भागसूचना
सप्तविंशोऽध्यायः
सूचना (हिन्दी)
अर्जुनका संशप्तक-सेनाके साथ भयंकर युद्ध और उसके अधिकांश भागका वध
मूलम् (वचनम्)
संजय उवाच
विश्वास-प्रस्तुतिः
यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि।
तच्छृणुष्व महाबाहो पार्थो यदकरोद् रणे ॥ १ ॥
मूलम्
यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि।
तच्छृणुष्व महाबाहो पार्थो यदकरोद् रणे ॥ १ ॥
अनुवाद (हिन्दी)
संजय कहते हैं— महाबाहो! आप जो मुझसे युद्धमें अर्जुनके पराक्रम पूछ रहे हैं, उन्हें बताता हूँ। अर्जुनने रणक्षेत्रमें जो कुछ किया था, वह सुनिये॥१॥
विश्वास-प्रस्तुतिः
रजो दृष्ट्वा समद्भूतं श्रुत्वा च गजनिःस्वनम्।
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत् ॥ २ ॥
मूलम्
रजो दृष्ट्वा समद्भूतं श्रुत्वा च गजनिःस्वनम्।
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत् ॥ २ ॥
अनुवाद (हिन्दी)
भगदत्तके विचित्र रूपसे युद्ध करते समय वहाँ धूल उड़ती देखकर और हाथीके चिग्घाड़नेका शब्द सुनकर कुन्तीनन्दन अर्जुनने श्रीकृष्णसे कहा—॥२॥
विश्वास-प्रस्तुतिः
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन।
त्वरमाणो विनिष्क्रान्तो ध्रुवं तस्यैष निःस्वनः ॥ ३ ॥
मूलम्
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन।
त्वरमाणो विनिष्क्रान्तो ध्रुवं तस्यैष निःस्वनः ॥ ३ ॥
अनुवाद (हिन्दी)
‘मधुसूदन! राजा भगदत्त अपने हाथीपर सवार जिस प्रकार उतावलीके साथ युद्धके लिये निकले थे, उससे जान पड़ता है निश्चय ही यह महान् कोलाहल उन्हींका है॥३॥
विश्वास-प्रस्तुतिः
इन्द्रादनवरः संख्ये गजयानविशारदः ।
प्रथमो गजयोधानां पृथिव्यामिति मे मतिः ॥ ४ ॥
मूलम्
इन्द्रादनवरः संख्ये गजयानविशारदः ।
प्रथमो गजयोधानां पृथिव्यामिति मे मतिः ॥ ४ ॥
अनुवाद (हिन्दी)
‘मेरा तो यह विश्वास है कि वे युद्धमें इन्द्रसे कम नहीं है। भगदत्त हाथीकी सवारीमें कुशल और गजारोही योद्धाओंमें इस पृथ्वीपर सबसे प्रधान हैं॥४॥
विश्वास-प्रस्तुतिः
स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि।
सर्वशस्त्रातिगः संख्ये कृतकर्मा जितक्लमः ॥ ५ ॥
मूलम्
स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि।
सर्वशस्त्रातिगः संख्ये कृतकर्मा जितक्लमः ॥ ५ ॥
अनुवाद (हिन्दी)
‘और उनका वह गजश्रेष्ठ सुप्रतीक भी युद्धमें अपना शानी नहीं रखता है। वह सब शास्त्रोंका उल्लंघन करके युद्धमें अनेक बार पराक्रम प्रकट कर चुका है। उसने परिश्रमको जीत लिया है॥५॥
विश्वास-प्रस्तुतिः
सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ ।
स पाण्डवबलं सर्वमद्यैको नाशयिष्यति ॥ ६ ॥
मूलम्
सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ ।
स पाण्डवबलं सर्वमद्यैको नाशयिष्यति ॥ ६ ॥
अनुवाद (हिन्दी)
‘अनघ! वह सम्पूर्ण शस्त्रोंके आघात तथा अग्निके स्पर्शको भी सह सकनेवाला है। आज वह अकेला ही समस्त पाण्डव-सेनाका विनाश कर डालेगा॥६॥
विश्वास-प्रस्तुतिः
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम्।
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ॥ ७ ॥
मूलम्
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम्।
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ॥ ७ ॥
अनुवाद (हिन्दी)
‘हम दोनोंके सिवा दूसरा कोई नहीं है, जो उसे बाधा देनेमें समर्थ हो। अतः आप शीघ्रतापूर्वक वहीं चलिये, जहाँ प्राग्ज्योतिषनरेश भगदत्त विद्यमान हैं॥७॥
विश्वास-प्रस्तुतिः
दृप्तं संख्ये द्विपबलाद् वयसा चापि विस्मितम्।
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ॥ ८ ॥
मूलम्
दृप्तं संख्ये द्विपबलाद् वयसा चापि विस्मितम्।
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ॥ ८ ॥
अनुवाद (हिन्दी)
‘अपने हाथीके बलसे युद्धमें घमंड दिखानेवाले और अवस्थामें भी बड़े होनेका अहंकार रखनेवाले इन राजा भगदत्तको मैं देवराज इन्द्रका प्रिय अतिथि बनाकर स्वर्गलोक भेज दूँगा’॥८॥
विश्वास-प्रस्तुतिः
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः।
दीर्यते भगदत्तेन यत्र पाण्डववाहिनी ॥ ९ ॥
मूलम्
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः।
दीर्यते भगदत्तेन यत्र पाण्डववाहिनी ॥ ९ ॥
अनुवाद (हिन्दी)
सव्यसाची अर्जुनके इस वचनसे प्रेरित हो श्रीकृष्ण उस स्थानपर रथ लेकर गये, जहाँ भगदत्त पाण्डव-सेनाका संहार कर रहे थे॥९॥
विश्वास-प्रस्तुतिः
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः।
संशप्तकाः समारोहन् सहस्राणि चतुर्दश ॥ १० ॥
मूलम्
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः।
संशप्तकाः समारोहन् सहस्राणि चतुर्दश ॥ १० ॥
अनुवाद (हिन्दी)
अर्जुनको जाते देख पीछेसे चौदह हजार संशप्तक महारथी उन्हें ललकारते हुए चढ़ आये॥१०॥
विश्वास-प्रस्तुतिः
दशैव तु सहस्राणि त्रिगर्तनां महारथाः।
चत्वारि च सहस्राणि वासुदेवस्य चानुगाः ॥ ११ ॥
मूलम्
दशैव तु सहस्राणि त्रिगर्तनां महारथाः।
चत्वारि च सहस्राणि वासुदेवस्य चानुगाः ॥ ११ ॥
अनुवाद (हिन्दी)
उनमें दस हजार महारथी तो त्रिगर्तदेशके थे और चार हजार भगवान् श्रीकृष्णके सेवक (नारायणी-सेनाके सैनिक) थे॥११॥
विश्वास-प्रस्तुतिः
दीर्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष।
आहूयमानस्य च तैरभवद्धृदयं द्विधा ॥ १२ ॥
मूलम्
दीर्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष।
आहूयमानस्य च तैरभवद्धृदयं द्विधा ॥ १२ ॥
अनुवाद (हिन्दी)
आर्य! राजा भगदत्तके द्वारा अपनी सेनाको विदीर्ण होती देखकर तथा पीछेसे संशप्तकोंकी ललकार सुनकर उनका हृदय दुविधामें पड़ गया॥१२॥
विश्वास-प्रस्तुतिः
किं नु श्रेयस्करं कर्म भवेदद्येति चिन्तयन्।
इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ॥ १३ ॥
मूलम्
किं नु श्रेयस्करं कर्म भवेदद्येति चिन्तयन्।
इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ॥ १३ ॥
अनुवाद (हिन्दी)
वे सोचने लगे—आज मेरे लिये कौन-सा कार्य श्रेयस्कर होगा। यहाँसे संशप्तकोंकी ओर लौट चलूँ अथवा युधिष्ठिरके पास जाऊँ॥१३॥
विश्वास-प्रस्तुतिः
तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह।
अभवद् भूयसी बुद्धिः संशप्तकवधे स्थिरा ॥ १४ ॥
मूलम्
तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह।
अभवद् भूयसी बुद्धिः संशप्तकवधे स्थिरा ॥ १४ ॥
अनुवाद (हिन्दी)
कुरुश्रेष्ठ! बुद्धिसे इस प्रकार विचार करनेपर अर्जुनके मनमें यह भाव अत्यन्त दृढ़ हुआ कि संशप्तकोंके वधका ही प्रयत्न करना चाहिये॥१४॥
विश्वास-प्रस्तुतिः
स संनिवृत्तः सहसा कपिप्रवरकेतनः।
एको रथसहस्राणि निहन्तुं वासवी रणे ॥ १५ ॥
मूलम्
स संनिवृत्तः सहसा कपिप्रवरकेतनः।
एको रथसहस्राणि निहन्तुं वासवी रणे ॥ १५ ॥
अनुवाद (हिन्दी)
श्रेष्ठ वानरचिह्नसे सुशोभित ध्वजावाले इन्द्रकुमार अर्जुन उपर्युक्त बात सोचकर सहसा लौट पड़े। वे रणक्षेत्रमें अकेले ही हजारों रथियोंका संहार करनेको उद्यत थे॥१५॥
विश्वास-प्रस्तुतिः
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः।
अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् ॥ १६ ॥
मूलम्
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः।
अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् ॥ १६ ॥
अनुवाद (हिन्दी)
अर्जुनके वधका उपाय सोचते हुए दुर्योधन और कर्ण दोनोंके मनमें यही विचार उत्पन्न हुआ था। इसीलिये उसने युद्धको दो भागोंमें बाँट दिया॥१६॥
विश्वास-प्रस्तुतिः
स तु दोलायमानोऽभूद् द्वैधीभावेन पाण्डवः।
वधेन तु नराग्र्याणामकरोत् तां मृषा तदा ॥ १७ ॥
मूलम्
स तु दोलायमानोऽभूद् द्वैधीभावेन पाण्डवः।
वधेन तु नराग्र्याणामकरोत् तां मृषा तदा ॥ १७ ॥
अनुवाद (हिन्दी)
पाण्डुनन्दन अर्जुन एक बार दुविधामें पड़कर चंचल हो गये थे, तथापि नरश्रेष्ठ संशप्तक वीरोंके वधका निश्चय करके उन्होंने उस दुविधाको मिथ्या कर दिया था॥
विश्वास-प्रस्तुतिः
ततः शतसहस्राणि शराणां नतपर्वणाम्।
असृजन्नर्जुने राजन् संशप्तकमहारथाः ॥ १८ ॥
मूलम्
ततः शतसहस्राणि शराणां नतपर्वणाम्।
असृजन्नर्जुने राजन् संशप्तकमहारथाः ॥ १८ ॥
अनुवाद (हिन्दी)
राजन्! तदनन्तर संशप्तक महारथियोंने अर्जुनपर झुकी हुई गाँठवाले एक लाख बाणोंकी वर्षा की॥१८॥
विश्वास-प्रस्तुतिः
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः।
न हया न रथो राजन् दृश्यन्ते स्म शरैश्चिताः॥१९॥
मूलम्
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः।
न हया न रथो राजन् दृश्यन्ते स्म शरैश्चिताः॥१९॥
अनुवाद (हिन्दी)
महाराज! उस समय न तो कुन्तीकुमार अर्जुन, न जनार्दन श्रीकृष्ण, न घोड़े और न रथ ही दिखायी देते थे। सब-के-सब वहाँ बाणोंके ढेरसे आच्छादित हो गये थे॥१९॥
विश्वास-प्रस्तुतिः
तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः।
ततस्तान् प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान् ॥ २० ॥
मूलम्
तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः।
ततस्तान् प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान् ॥ २० ॥
अनुवाद (हिन्दी)
उस अवस्थामें भगवान् जनार्दन पसीने-पसीने हो गये। उनपर मोह-सा छा गया। यह देख अर्जुनने ब्रह्मास्त्रसे उन सबको अधिकांशमें नष्ट कर दिया॥२०॥
विश्वास-प्रस्तुतिः
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः ।
केतवो वाजिनः सूता रथिनश्चापतन् क्षितौ ॥ २१ ॥
मूलम्
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः ।
केतवो वाजिनः सूता रथिनश्चापतन् क्षितौ ॥ २१ ॥
अनुवाद (हिन्दी)
सैकड़ों भुजाएँ बाण, प्रत्यंचा और धनुषसहित कट गयीं। ध्वज, घोड़े, सारथि और रथी सभी धराशायी हो गये॥२१॥
विश्वास-प्रस्तुतिः
द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिताः ।
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ॥ २२ ॥
मूलम्
द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिताः ।
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ॥ २२ ॥
अनुवाद (हिन्दी)
वृक्ष, पर्वत-शिखर और मेघोंके समान विशाल एवं ऊँचे शरीरवाले, सजे-सजाये हाथी, जिनके सवार पहले ही मार दिये गये थे, अर्जुनके बाणोंसे आहत होकर पृथ्वीपर गिर पड़े॥२२॥
विश्वास-प्रस्तुतिः
विप्रविद्धकुथा नागाश्छिन्नभाण्डाः परासवः ।
सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम् ॥ २३ ॥
मूलम्
विप्रविद्धकुथा नागाश्छिन्नभाण्डाः परासवः ।
सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम् ॥ २३ ॥
अनुवाद (हिन्दी)
उस रणक्षेत्रमें बहुत-से हाथी अर्जुनके बाणोंसे मथित होकर सवारोंसहित प्राणशून्य होकर पृथ्वीपर गिर पड़े। उस समय उनके झूल चिथड़े-चिथड़े होकर दूर जा पड़े थे और उनके आभूषणोंके भी टुकड़े-टुकड़े हो गये थे॥
विश्वास-प्रस्तुतिः
सर्ष्टिप्रासासिनखराः समुद्गरपरश्वधाः ।
विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ॥ २४ ॥
मूलम्
सर्ष्टिप्रासासिनखराः समुद्गरपरश्वधाः ।
विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ॥ २४ ॥
अनुवाद (हिन्दी)
किरीटधारी अर्जुनके भल्लनामक बाणोंसे ऋष्टि, प्रास, खड्ग, नखर, मुद्गर और फरसोंसहित वीरोंकी भुजाएँ कटकर गिर गयीं॥२४॥
विश्वास-प्रस्तुतिः
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष ।
संच्छिन्नान्यर्जुनशरैः शिरांस्युर्व्यां प्रपेदिरे ॥ २५ ॥
मूलम्
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष ।
संच्छिन्नान्यर्जुनशरैः शिरांस्युर्व्यां प्रपेदिरे ॥ २५ ॥
अनुवाद (हिन्दी)
आर्य! योद्धाओंके मस्तक, जो बालसूर्य, कमल और चन्द्रमाके समान सुन्दर थे, अर्जुनके बाणोंसे छिन्न-भिन्न हो पृथ्वीपर गिर पड़े॥२५॥
विश्वास-प्रस्तुतिः
जज्वालालंकृता सेना पत्रिभिः प्राणिभोजनैः।
नानारूपैस्तदामित्रान् क्रुद्धे निघ्नति फाल्गुने ॥ २६ ॥
मूलम्
जज्वालालंकृता सेना पत्रिभिः प्राणिभोजनैः।
नानारूपैस्तदामित्रान् क्रुद्धे निघ्नति फाल्गुने ॥ २६ ॥
अनुवाद (हिन्दी)
जब क्रोधमें भरे हुए अर्जुन नाना प्रकारके प्राणनाशक बाणोंद्वारा शत्रुओंका नाश करने लगे, उस समय आभूषणोंसे विभूषित हुई संशप्तकोंकी सारी सेना जलने लगी॥२६॥
विश्वास-प्रस्तुतिः
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव।
धनंजयं भूतगणाः साधु साध्वित्यपूजयन् ॥ २७ ॥
मूलम्
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव।
धनंजयं भूतगणाः साधु साध्वित्यपूजयन् ॥ २७ ॥
अनुवाद (हिन्दी)
जैसे हाथी कमलोंसे भरे हुए सरोवरको मथ डालता है, उसी प्रकार अर्जुनको सारी सेनाका विनाश करते देख सब प्राणी ‘साधु-साधु’ कहकर अर्जुनकी प्रशंसा करने लगे॥२७॥
विश्वास-प्रस्तुतिः
दृष्ट्वा तत् कर्म पार्थस्य वासवस्येव माधवः।
विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह ॥ २८ ॥
मूलम्
दृष्ट्वा तत् कर्म पार्थस्य वासवस्येव माधवः।
विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह ॥ २८ ॥
अनुवाद (हिन्दी)
इन्द्रके समान अर्जुनका वह पराक्रम देख भगवान् श्रीकृष्ण अत्यन्त आश्चर्यमें पड़कर हाथ जोड़े हुए बोले—॥२८॥
विश्वास-प्रस्तुतिः
कर्मैतत् पार्थ शक्रेण यमेन धनदेन च।
दुष्करं समरे यत् ते कृतमद्येति मे मतिः ॥ २९ ॥
मूलम्
कर्मैतत् पार्थ शक्रेण यमेन धनदेन च।
दुष्करं समरे यत् ते कृतमद्येति मे मतिः ॥ २९ ॥
अनुवाद (हिन्दी)
‘पार्थ! मेरा ऐसा विश्वास है कि आज समर-भूमिमें तुमने जो कार्य किया है, यह इन्द्र, यम और कुबेरके लिये भी दुष्कर है॥२९॥
विश्वास-प्रस्तुतिः
युगपच्चैव संग्रामे शतशोऽथ सहस्रशः।
पतिता एव मे दृष्टाः संशप्तकमहारथाः ॥ ३० ॥
मूलम्
युगपच्चैव संग्रामे शतशोऽथ सहस्रशः।
पतिता एव मे दृष्टाः संशप्तकमहारथाः ॥ ३० ॥
अनुवाद (हिन्दी)
‘इस संग्राममें मैंने सैकड़ों और हजारों संशप्तक महारथियोंको एक साथ ही गिरते देखा है’॥३०॥
विश्वास-प्रस्तुतिः
संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः।
भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत् ॥ ३१ ॥
मूलम्
संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः।
भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत् ॥ ३१ ॥
अनुवाद (हिन्दी)
इस प्रकार वहाँ खड़े हुए संशप्तक योद्धाओंमेंसे अधिकांशका वध करके अर्जुनने भगवान् श्रीकृष्णसे कहा—‘अब भगदत्तके पास चलिये’॥३१॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि संशप्तकवधे सप्तविंशोऽध्यायः ॥ २७ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत द्रोणपर्वके अन्तर्गत संशप्तकवधपर्वमें संशप्तकोंका वधविषयक सत्ताईसवाँ अध्याय पूरा हुआ॥२७॥