भागसूचना
एकोनविंशोऽध्यायः
सूचना (हिन्दी)
संशप्तकगणोंके साथ अर्जुनका घोर युद्ध
मूलम् (वचनम्)
संजय उवाच
विश्वास-प्रस्तुतिः
दृष्ट्वा तु संनिवृत्तांस्तान् संशप्तकगणान् पुनः।
वासुदेवं महात्मानमर्जुनः समभाषत ॥ १ ॥
मूलम्
दृष्ट्वा तु संनिवृत्तांस्तान् संशप्तकगणान् पुनः।
वासुदेवं महात्मानमर्जुनः समभाषत ॥ १ ॥
अनुवाद (हिन्दी)
संजय कहते हैं— राजन्! उन संशप्तकगणोंको पुनः लौटा हुआ देख अर्जुनने महात्मा श्रीकृष्णसे कहा—॥
विश्वास-प्रस्तुतिः
चोदयाश्वान् हृषीकेश संशप्तकगणान् प्रति।
नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः ॥ २ ॥
मूलम्
चोदयाश्वान् हृषीकेश संशप्तकगणान् प्रति।
नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः ॥ २ ॥
अनुवाद (हिन्दी)
‘हृषीकेश! घोड़ोंको इन संशप्तकगणोंकी ओर ही बढ़ाइये। मुझे ऐसा जान पड़ता है, ये जीते-जी रणभूमिका परित्याग नहीं करेंगे॥२॥
विश्वास-प्रस्तुतिः
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च।
अद्यैतान् पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥ ३ ॥
मूलम्
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च।
अद्यैतान् पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥ ३ ॥
अनुवाद (हिन्दी)
‘आज आप मेरे अस्त्र, भुजाओं और धनुषका बल देखिये। क्रोधमें भरे हुए रुद्रदेव जैसे पशुओं (जगत्के जीवों) का संहार करते हैं, उसी प्रकार मैं भी इन्हें मार गिराऊँगा’॥
विश्वास-प्रस्तुतिः
ततः कृष्णः स्मितं कृत्वा प्रतिनन्द्य शिवेन तम्।
प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ॥ ४ ॥
मूलम्
ततः कृष्णः स्मितं कृत्वा प्रतिनन्द्य शिवेन तम्।
प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ॥ ४ ॥
अनुवाद (हिन्दी)
तब श्रीकृष्णने मुसकराकर अर्जुनकी मंगलकामना करते हुए उनका अभिनन्दन किया और दुर्धर्ष वीर अर्जुनने जहाँ-जहाँ जानेकी इच्छा की, वहीं-वहीं उस रथको पहुँचाया॥
विश्वास-प्रस्तुतिः
स रथो भ्राजतेऽत्यर्थमुह्यमानो रणे तदा।
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥ ५ ॥
मूलम्
स रथो भ्राजतेऽत्यर्थमुह्यमानो रणे तदा।
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥ ५ ॥
अनुवाद (हिन्दी)
रणभूमिमें श्वेत घोड़ोंद्वारा खींचा जाता हुआ वह रथ उस समय आकाशमें उड़नेवाले विमानके समान अत्यन्त शोभा पा रहा था॥५॥
विश्वास-प्रस्तुतिः
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च।
यथा शक्ररथो राजन् युद्धे देवासुरे पुरा ॥ ६ ॥
मूलम्
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च।
यथा शक्ररथो राजन् युद्धे देवासुरे पुरा ॥ ६ ॥
अनुवाद (हिन्दी)
राजन्! पूर्वकालमें देवताओं और असुरोंके संग्राममें इन्द्रका रथ जिस प्रकार चलता था, उसी प्रकार अर्जुनका रथ भी कभी आगे बढ़कर और कभी पीछे हटकर मण्डलाकार गतिसे घूमने लगा॥६॥
विश्वास-प्रस्तुतिः
अथ नारायणाः क्रुद्धा विविधायुधपाणयः।
छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम् ॥ ७ ॥
मूलम्
अथ नारायणाः क्रुद्धा विविधायुधपाणयः।
छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम् ॥ ७ ॥
अनुवाद (हिन्दी)
तब क्रोधमें भरे हुए नारायणीसेनाके गोपोंने हाथोंमें नाना प्रकारके अस्त्र-शस्त्र लेकर अर्जुनको अपने बाण-समूहोंसे आच्छादित करते हुए उन्हें चारों ओरसे घेर लिया॥
विश्वास-प्रस्तुतिः
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ।
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् ॥ ८ ॥
मूलम्
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ।
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् ॥ ८ ॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! उन्होंने दो ही घड़ीमें श्रीकृष्णसहित कुन्तीकुमार अर्जुनको युद्धमें अदृश्य कर दिया॥८॥
विश्वास-प्रस्तुतिः
क्रुद्धस्तु फाल्गुनः संख्ये द्विगुणीकृतविक्रमः।
गाण्डीवं धनुरामृज्य तूर्णं जग्राह संयुगे ॥ ९ ॥
मूलम्
क्रुद्धस्तु फाल्गुनः संख्ये द्विगुणीकृतविक्रमः।
गाण्डीवं धनुरामृज्य तूर्णं जग्राह संयुगे ॥ ९ ॥
अनुवाद (हिन्दी)
तब अर्जुनने कुपित होकर युद्धमें अपना द्विगुण पराक्रम प्रकट करते हुए गाण्डीव धनुषको सब ओरसे पोंछकर उसे तुरंत हाथमें लिया॥९॥
विश्वास-प्रस्तुतिः
बद्ध्वा च भ्रुकुटिं वक्रे क्रोधस्य प्रतिलक्षणम्।
देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥ १० ॥
मूलम्
बद्ध्वा च भ्रुकुटिं वक्रे क्रोधस्य प्रतिलक्षणम्।
देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥ १० ॥
अनुवाद (हिन्दी)
फिर पाण्डुकुमारने भौंहें टेढ़ी करके क्रोधको सूचित करनेवाले अपने महान् शंख देवदत्तको बजाया॥
विश्वास-प्रस्तुतिः
अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः ।
ततो रूपसहस्राणि प्रादुरासन् पृथक् पृथक् ॥ ११ ॥
मूलम्
अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः ।
ततो रूपसहस्राणि प्रादुरासन् पृथक् पृथक् ॥ ११ ॥
अनुवाद (हिन्दी)
तदनन्तर अर्जुनने शत्रुसमूहोंका नाश करनेवाले त्वाष्ट्र नामक अस्त्रका प्रयोग किया। फिर तो उस अस्त्रसे सहस्रों रूप पृथक्-पृथक् प्रकट होने लगे॥११॥
विश्वास-प्रस्तुतिः
आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः ।
अन्योन्येनार्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥ १२ ॥
मूलम्
आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः ।
अन्योन्येनार्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥ १२ ॥
अनुवाद (हिन्दी)
अपने ही समान आकृतिवाले उन नाना रूपोंसे मोहित हो वे एक-दूसरेको अर्जुन मानकर अपने तथा अपने ही सैनिकोंपर प्रहार करने लगे॥१२॥
विश्वास-प्रस्तुतिः
अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयादवौ।
इति ब्रुवाणाः सम्मूढा जघ्नुरन्योन्यमाहवे ॥ १३ ॥
मूलम्
अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयादवौ।
इति ब्रुवाणाः सम्मूढा जघ्नुरन्योन्यमाहवे ॥ १३ ॥
अनुवाद (हिन्दी)
ये अर्जुन हैं, ये श्रीकृष्ण हैं, ये दोनों अर्जुन और श्रीकृष्ण हैं—इस प्रकार बोलते हुए वे मोहाच्छन्न हो युद्धमें एक-दूसरेपर आघात करने लगे॥१३॥
विश्वास-प्रस्तुतिः
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम्।
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥ १४ ॥
मूलम्
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम्।
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥ १४ ॥
अनुवाद (हिन्दी)
उस दिव्यास्त्रसे मोहित हो वे परस्परके आघातसे क्षीण होने लगे। उस रणक्षेत्रमें समस्त योद्धा फूले हुए पलाश वृक्षके समान शोभा पा रहे थे॥१४॥
विश्वास-प्रस्तुतिः
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात्।
कृत्वा तदस्त्रं तान् वीराननयद् यमसादनम् ॥ १५ ॥
मूलम्
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात्।
कृत्वा तदस्त्रं तान् वीराननयद् यमसादनम् ॥ १५ ॥
अनुवाद (हिन्दी)
तत्पश्चात् उस दिव्यास्त्रने संशप्तकोंके छोड़े हुए सहस्रों बाणोंको भस्म करके बहुसंख्यक वीरोंको यमलोक पहुँचा दिया॥१५॥
विश्वास-प्रस्तुतिः
अथ प्रहस्य बीभत्सुर्ललित्थान् मालवानपि।
मावेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥ १६ ॥
मूलम्
अथ प्रहस्य बीभत्सुर्ललित्थान् मालवानपि।
मावेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥ १६ ॥
अनुवाद (हिन्दी)
इसके बाद अर्जुनने हँसकर ललित्थ, मालव, मावेल्लक, त्रिगर्त तथा यौधेय सैनिकोंको बाणोंद्वारा गहरी पीड़ा पहुँचायी॥१६॥
विश्वास-प्रस्तुतिः
ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः।
व्यसृजञ्छरजालानि पार्थे नानाविधानि च ॥ १७ ॥
मूलम्
ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः।
व्यसृजञ्छरजालानि पार्थे नानाविधानि च ॥ १७ ॥
अनुवाद (हिन्दी)
वीर अर्जुनके द्वारा मारे जाते हुए क्षत्रियगण कालसे प्रेरित हो अर्जुनके ऊपर नाना प्रकारके बाणसमूहोंकी वर्षा करने लगे॥१७॥
विश्वास-प्रस्तुतिः
न ध्वजो नार्जुनस्तत्र न रथो न च केशवः।
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥ १८ ॥
मूलम्
न ध्वजो नार्जुनस्तत्र न रथो न च केशवः।
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥ १८ ॥
अनुवाद (हिन्दी)
उस भयंकर बाण-वर्षासे ढक जानेके कारण वहाँ न ध्वज दिखायी देता था, न रथ; न अर्जुन दृष्टिगोचर हो रहे थे, न भगवान् श्रीकृष्ण॥१८॥
विश्वास-प्रस्तुतिः
ततस्ते लब्धलक्षत्वादन्योन्यमभिचुक्रुशुः ।
हतौ कृष्णाविति प्रीत्या वासांस्यादुधुवुस्तदा ॥ १९ ॥
मूलम्
ततस्ते लब्धलक्षत्वादन्योन्यमभिचुक्रुशुः ।
हतौ कृष्णाविति प्रीत्या वासांस्यादुधुवुस्तदा ॥ १९ ॥
अनुवाद (हिन्दी)
उस समय ‘हमने अपने लक्ष्यको मार लिया’ ऐसा समझकर वे एक-दूसरेकी ओर देखते हुए चोर-जोरसे सिंहनाद करने लगे और श्रीकृष्ण तथा अर्जुन मारे गये—ऐसा सोचकर बड़ी प्रसन्नताके साथ अपने कपड़े हिलाने लगे॥१९॥
विश्वास-प्रस्तुतिः
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः ।
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥ २० ॥
मूलम्
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः ।
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥ २० ॥
अनुवाद (हिन्दी)
आर्य! वे सहस्रों वीर वहाँ भेरी, मृदंग और शंख बजाने तथा भयानक सिंहनाद करने लगे॥२०॥
विश्वास-प्रस्तुतिः
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत्।
क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ॥ २१ ॥
मूलम्
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत्।
क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ॥ २१ ॥
अनुवाद (हिन्दी)
उस समय श्रीकृष्ण पसीने-पसीने हो गये और खिन्न होकर अर्जुनसे बोले—‘पार्थ! कहाँ हो। मैं तुम्हें देख नहीं पाता हूँ। शत्रुओंका नाश करनेवाले वीर! क्या तुम जीवित हो?’॥२१॥
विश्वास-प्रस्तुतिः
तस्य तद् भाषितं श्रुत्वा त्वरमाणो धनंजयः।
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥ २२ ॥
मूलम्
तस्य तद् भाषितं श्रुत्वा त्वरमाणो धनंजयः।
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥ २२ ॥
अनुवाद (हिन्दी)
श्रीकृष्णका वह वचन सुनकर अर्जुनने बड़ी उतावलीके साथ वायव्यास्त्रका प्रयोग करके शत्रुओंद्वारा की हुई उस बाण-वर्षाको नष्ट कर दिया॥२२॥
विश्वास-प्रस्तुतिः
ततः संशप्तकव्रातान् साश्वद्विपरथायुधान् ।
उवाह भगवान् वायुः शुष्कपर्णचयानिव ॥ २३ ॥
मूलम्
ततः संशप्तकव्रातान् साश्वद्विपरथायुधान् ।
उवाह भगवान् वायुः शुष्कपर्णचयानिव ॥ २३ ॥
अनुवाद (हिन्दी)
तदनन्तर भगवान् वायुदेवने घोड़े, हाथी, रथ और आयुधोंसहित संशप्तकसमूहोंको वहाँसे सूखे पत्तोंके ढेरकी भाँति उड़ाना आरम्भ किया॥२३॥
विश्वास-प्रस्तुतिः
उह्यमानास्तु ते राजन् बह्वशोभन्त वायुना।
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥ २४ ॥
मूलम्
उह्यमानास्तु ते राजन् बह्वशोभन्त वायुना।
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥ २४ ॥
अनुवाद (हिन्दी)
माननीय महाराज! वायुके द्वारा उड़ाये जाते हुए वे सैनिक समय-समयपर वृक्षोंसे उड़नेवाले पक्षियोंके समान शोभा पा रहे थे॥२४॥
विश्वास-प्रस्तुतिः
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः।
जघान निशितैर्बाणैः सहस्राणि शतानि च ॥ २५ ॥
मूलम्
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः।
जघान निशितैर्बाणैः सहस्राणि शतानि च ॥ २५ ॥
अनुवाद (हिन्दी)
उन सबको व्याकुल करके अर्जुन अपने पैने बाणोंसे शीघ्रतापूर्वक उनके सौ-सौ और हजार-हजार योद्धाओंका एक साथ संहार करने लगे॥२५॥
विश्वास-प्रस्तुतिः
शिरांसि भल्लैरहरद् बाहूनपि च सायुधान्।
हस्तिहस्तोपमांश्चोरून् शरैरुर्व्यामपातयत् ॥ २६ ॥
मूलम्
शिरांसि भल्लैरहरद् बाहूनपि च सायुधान्।
हस्तिहस्तोपमांश्चोरून् शरैरुर्व्यामपातयत् ॥ २६ ॥
अनुवाद (हिन्दी)
उन्होंने भल्लोंद्वारा उनके सिर उड़ा दिये, आयुधोंसहित भुजाएँ काट डालीं और हाथीकी सूँड़के समान मोटी जाँघोंको भी बाणोंद्वारा पृथ्वीपर काट गिराया॥२६॥
विश्वास-प्रस्तुतिः
पृष्ठच्छिन्नान् विचरणान् बाहुपार्श्वेक्षणाकुलान् ।
नानाङ्गावयवैर्हीनांश्चकारारीन् धनंजयः ॥ २७ ॥
मूलम्
पृष्ठच्छिन्नान् विचरणान् बाहुपार्श्वेक्षणाकुलान् ।
नानाङ्गावयवैर्हीनांश्चकारारीन् धनंजयः ॥ २७ ॥
अनुवाद (हिन्दी)
धनंजयने शत्रुओंको शरीरके अनेक अंगोंसे विहीन कर दिया। किन्हींकी पीठ काट ली तो किन्हींके पैर उड़ा दिये। कितने ही सैनिक बाहु, पसली और नेत्रोंसे वंचित होकर व्याकुल हो रहे थे॥२७॥
विश्वास-प्रस्तुतिः
गन्धर्वनगराकारान् विधिवत्कल्पितान् रथान् ।
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥ २८ ॥
मूलम्
गन्धर्वनगराकारान् विधिवत्कल्पितान् रथान् ।
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥ २८ ॥
अनुवाद (हिन्दी)
उन्होंने गन्धर्वनगरोंके समान प्रतीत होनेवाले और विधिवत् सजे हुए रथोंके अपने बाणोंद्वारा टुकड़े-टुकड़े कर दिये और शत्रुओंको हाथी, घोड़े एवं रथोंसे वंचित कर दिये॥२८॥
विश्वास-प्रस्तुतिः
मुण्डतालवनानीव तत्र तत्र चकाशिरे।
छिन्ना रथध्वजव्राताः केचित्तत्र क्वचित् क्वचित् ॥ २९ ॥
मूलम्
मुण्डतालवनानीव तत्र तत्र चकाशिरे।
छिन्ना रथध्वजव्राताः केचित्तत्र क्वचित् क्वचित् ॥ २९ ॥
अनुवाद (हिन्दी)
वहाँ कहीं-कहीं रथवर्ती ध्वजोंके समूह ऊपरसे कट जानेके कारण मुण्डित तालवनोंके समान प्रकाशित हो रहे थे॥२९॥
विश्वास-प्रस्तुतिः
सोत्तरायुधिनो नागाः सपताकाङ्कुशध्वजाः ।
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥ ३० ॥
मूलम्
सोत्तरायुधिनो नागाः सपताकाङ्कुशध्वजाः ।
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥ ३० ॥
अनुवाद (हिन्दी)
पताका, अंकुश और ध्वजोंसे विभूषित गजराज वहाँ इन्द्रके वज्रसे मारे हुए वृक्षयुक्त पर्वतोंके समान ऊपर चढ़े हुए योद्धाओंसहित धराशायी हो गये॥३०॥
विश्वास-प्रस्तुतिः
चामरापीडकवचाः स्रस्तान्त्रनयनास्तथा ।
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ॥ ३१ ॥
मूलम्
चामरापीडकवचाः स्रस्तान्त्रनयनास्तथा ।
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ॥ ३१ ॥
अनुवाद (हिन्दी)
चामर, माला और कवचोंसे युक्त बहुत-से घोड़े अर्जुनके बाणोंसे मारे जाकर सवारोंसहित धरतीपर पड़े थे। उनकी आँतें और आँखें बाहर निकल आयी थीं॥
विश्वास-प्रस्तुतिः
विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः ।
पत्तयश्छिन्नवर्माणः कृपणाः शेरते हताः ॥ ३२ ॥
मूलम्
विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः ।
पत्तयश्छिन्नवर्माणः कृपणाः शेरते हताः ॥ ३२ ॥
अनुवाद (हिन्दी)
पैदल सैनिकोंके खड्ग एवं नखर कटकर गिरे हुए थे। कवच, ऋष्टि और शक्तियोंके टुकड़े-टुकड़े हो गये थे। कवच कट जानेसे अत्यन्त दीन हो वे मरकर पृथ्वीपर पड़े थे॥३२॥
विश्वास-प्रस्तुतिः
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि ।
भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ ॥ ३३ ॥
मूलम्
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि ।
भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ ॥ ३३ ॥
अनुवाद (हिन्दी)
कितने ही वीर मारे गये थे और कितने ही मारे जा रहे थे। कुछ गिर गये थे और कुछ गिर रहे थे। कितने ही चक्कर काटते और आघात करते थे। इन सबके द्वारा वह युद्धस्थल अत्यन्त क्रूरतापूर्ण जान पड़ता था॥३३॥
विश्वास-प्रस्तुतिः
रजश्च सुमहज्जातं शान्तं रुधिरवृष्टिभिः।
मही चाप्यभवद् दुर्गा कबन्धशतसंकुला ॥ ३४ ॥
मूलम्
रजश्च सुमहज्जातं शान्तं रुधिरवृष्टिभिः।
मही चाप्यभवद् दुर्गा कबन्धशतसंकुला ॥ ३४ ॥
अनुवाद (हिन्दी)
रक्तकी वर्षासे वहाँकी उड़ती हुई भारी धूलराशि शान्त हो गयी और सैकड़ों कबन्धों (बिना सिरकी लाशों)-से आच्छादित होनेके कारण उस भूमिपर चलना कठिन हो गया॥३४॥
विश्वास-प्रस्तुतिः
तद् बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे।
आक्रीडमिव रुद्रस्य घ्नतः कालात्यये पशून् ॥ ३५ ॥
मूलम्
तद् बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे।
आक्रीडमिव रुद्रस्य घ्नतः कालात्यये पशून् ॥ ३५ ॥
अनुवाद (हिन्दी)
रणक्षेत्रमें अर्जुनका वह भयंकर एवं बीभत्स रथ प्रलयकालमें पशुओं (जगत्के जीवों) का संहार करनेवाले रुद्रदेवके क्रीड़ास्थल-सा प्रतीत हो रहा था॥३५॥
विश्वास-प्रस्तुतिः
ते वध्यमानाः पार्थेन व्याकुलाश्च रथद्विपाः।
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥ ३६ ॥
मूलम्
ते वध्यमानाः पार्थेन व्याकुलाश्च रथद्विपाः।
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥ ३६ ॥
अनुवाद (हिन्दी)
अर्जुनके द्वारा मारे जाते हुए रथ और हाथी व्याकुल होकर उन्हींकी ओर मुँह करके प्राणत्याग करनेके कारण इन्द्रलोकके अतिथि हो गये॥३६॥
विश्वास-प्रस्तुतिः
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः ।
आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः ॥ ३७ ॥
मूलम्
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः ।
आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः ॥ ३७ ॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! वहाँ मारे गये महारथियोंसे आच्छादित हुई वह सारी भूमि सब ओरसे प्रेतोंद्वारा घिरी हुई-सी जान पड़ती थी॥३७॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि।
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥ ३८ ॥
मूलम्
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि।
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥ ३८ ॥
अनुवाद (हिन्दी)
जब इधर सव्यसाची अर्जुन उस युद्धमें भली प्रकार लगे हुए थे, उसी समय अपनी सेनाका व्यूह बनाकर द्रोणाचार्यने युधिष्ठिरपर आक्रमण किया॥३८॥
विश्वास-प्रस्तुतिः
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः।
युधिष्ठिरं परीप्सन्तस्तदासीत् तुमुलं महत् ॥ ३९ ॥
मूलम्
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः।
युधिष्ठिरं परीप्सन्तस्तदासीत् तुमुलं महत् ॥ ३९ ॥
अनुवाद (हिन्दी)
व्यूह-रचनापूर्वक प्रहार करनेमें कुशल योद्धाओंने युधिष्ठिरको पकड़नेकी इच्छासे तुरंत ही उनपर चढ़ाई कर दी, वह युद्ध बड़ा भयानक हुआ॥३९॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि अर्जुनसंशप्तकयुद्धे एकोनविंशोऽध्यायः ॥ १९ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत द्रोणपर्वके अन्तर्गत संशप्तकवधपर्वमें अर्जुन-संशप्तक-युद्धविषयक उन्नीसवाँ अध्याय पूरा हुआ॥१९॥