूलम्

तथा दौःशासनिः शूरो बाहुशाली रणोत्कटः।
द्रौपदेयेन सङ्गम्य गमितो यमसादनम् ॥ १४ ॥

अनुवाद (हिन्दी)

अपने बाहुबलसे सुशोभित होनेवाला रणोन्मत्त शूर दुःशासनकुमार द्रौपदीके पुत्रसे टक्कर लेकर यमलोकमें जा पहुँचा॥१४॥

विश्वास-प्रस्तुतिः

किरातानामधिपतिः सागरानूपवासिनाम् ।
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥ १५ ॥
भगदत्तो महीपालः क्षत्रधर्मरतः सदा।
धनंजयेन विक्रम्य गमितो यमसादनम् ॥ १६ ॥

मूलम्

किरातानामधिपतिः सागरानूपवासिनाम् ।
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥ १५ ॥
भगदत्तो महीपालः क्षत्रधर्मरतः सदा।
धनंजयेन विक्रम्य गमितो यमसादनम् ॥ १६ ॥

अनुवाद (हिन्दी)

जो सागर-तटवर्ती किरातोंके स्वामी तथा देवराज इन्द्रके अत्यन्त आदरणीय प्रिय सखा थे, सदा क्षत्रिय-धर्ममें तत्पर रहनेवाले वे धर्मात्मा राजा भगदत्त भी अर्जुनके साथ पराक्रम दिखाकर यमराजके लोकमें चले गये॥

विश्वास-प्रस्तुतिः

तथा कौरवदायादो न्यस्तशस्त्रो महायशाः।
हतो भूरिश्रवा राजन् शूरः सात्यकिना युधि ॥ १७ ॥

मूलम्

तथा कौरवदायादो न्यस्तशस्त्रो महायशाः।
हतो भूरिश्रवा राजन् शूरः सात्यकिना युधि ॥ १७ ॥

अनुवाद (हिन्दी)

राजन्! कौरववंशी महायशस्वी शूरवीर भूरिश्रवा, जो अपने अस्त्र-शस्त्रोंका परित्याग कर चुके थे, युद्धस्थलमें सात्यकिके हाथसे मारे गये॥१७॥

विश्वास-प्रस्तुतिः

श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धुरंधरः।
चरन्नभीतवत् संख्ये निहतः सव्यसाचिना ॥ १८ ॥

मूलम्

श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धुरंधरः।
चरन्नभीतवत् संख्ये निहतः सव्यसाचिना ॥ १८ ॥

अनुवाद (हिन्दी)

अम्बष्ठदेशके राजा क्षत्रिय-धुरंधर श्रुतायु भी, जो समरांगणमें निर्भय-से विचरते थे, सव्यसाची अर्जुनके हाथसे मारे गये॥१८॥

विश्वास-प्रस्तुतिः

तव पुत्रः सदामर्षी कृतास्त्रो युद्धदुर्मदः।
दुःशासनो महाराज भीमसेनेन पातितः ॥ १९ ॥

मूलम्

तव पुत्रः सदामर्षी कृतास्त्रो युद्धदुर्मदः।
दुःशासनो महाराज भीमसेनेन पातितः ॥ १९ ॥

अनुवाद (हिन्दी)

महाराज! जो अस्त्र-विद्याका विद्वान् तथा युद्धमें उन्मत्त होकर लड़नेवाला था, सदा अमर्षमें भरे रहनेवाले आपके उस पुत्र दुःशासनको भीमसेनने मार गिराया॥१९॥

विश्वास-प्रस्तुतिः

यस्य राजन् गजानीकं बहुसाहस्रमद्भुतम्।
सुदक्षिणः स संग्रामे निहतः सव्यसाचिना ॥ २० ॥

मूलम्

यस्य राजन् गजानीकं बहुसाहस्रमद्भुतम्।
सुदक्षिणः स संग्रामे निहतः सव्यसाचिना ॥ २० ॥

अनुवाद (हिन्दी)

राजन्! जिसके अधिकारमें कई हजार हाथियोंकी अद्भुत सेना थी, वह सुदक्षिण भी संग्राममें सव्यसाची अर्जुनके बाणोंका निशाना बन गया॥२०॥

विश्वास-प्रस्तुतिः

कोसलानामधिपतिर्हत्वा बहुमतान् परान् ।
सौभद्रेण हि विक्रम्य गमितो यमसादनम् ॥ २१ ॥

मूलम्

कोसलानामधिपतिर्हत्वा बहुमतान् परान् ।
सौभद्रेण हि विक्रम्य गमितो यमसादनम् ॥ २१ ॥

अनुवाद (हिन्दी)

कोशलनरेश शत्रुपक्षके अत्यन्त सम्मानित वीरोंका वध करके सुभद्राकुमार अभिमन्युके साथ पराक्रम दिखाते हुए यमलोकके पथिक बन गये॥२१॥

विश्वास-प्रस्तुतिः

बहुशो योधयित्वा तु भीमसेनं महारथम्।
मद्रराजात्मजः शूरः परेषां भयवर्धनः।
असिचर्मधरः श्रीमान् सौभद्रेण निपातितः ॥ २२ ॥

मूलम्

बहुशो योधयित्वा तु भीमसेनं महारथम्।
मद्रराजात्मजः शूरः परेषां भयवर्धनः।
असिचर्मधरः श्रीमान् सौभद्रेण निपातितः ॥ २२ ॥

अनुवाद (हिन्दी)

जो महारथी भीमसेनके साथ भी कई बार युद्ध कर चुका था, ढाल और तलवार लेकर शत्रुओंका भय बढ़ानेवाला वह मद्रराजका शूरवीर तेजस्वी पुत्र सुभद्राकुमार अभिमन्युके द्वारा मार डाला गया॥२२॥

विश्वास-प्रस्तुतिः

समः कर्णस्य समरे यः स कर्णस्य पश्यतः।
वृषसेनो महातेजाः शीघ्रास्त्रो दृढविक्रमः ॥ २३ ॥
अभिमन्योर्वधं श्रुत्वा प्रतिज्ञामपि चात्मनः।
धनंजयेन विक्रम्य गमितो यमसादनम् ॥ २४ ॥

मूलम्

समः कर्णस्य समरे यः स कर्णस्य पश्यतः।
वृषसेनो महातेजाः शीघ्रास्त्रो दृढविक्रमः ॥ २३ ॥
अभिमन्योर्वधं श्रुत्वा प्रतिज्ञामपि चात्मनः।
धनंजयेन विक्रम्य गमितो यमसादनम् ॥ २४ ॥

अनुवाद (हिन्दी)

जो समरभूमिमें कर्णके समान ही पराक्रमी था, शीघ्रतापूर्वक अस्त्र चलानेवाला, सुदृढ़ बल-विक्रमसे सम्पन्न और महान् तेजस्वी था, वह कर्णपुत्र वृषसेन अभिमन्युका वध सुनकर की हुई अपनी प्रतिज्ञाको याद रखनेवाले अर्जुनके साथ भिड़कर कर्णके देखते-देखते उनके द्वारा यमलोक पहुँचा दिया गया॥२३-२४॥

विश्वास-प्रस्तुतिः

नित्यं प्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः।
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥ २५ ॥

मूलम्

नित्यं प्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः।
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥ २५ ॥

अनुवाद (हिन्दी)

जो पाण्डवोंके साथ सदा वैर बाँधे रखता था, उस राजा श्रुतायुको कुन्तीकुमार अर्जुनने उसकी शत्रुताका स्मरण कराकर मार डाला॥२५॥

विश्वास-प्रस्तुतिः

शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष।
हतो रुक्मरथो राजन् भ्राता मातुलजो युधि ॥ २६ ॥

मूलम्

शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष।
हतो रुक्मरथो राजन् भ्राता मातुलजो युधि ॥ २६ ॥

अनुवाद (हिन्दी)

माननीय नरेश! शल्यका पराक्रमी पुत्र रुक्मरथ, जो सहदेवका ममेरा भाई था, युद्धमें सहदेवके ही हाथसे मारा गया॥२६॥

विश्वास-प्रस्तुतिः

राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः।
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥ २७ ॥

मूलम्

राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः।
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥ २७ ॥

अनुवाद (हिन्दी)

बूढ़े राजा भगीरथ और केकयनरेश बृहत्क्षत्र—ये दोनों अत्यन्त बलवान् और पराक्रमी वीर थे, जो युद्धमें पराक्रम दिखाते हुए मारे गये॥२७॥

विश्वास-प्रस्तुतिः

भगदत्तसुतो राजन् कृतप्रज्ञो महाबलः।
श्येनवच्चरता संख्ये नकुलेन निपातितः ॥ २८ ॥

मूलम्

भगदत्तसुतो राजन् कृतप्रज्ञो महाबलः।
श्येनवच्चरता संख्ये नकुलेन निपातितः ॥ २८ ॥

अनुवाद (हिन्दी)

राजन्! भगदत्तके विद्वान् और महाबली पुत्रको युद्धमें बाजकी तरह झपटनेवाले नकुलने मार गिराया॥

विश्वास-प्रस्तुतिः

पितामहस्तव तथा बाह्लीकः सह बाह्लिकैः।
निहतो भीमसेनेन महाबलपराक्रमः ॥ २९ ॥

मूलम्

पितामहस्तव तथा बाह्लीकः सह बाह्लिकैः।
निहतो भीमसेनेन महाबलपराक्रमः ॥ २९ ॥

अनुवाद (हिन्दी)

आपके पितामह बाह्लीक भी महान् बल-पराक्रमसे सम्पन्न थे। वे भीमसेनके हाथसे बाह्लीक योद्धाओंसहित मारे गये॥२९॥

विश्वास-प्रस्तुतिः

जयत्सेनस्तथा राजञ्जारासंधिर्महाबलः ।
मागधो निहतः संख्ये सौभद्रेण महात्मना ॥ ३० ॥

मूलम्

जयत्सेनस्तथा राजञ्जारासंधिर्महाबलः ।
मागधो निहतः संख्ये सौभद्रेण महात्मना ॥ ३० ॥

अनुवाद (हिन्दी)

राजन्! जरासंधके महाबलवान् पुत्र मगधवासी जयत्सेनको महामना सुभद्राकुमारने युद्धमें मार डाला॥

विश्वास-प्रस्तुतिः

पुत्रस्ते दुर्मुखो राजन् दुःसहश्च महारथः।
गदया भीमसेनेन निहतौ शूरमानिनौ ॥ ३१ ॥

मूलम्

पुत्रस्ते दुर्मुखो राजन् दुःसहश्च महारथः।
गदया भीमसेनेन निहतौ शूरमानिनौ ॥ ३१ ॥

अनुवाद (हिन्दी)

नरेश्वर! आपके पुत्र दुर्मुख और महारथी दुःसह—ये दोनों अपनेको शूरवीर माननेवाले योद्धा थे, जो भीमसेनकी गदासे मारे गये॥३१॥

विश्वास-प्रस्तुतिः

दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः।
कृत्वा त्वसुकरं कर्म गता वैवस्वतक्षयम् ॥ ३२ ॥

मूलम्

दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः।
कृत्वा त्वसुकरं कर्म गता वैवस्वतक्षयम् ॥ ३२ ॥

अनुवाद (हिन्दी)

इसी प्रकार दुर्मर्षण, दुर्विषह और महारथी दुर्जय दुष्कर कर्म करके यमराजके लोकमें जा पहुँचे हैं॥३२॥

विश्वास-प्रस्तुतिः

उभौ कलिङ्गवृषकौ भ्रातरौ युद्धदुर्मदौ।
कृत्वा चासुकरं कर्म गतौ वैवस्वतक्षयम् ॥ ३३ ॥

मूलम्

उभौ कलिङ्गवृषकौ भ्रातरौ युद्धदुर्मदौ।
कृत्वा चासुकरं कर्म गतौ वैवस्वतक्षयम् ॥ ३३ ॥

अनुवाद (हिन्दी)

युद्धदुर्मद कलिंग और वृषक ये दोनों भाई भी दुष्कर पराक्रम प्रकट करके यमलोकके अतिथि हो चुके हैं॥

विश्वास-प्रस्तुतिः

सचिवो वृषवर्मा ते शूरः परमवीर्यवान्।
भीमसेनेन विक्रम्य गमितो यमसादनम् ॥ ३४ ॥

मूलम्

सचिवो वृषवर्मा ते शूरः परमवीर्यवान्।
भीमसेनेन विक्रम्य गमितो यमसादनम् ॥ ३४ ॥

अनुवाद (हिन्दी)

आपके मन्त्री परम पराक्रमी शूरवीर वृषवर्मा भीमसेनके द्वारा बलपूर्वक यमलोक पहुँचा दिये गये॥३४॥

विश्वास-प्रस्तुतिः

तथैव पौरवो राजा नागायुतबलो महान्।
समरे पाण्डुपुत्रेण निहतः सव्यसाचिना ॥ ३५ ॥

मूलम्

तथैव पौरवो राजा नागायुतबलो महान्।
समरे पाण्डुपुत्रेण निहतः सव्यसाचिना ॥ ३५ ॥

अनुवाद (हिन्दी)

इसी प्रकार दस हजार हाथियोंके समान बलशाली महान् राजा पौरवको समरांगणमें पाण्डुकुमार सव्यसाची अर्जुनने मार डाला॥३५॥

विश्वास-प्रस्तुतिः

वसातयो महाराज द्विसाहस्राः प्रहारिणः।
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥ ३६ ॥

मूलम्

वसातयो महाराज द्विसाहस्राः प्रहारिणः।
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥ ३६ ॥

अनुवाद (हिन्दी)

महाराज! प्रहारकुशल दो हजार वसातिलोग और पराक्रमी शूरसेन—ये सब-के-सब युद्धमें मार डाले गये हैं॥

विश्वास-प्रस्तुतिः

अभीषाहाः कवचिनः प्रहरन्तो रणोत्कटाः।
शिबयश्च रथोदाराः कालिङ्गसहिता हताः ॥ ३७ ॥

मूलम्

अभीषाहाः कवचिनः प्रहरन्तो रणोत्कटाः।
शिबयश्च रथोदाराः कालिङ्गसहिता हताः ॥ ३७ ॥

अनुवाद (हिन्दी)

रणमें उन्मत्त होकर प्रहार करनेवाले कवचधारी अभीषाह और उदार रथी शिबि—ये सब कलिंगराजसहित मारे गये हैं॥३७॥

विश्वास-प्रस्तुतिः

गोकुले नित्यसंवृद्धा युद्धे परमकोपनाः।
तेऽपावृत्तकवीराश्च निहताः सव्यसाचिना ॥ ३८ ॥

मूलम्

गोकुले नित्यसंवृद्धा युद्धे परमकोपनाः।
तेऽपावृत्तकवीराश्च निहताः सव्यसाचिना ॥ ३८ ॥

अनुवाद (हिन्दी)

जो सदा गोकुलमें पले हैं, युद्धमें अत्यन्त कुपित होकर लड़ते हैं और जिन्होंने कभी युद्धमें पीठ दिखाना नहीं सीखा है, वे गोपाल भी अर्जुनके हाथसे मारे जा चुके हैं॥३८॥

विश्वास-प्रस्तुतिः

श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये।
ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ॥ ३९ ॥

मूलम्

श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये।
ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ॥ ३९ ॥

अनुवाद (हिन्दी)

संशप्तकगणोंकी कई हजार श्रेणियाँ थीं। वे सभी अर्जुनका सामना करके यमराजके लोकमें चले गये॥३९॥

विश्वास-प्रस्तुतिः

स्यालौ तव महाराज राजानौ वृषकाचलौ।
त्वदर्थमतिविक्रान्तौ निहतौ सव्यसाचिना ॥ ४० ॥

मूलम्

स्यालौ तव महाराज राजानौ वृषकाचलौ।
त्वदर्थमतिविक्रान्तौ निहतौ सव्यसाचिना ॥ ४० ॥

अनुवाद (हिन्दी)

महाराज! आपके दोनों साले राजा वृषक और अचल, जो आपके लिये अत्यन्त पराक्रम प्रकट करते थे, अर्जुनके द्वारा मार डाले गये॥४०॥

विश्वास-प्रस्तुतिः

उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा।
शाल्वराजो महाबाहुर्भीमसेनेन पातितः ॥ ४१ ॥

मूलम्

उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा।
शाल्वराजो महाबाहुर्भीमसेनेन पातितः ॥ ४१ ॥

अनुवाद (हिन्दी)

जो महान् धनुर्धर तथा नाम और कर्मसे भी उग्रकर्मा थे, उन महाबाहु शाल्वराजको भीमसेनने मार गिराया॥४१॥

विश्वास-प्रस्तुतिः

ओघवांश्च महाराज बृहन्तः सहितौ रणे।
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥ ४२ ॥

मूलम्

ओघवांश्च महाराज बृहन्तः सहितौ रणे।
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥ ४२ ॥

अनुवाद (हिन्दी)

महाराज! मित्रके लिये रणभूमिमें पराक्रम प्रकट करनेवाले ओघवान् और बृहन्त—ये दोनों एक साथ यमलोकको प्रस्थान कर चुके हैं॥४२॥

विश्वास-प्रस्तुतिः

तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशाम्पते।
निहतो गदया राजन् भीमसेनेन संयुगे ॥ ४३ ॥

मूलम्

तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशाम्पते।
निहतो गदया राजन् भीमसेनेन संयुगे ॥ ४३ ॥

अनुवाद (हिन्दी)

प्रजानाथ! नरेश्वर! इसी प्रकार रथियोंमें श्रेष्ठ क्षेमधूर्तिको भी युद्धस्थलमें भीमसेनने अपनी गदासे मार डाला॥४३॥

विश्वास-प्रस्तुतिः

तथा राजन् महेष्वासो जलसंधो महाबलः।
सुमहत् कदनं कृत्वा हतः सात्यकिना रणे ॥ ४४ ॥

मूलम्

तथा राजन् महेष्वासो जलसंधो महाबलः।
सुमहत् कदनं कृत्वा हतः सात्यकिना रणे ॥ ४४ ॥

अनुवाद (हिन्दी)

राजन्! महाधनुर्धर महाबली जलसंध रणभूमिमें शत्रु-सेनाका महान् संहार करके अन्तमें सात्यकिके हाथसे मारे गये॥४४॥

विश्वास-प्रस्तुतिः

अलम्बुषो राक्षसेन्द्रः खरबन्धुरयानवान् ।
घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥ ४५ ॥

मूलम्

अलम्बुषो राक्षसेन्द्रः खरबन्धुरयानवान् ।
घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥ ४५ ॥

अनुवाद (हिन्दी)

घटोत्कचने पराक्रम करके गर्दभयुक्त सुन्दर रथवाले राक्षसराज अलम्बुषको यमलोक पहुँचा दिया है॥४५॥

विश्वास-प्रस्तुतिः

राधेयः सूतपुत्रश्च भ्रातरश्च महारथाः।
केकयाः सर्वशश्चापि निहताः सव्यसाचिना ॥ ४६ ॥

मूलम्

राधेयः सूतपुत्रश्च भ्रातरश्च महारथाः।
केकयाः सर्वशश्चापि निहताः सव्यसाचिना ॥ ४६ ॥

अनुवाद (हिन्दी)

सूतपुत्र राधानन्दन कर्ण, उसके महारथी भाई तथा समस्त केकय भी सव्यसाची अर्जुनके हाथसे मारे गये॥४६॥

विश्वास-प्रस्तुतिः

मालवा मद्रकाश्चैव द्राविडाश्चोग्रकर्मिणः ।
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥ ४७ ॥
मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाश्च ये ।
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥ ४८ ॥
पत्तीनां निहताः संघा हयानां प्रयुतानि च।
रथव्रजाश्च निहता हताश्च वरवारणाः ॥ ४९ ॥

मूलम्

मालवा मद्रकाश्चैव द्राविडाश्चोग्रकर्मिणः ।
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥ ४७ ॥
मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाश्च ये ।
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥ ४८ ॥
पत्तीनां निहताः संघा हयानां प्रयुतानि च।
रथव्रजाश्च निहता हताश्च वरवारणाः ॥ ४९ ॥

अनुवाद (हिन्दी)

मालव, मद्रक, भयंकर कर्म करनेवाले द्राविड, यौधेय, ललित्थ, क्षुद्रक, उशीनर, मावेल्लक, तुण्डिकेर, सावित्रीपुत्र, प्राच्य, उदीच्य, प्रतीच्य और दाक्षिणात्य, पैदलसमूह, दस लाख घोड़े, रथोंके समूह और बड़े-बड़े गजराज अर्जुनके हाथसे मारे गये हैं॥४७—४९॥

विश्वास-प्रस्तुतिः

सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः।
कालेन महता यत्ताः कुशलैर्ये च वर्धिताः ॥ ५० ॥
ते हताः समरे राजन् पार्थेनाक्लिष्टकर्मणा।

मूलम्

सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः।
कालेन महता यत्ताः कुशलैर्ये च वर्धिताः ॥ ५० ॥
ते हताः समरे राजन् पार्थेनाक्लिष्टकर्मणा।

अनुवाद (हिन्दी)

राजन्! पालननिपुण पुरुषोंने जिनका दीर्घकालसे पालन-पोषण किया था, जो युद्धमें सदा सावधान रहनेवाले शूरवीर थे, वे सभी अनायास ही महान् कर्म करनेवाले अर्जुनके हाथसे ध्वज, आयुध, कवच, वस्त्र और आभूषणोंसहित समरांगणमें मारे गये॥५०॥

विश्वास-प्रस्तुतिः

अन्ये तथामितबलाः परस्परवधैषिणः ॥ ५१ ॥
एते चान्ये च बहवो राजानः सगणा रणे।
हताः सहस्रशो राजन् यन्मां त्वं परिपृच्छसि ॥ ५२ ॥

मूलम्

अन्ये तथामितबलाः परस्परवधैषिणः ॥ ५१ ॥
एते चान्ये च बहवो राजानः सगणा रणे।
हताः सहस्रशो राजन् यन्मां त्वं परिपृच्छसि ॥ ५२ ॥

अनुवाद (हिन्दी)

महाराज! एक-दूसरेके वधकी इच्छा रखनेवाले असीम बलशाली अन्यान्य योद्धा भी मौतके घाट उतर चुके हैं। राजन्! ये तथा और भी बहुत-से नरेश रणभूमिमें अपने दलबलके साथ सहस्रोंकी संख्यामें मारे गये हैं। आप मुझसे जो कुछ पूछ रहे थे, वह सब मैंने बता दिया॥५१-५२॥

विश्वास-प्रस्तुतिः

एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे।
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः ॥ ५३ ॥
यथा कृष्णेन नरको मुरुश्च नरकारिणा।
कार्तवीर्यश्च रामेण भार्गवेण यथा हतः ॥ ५४ ॥
सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः।
रणे कृत्वा महद् युद्धं घोरं त्रैलोक्यमोहनम् ॥ ५५ ॥
यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः।
तथार्जुनेन स हतो द्वैरथे युद्धदुर्मदः ॥ ५६ ॥
सामात्यबान्धवो राजन् कर्णः प्रहरतां वरः।

मूलम्

एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे।
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः ॥ ५३ ॥
यथा कृष्णेन नरको मुरुश्च नरकारिणा।
कार्तवीर्यश्च रामेण भार्गवेण यथा हतः ॥ ५४ ॥
सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः।
रणे कृत्वा महद् युद्धं घोरं त्रैलोक्यमोहनम् ॥ ५५ ॥
यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः।
तथार्जुनेन स हतो द्वैरथे युद्धदुर्मदः ॥ ५६ ॥
सामात्यबान्धवो राजन् कर्णः प्रहरतां वरः।

अनुवाद (हिन्दी)

राजन्! इस प्रकार कर्ण और अर्जुनके संग्राममें यह भारी संहार हुआ है। जैसे देवराज इन्द्रने वृत्रासुरको, श्रीरामचन्द्रजीने रावणको, नरकशत्रु श्रीकृष्णने नरक और मुरुको तथा भृगुवंशी परशुरामने तीनों लोकोंको मोहित करनेवाला अत्यन्त घोर युद्ध करके समरांगणमें रणदुर्मद शूरवीर कृतवीर्यकुमार अर्जुनको उसके भाई-बन्धुओंसहित मार डाला था, जैसे स्कन्दने महिषासुरका और रुद्रने अन्धकासुरका संहार किया था, उसी प्रकार अर्जुनने योद्धाओंमें श्रेष्ठ युद्धदुर्मद कर्णको द्वैरथयुद्धमें उसके मन्त्री और बन्धुओंसहित मार डाला॥५३—५६॥

विश्वास-प्रस्तुतिः

जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः ॥ ५७ ॥
तीर्णस्तत् पाण्डवो राजन् यत् पुरा नावबुध्यसे।
उच्यमानो महाराज बन्धुभिर्हितकाङ्‌क्षिभिः ॥ ५८ ॥
तदिदं समनुप्राप्तं व्यसनं सुमहात्ययम्।

मूलम्

जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः ॥ ५७ ॥
तीर्णस्तत् पाण्डवो राजन् यत् पुरा नावबुध्यसे।
उच्यमानो महाराज बन्धुभिर्हितकाङ्‌क्षिभिः ॥ ५८ ॥
तदिदं समनुप्राप्तं व्यसनं सुमहात्ययम्।

अनुवाद (हिन्दी)

जिससे आपके पुत्रोंने विजयकी आशा लगा रखी थी, जो वैरका मुख बना हुआ था, उससे पाण्डुपुत्र अर्जुन पार हो गये। महाराज! पहले आपने हितैषी बन्धुओंके कहनेपर भी जिसकी ओर ध्यान नहीं दिया, वही यह महान् विनाशकारी संकट प्राप्त हुआ है॥५७-५८॥

विश्वास-प्रस्तुतिः

पुत्राणां राज्यकामानां त्वया राजन् हितैषिणा ॥ ५९ ॥
अहितान्येव चीर्णानि तेषां तत् फलमागतम् ॥ ६० ॥

मूलम्

पुत्राणां राज्यकामानां त्वया राजन् हितैषिणा ॥ ५९ ॥
अहितान्येव चीर्णानि तेषां तत् फलमागतम् ॥ ६० ॥

अनुवाद (हिन्दी)

राजन्! आपने राज्यकी कामना रखनेवाले अपने पुत्रोंके हितकी इच्छा रखते हुए सदा उन पाण्डवोंके अहित ही किये हैं; आपके उन्हीं कर्मोंका यह फल प्राप्त हुआ है॥५९-६०॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते कर्णपर्वणि संजयवाक्ये पञ्चमोऽध्यायः ॥ ५ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत कर्णपर्वमें संजय-वाक्यविषयक पाँचवाँ अध्याय पूरा हुआ॥५॥