भागसूचना
सप्तचत्वारिंशोऽध्यायः
सूचना (हिन्दी)
अभिमन्युका पराक्रम, छः महारथियोंके साथ घोर युद्ध और उसके द्वारा वृन्दारक तथा दस हजार अन्य राजाओंके सहित कोसलनरेश बृहद्बलका वध
मूलम् (वचनम्)
धृतराष्ट्र उवाच
विश्वास-प्रस्तुतिः
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्।
कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम् ॥ १ ॥
आजानेयैः सुबलिभिर्यान्तमश्वैस्त्रिहायनैः ।
प्लवमानमिवाकाशे के शूराः समवारयन् ॥ २ ॥
मूलम्
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्।
कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम् ॥ १ ॥
आजानेयैः सुबलिभिर्यान्तमश्वैस्त्रिहायनैः ।
प्लवमानमिवाकाशे के शूराः समवारयन् ॥ २ ॥
अनुवाद (हिन्दी)
धृतराष्ट्र बोले— संजय! कभी पराजित न होनेवाला तथा युद्धमें पीठ न दिखानेवाला तरुण, सुभद्राकुमार अभिमन्यु जब इस प्रकार जयद्रथकी सेनामें प्रवेश करके अपने कुलके अनुरूप पराक्रम प्रकट कर रहा था और तीन वर्षकी अवस्थावाले अच्छी जातिके बलवान् घोड़ोंद्वारा मानो आकाशमें तैरता हुआ आक्रमण करता था, उस समय किन शूरवीरोंने उसे रोका था?॥
मूलम् (वचनम्)
संजय उवाच
विश्वास-प्रस्तुतिः
अभिमन्युः प्रविश्यैतांस्तावकान् निशितैः शरैः।
अकरोत् पार्थिवान् सर्वान् विमुखान् पाण्डुनन्दनः ॥ ३ ॥
मूलम्
अभिमन्युः प्रविश्यैतांस्तावकान् निशितैः शरैः।
अकरोत् पार्थिवान् सर्वान् विमुखान् पाण्डुनन्दनः ॥ ३ ॥
अनुवाद (हिन्दी)
संजयने कहा— राजन्! पाण्डुकुलनन्दन अभिमन्युने उस सेनामें प्रविष्ट होकर आपके इन सभी राजाओंको अपने तीखे बाणोंद्वारा युद्धसे विमुख कर दिया॥३॥
विश्वास-प्रस्तुतिः
तं तु द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः।
कृतवर्मा च हार्दिक्यः षड् रथाः पर्यवारयन् ॥ ४ ॥
मूलम्
तं तु द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः।
कृतवर्मा च हार्दिक्यः षड् रथाः पर्यवारयन् ॥ ४ ॥
अनुवाद (हिन्दी)
तब द्रोणाचार्य, कृपाचार्य, कर्ण, अश्वत्थामा, बृहद्बल और हृदिकपुत्र कृतवर्मा—इन छः महारथियोंने उसे चारों ओरसे घेर लिया॥४॥
विश्वास-प्रस्तुतिः
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्।
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ॥ ५ ॥
मूलम्
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्।
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ॥ ५ ॥
अनुवाद (हिन्दी)
महाराज! सिंधुराज जयद्रथपर बहुत भार आया देख आपकी सेनाने राजा युधिष्ठिरपर धावा किया॥५॥
विश्वास-प्रस्तुतिः
सौभद्रमितरे वीरमभ्यवर्षन् शराम्बुभिः ।
तालमात्राणि चापानि विकर्षन्तो महाबलाः ॥ ६ ॥
मूलम्
सौभद्रमितरे वीरमभ्यवर्षन् शराम्बुभिः ।
तालमात्राणि चापानि विकर्षन्तो महाबलाः ॥ ६ ॥
अनुवाद (हिन्दी)
तथा कुछ अन्य महाबली योद्धाओंने अपने चार हाथके धनुष खींचते हुए वहाँ सुभद्राकुमार वीर अभिमन्युपर बाणरूपी जलकी वर्षा प्रारम्भ कर दी॥६॥
विश्वास-प्रस्तुतिः
तांस्तु सर्वान् महेष्वासान् सर्वविद्यासु निष्ठितान्।
व्यष्टम्भयद् रणे बाणैः सौभद्रः परवीरहा ॥ ७ ॥
मूलम्
तांस्तु सर्वान् महेष्वासान् सर्वविद्यासु निष्ठितान्।
व्यष्टम्भयद् रणे बाणैः सौभद्रः परवीरहा ॥ ७ ॥
अनुवाद (हिन्दी)
परंतु शत्रुवीरोंका संहार करनेवाले अभिमन्युने सम्पूर्ण विद्याओंमें प्रवीण उन समस्त महाधनुर्धरोंको रणक्षेत्रमें अपने बाणोंद्वारा स्तब्ध कर दिया॥७॥
विश्वास-प्रस्तुतिः
द्रोणं पञ्चाशताविध्यद् विंशत्या च बृहद्बलम्।
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ॥ ८ ॥
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः ।
अविध्यद् दशभिर्बाणैरश्वत्थामानमार्जुनिः ॥ ९ ॥
मूलम्
द्रोणं पञ्चाशताविध्यद् विंशत्या च बृहद्बलम्।
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ॥ ८ ॥
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः ।
अविध्यद् दशभिर्बाणैरश्वत्थामानमार्जुनिः ॥ ९ ॥
अनुवाद (हिन्दी)
अर्जुनकुमार अभिमन्युने द्रोणको पचास, बृहद्बलको बीस, कृतवर्माको अस्सी, कृपाचार्यको साठ और अश्वत्थामाको कानतक खींचकर छोड़े हुए स्वर्णमय पंखयुक्त, महावेगशाली दस बाणोंद्वारा घायल कर दिया॥
विश्वास-प्रस्तुतिः
स कर्णं कर्णिना कर्णे पीतेन च शितेन च।
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ॥ १० ॥
मूलम्
स कर्णं कर्णिना कर्णे पीतेन च शितेन च।
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ॥ १० ॥
अनुवाद (हिन्दी)
अर्जुनकुमारने शत्रुओंके मध्यमें खड़े हुए कर्णके कानमें पानीदार पैने और उत्तम बाणद्वारा गहरी चोट पहुँचायी॥१०॥
विश्वास-प्रस्तुतिः
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी ।
अथैनं दशभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे ॥ ११ ॥
मूलम्
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी ।
अथैनं दशभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे ॥ ११ ॥
अनुवाद (हिन्दी)
कृपाचार्यके चारों घोड़ों तथा उनके दो पार्श्वरक्षकोंको धराशायी करके छातीमें दस बाणोंद्वारा प्रहार किया॥
विश्वास-प्रस्तुतिः
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्।
पुत्राणां तव वीराणां पश्यतामवधीद् बली ॥ १२ ॥
मूलम्
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्।
पुत्राणां तव वीराणां पश्यतामवधीद् बली ॥ १२ ॥
अनुवाद (हिन्दी)
तदनन्तर बलवान् अभिमन्युने कुरुकुलकी कीर्ति बढ़ानेवाले वीर वृन्दारकको आपके वीर पुत्रोंके देखते-देखते मार डाला॥१२॥
विश्वास-प्रस्तुतिः
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्।
वरं वरममित्राणामारुजन्तमभीतवत् ॥ १३ ॥
मूलम्
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्।
वरं वरममित्राणामारुजन्तमभीतवत् ॥ १३ ॥
अनुवाद (हिन्दी)
तब शत्रुदलके प्रधान-प्रधान वीरोंका बेखटके वध करते हुए अभिमन्युको अश्वत्थामाने पचीस बाण मारे॥
विश्वास-प्रस्तुतिः
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष।
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ॥ १४ ॥
मूलम्
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष।
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ॥ १४ ॥
अनुवाद (हिन्दी)
आर्य! अर्जुनकुमारने भी आपके पुत्रोंके देखते-देखते तुरंत ही अश्वत्थामाको पैने बाणोंद्वारा बींध डाला॥
विश्वास-प्रस्तुतिः
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः।
उग्रैर्नाकम्पयद् विद्ध्वा मैनाकमिव पर्वतम् ॥ १५ ॥
मूलम्
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः।
उग्रैर्नाकम्पयद् विद्ध्वा मैनाकमिव पर्वतम् ॥ १५ ॥
अनुवाद (हिन्दी)
तब द्रोणपुत्रने तीखी धारवाले तेज और भयंकर साठ बाणोंद्वारा अभिमन्युको बींध डाला; परंतु बींधकर भी वह मैनाक पर्वतके समान स्थित अभिमन्युको कम्पित न कर सका॥१५॥
विश्वास-प्रस्तुतिः
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः।
प्रत्यविध्यन्महातेजा बलवानपकारिणम् ॥ १६ ॥
मूलम्
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः।
प्रत्यविध्यन्महातेजा बलवानपकारिणम् ॥ १६ ॥
अनुवाद (हिन्दी)
महातेजस्वी बलवान् अभिमन्युने सुवर्णमय पंखसे युक्त तिहत्तर बाणोंद्वारा अपने अपकारी अश्वत्थामाको पुनः घायल कर दिया॥१६॥
विश्वास-प्रस्तुतिः
तस्मिन् द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्।
अश्वत्थामा तथाष्टौ च परीप्सन् पितरं रणे ॥ १७ ॥
मूलम्
तस्मिन् द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्।
अश्वत्थामा तथाष्टौ च परीप्सन् पितरं रणे ॥ १७ ॥
अनुवाद (हिन्दी)
तब अपने पुत्रके प्रति स्नेह रखनेवाले द्रोणाचार्यने अभिमन्युको सौ बाण मारे। साथ ही अश्वत्थामाने भी अपने पिताकी रक्षा करते हुए रणक्षेत्रमें उसपर आठ बाण चलाये॥१७॥
विश्वास-प्रस्तुतिः
कर्णो द्वाविंशतिं भल्लान् कृतवर्मा च विंशतिम्।
बृहद्बलस्तु पञ्चाशत् कृपः शारद्वतो दश ॥ १८ ॥
मूलम्
कर्णो द्वाविंशतिं भल्लान् कृतवर्मा च विंशतिम्।
बृहद्बलस्तु पञ्चाशत् कृपः शारद्वतो दश ॥ १८ ॥
अनुवाद (हिन्दी)
तत्पश्चात् कर्णने बाईस, कृतवर्माने बीस, बृहद्बलने पचास तथा शरद्वान्के पुत्र कृपाचार्यने अभिमन्युको दस भल्ल मारे॥१८॥
विश्वास-प्रस्तुतिः
तांस्तु प्रत्यवधीत् सर्वान् दशभिर्दशभिः शरैः।
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ॥ १९ ॥
मूलम्
तांस्तु प्रत्यवधीत् सर्वान् दशभिर्दशभिः शरैः।
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ॥ १९ ॥
अनुवाद (हिन्दी)
उन सबके चलाये हुए तीखे बाणोंद्वारा सब ओरसे पीड़ित हुए सुभद्राकुमारने उन सभीको दस-दस बाणोंसे घायल कर दिया॥१९॥
विश्वास-प्रस्तुतिः
तं कोसलानामधिपः कर्णिनाताडयद्धृदि ।
स तस्याश्वान् ध्वजं चापं सूतं चापातयत् क्षितौ ॥ २० ॥
मूलम्
तं कोसलानामधिपः कर्णिनाताडयद्धृदि ।
स तस्याश्वान् ध्वजं चापं सूतं चापातयत् क्षितौ ॥ २० ॥
अनुवाद (हिन्दी)
तत्पश्चात् कोसलनरेश बृहद्बलने एक बाणद्वारा अभिमन्युकी छातीमें चोट पहुँचायी। यह देख अभिमन्युने उनके चारों घोड़ों तथा ध्वज, धनुष एवं सारथिको भी पृथ्वीपर मार गिराया॥२०॥
विश्वास-प्रस्तुतिः
अथ कोसलराजस्तु विरथः खड्गचर्मभृत्।
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ॥ २१ ॥
मूलम्
अथ कोसलराजस्तु विरथः खड्गचर्मभृत्।
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ॥ २१ ॥
अनुवाद (हिन्दी)
रथहीन होनेपर कोसलनरेशने हाथमें ढाल और तलवार ले ली तथा अभिमन्युके शरीरसे उसके कुण्डलयुक्त मस्तकको काट लेनेका विचार किया॥२१॥
विश्वास-प्रस्तुतिः
स कोसलानामधिपं राजपुत्रं बृहद्बलम्।
हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् ॥ २२ ॥
मूलम्
स कोसलानामधिपं राजपुत्रं बृहद्बलम्।
हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् ॥ २२ ॥
अनुवाद (हिन्दी)
इतनेहीमें अभिमन्युने एक बाणद्वारा कोसलनरेश राजपुत्र बृहद्बलके हृदयमें गहरी चोट पहुँचायी। इससे उनका वक्षःस्थल विदीर्ण हो गया और वे गिर पड़े॥२२॥
विश्वास-प्रस्तुतिः
बभञ्ज च सहस्राणि दश राज्ञां महात्मनाम्।
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ॥ २३ ॥
मूलम्
बभञ्ज च सहस्राणि दश राज्ञां महात्मनाम्।
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ॥ २३ ॥
अनुवाद (हिन्दी)
इसके बाद अशुभ वचन बोलनेवाले तथा खड्ग एवं धनुष धारण करनेवाले दस हजार महामनस्वी राजाओंका भी उसने संहार कर डाला॥२३॥
विश्वास-प्रस्तुतिः
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद् रणे।
व्यष्टम्भयन्महेष्वासो योधांस्तव शराम्बुभिः ॥ २४ ॥
मूलम्
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद् रणे।
व्यष्टम्भयन्महेष्वासो योधांस्तव शराम्बुभिः ॥ २४ ॥
अनुवाद (हिन्दी)
इस प्रकार महाधनुर्धर अभिमन्यु बृहद्बलका वध करके आपके योद्धाओंको अपने बाणरूपी जलकी वर्षासे स्तब्ध करता हुआ रणक्षेत्रमें विचरने लगा॥२४॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि बृहद्बलवधे सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत द्रोणपर्वके अन्तर्गत अभिमन्युवधपर्वमें बृहद्बलवधविषयक सैंतालीसवाँ अध्याय पूरा हुआ॥४७॥