०६३ सात्यकिभूरिश्रवःसमागमे

भागसूचना

त्रिषष्टितमोऽध्यायः

सूचना (हिन्दी)

युद्धस्थलमें प्रचण्ड पराक्रमकारी भीमसेनका भीष्मके साथ युद्ध तथा सात्यकि और भूरिश्रवाकी मुठभेड़

मूलम् (वचनम्)

संजय उवाच

विश्वास-प्रस्तुतिः

हते तस्मिन् गजानीके पुत्रो दुर्योधनस्तव।
भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥ १ ॥

मूलम्

हते तस्मिन् गजानीके पुत्रो दुर्योधनस्तव।
भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥ १ ॥

अनुवाद (हिन्दी)

संजय कहते हैं— महाराज! हाथियोंकी उस सेनाके मारे जानेपर आपके पुत्र दुर्योधनने समस्त सैनिकोंको आज्ञा दी कि सब मिलकर भीमसेनको मार डालो॥१॥

विश्वास-प्रस्तुतिः

ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्।
अभ्यद्रवन् भीमसेनं नदन्तं भैरवान् रवान् ॥ २ ॥

मूलम्

ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्।
अभ्यद्रवन् भीमसेनं नदन्तं भैरवान् रवान् ॥ २ ॥

अनुवाद (हिन्दी)

तदनन्तर आपके पुत्रकी आज्ञासे समस्त सेनाएँ भैरव गर्जना करती हुई भीमसेनपर टूट पड़ीं॥२॥

विश्वास-प्रस्तुतिः

तं बलौघमपर्यन्तं देवैरपि सुदुःसहम्।
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ॥ ३ ॥

मूलम्

तं बलौघमपर्यन्तं देवैरपि सुदुःसहम्।
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ॥ ३ ॥

अनुवाद (हिन्दी)

सेनाका वह अनन्त वेग देवताओंके लिये भी दुःसह था। पूर्णिमाको बढ़े हुए समुद्रके समान अपार जान पड़ता था॥

विश्वास-प्रस्तुतिः

रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।
अनन्तरथपादातं रजसा सर्वतो वृतम् ॥ ४ ॥

मूलम्

रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।
अनन्तरथपादातं रजसा सर्वतो वृतम् ॥ ४ ॥

अनुवाद (हिन्दी)

वह सैन्य-समुद्र रथ, हाथी और घोड़ोंसे भरा हुआ था। शंख और दुन्दुभियोंकी ध्वनिसे कोलाहलपूर्ण हो रहा था। उसमें रथ और पैदलोंकी संख्या नहीं बतायी जा सकती थी तथा उस सेनामें सब ओर धूल व्याप्त हो रही थी॥४॥

विश्वास-प्रस्तुतिः

तं भीमसेनः समरे महोदधिमिवापरम्।
सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥ ५ ॥

मूलम्

तं भीमसेनः समरे महोदधिमिवापरम्।
सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥ ५ ॥

अनुवाद (हिन्दी)

दूसरे महासागरके समान उस अक्षोभ्य सैन्यसमुद्रको युद्धमें भीमसेनने तटप्रदेशकी भाँति रोक दिया॥५॥

विश्वास-प्रस्तुतिः

तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः ।
भीमसेनस्य समरे राजन् कर्मातिमानुषम् ॥ ६ ॥

मूलम्

तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः ।
भीमसेनस्य समरे राजन् कर्मातिमानुषम् ॥ ६ ॥

अनुवाद (हिन्दी)

राजन्! उस समय संग्रामभूमिमें हमलोगोंने महामना पाण्डुनन्दन भीमसेनका अत्यन्त आश्चर्यमय अतिमानुष कर्म देखा था॥६॥

विश्वास-प्रस्तुतिः

उदीर्णान् पार्थिवान् सर्वान्‌ साश्वान्‌ सरथकुञ्जरान्।
असम्भ्रमं भीमसेनो गदया समवारयत् ॥ ७ ॥

मूलम्

उदीर्णान् पार्थिवान् सर्वान्‌ साश्वान्‌ सरथकुञ्जरान्।
असम्भ्रमं भीमसेनो गदया समवारयत् ॥ ७ ॥

अनुवाद (हिन्दी)

घोड़े, हाथी तथा रथसहित जितने भी भूपाल वहाँ आगे बढ़ रहे थे, उन सबको केवल गदाकी सहायतासे भीमसेनने बिना किसी घबराहटके रोक दिया॥७॥

विश्वास-प्रस्तुतिः

स संवार्य बलौघांस्तान् गदया रथिनां वरः।
अतिष्ठत् तुमुले भीमो गिरिर्मेरुरिवाचलः ॥ ८ ॥

मूलम्

स संवार्य बलौघांस्तान् गदया रथिनां वरः।
अतिष्ठत् तुमुले भीमो गिरिर्मेरुरिवाचलः ॥ ८ ॥

अनुवाद (हिन्दी)

रथियोंमें श्रेष्ठ भीमसेन उस सारे सैन्यसमूहको गदाद्वारा रोककर उस भयंकर युद्धमें मेरु पर्वतके समान अविचलभावसे खड़े रहे॥८॥

विश्वास-प्रस्तुतिः

तस्मिन् सुतुमुले घोरे काले परमदारुणे।
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥ ९ ॥
द्रौपदेयाऽभिमन्युश्च शिखण्डी चापराजितः ।
न प्राजहन् भीमसेनं भये जाते महाबलम् ॥ १० ॥

मूलम्

तस्मिन् सुतुमुले घोरे काले परमदारुणे।
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥ ९ ॥
द्रौपदेयाऽभिमन्युश्च शिखण्डी चापराजितः ।
न प्राजहन् भीमसेनं भये जाते महाबलम् ॥ १० ॥

अनुवाद (हिन्दी)

उस महान् भयंकर तथा अत्यन्त दारुण भयके समय महाबली भीमसेनको उनके भाई, पुत्र, द्रुपदकुमार धृष्टद्युम्न, द्रौपदीके पाँचों पुत्र, अभिमन्यु और अपराजित वीर शिखण्डी—ये कोई भी छोड़कर नहीं गये॥९-१०॥

विश्वास-प्रस्तुतिः

ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्।
अधावत्‌ तावकान् योधान् दण्डपाणिरिवान्तकः ॥ ११ ॥

मूलम्

ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्।
अधावत्‌ तावकान् योधान् दण्डपाणिरिवान्तकः ॥ ११ ॥

अनुवाद (हिन्दी)

तत्पश्चात् पूर्णतः फौलादकी बनी हुई विशाल एवं भारी गदा हाथमें लेकर भीमसेन दण्डपाणि यमराजकी भाँति आपके सैनिकोंपर टूट पड़े॥११॥

विश्वास-प्रस्तुतिः

पोथयन् रथवृन्दानि वाजिवृन्दानि चाभिभूः।
कर्षयन् रथवृन्दानि बाहुवेगेन पाण्डवः ॥ १२ ॥
विनिघ्नन् व्यचरत्‌ संख्ये युगान्ते कालवद्‌ विभुः।

मूलम्

पोथयन् रथवृन्दानि वाजिवृन्दानि चाभिभूः।
कर्षयन् रथवृन्दानि बाहुवेगेन पाण्डवः ॥ १२ ॥
विनिघ्नन् व्यचरत्‌ संख्ये युगान्ते कालवद्‌ विभुः।

अनुवाद (हिन्दी)

फिर वे प्रभावशाली बलवान् पाण्डुनन्दन रथियों और घोड़ोंके समूहको नष्ट करके अपनी भुजाओंके वेगसे रथोंके समुदायको खींचते और नष्ट करते हुए प्रलयकालके यमराजकी भाँति संग्रामभूमिमें विचरने लगे॥१२॥

विश्वास-प्रस्तुतिः

ऊरुवेगेन संकर्षन् रथजालानि पाण्डवः ॥ १३ ॥
बलानि सम्ममर्दाशु नड्‌वलानीव कुञ्जरः।

मूलम्

ऊरुवेगेन संकर्षन् रथजालानि पाण्डवः ॥ १३ ॥
बलानि सम्ममर्दाशु नड्‌वलानीव कुञ्जरः।

अनुवाद (हिन्दी)

पाण्डुनन्दन भीम अपने महान् वेगसे रथसमूहोंको खींचकर नष्ट कर देते और शीघ्र ही सारी सेनाको उसी प्रकार रौंद डालते थे, जैसे हाथी नरकुलके पौधोंको॥

विश्वास-प्रस्तुतिः

मृद्‌नन् रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ॥ १४ ॥
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः।
गदया व्यधमत् सर्वान् वातो वृक्षानिवौजसा ॥ १५ ॥
भीमसेनो महाबाहुस्तव पुत्रस्य वै बले।

मूलम्

मृद्‌नन् रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ॥ १४ ॥
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः।
गदया व्यधमत् सर्वान् वातो वृक्षानिवौजसा ॥ १५ ॥
भीमसेनो महाबाहुस्तव पुत्रस्य वै बले।

अनुवाद (हिन्दी)

महाबाहु भीमसेन रथोंसे रथियोंको, हाथियोंसे हाथी-सवारोंको, घोड़ोंकी पीठोंसे घुड़सवारोंको और पृथ्वीपर पैदलोंको मसलते हुए गदासे आपके पुत्रकी सेनाके सब लोगोंको उसी प्रकार नष्ट कर देते थे, जैसे हवा अपने वेगसे वृक्षोंको उखाड़ फेंकती है॥

विश्वास-प्रस्तुतिः

सापि मज्जावसामांसैः प्रदिग्धा रुधिरेण च ॥ १६ ॥
अदृश्यत महारौद्रा गदा नागाश्वपातनी।

मूलम्

सापि मज्जावसामांसैः प्रदिग्धा रुधिरेण च ॥ १६ ॥
अदृश्यत महारौद्रा गदा नागाश्वपातनी।

अनुवाद (हिन्दी)

हाथियों और घोड़ोंको मार गिरानेवाली उनकी वह गदा भी मज्जा, वसा, मांस तथा रक्तमें सनकर बड़ी भयानक दिखायी देती थी॥१६॥

विश्वास-प्रस्तुतिः

तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः ॥ १७ ॥
रणाङ्गणं समभवन्मृरावाससंनिभम् ।

मूलम्

तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः ॥ १७ ॥
रणाङ्गणं समभवन्मृरावाससंनिभम् ।

अनुवाद (हिन्दी)

जहाँ-तहाँ मरकर गिरे हुए मनुष्य, हाथी और घोड़ोंसे वह सारी रणभूमि मृत्युके निवासस्थान-सी प्रतीत होती थी॥१७॥

विश्वास-प्रस्तुतिः

पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ १८ ॥
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।
ददृशुर्भीमसेनस्य रौद्रीं विशसनीं गदाम् ॥ १९ ॥

मूलम्

पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ १८ ॥
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।
ददृशुर्भीमसेनस्य रौद्रीं विशसनीं गदाम् ॥ १९ ॥

अनुवाद (हिन्दी)

भीमसेनकी उस संहारकारिणी भयंकर गदाको लोगोंने प्रलयकालमें पशुओं (जीवों)-का संहार करनेवाले रुद्रके पिनाक और यमदण्डके समान भयंकर देखा। उसकी आवाज इन्द्रके वज्रके समान थी॥१८-१९॥

विश्वास-प्रस्तुतिः

आविद्ध्यतो गदां तस्य कौन्तेयस्य महात्मनः।
बभौ रूपं महाघोरं कालस्येव युगक्षये ॥ २० ॥

मूलम्

आविद्ध्यतो गदां तस्य कौन्तेयस्य महात्मनः।
बभौ रूपं महाघोरं कालस्येव युगक्षये ॥ २० ॥

अनुवाद (हिन्दी)

अपनी गदाको घुमाते हुए महामना कुन्तीकुमार भीमसेनका रूप युगान्त-कालके यमराजके समान अत्यन्त भयंकर प्रतीत होता था॥२०॥

विश्वास-प्रस्तुतिः

तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः।
दृष्ट्‌वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् ॥ २१ ॥

मूलम्

तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः।
दृष्ट्‌वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् ॥ २१ ॥

अनुवाद (हिन्दी)

उस विशाल सेनाको बारंबार भगानेवाले भीमसेनको मौतके समान सामने आते देख समस्त योद्धाओंका मन उदास हो जाता था॥२१॥

विश्वास-प्रस्तुतिः

यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः।
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥ २२ ॥

मूलम्

यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः।
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥ २२ ॥

अनुवाद (हिन्दी)

भारत! भीमसेन गदा उठाकर जिस-जिस ओर देखते थे, उधर-उधरसे सारी सेनाओंमें दरार पड़ जाती थी (वहाँके सैनिक भागकर स्थान खाली कर देते थे)॥२२॥

विश्वास-प्रस्तुतिः

प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् ।
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥ २३ ॥
तं तथा भीमकर्माणं प्रगृहीतमहागदम्।
दृष्ट्‌वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥ २४ ॥

मूलम्

प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् ।
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥ २३ ॥
तं तथा भीमकर्माणं प्रगृहीतमहागदम्।
दृष्ट्‌वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥ २४ ॥

अनुवाद (हिन्दी)

अपने बलसे सेनाको विदीर्ण करनेवाले भीमसेन सम्पूर्ण सैनिकोंको अपना ग्रास बनानेके लिये मुँह बाये हुए कालके समान जान पड़ते थे। उस समय बड़ी भारी गदा उठाये हुए भयंकर पराक्रमी भीमसेनको देखकर भीष्मजी सहसा वहाँ पहुँचे॥२३-२४॥

विश्वास-प्रस्तुतिः

महता रथघोषेण रथेनादित्यवर्चसा ।
छादयन् शरवर्षेण पर्जन्य इव वृष्टिमान् ॥ २५ ॥

मूलम्

महता रथघोषेण रथेनादित्यवर्चसा ।
छादयन् शरवर्षेण पर्जन्य इव वृष्टिमान् ॥ २५ ॥

अनुवाद (हिन्दी)

वे सूर्यके समान तेजस्वी तथा पहियोंके गम्भीर घोषसे युक्त विशाल रथपर आरूढ़ हो बरसते हुए मेघके समान बाणोंकी वर्षासे सबको आच्छादित करते हुए वहाँ आये थे॥२५॥

विश्वास-प्रस्तुतिः

तमायान्तं तथा दृष्ट्‌वा व्यात्ताननमिवान्तकम्।
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ॥ २६ ॥

मूलम्

तमायान्तं तथा दृष्ट्‌वा व्यात्ताननमिवान्तकम्।
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ॥ २६ ॥

अनुवाद (हिन्दी)

मुँह फैलाये हुए यमराजके समान भीष्मजीको आते देख महाबाहु भीमसेन अमर्षमें भरकर उनका सामना करनेके लिये आगे बढ़े॥२६॥

विश्वास-प्रस्तुतिः

तस्मिन् क्षणे सात्यकिः सत्यसंधः
शिनिप्रवीरोऽभ्यपतत् पितामहम् ।
निघ्नन्नमित्रान् धनुषा दृढेन
संकम्पयंस्तव पुत्रस्य सैन्यम् ॥ २७ ॥

मूलम्

तस्मिन् क्षणे सात्यकिः सत्यसंधः
शिनिप्रवीरोऽभ्यपतत् पितामहम् ।
निघ्नन्नमित्रान् धनुषा दृढेन
संकम्पयंस्तव पुत्रस्य सैन्यम् ॥ २७ ॥

अनुवाद (हिन्दी)

उस समय शिनिवंशके प्रमुख वीर सत्यप्रतिज्ञ सात्यकि अपने सुदृढ़ धनुषसे शत्रुओंका संहार करते और आपके पुत्रकी सेनाको कँपाते हुए पितामह भीष्मपर चढ़ आये॥२७॥

विश्वास-प्रस्तुतिः

तं यान्तमश्वै रजतप्रकाशैः
शरान् वपन्तं निशितान् सुपुङ्खान्।
नाशक्नुवन् धारयितुं तदानीं
सर्वे गणा भारत ये त्वदीयाः ॥ २८ ॥

मूलम्

तं यान्तमश्वै रजतप्रकाशैः
शरान् वपन्तं निशितान् सुपुङ्खान्।
नाशक्नुवन् धारयितुं तदानीं
सर्वे गणा भारत ये त्वदीयाः ॥ २८ ॥

अनुवाद (हिन्दी)

भारत! चाँदीके समान श्वेत घोड़ोंद्वारा जाते और सुन्दर पंखयुक्त तीखे बाणोंकी वर्षा करते हुए सात्यकिको उस समय आपके समस्त सैनिकगण रोक न सके॥२८॥

विश्वास-प्रस्तुतिः

अविध्यदेनं दशभिः पृषत्कै-
रलम्बुषो राक्षसऽसौ तदानीम् ।
शरैश्चतुर्भिः प्रतिविद्ध्य तं च
नप्ता शिनेरभ्यपतद् रथेन ॥ २९ ॥

मूलम्

अविध्यदेनं दशभिः पृषत्कै-
रलम्बुषो राक्षसऽसौ तदानीम् ।
शरैश्चतुर्भिः प्रतिविद्ध्य तं च
नप्ता शिनेरभ्यपतद् रथेन ॥ २९ ॥

अनुवाद (हिन्दी)

केवल अलम्बुष नामक राक्षसने उस समय उन्हें दस बाणोंसे घायल किया। तब शिनिके पौत्रने भी उस राक्षसको चार बाणोंसे बींधकर बदला चुकाया और रथके द्वारा भीष्मपर धावा किया॥२९॥

विश्वास-प्रस्तुतिः

अन्वागतं वृष्णिवरं निशम्य
तं शत्रुमध्ये परिवर्तमानम् ।
प्रद्रावयन्तं कुरुपुङ्गवांश्च
पुनः पुनश्च प्रणदन्तमाजौ ॥ ३० ॥
योधास्त्वदीयाः शरवर्षैरवर्षन्
मेघा यथा भूधरमम्बुवेगैः ।
तथापि तं धारयितुं न शेकु-
र्मध्यन्दिने सूर्यमिवातपन्तम् ॥ ३१ ॥

मूलम्

अन्वागतं वृष्णिवरं निशम्य
तं शत्रुमध्ये परिवर्तमानम् ।
प्रद्रावयन्तं कुरुपुङ्गवांश्च
पुनः पुनश्च प्रणदन्तमाजौ ॥ ३० ॥
योधास्त्वदीयाः शरवर्षैरवर्षन्
मेघा यथा भूधरमम्बुवेगैः ।
तथापि तं धारयितुं न शेकु-
र्मध्यन्दिने सूर्यमिवातपन्तम् ॥ ३१ ॥

अनुवाद (हिन्दी)

वृष्णिवंशके श्रेष्ठ पुरुष सात्यकि आकर शत्रुओंके बीचमें विचर रहे हैं और युद्धस्थलमें कौरवसेनाके मुख्य-मुख्य वीरोंको भगाते हुए बारंबार गर्जना कर रहे हैं; यह सुनकर आपके योद्धा उनपर उसी प्रकार बाणोंकी वर्षा करने लगे, जैसे मेघ पर्वतपर जलकी धाराएँ गिराते हैं, इतनेपर भी वे दोपहरके तपते हुए सूर्यकी भाँति उन्हें रोक न सके॥३०-३१॥

विश्वास-प्रस्तुतिः

न तत्र कश्चिन्नविषण्ण आसी-
दृते राजन् सोमदत्तस्य पुत्रात्।
स वै समादाय धनुर्महात्मा
भूरिश्रवा भारत सौमदत्तिः ॥ ३२ ॥
दृष्ट्‌वा रथान् स्वान् व्यपनीयमानान्
प्रत्युद्ययौ सात्यकिं योद्‌धुमिच्छन् ॥ ३३ ॥

मूलम्

न तत्र कश्चिन्नविषण्ण आसी-
दृते राजन् सोमदत्तस्य पुत्रात्।
स वै समादाय धनुर्महात्मा
भूरिश्रवा भारत सौमदत्तिः ॥ ३२ ॥
दृष्ट्‌वा रथान् स्वान् व्यपनीयमानान्
प्रत्युद्ययौ सात्यकिं योद्‌धुमिच्छन् ॥ ३३ ॥

अनुवाद (हिन्दी)

राजन्! उस समय वहाँ सोमदत्तपुत्र भूरिश्रवाको छोड़कर दूसरा कोई ऐसा योद्धा नहीं था, जो विषाद-ग्रस्त न हुआ हो। भारत! सोमदत्तकुमार महामना भूरिश्रवाने अपने रथियोंको विवश होकर भागते देख धनुष ले युद्ध करनेकी इच्छासे सात्यकिपर चढ़ाई की॥३२-३३॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि सात्यकिभूरिश्रवःसमागमे त्रिषष्टितमोऽध्यायः ॥ ६३ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत भीष्मपर्वके अन्तर्गत भीष्मवधपर्वमें सात्यकिभूरिश्रवा-समागमविषयक तिरसठवाँ अध्याय पूरा हुआ॥६३॥