भागसूचना
सप्ततितमोऽध्यायः
सूचना (हिन्दी)
भीष्म और भीमसेनका घमासान युद्ध
मूलम् (वचनम्)
संजय उवाच
विश्वास-प्रस्तुतिः
अकरोत् तुमुलं युद्धं भीष्मः शान्तनवस्तदा।
भीमसेनभयादिच्छन् पुत्रांस्तारयितुं तव ॥ १ ॥
मूलम्
अकरोत् तुमुलं युद्धं भीष्मः शान्तनवस्तदा।
भीमसेनभयादिच्छन् पुत्रांस्तारयितुं तव ॥ १ ॥
अनुवाद (हिन्दी)
संजय कहते हैं— महाराज! आपके पुत्रोंको भीमसेनके भयसे छुड़ानेकी इच्छा रखकर उस दिन शान्तनुनन्दन भीष्मने बड़ा भयंकर युद्ध किया॥१॥
विश्वास-प्रस्तुतिः
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत।
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥ २ ॥
मूलम्
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत।
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥ २ ॥
अनुवाद (हिन्दी)
पूर्वाह्णकालमें कौरव-पाण्डव नरेशोंका वह महा-भयंकर युद्ध आरम्भ हुआ, जो बड़े-बड़े शूरवीरोंका विनाश करनेवाला था॥२॥
विश्वास-प्रस्तुतिः
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये ।
अभवत् तुमुलः शब्दः संस्पृशन् गगनं महत् ॥ ३ ॥
मूलम्
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये ।
अभवत् तुमुलः शब्दः संस्पृशन् गगनं महत् ॥ ३ ॥
अनुवाद (हिन्दी)
उस अत्यन्त भयानक घमासान युद्धमें बड़ा भयंकर कोलाहल होने लगा, जिससे अनन्त आकाश गूँज उठा॥३॥
विश्वास-प्रस्तुतिः
नदद्भिश्च महानागैर्ह्रेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च तुमुलं समपद्यत ॥ ४ ॥
मूलम्
नदद्भिश्च महानागैर्ह्रेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च तुमुलं समपद्यत ॥ ४ ॥
अनुवाद (हिन्दी)
चिग्घाड़ते हुए बड़े-बड़े गजराजों, हिनहिनाते हुए घोड़ों तथा भेरी और शंखकी ध्वनियोंसे भयंकर कोलाहल छा गया॥४॥
विश्वास-प्रस्तुतिः
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः।
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः ॥ ५ ॥
मूलम्
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः।
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः ॥ ५ ॥
अनुवाद (हिन्दी)
जैसे बड़े-बड़े साँड़ गोशालाओंमें गरजते हुए एक-दूसरेसे भिड़ जाते हैं, उसी प्रकार पराक्रमी और महाबली सैनिक विजयके लिये युद्धकी इच्छा रखकर गरजते हुए एक-दूसरेके सामने आये॥५॥
विश्वास-प्रस्तुतिः
शिरसां पात्यमानानां समरे निशितैः शरैः।
अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ ॥ ६ ॥
मूलम्
शिरसां पात्यमानानां समरे निशितैः शरैः।
अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ ॥ ६ ॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! उस समरभूमिमें तीखे बाणोंसे गिराये जानेवाले मस्तकोंकी वर्षा होने लगी, मानो आकाशसे पत्थरोंकी वृष्टि हो रही है॥६॥
विश्वास-प्रस्तुतिः
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च ।
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥ ७ ॥
मूलम्
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च ।
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥ ७ ॥
अनुवाद (हिन्दी)
भरतवंशी नरेश! कुण्डल और पगड़ी धारण करनेवाले तथा स्वर्णमय मुकुट आदिसे उद्भासित होनेवाले अगणित मस्तक कटकर धरतीपर पड़े दिखायी देते थे॥७॥
विश्वास-प्रस्तुतिः
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥ ८ ॥
मूलम्
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥ ८ ॥
अनुवाद (हिन्दी)
सारी पृथ्वी बाणोंसे छिन्न-भिन्न हुई लाशों, धनुष तथा हस्ताभरणोंसहित कटी हुई दोनों भुजाओंसे पट गयी थी॥८॥
विश्वास-प्रस्तुतिः
कवचोपहितैर्गात्रैर्हस्तैश्च समलंकृतैः ।
मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ॥ ९ ॥
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते ।
आसीत् सर्वा समास्तीर्णा मुहूर्तेन वसुंधरा ॥ १० ॥
मूलम्
कवचोपहितैर्गात्रैर्हस्तैश्च समलंकृतैः ।
मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ॥ ९ ॥
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते ।
आसीत् सर्वा समास्तीर्णा मुहूर्तेन वसुंधरा ॥ १० ॥
अनुवाद (हिन्दी)
भूपाल! दो ही घड़ीमें वहाँकी सारी वसुधा कवचसे ढके हुए शरीरों, आभूषणोंसे विभूषित हाथों, चन्द्रमाके समान सुन्दर मुखों, जिनके अन्तभागमें कुछ-कुछ लाली थी, ऐसे सुन्दर नेत्रों तथा हाथी, घोड़े और मनुष्योंके सम्पूर्ण अंगोंसे बिछ गयी थी॥९-१०॥
विश्वास-प्रस्तुतिः
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः ।
आयुधानां च निर्घोषः स्तनयिन्तुसमोऽभवत् ॥ ११ ॥
मूलम्
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः ।
आयुधानां च निर्घोषः स्तनयिन्तुसमोऽभवत् ॥ ११ ॥
अनुवाद (हिन्दी)
धूलके भयंकर बादल छा रहे थे। उनमें अस्त्र-शस्त्ररूपी विद्युत्के प्रकाश देखे जाते थे। धनुष आदि आयुधोंका जो गम्भीर घोष होता था, वह मेघगर्जनाके समान प्रतीत होता था॥११॥
विश्वास-प्रस्तुतिः
स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः।
प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥ १२ ॥
मूलम्
स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः।
प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥ १२ ॥
अनुवाद (हिन्दी)
भारत! कौरवों और पाण्डवोंका वह भयानक युद्ध बड़ा ही कटु और रक्तको पानीकी तरह बहानेवाला था॥१२॥
विश्वास-प्रस्तुतिः
तस्मिन् महाभये घोरे तुमुले लोमहर्षणे।
ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥ १३ ॥
मूलम्
तस्मिन् महाभये घोरे तुमुले लोमहर्षणे।
ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥ १३ ॥
अनुवाद (हिन्दी)
उस महान् भयदायक, घोर, रोमांचकारी एवं तुमुल संग्राममें रणदुर्मद क्षत्रिय बाणोंकी वर्षा करने लगे॥१३॥
विश्वास-प्रस्तुतिः
आक्रोशन् कुञ्जरास्तत्र शरवर्षप्रतापिताः ।
तावकानां परेषां च संयुगे भरतर्षभ ॥ १४ ॥
मूलम्
आक्रोशन् कुञ्जरास्तत्र शरवर्षप्रतापिताः ।
तावकानां परेषां च संयुगे भरतर्षभ ॥ १४ ॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! बाणोंकी वर्षासे पीड़ित हुए आपके और पाण्डवोंके हाथी उस युद्धमें चिग्घाड़ मचा रहे थे॥
विश्वास-प्रस्तुतिः
संरब्धानां च वीराणां धीराणाममितौजसाम्।
धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ॥ १५ ॥
मूलम्
संरब्धानां च वीराणां धीराणाममितौजसाम्।
धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ॥ १५ ॥
अनुवाद (हिन्दी)
क्रोधावेशमें भरे हुए अमित तेजस्वी धीर-वीरोंके धनुषोंकी टंकारसे वहाँ कुछ भी सुनायी नहीं पड़ता था॥
विश्वास-प्रस्तुतिः
उत्थितेषु कबन्धेषु सर्वतः शोणितोदके।
समरे पर्यधावन्त नृपा रिपुवधोद्यताः ॥ १६ ॥
मूलम्
उत्थितेषु कबन्धेषु सर्वतः शोणितोदके।
समरे पर्यधावन्त नृपा रिपुवधोद्यताः ॥ १६ ॥
अनुवाद (हिन्दी)
चारों ओर केवल कबन्ध (बिना सिरके शरीर) खड़े थे। रक्तका प्रवाह पानीके समान बह रहा था। शत्रुओंका वध करनेके लिये उद्यत हुए नरेशगण समरभूमिमें चारों ओर दौड़ लगा रहे थे॥१६॥
विश्वास-प्रस्तुतिः
शरशक्तिगदाभिस्ते खड्गैश्चामिततेजसः ।
निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः ॥ १७ ॥
मूलम्
शरशक्तिगदाभिस्ते खड्गैश्चामिततेजसः ।
निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः ॥ १७ ॥
अनुवाद (हिन्दी)
परिघके समान मोटी भुजाओंवाले अमित तेजस्वी शूरवीर योद्धा बाण, शक्ति और गदाओंद्वारा रणक्षेत्रमें एक-दूसरेको मार रहे थे॥१७॥
विश्वास-प्रस्तुतिः
बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ १८ ॥
मूलम्
बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ १८ ॥
अनुवाद (हिन्दी)
जिनके सवार मारे गये थे, वे अंकुशरहित गजराज बाणविद्ध होकर वहाँ इधर-उधर चक्कर काट रहे थे। सवारोंके मारे जानेसे घोड़े भी शराघातसे पीड़ित हो चारों ओर दौड़ लगा रहे थे॥१८॥
विश्वास-प्रस्तुतिः
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः ।
तावकानां परेषां च योधा भरतसत्तम ॥ १९ ॥
मूलम्
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः ।
तावकानां परेषां च योधा भरतसत्तम ॥ १९ ॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! आपके और शत्रुपक्षके कितने ही योद्धा बाणोंके गहरे आघातसे अत्यन्त पीड़ित हो उछलकर गिर पड़ते थे॥१९॥
विश्वास-प्रस्तुतिः
वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत।
गदानां परिघाणां च हस्तानां चोरुभिः सह ॥ २० ॥
पादानां भूषणानां च केयूराणां च संघशः।
राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे ॥ २१ ॥
मूलम्
वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत।
गदानां परिघाणां च हस्तानां चोरुभिः सह ॥ २० ॥
पादानां भूषणानां च केयूराणां च संघशः।
राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे ॥ २१ ॥
अनुवाद (हिन्दी)
भारत! भीष्म और भीमके उस संग्राममें मरे हुए वाहनों, कटे हुए मस्तकों, धनुषों, गदाओं, परिघों, हाथों, जाँघों, पैरों, आभूषणों तथा बाजूबन्द आदिके ढेर-के-ढेर दिखायी दे रहे थे॥२०-२१॥
विश्वास-प्रस्तुतिः
अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम्।
संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशाम्पते ॥ २२ ॥
मूलम्
अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम्।
संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशाम्पते ॥ २२ ॥
अनुवाद (हिन्दी)
प्रजानाथ! उस युद्धस्थलमें जहाँ-तहाँ घोड़ों, हाथियों तथा युद्धसे पीछे न हटनेवाले रथोंके समूह दृष्टिगोचर हो रहे थे॥२२॥
विश्वास-प्रस्तुतिः
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः ।
जघ्नुः परस्परं तत्र क्षत्रियाः काल आगते ॥ २३ ॥
मूलम्
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः ।
जघ्नुः परस्परं तत्र क्षत्रियाः काल आगते ॥ २३ ॥
अनुवाद (हिन्दी)
क्षत्रियगण गदा, खड्ग, प्रास तथा झुकी हुई गाँठवाले बाणोंद्वारा एक-दूसरेको मार रहे थे; क्योंकि उन सबका काल आ गया था॥२३॥
विश्वास-प्रस्तुतिः
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि।
बहुधा समसज्जन्त आयसैः परिघैरिव ॥ २४ ॥
मूलम्
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि।
बहुधा समसज्जन्त आयसैः परिघैरिव ॥ २४ ॥
अनुवाद (हिन्दी)
कितने ही मल्लयुद्धमें कुशल वीर उस युद्धस्थलमें लोहेके परिघोंके समान मोटी भुजाओंसे परस्पर भिड़कर अनेक प्रकारके दाँव-पेंच दिखाते हुए लड़ रहे थे॥२४॥
विश्वास-प्रस्तुतिः
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशाम्पते ।
अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह ॥ २५ ॥
मूलम्
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशाम्पते ।
अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह ॥ २५ ॥
अनुवाद (हिन्दी)
प्रजानाथ! आपके वीर सैनिक पाण्डवोंके साथ युद्ध करते समय मुक्कों, घुटनों और तमाचोंसे एक-दूसरेपर चोट करते थे॥२५॥
विश्वास-प्रस्तुतिः
पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले।
घोरमायोधनं जज्ञे तत्र तत्र जनेश्वर ॥ २६ ॥
मूलम्
पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले।
घोरमायोधनं जज्ञे तत्र तत्र जनेश्वर ॥ २६ ॥
अनुवाद (हिन्दी)
जनेश्वर! कुछ लोग पृथ्वीपर गिरे हुए थे, कुछ गिराये जा रहे थे और कितने ही गिरकर छटपटा रहे थे। इस प्रकार यत्र-तत्र भयंकर युद्ध चल रहा था॥
विश्वास-प्रस्तुतिः
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः ।
अन्योन्यमभिधावन्तः परस्परवधैषिणः ॥ २७ ॥
मूलम्
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः ।
अन्योन्यमभिधावन्तः परस्परवधैषिणः ॥ २७ ॥
अनुवाद (हिन्दी)
कितने ही रथी रथहीन होकर हाथमें सुदृढ़ तलवार लिये एक-दूसरेको मार डालनेकी इच्छासे परस्पर टूट पड़ते थे॥२७॥
विश्वास-प्रस्तुतिः
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः।
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥ २८ ॥
मूलम्
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः।
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥ २८ ॥
अनुवाद (हिन्दी)
उस समय बहुसंख्यक कलिंगोंसे घिरे हुए राजा दुर्योधनने युद्धमें भीष्मको आगे करके पाण्डवोंपर आक्रमण किया॥२८॥
विश्वास-प्रस्तुतिः
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्।
भीष्ममभ्यद्रवन् क्रुद्धास्ततो युद्धमवर्तत ॥ २९ ॥
मूलम्
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्।
भीष्ममभ्यद्रवन् क्रुद्धास्ततो युद्धमवर्तत ॥ २९ ॥
अनुवाद (हिन्दी)
इसी प्रकार क्रोधमें भरे हुए समस्त पाण्डवोंने भी भीमसेनको घेरकर भीष्मपर धावा किया। फिर दोनों पक्षोंमें भयंकर युद्ध होने लगा॥२९॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि संकुलयुद्धे सप्ततितमोऽध्यायः ॥ ७० ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत भीष्मपर्वके अन्तर्गत भीष्मवधपर्वमें संकुल-युद्धविषयक सत्तरवाँ अध्याय पूरा हुआ॥७०॥