०६७ विश्वोपाख्याने

भागसूचना

सप्तषष्टितमोऽध्यायः

सूचना (हिन्दी)

भगवान् श्रीकृष्णकी महिमा

मूलम् (वचनम्)

दुर्योधन उवाच

विश्वास-प्रस्तुतिः

वासुदेवो महद् भूतं सर्वलोकेषु कथ्यते।
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥ १ ॥

मूलम्

वासुदेवो महद् भूतं सर्वलोकेषु कथ्यते।
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥ १ ॥

अनुवाद (हिन्दी)

दुर्योधनने पूछा— पितामह! वासुदेव श्रीकृष्णको सम्पूर्ण लोकोंमें महान् बताया जाता है; अतः मैं उनकी उत्पत्ति और स्थितिके विषयमें जानना चाहता हूँ॥१॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

वासुदेवो महद् भूतं सर्वदैवतदैवतम्।
न परं पुण्डरीकाक्षाद् दृश्यते भरतर्षभ ॥ २ ॥

मूलम्

वासुदेवो महद् भूतं सर्वदैवतदैवतम्।
न परं पुण्डरीकाक्षाद् दृश्यते भरतर्षभ ॥ २ ॥

अनुवाद (हिन्दी)

भीष्मजीने कहा— भरतश्रेष्ठ! वसुदेवनन्दन श्रीकृष्ण वास्तवमें महान् हैं। वे सम्पूर्ण देवताओंके भी देवता हैं। कमलनयन श्रीकृष्णसे बढ़कर दूसरा कोई नहीं है॥२॥

विश्वास-प्रस्तुतिः

मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्।
सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः ॥ ३ ॥
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्।

मूलम्

मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्।
सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः ॥ ३ ॥
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्।

अनुवाद (हिन्दी)

मार्कण्डेयजी भगवान् गोविन्दके विषयमें अत्यन्त अद्भुत बातें कहते हैं। वे भगवान् ही सर्वभूतमय हैं और वे ही सबके आत्मस्वरूप महात्मा पुरुषोत्तम हैं। सृष्टिके आरम्भमें इन्हीं परमात्माने जल, वायु और तेज—इन तीन भूतों तथा सम्पूर्ण प्राणियोंकी सृष्टि की थी॥३॥

विश्वास-प्रस्तुतिः

स सृष्ट्‌वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ॥ ४ ॥
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः।
सर्वतेजोमयो देवो योगात् सुष्वाप तत्र ह ॥ ५ ॥

मूलम्

स सृष्ट्‌वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ॥ ४ ॥
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः।
सर्वतेजोमयो देवो योगात् सुष्वाप तत्र ह ॥ ५ ॥

अनुवाद (हिन्दी)

सम्पूर्ण लोकोंके ईश्वर इन भगवान् श्रीहरिने पृथ्वीदेवी-की सृष्टि करके जलमें शयन किया। वे महात्मा पुरुषोत्तम सर्वतेजोमय देवता योगशक्तिसे उस जलमें सोये॥४-५॥

विश्वास-प्रस्तुतिः

मुखतः सोऽग्निमसृजत् प्राणाद् वायुमथापि च।
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः ॥ ६ ॥

मूलम्

मुखतः सोऽग्निमसृजत् प्राणाद् वायुमथापि च।
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः ॥ ६ ॥

अनुवाद (हिन्दी)

उन अच्युतने अपने मुखसे अग्निकी, प्राणसे वायुकी तथा मनसे सरस्वतीदेवी और वेदोंकी रचना की॥६॥

विश्वास-प्रस्तुतिः

एष लोकान् ससर्जादौ देवांश्च ऋषिभिः सह।
निधनं चैव मृत्युं च प्रजानां प्रभवाप्ययौ ॥ ७ ॥

मूलम्

एष लोकान् ससर्जादौ देवांश्च ऋषिभिः सह।
निधनं चैव मृत्युं च प्रजानां प्रभवाप्ययौ ॥ ७ ॥

अनुवाद (हिन्दी)

इन्होंने ही सर्गके आरम्भमें सम्पूर्ण लोकों तथा ऋषियोंसहित देवताओंकी रचना की थी। ये ही प्रलयके अधिष्ठान और मृत्युस्वरूप हैं। प्रजाकी उत्पत्ति और विनाश इन्हींसे होते हैं॥७॥

विश्वास-प्रस्तुतिः

एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः।
एष कर्ता च कार्यं च पूर्वदेवः स्वयम्प्रभुः ॥ ८ ॥

मूलम्

एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः।
एष कर्ता च कार्यं च पूर्वदेवः स्वयम्प्रभुः ॥ ८ ॥

अनुवाद (हिन्दी)

ये धर्मज्ञ, वरदाता, सम्पूर्ण कामनाओंको देनेवाले तथा धर्मस्वरूप हैं। ये ही कर्ता, कार्य, आदिदेव तथा स्वयं सर्वसमर्थ हैं॥८॥

विश्वास-प्रस्तुतिः

भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत्।
उभे संध्ये दिशः खं च नियमांश्च जनार्दनः ॥ ९ ॥

मूलम्

भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत्।
उभे संध्ये दिशः खं च नियमांश्च जनार्दनः ॥ ९ ॥

अनुवाद (हिन्दी)

भूत, भविष्य और वर्तमान तीनों कालोंकी सृष्टि भी पूर्वकालमें इन्हींके द्वारा हुई है। इन जनार्दनने ही दोनों संध्याओं, दसों दिशाओं, आकाश तथा नियमोंकी रचना की है॥९॥

विश्वास-प्रस्तुतिः

ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् ।
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥ १० ॥

मूलम्

ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् ।
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥ १० ॥

अनुवाद (हिन्दी)

महात्मा अविनाशी प्रभु गोविन्दने ही ऋषियों तथा तपस्याकी रचना की है। जगत्स्रष्टा प्रजापतिको भी उन्होंने ही उत्पन्न किया है॥१०॥

विश्वास-प्रस्तुतिः

अग्रजं सर्वभूतानां संकर्षणमकल्पयत् ।
तस्मान्नारायणो जज्ञे देवदेवः सनातनः ॥ ११ ॥

मूलम्

अग्रजं सर्वभूतानां संकर्षणमकल्पयत् ।
तस्मान्नारायणो जज्ञे देवदेवः सनातनः ॥ ११ ॥

अनुवाद (हिन्दी)

उन पूर्णतम परमात्मा श्रीकृष्णने पहले सम्पूर्ण भूतोंके अग्रज संकर्षणको प्रकट किया, उनसे सनातन देवाधिदेव नारायणका प्रादुर्भाव हुआ॥११॥

विश्वास-प्रस्तुतिः

नाभौ पद्मं बभूवास्य सर्वलोकस्य सम्भवात्।
तस्मात्‌ पितामहो जातस्तस्माज्जातास्त्विमाः प्रजाः ॥ १२ ॥

मूलम्

नाभौ पद्मं बभूवास्य सर्वलोकस्य सम्भवात्।
तस्मात्‌ पितामहो जातस्तस्माज्जातास्त्विमाः प्रजाः ॥ १२ ॥

अनुवाद (हिन्दी)

नारायणकी नाभिसे कमल प्रकट हुआ। सम्पूर्ण जगत्‌की उत्पत्तिके स्थानभूत उस कमलसे पितामह ब्रह्माजी उत्पन्न हुए और ब्रह्माजीसे ये सारी प्रजाएँ उत्पन्न हुई हैं॥१२॥

विश्वास-प्रस्तुतिः

शेषं चाकल्पयद् देवमनन्तं विश्वरूपिणम्।
यो धारयति भूतानि धरां चेमां सपर्वताम् ॥ १३ ॥

मूलम्

शेषं चाकल्पयद् देवमनन्तं विश्वरूपिणम्।
यो धारयति भूतानि धरां चेमां सपर्वताम् ॥ १३ ॥

अनुवाद (हिन्दी)

जो सम्पूर्ण भूतोंको तथा पर्वतोंसहित इस पृथ्वीको धारण करते हैं, जिन्हें विश्वरूपी अनन्तदेव तथा शेष कहा गया है, उन्हें भी उन परमात्माने ही उत्पन्न किया है॥

विश्वास-प्रस्तुतिः

ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम्।
कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् ॥ १४ ॥
तमुग्रमुग्रर्माणमुग्रां बुद्धिं समास्थितम् ।
ब्रह्मणोऽपचितिं कुर्वन् जघान पुरुषोत्तमः ॥ १५ ॥

मूलम्

ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम्।
कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् ॥ १४ ॥
तमुग्रमुग्रर्माणमुग्रां बुद्धिं समास्थितम् ।
ब्रह्मणोऽपचितिं कुर्वन् जघान पुरुषोत्तमः ॥ १५ ॥

अनुवाद (हिन्दी)

ब्राह्मणलोग ध्यानयोगके द्वारा इन्हीं परम तेजस्वी वासुदेवका ज्ञान प्राप्त करते हैं। जलशायी नारायणके कानकी मैलसे महान् असुर मधुका प्राकट्य हुआ था। वह मधु बड़े ही उग्र स्वभावका तथा क्रूरकर्मा था। उसने ब्रह्माजीका समादर करते हुए अत्यन्त भयंकर बुद्धिका आश्रय लिया था। इसलिये ब्रह्माजीका समादर करते हुए भगवान् पुरुषोत्तमने मधुको मार डाला था॥

विश्वास-प्रस्तुतिः

तस्य तात वधादेव देवदानवमानवाः।
मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम् ॥ १६ ॥

मूलम्

तस्य तात वधादेव देवदानवमानवाः।
मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम् ॥ १६ ॥

अनुवाद (हिन्दी)

तात! मधुका वध करनेके कारण ही देवता, दानव, मनुष्य तथा ऋषिगण श्रीजनार्दनको मधुसूदन कहते हैं॥

विश्वास-प्रस्तुतिः

वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः।
एष माता पिता चैव सर्वेषां प्राणिनां हरिः ॥ १७ ॥

मूलम्

वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः।
एष माता पिता चैव सर्वेषां प्राणिनां हरिः ॥ १७ ॥

अनुवाद (हिन्दी)

वे ही भगवान् समय-समयपर वाराह, नृसिंह और वामनके रूपमें प्रकट हुए हैं। ये श्रीहरि ही समस्त प्राणियोंके पिता और माता हैं॥१७॥

विश्वास-प्रस्तुतिः

परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति।
मुखतः सोऽसृजद्‌ विप्रान् बाहुभ्यां क्षत्रियांस्तथा ॥ १८ ॥
वैश्यांश्चाप्यूरुतो राजन् शूद्रान्‌ वै पादतस्तथा।

मूलम्

परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति।
मुखतः सोऽसृजद्‌ विप्रान् बाहुभ्यां क्षत्रियांस्तथा ॥ १८ ॥
वैश्यांश्चाप्यूरुतो राजन् शूद्रान्‌ वै पादतस्तथा।

अनुवाद (हिन्दी)

इन कमलनयन भगवान्‌से बढ़कर दूसरा कोई तत्त्व न हुआ है, न होगा। राजन्! इन्होंने अपने मुखसे ब्राह्मणों, दोनों भुजाओंसे क्षत्रियों, जंघासे वैश्यों और चरणोंसे शूद्रोंको उत्पन्न किया है॥१८॥

विश्वास-प्रस्तुतिः

तपसा नियतो देवं विधानं सर्वदेहिनाम् ॥ १९ ॥
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च।
योगभूतं परिचरन् केशवं महदाप्नुयात् ॥ २० ॥

मूलम्

तपसा नियतो देवं विधानं सर्वदेहिनाम् ॥ १९ ॥
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च।
योगभूतं परिचरन् केशवं महदाप्नुयात् ॥ २० ॥

अनुवाद (हिन्दी)

जो मनुष्य तपस्यामें तत्पर हो संयम-नियमका पालन करते हुए अमावास्या और पूर्णिमाको समस्त देहधारियोंके आश्रय, ब्रह्म एवं योगस्वरूप भगवान् केशवकी1 आराधना करता है, वह परम पदको प्राप्त कर लेता है॥१९-२०॥

विश्वास-प्रस्तुतिः

केशवः परमं तेजः सर्वलोकपितामहः।
एनमाहुर्हृषीकेशं मुनयो वै नराधिप ॥ २१ ॥

मूलम्

केशवः परमं तेजः सर्वलोकपितामहः।
एनमाहुर्हृषीकेशं मुनयो वै नराधिप ॥ २१ ॥

अनुवाद (हिन्दी)

नरेश्वर! सम्पूर्ण लोकोंके पितामह भगवान् श्रीकृष्ण परम तेज हैं। मुनिजन इन्हें हृषीकेश कहते हैं॥२१॥

विश्वास-प्रस्तुतिः

एवमेनं विजानीहि आचार्यं पितरं गुरुम्।
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥ २२ ॥

मूलम्

एवमेनं विजानीहि आचार्यं पितरं गुरुम्।
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥ २२ ॥

अनुवाद (हिन्दी)

इस प्रकार इन भगवान् गोविन्दको तुम आचार्य, पिता और गुरु समझो। भगवान् श्रीकृष्ण जिसके ऊपर प्रसन्न हो जायँ, वह अक्षय लोकोंपर विजय पा जाता है॥

विश्वास-प्रस्तुतिः

यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत्।
सदा नरः पठंश्चेदं स्वस्तिमान् स सुखी भवेत् ॥ २३ ॥

मूलम्

यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत्।
सदा नरः पठंश्चेदं स्वस्तिमान् स सुखी भवेत् ॥ २३ ॥

अनुवाद (हिन्दी)

जो मनुष्य भयके समय इन भगवान् श्रीकृष्णकी शरण लेता है और सर्वदा इस स्तुतिका पाठ करता है, वह सुखी एवं कल्याणका भागी होता है॥२३॥

विश्वास-प्रस्तुतिः

ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः।
भये महति मग्नांश्च पाति नित्यं जनार्दनः ॥ २४ ॥

मूलम्

ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः।
भये महति मग्नांश्च पाति नित्यं जनार्दनः ॥ २४ ॥

अनुवाद (हिन्दी)

जो मानव भगवान् श्रीकृष्णकी शरण लेते हैं, वे कभी मोहमें नहीं पड़ते। जनार्दन महान् भयमें निमग्न भगवान् उन मनुष्योंकी सदा रक्षा करते हैं॥२४॥

विश्वास-प्रस्तुतिः

स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत।
सर्वात्मना महात्मानं केशवं जगदीश्वरम्।
प्रपन्नः शरणं राजन् योगानां प्रभुमीश्वरम् ॥ २५ ॥

मूलम्

स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत।
सर्वात्मना महात्मानं केशवं जगदीश्वरम्।
प्रपन्नः शरणं राजन् योगानां प्रभुमीश्वरम् ॥ २५ ॥

अनुवाद (हिन्दी)

भरतवंशी नरेश! इस बातको अच्छी तरह समझकर राजा युधिष्ठिरने सम्पूर्ण हृदयसे योगोंके स्वामी, सर्वसमर्थ, जगदीश्वर एवं महात्मा भगवान् केशवकी शरण ली है॥२५॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि विश्वोपाख्याने सप्तषष्टितमोऽध्यायः ॥ ६७ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत भीष्मपर्वके अन्तर्गत भीष्मवधपर्वमें विश्वोपाख्यानविषयक सरसठवाँ अध्याय पूरा हुआ॥६७॥


  1. केशव नामकी व्युत्पत्ति इस प्रकार है—क=ब्रह्मा, अ=विष्णु, ईश=शिव जिनके वपु हैं। ↩︎