०८४ अर्जुनवाक्ये

भागसूचना

चतुरशीतितमोऽध्यायः

सूचना (हिन्दी)

युधिष्ठिरका अर्जुनको आशीर्वाद, अर्जुनका स्वप्न सुनकर समस्त सुहृदोंकी प्रसन्नता, सात्यकि और श्रीकृष्णके साथ रथपर बैठकर अर्जुनकी रणयात्रा तथा अर्जुनके कहनेसे सात्यकिका युधिष्ठिरकी रक्षाके लिये जाना

मूलम् (वचनम्)

संजय उवाच

विश्वास-प्रस्तुतिः

तथा तु वदतां तेषां प्रादुरासीद् धनंजयः।
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्‌गणम् ॥ १ ॥

मूलम्

तथा तु वदतां तेषां प्रादुरासीद् धनंजयः।
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्‌गणम् ॥ १ ॥

अनुवाद (हिन्दी)

संजय कहते हैं— राजन्! इस प्रकार उन लोगोंमें बातचीत हो ही रही थी कि सुहृदोंसहित भरतश्रेष्ठ राजा युधिष्ठिरका दर्शन करनेकी इच्छासे अर्जुन वहाँ आ गये॥१॥

विश्वास-प्रस्तुतिः

तं निविष्टं शुभां कक्ष्यामभिवन्द्याग्रतः स्थितम्।
तमुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥ २ ॥

मूलम्

तं निविष्टं शुभां कक्ष्यामभिवन्द्याग्रतः स्थितम्।
तमुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥ २ ॥

अनुवाद (हिन्दी)

उस सुन्दर ड्योढ़ीमें प्रवेश करके राजाको प्रणाम करनेके पश्चात् उनके सामने खड़े हुए अर्जुनको पाण्डव-श्रेष्ठ युधिष्ठिरने उठकर प्रेमपूर्वक हृदयसे लगा लिया॥

विश्वास-प्रस्तुतिः

मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना।
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥ ३ ॥

मूलम्

मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना।
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥ ३ ॥

अनुवाद (हिन्दी)

उनका मस्तक सूँघकर और एक बाँहसे उनका आलिंगन करके उन्हें उत्तम आशीर्वाद देते हुए राजाने मुसकराकर कहा—॥३॥

विश्वास-प्रस्तुतिः

व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान्।
यादृग्रूपा च ते च्छाया प्रसन्नश्च जनार्दनः ॥ ४ ॥

मूलम्

व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान्।
यादृग्रूपा च ते च्छाया प्रसन्नश्च जनार्दनः ॥ ४ ॥

अनुवाद (हिन्दी)

‘अर्जुन! आज संग्राममें तुम्हें निश्चय ही महान् विजय प्राप्त होगी, यह बात स्पष्टरूपसे दृष्टिगोचर हो रही है; क्योंकि इसीके अनुरूप तुम्हारे मुखकी कान्ति है और भगवान् श्रीकृष्ण भी प्रसन्न हैं’॥४॥

विश्वास-प्रस्तुतिः

तमब्रवीत् ततो जिष्णुर्महदाश्चर्यमुत्तमम् ।
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥ ५ ॥

मूलम्

तमब्रवीत् ततो जिष्णुर्महदाश्चर्यमुत्तमम् ।
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥ ५ ॥

अनुवाद (हिन्दी)

‘तब विजयशील अर्जुनने उनसे कहा—राजन्! आपका कल्याण हो। आज मैंने बहुत उत्तम और आश्चर्यजनक स्वप्न देखा है। भगवान् श्रीकृष्णकी कृपासे ही वैसा स्वप्न प्रकट हुआ था’॥५॥

विश्वास-प्रस्तुतिः

ततस्तत् कथयामास यथा दृष्टं धनंजयः।
आश्वासनार्थं सुहृदां त्र्यम्बकेण समागमम् ॥ ६ ॥

मूलम्

ततस्तत् कथयामास यथा दृष्टं धनंजयः।
आश्वासनार्थं सुहृदां त्र्यम्बकेण समागमम् ॥ ६ ॥

अनुवाद (हिन्दी)

यों कहकर अर्जुन अपने सुहृदोंके आश्वासनके लिये जिस प्रकार भगवान् शंकरसे मिलनका स्वप्न देखा था, वह सब कह सुनाया॥६॥

विश्वास-प्रस्तुतिः

ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः।
नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् ॥ ७ ॥

मूलम्

ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः।
नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् ॥ ७ ॥

अनुवाद (हिन्दी)

यह स्वप्न सुनकर वहाँ आये हुए सब लोग आश्चर्यचकित हो उठे और सबने धरतीपर मस्तक टेककर भगवान् शंकरको प्रणाम करके कहा—‘यह तो बहुत अच्छा हुआ, बहुत अच्छा हुआ’॥७॥

विश्वास-प्रस्तुतिः

अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना।
त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः ॥ ८ ॥

मूलम्

अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना।
त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः ॥ ८ ॥

अनुवाद (हिन्दी)

तदनन्तर धर्मपुत्र युधिष्ठिरकी आज्ञा लेकर कवच धारण किये हुए समस्त सुहृद् हर्षमें भरकर शीघ्रतापूर्वक वहाँसे युद्धके लिये निकले॥८॥

विश्वास-प्रस्तुतिः

अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः।
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥ ९ ॥

मूलम्

अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः।
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥ ९ ॥

अनुवाद (हिन्दी)

तत्पश्चात् राजा युधिष्ठिरको प्रणाम करके सात्यकि, श्रीकृष्ण और अर्जुन बड़े हर्षके साथ उनके शिविरसे बाहर निकले॥९॥

विश्वास-प्रस्तुतिः

रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ ।
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ॥ १० ॥

मूलम्

रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ ।
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ॥ १० ॥

अनुवाद (हिन्दी)

दुर्धर्ष वीर सात्यकि और श्रीकृष्ण एक रथपर आरूढ़ हो एक साथ अर्जुनके शिविरमें गये॥१०॥

विश्वास-प्रस्तुतिः

तत्र गत्वा हृषीकेशः कल्पयामास सूतवत्।
रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥ ११ ॥

मूलम्

तत्र गत्वा हृषीकेशः कल्पयामास सूतवत्।
रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥ ११ ॥

अनुवाद (हिन्दी)

वहाँ पहुँचकर भगवान् श्रीकृष्णने एक सारथिके समान रथियोंमें श्रेष्ठ अर्जुनके वानरश्रेष्ठ हनुमान्‌के चिह्नसे युक्त ध्वजावाले रथको युद्धके लिये सुसज्जित किया॥११॥

विश्वास-प्रस्तुतिः

स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः ।
बभौ रथवरः क्लृप्तः शिशुर्दिवसकृद् यथा ॥ १२ ॥

मूलम्

स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः ।
बभौ रथवरः क्लृप्तः शिशुर्दिवसकृद् यथा ॥ १२ ॥

अनुवाद (हिन्दी)

मेघके समान गम्भीर घोष करनेवाला और तपाये हुए सुवर्णके समान प्रभासे उद्भासित होनेवाला वह सजाया हुआ श्रेष्ठ रथ प्रातःकालके सूर्यकी भाँति प्रकाशित हो रहा था॥१२॥

विश्वास-प्रस्तुतिः

ततः पुरुषशार्दूलः सज्जं सज्जपुरःसरः।
कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ॥ १३ ॥

मूलम्

ततः पुरुषशार्दूलः सज्जं सज्जपुरःसरः।
कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ॥ १३ ॥

अनुवाद (हिन्दी)

तदनन्तर युद्धके लिये सुसज्जित पुरुषोंमें सर्वश्रेष्ठ पुरुषसिंह श्रीकृष्णने नित्य-कर्म सम्पन्न करके बैठे हुए अर्जुनको यह सूचित किया कि रथ तैयार है॥१३॥

विश्वास-प्रस्तुतिः

तं तु लोकवरः पुंसां किरीटी हेमवर्मभृत्।
चापबाणधरो वाहं प्रदक्षिणमवर्तत ॥ १४ ॥

मूलम्

तं तु लोकवरः पुंसां किरीटी हेमवर्मभृत्।
चापबाणधरो वाहं प्रदक्षिणमवर्तत ॥ १४ ॥

अनुवाद (हिन्दी)

तब पुरुषोंमें श्रेष्ठ लोकप्रवर अर्जुनने सोनेके कवच और किरीट धारण करके धनुष-बाण लेकर उस रथकी परिक्रमा की॥१४॥

विश्वास-प्रस्तुतिः

तपोविद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः ।
स्तूयमानो जयाशीर्भिरारुरोह महारथम् ॥ १५ ॥

मूलम्

तपोविद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः ।
स्तूयमानो जयाशीर्भिरारुरोह महारथम् ॥ १५ ॥

अनुवाद (हिन्दी)

उस समय तपस्या, विद्या तथा अवस्थामें बड़े-बूढ़े, क्रियाशील, जितेन्द्रिय ब्राह्मण उन्हें विजयसूचक आशीर्वाद देते हुए उनकी स्तुति-प्रशंसा कर रहे थे। उनकी की हुई वह स्तुति सुनते हुए अर्जुन उस विशाल रथपर आरूढ़ हुए॥१५॥

विश्वास-प्रस्तुतिः

जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्।
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ॥ १६ ॥

मूलम्

जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्।
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ॥ १६ ॥

अनुवाद (हिन्दी)

उस उत्तम रथको पहलेसे ही विजयसाधक युद्धसम्बन्धी मन्त्रोंद्वारा अभिमन्त्रित किया गया था। उसपर आरूढ़ हुए तेजस्वी अर्जुन उदयाचलपर चढ़े हुए सूर्यके समान जान पड़ते थे॥१६॥

विश्वास-प्रस्तुतिः

स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः।
विबभौ विमलोऽर्चिष्मान् मेराविव दिवाकरः ॥ १७ ॥

मूलम्

स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः।
विबभौ विमलोऽर्चिष्मान् मेराविव दिवाकरः ॥ १७ ॥

अनुवाद (हिन्दी)

सुवर्णमय कवचसे आवृत हो उस स्वर्णमय रथपर आरूढ़ हुए रथियोंमें श्रेष्ठ उज्ज्वल कान्तिधारी तेजस्वी अर्जुन मेरु पर्वतपर प्रकाशित होनेवाले सूर्यके समान शोभा पा रहे थे॥१७॥

विश्वास-प्रस्तुतिः

अन्वारुरुहतुः पार्थं युयुधानजनार्दनौ ।
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥ १८ ॥

मूलम्

अन्वारुरुहतुः पार्थं युयुधानजनार्दनौ ।
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥ १८ ॥

अनुवाद (हिन्दी)

अर्जुनके बैठनेके बाद सात्यकि और श्रीकृष्ण भी उस रथपर आरूढ़ हो गये, मानो राजा शर्यातिके यज्ञमें आते हुए इन्द्रदेवके साथ दोनों अश्विनीकुमार आ रहे हों॥१८॥

विश्वास-प्रस्तुतिः

अथ जग्राह गोविन्दो रश्मीन् रश्मिविदां वरः।
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ॥ १९ ॥

मूलम्

अथ जग्राह गोविन्दो रश्मीन् रश्मिविदां वरः।
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ॥ १९ ॥

अनुवाद (हिन्दी)

उन घोड़ोंकी रास पकड़नेकी कलामें सर्वश्रेष्ठ भगवान् गोविन्दने रथकी बागडोर अपने हाथमें ले ली, ठीक उसी प्रकार जैसे, वृत्रासुरका वध करनेके लिये जानेवाले इन्द्रके रथकी बागडोर मातलिने पकड़ी थी॥१९॥

विश्वास-प्रस्तुतिः

स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः।
सहितो बुधशुक्राभ्यां तमो निघ्नन् यथा शशी ॥ २० ॥

मूलम्

स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः।
सहितो बुधशुक्राभ्यां तमो निघ्नन् यथा शशी ॥ २० ॥

अनुवाद (हिन्दी)

सात्यकि और श्रीकृष्ण दोनोंके साथ उस श्रेष्ठ रथपर बैठे हुए अर्जुन बुध और शुक्रके साथ स्थित हुए अन्धकारनाशक चन्द्रमाके समान जान पड़ते थे॥२०॥

विश्वास-प्रस्तुतिः

सैन्धवस्य वधं प्रेप्सुः प्रयातः शत्रुपूगहा।
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये ॥ २१ ॥

मूलम्

सैन्धवस्य वधं प्रेप्सुः प्रयातः शत्रुपूगहा।
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये ॥ २१ ॥

अनुवाद (हिन्दी)

शत्रुसमूहका नाश करनेवाले अर्जुन जब सात्यकि और श्रीकृष्णके साथ सिंधुराज जयद्रथका वध करनेकी इच्छासे प्रस्थित हुए, उस समय वरुण और मित्रके साथ तारकामय संग्राममें जानेवाले इन्द्रके समान सुशोभित हुए॥२१॥

विश्वास-प्रस्तुतिः

ततो वादित्रनिर्घोषैर्माङ्गल्यैश्च स्तवैः शुभैः।
प्रयान्तमर्जुनं वीरं मागधाश्चैव तुष्टुवुः ॥ २२ ॥

मूलम्

ततो वादित्रनिर्घोषैर्माङ्गल्यैश्च स्तवैः शुभैः।
प्रयान्तमर्जुनं वीरं मागधाश्चैव तुष्टुवुः ॥ २२ ॥

अनुवाद (हिन्दी)

तदनन्तर रणवाद्योंके घोष तथा शुभ एवं मांगलिक स्तुतियोंके साथ यात्रा करते हुए वीर अर्जुनकी मागधजन स्तुति करने लगे॥२२॥

विश्वास-प्रस्तुतिः

सजयाशीः सपुण्याहः सूतमागधनिःस्वनः ।
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ॥ २३ ॥

मूलम्

सजयाशीः सपुण्याहः सूतमागधनिःस्वनः ।
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ॥ २३ ॥

अनुवाद (हिन्दी)

विजयसूचक आशीर्वाद तथा पुण्याहवाचनके साथ सूत, मागध एवं वन्दीजनोंका शब्द रणवाद्योंकी ध्वनिसे मिलकर उन सबकी प्रसन्नताको बढ़ा रहा था॥२३॥

विश्वास-प्रस्तुतिः

तमनुप्रयतो वायुः पुण्यगन्धवहः शुभः।
ववौ संहर्षयन् पार्थं द्विषतश्चापि शोषयन् ॥ २४ ॥

मूलम्

तमनुप्रयतो वायुः पुण्यगन्धवहः शुभः।
ववौ संहर्षयन् पार्थं द्विषतश्चापि शोषयन् ॥ २४ ॥

अनुवाद (हिन्दी)

अर्जुनके प्रस्थान करनेपर पीछेसे मंगलमय पवित्र एवं सुगन्धयुक्त वायु बहने लगी, जो अर्जुनका हर्ष बढ़ाती हुई उनके शत्रुओंका शोषण कर रही थी॥२४॥

विश्वास-प्रस्तुतिः

ततस्तस्मिन् क्षणे राजन् विविधानि शुभानि च।
प्रादुरासन् निमित्तानि विजयाय बहूनि च।
पाण्डवानां त्वदीयानां विपरीतानि मारिष ॥ २५ ॥

मूलम्

ततस्तस्मिन् क्षणे राजन् विविधानि शुभानि च।
प्रादुरासन् निमित्तानि विजयाय बहूनि च।
पाण्डवानां त्वदीयानां विपरीतानि मारिष ॥ २५ ॥

अनुवाद (हिन्दी)

माननीय महाराज! उस समय बहुत-से ऐसे शुभ शकुन प्रकट हुए, जो पाण्डवोंकी विजय और आपके सैनिकोंकी पराजयकी सूचना दे रहे थे॥२५॥

विश्वास-प्रस्तुतिः

दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम्।
युयुधानं महेष्वासमिदं वचनमब्रवीत् ॥ २६ ॥

मूलम्

दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम्।
युयुधानं महेष्वासमिदं वचनमब्रवीत् ॥ २६ ॥

अनुवाद (हिन्दी)

अर्जुनने अपने दाहिने प्रकट होनेवाले उन विजयसूचक शुभ लक्षणोंको देखकर महाधनुर्धर सात्यकिसे इस प्रकार कहा—॥२६॥

विश्वास-प्रस्तुतिः

युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः।
यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव ॥ २७ ॥

मूलम्

युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः।
यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव ॥ २७ ॥

अनुवाद (हिन्दी)

‘शिनिप्रवर युयुधान! आज जैसे ये शुभ लक्षण दिखायी देते हैं, उनसे युद्धमें मेरी निश्चित विजय दृष्टिगोचर हो रही है’॥२७॥

विश्वास-प्रस्तुतिः

सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः।
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ॥ २८ ॥

मूलम्

सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः।
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ॥ २८ ॥

अनुवाद (हिन्दी)

‘अतः मैं वहीं जाऊँगा, जहाँ सिंधुराज जयद्रथ यमलोकमें जानेकी इच्छासे मेरे पराक्रमकी प्रतीक्षा कर रहा है॥२८॥

विश्वास-प्रस्तुतिः

यथा परमकं कृत्यं सैन्धवस्य वधो मम।
तथैव सुमहत् कृत्यं धर्मराजस्य रक्षणम् ॥ २९ ॥

मूलम्

यथा परमकं कृत्यं सैन्धवस्य वधो मम।
तथैव सुमहत् कृत्यं धर्मराजस्य रक्षणम् ॥ २९ ॥

अनुवाद (हिन्दी)

‘मेरे लिये सिंधुराज जयद्रथका वध जैसे अत्यन्त महान् कार्य है, उसी प्रकार धर्मराजकी रक्षा भी परम महत्त्वपूर्ण कर्तव्य है॥२९॥

विश्वास-प्रस्तुतिः

स त्वमद्य महाबाहो राजानं परिपालय।
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत् तथा ॥ ३० ॥

मूलम्

स त्वमद्य महाबाहो राजानं परिपालय।
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत् तथा ॥ ३० ॥

अनुवाद (हिन्दी)

‘महाबाहो! आज तुम्हीं राजा युधिष्ठिरकी सब ओरसे रक्षा करो। जिस प्रकार वे मेरे द्वारा सुरक्षित होते हैं, उसी प्रकार तुम्हारे द्वारा भी उनकी सुरक्षा हो सकती है॥३०॥

विश्वास-प्रस्तुतिः

न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत्।
वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः ॥ ३१ ॥

मूलम्

न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत्।
वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः ॥ ३१ ॥

अनुवाद (हिन्दी)

‘मैं संसारमें ऐसे किसी वीरको नहीं देखता, जो युद्धमें तुम्हें पराजित कर सके। तुम संग्रामभूमिमें साक्षात् भगवान् श्रीकृष्णके समान हो। साक्षात् देवराज इन्द्र भी तुम्हें नहीं जीत सकते॥३१॥

विश्वास-प्रस्तुतिः

त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे।
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥ ३२ ॥

मूलम्

त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे।
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥ ३२ ॥

अनुवाद (हिन्दी)

‘नरश्रेष्ठ! इस कार्यके लिये मैं तुमपर अथवा महारथी प्रद्युम्नपर ही पूरा भरोसा करता हूँ। सिंधुराज जयद्रथका वध तो मैं किसीकी सहायताकी अपेक्षा किये बिना ही कर सकता हूँ॥३२॥

विश्वास-प्रस्तुतिः

मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत।
राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ॥ ३३ ॥

मूलम्

मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत।
राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ॥ ३३ ॥

अनुवाद (हिन्दी)

‘सात्वतवीर! तुम किसी प्रकार भी मेरा अनुसरण न करना। तुम्हें सब प्रकारसे राजा युधिष्ठिरकी ही पूर्णरूपसे रक्षा करनी चाहिये॥३३॥

विश्वास-प्रस्तुतिः

न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः।
किंचिद् व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥ ३४ ॥

मूलम्

न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः।
किंचिद् व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥ ३४ ॥

अनुवाद (हिन्दी)

‘जहाँ महाबाहु भगवान् श्रीकृष्ण विराजमान हैं और मैं भी उपस्थित हूँ, वहाँ अवश्य ही कोई कार्य बिगड़ नहीं सकता है’॥३४॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा।
तथेत्युक्त्वागमत् तत्र यत्र राजा युधिष्ठिरः ॥ ३५ ॥

मूलम्

एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा।
तथेत्युक्त्वागमत् तत्र यत्र राजा युधिष्ठिरः ॥ ३५ ॥

अनुवाद (हिन्दी)

अर्जुनके ऐसा कहनेपर शत्रुवीरोंका संहार करनेवाले सात्यकि ‘बहुत अच्छा’ कहकर जहाँ राजा युधिष्ठिर थे, वहीं चले गये॥३५॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनवाक्ये चतुरशीतितमोऽध्यायः ॥ ८४ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत द्रोणपर्वके अन्तर्गत प्रतिज्ञापर्वमें अर्जुनवाक्यविषयक चौरासीवाँ अध्याय पूरा हुआ॥८४॥