भागसूचना
द्विपञ्चाशत्तमोऽध्यायः
सूचना (हिन्दी)
विलाप करते हुए युधिष्ठिरके पास व्यासजीका आगमन और अकम्पन-नारद-संवादकी प्रस्तावना करते हुए मृत्युकी उत्पत्तिका प्रसंग आरम्भ करना
मूलम् (वचनम्)
संजय उवाच
विश्वास-प्रस्तुतिः
अथैनं विलपन्तं तं कुन्तीपुत्रं युधिष्ठिरम्।
कृष्णद्वैपायनस्तत्र आजगाम महानृषिः ॥ १ ॥
मूलम्
अथैनं विलपन्तं तं कुन्तीपुत्रं युधिष्ठिरम्।
कृष्णद्वैपायनस्तत्र आजगाम महानृषिः ॥ १ ॥
अनुवाद (हिन्दी)
संजय कहते हैं— राजन्! इस प्रकार विलाप करते हुए कुन्तीपुत्र युधिष्ठिरके पास वहाँ महर्षि श्रीकृष्णद्वैपायन व्यासजी आये॥१॥
विश्वास-प्रस्तुतिः
अर्चयित्वा यथान्यायमुपविष्टं युधिष्ठिरः ।
अब्रवीच्छोकसंतप्तो भ्रातुः पुत्रवधेन च ॥ २ ॥
मूलम्
अर्चयित्वा यथान्यायमुपविष्टं युधिष्ठिरः ।
अब्रवीच्छोकसंतप्तो भ्रातुः पुत्रवधेन च ॥ २ ॥
अनुवाद (हिन्दी)
उस समय युधिष्ठिरने उनकी यथायोग्य पूजा की और जब वे बैठ गये, तब भतीजेके वधसे शोकसंतप्त हो युधिष्ठिर उनसे इस प्रकार बोले—॥२॥
विश्वास-प्रस्तुतिः
अधर्मयुक्तैर्बहुभिः परिवार्य महारथैः ।
युध्यमानो महेष्वासैः सौभद्रो निहतो रणे ॥ ३ ॥
मूलम्
अधर्मयुक्तैर्बहुभिः परिवार्य महारथैः ।
युध्यमानो महेष्वासैः सौभद्रो निहतो रणे ॥ ३ ॥
अनुवाद (हिन्दी)
‘मुने! बहुत-से अधर्मपरायण महाधनुर्धर महारथियोंने चारों ओरसे घेरकर रणक्षेत्रमें युद्ध करते हुए सुभद्राकुमार अभिमन्युको असहायावस्थामें मार डाला है॥३॥
विश्वास-प्रस्तुतिः
बालश्च बालबुद्धिश्च सौभद्रः परवीरहा।
अनुपायेन संग्रामे युध्यमानो विशेषतः ॥ ४ ॥
मूलम्
बालश्च बालबुद्धिश्च सौभद्रः परवीरहा।
अनुपायेन संग्रामे युध्यमानो विशेषतः ॥ ४ ॥
अनुवाद (हिन्दी)
‘शत्रुवीरोंका संहार करनेवाला अभिमन्यु अभी बालक था; बालोचित बुद्धिसे युक्त था। विशेषतः संग्राममें वह उपयुक्त साधनोंसे रहित होकर युद्ध कर रहा था॥४॥
विश्वास-प्रस्तुतिः
मया प्रोक्तः स संग्रामे द्वारं संजनयस्व नः।
प्रविष्टेऽभ्यन्तरे तस्मिन् सैन्धवेन निवारिताः ॥ ५ ॥
मूलम्
मया प्रोक्तः स संग्रामे द्वारं संजनयस्व नः।
प्रविष्टेऽभ्यन्तरे तस्मिन् सैन्धवेन निवारिताः ॥ ५ ॥
अनुवाद (हिन्दी)
‘मैंने युद्धस्थलमें उससे कहा था कि तुम व्यूहमें हमारे प्रवेशके लिये द्वार बना दो। तब वह द्वार बनाकर भीतर प्रविष्ट हो गया और जब हमलोग उसी द्वारसे व्यूहमें प्रवेश करने लगे, उस समय सिंधुराज जयद्रथने हमें रोक दिया॥
विश्वास-प्रस्तुतिः
ननु नाम समं युद्धमेष्टव्यं युद्धजीविभिः।
इदं चैवासमं युद्धमीदृशं यत् कृतं परैः ॥ ६ ॥
मूलम्
ननु नाम समं युद्धमेष्टव्यं युद्धजीविभिः।
इदं चैवासमं युद्धमीदृशं यत् कृतं परैः ॥ ६ ॥
अनुवाद (हिन्दी)
‘युद्धजीवी क्षत्रियोंको अपने समान साधनसम्पन्न वीरके साथ युद्ध करनेकी इच्छा करनी चाहिये। शत्रुओंने जो अभिमन्युके साथ इस प्रकार युद्ध किया है, यह कदापि समान नहीं है॥६॥
विश्वास-प्रस्तुतिः
तेनास्मि भृशसंतप्तः शोकबाष्पसमाकुलः ।
शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः ॥ ७ ॥
मूलम्
तेनास्मि भृशसंतप्तः शोकबाष्पसमाकुलः ।
शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः ॥ ७ ॥
अनुवाद (हिन्दी)
‘इसीलिये मैं अत्यन्त संतप्त हूँ, शोकाश्रुओंसे मेरे नेत्र भरे हुए हैं। मैं बारंबार चिन्तामग्न होकर शान्ति नहीं पा रहा हूँ’॥७॥
मूलम् (वचनम्)
संजय उवाच
विश्वास-प्रस्तुतिः
तं तथा विलपन्तं वै शोकव्याकुलमानसम्।
उवाच भगवान् व्यासो युधिष्ठिरमिदं वचः ॥ ८ ॥
मूलम्
तं तथा विलपन्तं वै शोकव्याकुलमानसम्।
उवाच भगवान् व्यासो युधिष्ठिरमिदं वचः ॥ ८ ॥
अनुवाद (हिन्दी)
संजय कहते हैं— राजन्! इस प्रकार शोकसे व्याकुलचित्त होकर विलाप करते हुए राजा युधिष्ठिरसे भगवान् वेदव्यासने इस प्रकार कहा॥८॥
मूलम् (वचनम्)
व्यास उवाच
विश्वास-प्रस्तुतिः
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।
व्यसनेषु न मुह्यन्ति त्वादृशा भरतर्षभ ॥ ९ ॥
मूलम्
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।
व्यसनेषु न मुह्यन्ति त्वादृशा भरतर्षभ ॥ ९ ॥
अनुवाद (हिन्दी)
व्यासजी बोले— सम्पूर्ण शास्त्रोंके विशेषज्ञ, परम बुद्धिमान्, भरतकुलभूषण युधिष्ठिर! तुम्हारे-जैसे पुरुष संकटके समय मोहित नहीं होते हैं॥९॥
विश्वास-प्रस्तुतिः
स्वर्गमेष गतः शूरः शत्रून् हत्वा बहून् रणे।
अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः ॥ १० ॥
मूलम्
स्वर्गमेष गतः शूरः शत्रून् हत्वा बहून् रणे।
अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः ॥ १० ॥
अनुवाद (हिन्दी)
यह पुरुषोत्तम अभिमन्यु शूरवीर था। इसने रणक्षेत्रमें अबालोचित पराक्रम करके बहुत-से शत्रुओंको मारकर स्वर्गलोककी यात्रा की है॥१०॥
विश्वास-प्रस्तुतिः
अनतिक्रमणीयो वै विधिरेष युधिष्ठिर।
देवदानवगन्धर्वान् मृत्युर्हरति भारत ॥ ११ ॥
मूलम्
अनतिक्रमणीयो वै विधिरेष युधिष्ठिर।
देवदानवगन्धर्वान् मृत्युर्हरति भारत ॥ ११ ॥
अनुवाद (हिन्दी)
भरतनन्दन युधिष्ठिर! यह विधाताका विधान है। इसका कोई भी उल्लंघन नहीं कर सकता। मृत्यु देवताओं, दानवों तथा गन्धर्वोंके भी प्राण हर लेती है॥
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
इमे वै पृथिवीपालाः शेरते पृथिवीतले।
निहताः पृतनामध्ये मृतसंज्ञा महाबलाः ॥ १२ ॥
मूलम्
इमे वै पृथिवीपालाः शेरते पृथिवीतले।
निहताः पृतनामध्ये मृतसंज्ञा महाबलाः ॥ १२ ॥
अनुवाद (हिन्दी)
युधिष्ठिर बोले— मुने! ये महाबली भूपालगण सेनाके मध्यमें मारे जाकर ‘मृत’ नाम धारण करके पृथ्वीपर सो रहे हैं॥१२॥
विश्वास-प्रस्तुतिः
नागायुतबलाश्चान्ये वायुवेगबलास्तथा ।
त एते निहताः संख्ये तुल्यरूपा नरैर्नराः ॥ १३ ॥
मूलम्
नागायुतबलाश्चान्ये वायुवेगबलास्तथा ।
त एते निहताः संख्ये तुल्यरूपा नरैर्नराः ॥ १३ ॥
अनुवाद (हिन्दी)
इनमेंसे कितने ही राजा दस हजार हाथियोंके समान बलवान् थे तथा कितनोंके वेग और बल वायुके समान थे। ये सब मनुष्य एक समान रूपवाले हैं, जो दूसरे मनुष्योंद्वारा युद्धमें मार डाले गये हैं॥१३॥
विश्वास-प्रस्तुतिः
नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित्।
विक्रमेणोपसम्पन्नास्तपोबलसमन्विताः ॥ १४ ॥
मूलम्
नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित्।
विक्रमेणोपसम्पन्नास्तपोबलसमन्विताः ॥ १४ ॥
अनुवाद (हिन्दी)
इन प्राणशक्तिसम्पन्न वीरोंका युद्धमें कहीं कोई वध करनेवाला मुझे नहीं दिखायी देता था; क्योंकि ये सब-के-सब पराक्रमसे सम्पन्न और तपोबलसे संयुक्त थे॥
विश्वास-प्रस्तुतिः
जेतव्यमिति चान्योन्यं येषां नित्यं हृदि स्थितम्।
अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः ॥ १५ ॥
मूलम्
जेतव्यमिति चान्योन्यं येषां नित्यं हृदि स्थितम्।
अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः ॥ १५ ॥
अनुवाद (हिन्दी)
जिनके हृदयमें सदा एक-दूसरेको जीतनेकी अभिलाषा रहती थी, वे ही ये बुद्धिमान् नरेश आयु समाप्त होनेपर युद्धमें मारे जाकर धरतीपर सो रहे हैं॥१५॥
विश्वास-प्रस्तुतिः
मृता इति च शब्दोऽयं वर्तते च ततोऽर्थवत्।
इमे मृता महीपालाः प्रायशो भीमविक्रमाः ॥ १६ ॥
मूलम्
मृता इति च शब्दोऽयं वर्तते च ततोऽर्थवत्।
इमे मृता महीपालाः प्रायशो भीमविक्रमाः ॥ १६ ॥
अनुवाद (हिन्दी)
अतः इनके विषयमें ‘मृत’ शब्द सार्थक हो रहा है। ये भयंकर पराक्रमी भूमिपाल प्रायः ‘मर गये’ कहे जाते हैं॥
विश्वास-प्रस्तुतिः
निश्चेष्टा निरभीमानाः शूराः शत्रुवशंगताः।
राजपुत्राश्च संरब्धा वैश्वानरमुखं गताः ॥ १७ ॥
मूलम्
निश्चेष्टा निरभीमानाः शूराः शत्रुवशंगताः।
राजपुत्राश्च संरब्धा वैश्वानरमुखं गताः ॥ १७ ॥
अनुवाद (हिन्दी)
ये शूरवीर राजकुमार चेष्टा और अभिमानसे रहित हो शत्रुओंके अधीन हो गये थे। वे कुपित होकर बाणोंकी आगमें कूद पड़े थे॥१७॥
विश्वास-प्रस्तुतिः
अत्र मे संशयः प्राप्तः कुतः संज्ञा मृता इति।
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिमाः प्रजाः ॥ १८ ॥
हरत्यमरसंकाश तन्मे ब्रूहि पितामह।
मूलम्
अत्र मे संशयः प्राप्तः कुतः संज्ञा मृता इति।
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिमाः प्रजाः ॥ १८ ॥
हरत्यमरसंकाश तन्मे ब्रूहि पितामह।
अनुवाद (हिन्दी)
मुझे संदेह होता है कि इन्हें ‘मर गये’ ऐसा क्यों कहा जाता है? मृत्यु किसकी होती है? किस निमित्तसे होती है? तथा वह किसलिये इन प्रजाओं (प्राणियों) का अपहरण करती है? देवतुल्य पितामह! ये सब बातें आप मुझे बताइये॥१८॥
मूलम् (वचनम्)
संजय उवाच
विश्वास-प्रस्तुतिः
तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम्।
आश्वासनमिदं वाक्यमुवाच भगवानृषिः ॥ १९ ॥
मूलम्
तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम्।
आश्वासनमिदं वाक्यमुवाच भगवानृषिः ॥ १९ ॥
अनुवाद (हिन्दी)
संजय कहते हैं— राजन्! इस प्रकार पूछते हुए कुन्तीपुत्र युधिष्ठिरसे मुनिवर भगवान् व्यासने यह आश्वासनजनक वचन कहा॥१९॥
मूलम् (वचनम्)
व्यास उवाच
विश्वास-प्रस्तुतिः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अकम्पनस्य कथितं नारदेन पुरा नृप ॥ २० ॥
मूलम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अकम्पनस्य कथितं नारदेन पुरा नृप ॥ २० ॥
अनुवाद (हिन्दी)
व्यासजी बोले— नरेश्वर! जानकार लोग इस विषयमें एक प्राचीन इतिहासका दृष्टान्त दिया करते हैं। वह इतिहास पूर्वकालमें नारदजीने राजा अकम्पनसे कहा था॥२०॥
विश्वास-प्रस्तुतिः
स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम्।
अप्रसह्यतमं लोके प्राप्तवानिति मे मतिः ॥ २१ ॥
मूलम्
स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम्।
अप्रसह्यतमं लोके प्राप्तवानिति मे मतिः ॥ २१ ॥
अनुवाद (हिन्दी)
राजेन्द्र! राजा अकम्पनको भी अपने पुत्रकी मृत्युका बड़ा भारी शोक प्राप्त हुआ था, जो मेरे विचारमें सबसे अधिक असह्य दुःख है॥२१॥
विश्वास-प्रस्तुतिः
तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम्।
ततस्त्वं मोक्ष्यसे दुःखात् स्नेहबन्धनसंश्रयात् ॥ २२ ॥
मूलम्
तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम्।
ततस्त्वं मोक्ष्यसे दुःखात् स्नेहबन्धनसंश्रयात् ॥ २२ ॥
अनुवाद (हिन्दी)
इसलिये मैं तुम्हें मृत्युकी उत्पत्तिका उत्तम वृत्तान्त बताऊँगा, उसे सुनकर तुम स्नेह-बन्धनके कारण होनेवाले दुःखसे छूट जाओगे॥२२॥
विश्वास-प्रस्तुतिः
समस्तपापराशिघ्नं शृणु कीर्तयतो मम।
धन्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम् ॥ २३ ॥
पवित्रमरिसंघघ्नं मङ्गलानां च मङ्गलम्।
यथैव वेदाध्ययनमुपाख्यानमिदं तथा ॥ २४ ॥
मूलम्
समस्तपापराशिघ्नं शृणु कीर्तयतो मम।
धन्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम् ॥ २३ ॥
पवित्रमरिसंघघ्नं मङ्गलानां च मङ्गलम्।
यथैव वेदाध्ययनमुपाख्यानमिदं तथा ॥ २४ ॥
अनुवाद (हिन्दी)
यह उपाख्यान समस्त पापराशिका नाश करने-वाला है। मैं इसका वर्णन करता हूँ, सुनो। यह धन और आयुको बढ़ानेवाला, शोकनाशक, पुष्टिवर्धक, पवित्र, शत्रुसमूहका निवारक और मंगलकारी कार्योंमें सबसे अधिक मंगलकारक है। जैसे वेदोंका स्वाध्याय पुण्यदायक होता है, उसी प्रकार यह उपाख्यान भी है॥
विश्वास-प्रस्तुतिः
श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः।
पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा ॥ २५ ॥
मूलम्
श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः।
पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा ॥ २५ ॥
अनुवाद (हिन्दी)
महाराज! दीर्घायु पुत्र, राज्य और धन-सम्पत्ति चाहनेवाले श्रेष्ठ राजाओंको प्रतिदिन प्रातःकाल इस इतिहासका श्रवण करना चाहिये॥२५॥
विश्वास-प्रस्तुतिः
पुरा कृतयुगे तात आसीद् राजा ह्यकम्पनः।
स शत्रुवशमापन्नो मध्ये संग्राममूर्धनि ॥ २६ ॥
मूलम्
पुरा कृतयुगे तात आसीद् राजा ह्यकम्पनः।
स शत्रुवशमापन्नो मध्ये संग्राममूर्धनि ॥ २६ ॥
अनुवाद (हिन्दी)
तात! प्राचीनकालकी बात है, सत्ययुगमें अकम्पन नामसे प्रसिद्ध एक राजा थे। वे युद्धमें शत्रुओंके वशमें पड़ गये॥२६॥
विश्वास-प्रस्तुतिः
तस्य पुत्रो हरिर्नाम नारायणसमो बले।
श्रीमान् कृतास्त्रो मेधावी युधि शक्रोपमो बली ॥ २७ ॥
मूलम्
तस्य पुत्रो हरिर्नाम नारायणसमो बले।
श्रीमान् कृतास्त्रो मेधावी युधि शक्रोपमो बली ॥ २७ ॥
अनुवाद (हिन्दी)
राजाके एक पुत्र था, जिसका नाम था हरि। वह बलमें भगवान् नारायणके समान था। वह अस्त्रविद्यामें पारंगत, मेधावी, श्रीसम्पन्न तथा युद्धमें इन्द्रके तुल्य पराक्रमी था॥
विश्वास-प्रस्तुतिः
स शत्रुभिः परिवृतो बहुधा रणमूर्धनि।
व्यस्यन् बाणसहस्राणि योधेषु च गजेषु च ॥ २८ ॥
मूलम्
स शत्रुभिः परिवृतो बहुधा रणमूर्धनि।
व्यस्यन् बाणसहस्राणि योधेषु च गजेषु च ॥ २८ ॥
अनुवाद (हिन्दी)
वह रणक्षेत्रमें शत्रुओंद्वारा घिर जानेपर शत्रुपक्षके योद्धाओं और गजारोहियोंपर बारंबार सहस्रों बाणोंकी वर्षा करने लगा॥२८॥
विश्वास-प्रस्तुतिः
स कर्म दुष्करं कृत्वा संग्रामे शत्रुतापनः।
शत्रुभिर्निहतः संख्ये पृतनायां युधिष्ठिर ॥ २९ ॥
मूलम्
स कर्म दुष्करं कृत्वा संग्रामे शत्रुतापनः।
शत्रुभिर्निहतः संख्ये पृतनायां युधिष्ठिर ॥ २९ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! वह शत्रुओंको संताप देनेवाला वीर राजकुमार संग्राममें दुष्कर पराक्रम दिखाकर अन्तमें शत्रुओंके हाथसे वहाँ सेनाके बीचमें मारा गया॥२९॥
विश्वास-प्रस्तुतिः
स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः।
शोचन्नहनि रात्रौ च नालभत् सुखमात्मनः ॥ ३० ॥
मूलम्
स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः।
शोचन्नहनि रात्रौ च नालभत् सुखमात्मनः ॥ ३० ॥
अनुवाद (हिन्दी)
राजा अकम्पनको बड़ा शोक हुआ। वे पुत्रका अन्त्येष्टि संस्कार करके दिन-रात उसीके शोकमें मग्न रहने लगे। उनकी अन्तरात्माको (थोड़ा-सा भी) सुख नहीं मिला॥३०॥
विश्वास-प्रस्तुतिः
तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम्।
आजगामाथ देवर्षिर्नारदोऽस्य समीपतः ॥ ३१ ॥
मूलम्
तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम्।
आजगामाथ देवर्षिर्नारदोऽस्य समीपतः ॥ ३१ ॥
अनुवाद (हिन्दी)
राजा अकम्पनको अपने पुत्रकी मृत्युसे महान् शोक हो रहा है, यह जानकर देवर्षि नारद उनके समीप आये॥३१॥
विश्वास-प्रस्तुतिः
स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम्।
पूजयित्वा यथान्यायं कथामकथयत् तदा ॥ ३२ ॥
मूलम्
स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम्।
पूजयित्वा यथान्यायं कथामकथयत् तदा ॥ ३२ ॥
अनुवाद (हिन्दी)
उस समय महाभाग राजा अकम्पनने देवर्षिप्रवर नारदजीको आया देख उनकी यथायोग्य पूजा करके उनसे अपने पुत्रकी मृत्युका वृत्तान्त कहा॥३२॥
विश्वास-प्रस्तुतिः
तस्य सर्वं समाचष्ट यथावृत्तं नरेश्वरः।
शत्रुभिर्विजयं संख्ये पुत्रस्य च वधं तथा ॥ ३३ ॥
मूलम्
तस्य सर्वं समाचष्ट यथावृत्तं नरेश्वरः।
शत्रुभिर्विजयं संख्ये पुत्रस्य च वधं तथा ॥ ३३ ॥
अनुवाद (हिन्दी)
राजाने क्रमशः शत्रुओंकी विजय और युद्धस्थलमें अपने पुत्रके मारे जानेका सब समाचार उनसे ठीक-ठीक कह सुनाया॥३३॥
विश्वास-प्रस्तुतिः
मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः।
शत्रुभिर्बहुभिः संख्ये पराक्रम्य हतो बली ॥ ३४ ॥
मूलम्
मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः।
शत्रुभिर्बहुभिः संख्ये पराक्रम्य हतो बली ॥ ३४ ॥
अनुवाद (हिन्दी)
(वे बोले—) ‘देवर्षे! मेरा पुत्र इन्द्र और विष्णुके समान तेजस्वी, महापराक्रमी और बलवान् था; परंतु युद्धमें बहुत-से शत्रुओंने मिलकर एक साथ पराक्रम करके उसे मार डाला है॥३४॥
विश्वास-प्रस्तुतिः
क एष मृत्युर्भगवन् किंवीर्यबलपौरुषः।
एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर ॥ ३५ ॥
मूलम्
क एष मृत्युर्भगवन् किंवीर्यबलपौरुषः।
एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर ॥ ३५ ॥
अनुवाद (हिन्दी)
‘भगवन्! यह मृत्यु क्या है? इसका वीर्य, बल और पौरुष कैसा है? बुद्धिमानोंमें श्रेष्ठ महर्षे! मैं यह सब यथार्थरूपसे सुनना चाहता हूँ’॥३५॥
विश्वास-प्रस्तुतिः
तस्य तद् वचनं श्रुत्वा नारदो वरदः प्रभुः।
आख्यानमिदमाचष्ट पुत्रशोकापहं महत् ॥ ३६ ॥
मूलम्
तस्य तद् वचनं श्रुत्वा नारदो वरदः प्रभुः।
आख्यानमिदमाचष्ट पुत्रशोकापहं महत् ॥ ३६ ॥
अनुवाद (हिन्दी)
राजाकी यह बात सुनकर वर देनेमें समर्थ एवं प्रभावशाली नारदजीने यह पुत्रशोकनाशक उत्तम उपाख्यान कहना आरम्भ किया॥३६॥
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
शृणु राजन् महाबाहो आख्यानं बहुविस्तरम्।
यथावृत्तं श्रुतं चैव मयापि वसुधाधिप ॥ ३७ ॥
मूलम्
शृणु राजन् महाबाहो आख्यानं बहुविस्तरम्।
यथावृत्तं श्रुतं चैव मयापि वसुधाधिप ॥ ३७ ॥
अनुवाद (हिन्दी)
नारदजी बोले— पृथ्वीपते! तुम्हारे पुत्रकी मृत्यु जिस प्रकार घटित हुई है, वह सब वृत्तान्त मैंने भी यथार्थरूपसे सुन लिया है। महाबाहु नरेश! अब मैं तुम्हारे सामने एक बहुत विस्तृत कथा आरम्भ करता हूँ। तुम ध्यान देकर सुनो॥३७॥
विश्वास-प्रस्तुतिः
प्रजाः सृष्ट्वा तदा ब्रह्मा आदिसर्गे पितामहः।
असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः ॥ ३८ ॥
तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव।
चिन्तयन्न ह्यसौ वेद संहारं वसुधाधिप ॥ ३९ ॥
मूलम्
प्रजाः सृष्ट्वा तदा ब्रह्मा आदिसर्गे पितामहः।
असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः ॥ ३८ ॥
तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव।
चिन्तयन्न ह्यसौ वेद संहारं वसुधाधिप ॥ ३९ ॥
अनुवाद (हिन्दी)
आदिसृष्टिके समय महातेजस्वी एवं शक्तिशाली पितामह ब्रह्माने जब प्रजावर्गकी सृष्टि की थी, उस समय संहारकी कोई व्यवस्था नहीं की थी, अतः इस सम्पूर्ण जगत्को प्राणियोंसे परिपूर्ण एवं मृत्युरहित देख प्राणियोंके संहारके लिये चिन्तित हो उठे। राजन्! पृथ्वीपते! बहुत सोचने-विचारनेपर भी ब्रह्माजीको प्राणियों-के संहारका कोई उपाय नहीं ज्ञात हो सका॥३८-३९॥
विश्वास-प्रस्तुतिः
तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत ।
तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता ॥ ४० ॥
मूलम्
तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत ।
तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता ॥ ४० ॥
अनुवाद (हिन्दी)
महाराज! उस समय क्रोधवश ब्रह्माजीके श्रवण-नेत्र आदि इन्द्रियोंसे अग्नि प्रकट हो गयी। वह अग्नि इस जगत्को दग्ध करनेकी इच्छासे सम्पूर्ण दिशाओं और विदिशाओं (कोणों)-में फैल गयी॥४०॥
विश्वास-प्रस्तुतिः
ततो दिवं भुवं चैव ज्वालामालासमाकुलम्।
चराचरं जगत् सर्वं ददाह भगवान् प्रभुः ॥ ४१ ॥
ततो हतानि भूतानि चराणि स्थावराणि च।
महता क्रोधवेगेन त्रासयन्निव वीर्यवान् ॥ ४२ ॥
मूलम्
ततो दिवं भुवं चैव ज्वालामालासमाकुलम्।
चराचरं जगत् सर्वं ददाह भगवान् प्रभुः ॥ ४१ ॥
ततो हतानि भूतानि चराणि स्थावराणि च।
महता क्रोधवेगेन त्रासयन्निव वीर्यवान् ॥ ४२ ॥
अनुवाद (हिन्दी)
तदनन्तर आकाश और पृथ्वीमें सब ओर आगकी प्रचण्ड लपटें व्याप्त हो गयीं। दाह करनेमें समर्थ एवं अत्यन्त शक्तिशाली भगवान् अग्निदेव महान् क्रोधके वेगसे सबको त्रस्त-से करते हुए सम्पूर्ण चराचर जगत्को दग्ध करने लगे। इससे बहुत-से स्थावर-जंगम प्राणी नष्ट हो गये॥४१-४२॥
विश्वास-प्रस्तुतिः
ततो रुद्रो जटी स्थाणुर्निशाचरपतिर्हरः।
जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम् ॥ ४३ ॥
मूलम्
ततो रुद्रो जटी स्थाणुर्निशाचरपतिर्हरः।
जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम् ॥ ४३ ॥
अनुवाद (हिन्दी)
तत्पश्चात् राक्षसोंके स्वामी जटाधारी दुःखहारी स्थाणु नामधारी भगवान् रुद्र परमेष्ठी भगवान् ब्रह्माजीकी शरणमें गये॥४३॥
विश्वास-प्रस्तुतिः
तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया।
अब्रवीत् परमो देवो ज्वलन्निव महामुनिः ॥ ४४ ॥
मूलम्
तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया।
अब्रवीत् परमो देवो ज्वलन्निव महामुनिः ॥ ४४ ॥
अनुवाद (हिन्दी)
प्रजावर्गके हितकी इच्छासे भगवान् रुद्रके आनेपर परमदेव महामुनि ब्रह्माजी अपने तेजसे प्रज्वलित होते हुए-से इस प्रकार बोले—॥४४॥
विश्वास-प्रस्तुतिः
किं कुर्मः कामं कामार्ह कामाज्जातोऽसि पुत्रक।
करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यदिच्छसि ॥ ४५ ॥
मूलम्
किं कुर्मः कामं कामार्ह कामाज्जातोऽसि पुत्रक।
करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यदिच्छसि ॥ ४५ ॥
अनुवाद (हिन्दी)
‘अपने अभीष्ट मनोरथको प्राप्त करनेयोग्य पुत्र! तुम मेरे मानसिक संकल्पसे उत्पन्न हुए हो। मैं तुम्हारी कौन-सी कामना पूर्ण करूँ? स्थाणो! तुम जो कुछ चाहते हो, बतलाओ। मैं तुम्हारा सम्पूर्ण प्रिय कार्य करूँगा’॥४५॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत द्रोणपर्वके अन्तर्गत अभिमन्युवधपर्वमें बावनवाँ अध्याय पूरा हुआ॥५२॥