भागसूचना
पञ्चनवत्यधिकशततमोऽध्यायः
सूचना (हिन्दी)
कौरव-सेनाका रणके लिये प्रस्थान
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः।
दुर्योधनेन राजानः प्रययुः पाण्डवान् प्रति ॥ १ ॥
मूलम्
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः।
दुर्योधनेन राजानः प्रययुः पाण्डवान् प्रति ॥ १ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते है— जनमेजय! तदनन्तर निर्मल प्रभातकालमें धृतराष्ट्रपुत्र दुर्योधनसे प्रेरित हो सब राजा पाण्डवोंसे युद्ध करनेके लिये चले॥१॥
विश्वास-प्रस्तुतिः
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः।
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ॥ २ ॥
मूलम्
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः।
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ॥ २ ॥
अनुवाद (हिन्दी)
चलनेके पहले उन सबने स्नान करके शुद्ध हो श्वेत वस्त्र धारण किये, पुष्पोंकी मालाएँ पहनीं, ब्राह्मणोंसे स्वस्तिवाचन कराया, अग्निमें आहुतियाँ दीं, फिर ध्वजा फहराते हुए हाथोंमें अस्त्र-शस्त्र लेकर रणभूमिकी ओर प्रस्थित हुए॥२॥
विश्वास-प्रस्तुतिः
सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः।
सर्वे वर्मभृतश्चैव सर्वे चाहवलक्षणाः ॥ ३ ॥
मूलम्
सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः।
सर्वे वर्मभृतश्चैव सर्वे चाहवलक्षणाः ॥ ३ ॥
अनुवाद (हिन्दी)
वे सभी वेदवेत्ता, शूरवीर तथा उत्तम विधिसे व्रतका पालन करनेवाले थे। सभी कवचधारी तथा युद्धके चिह्नोंसे सुशोभित थे॥३॥
विश्वास-प्रस्तुतिः
आहवेषु पराल्ँलोकान् जिगीषन्तो महाबलाः।
एकाग्रमनसः सर्वे श्रद्दधानाः परस्परम् ॥ ४ ॥
मूलम्
आहवेषु पराल्ँलोकान् जिगीषन्तो महाबलाः।
एकाग्रमनसः सर्वे श्रद्दधानाः परस्परम् ॥ ४ ॥
अनुवाद (हिन्दी)
वे महाबली वीर युद्धमें पराक्रम दिखाकर उत्तम लोकोंपर विजय पाना चाहते थे। उन सबका चित्त एकाग्र था और वे सभी एक-दूसरेपर विश्वास करते थे॥४॥
विश्वास-प्रस्तुतिः
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह।
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥ ५ ॥
मूलम्
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह।
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥ ५ ॥
अनुवाद (हिन्दी)
अवन्तीदेशके राजकुमार विन्द और अनुविन्द, बाह्लीकदेशीय सैनिकोंके साथ केकयराजकुमार—ये सब द्रोणाचार्यको आगे करके चले॥५॥
विश्वास-प्रस्तुतिः
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः।
दाक्षिणात्याः प्रतीच्याश्च पर्वतीयाश्च ये नृपाः ॥ ६ ॥
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः।
शकाः किराता यवनाः शिबयोऽथ वसातयः ॥ ७ ॥
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्।
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥ ८ ॥
मूलम्
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः।
दाक्षिणात्याः प्रतीच्याश्च पर्वतीयाश्च ये नृपाः ॥ ६ ॥
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः।
शकाः किराता यवनाः शिबयोऽथ वसातयः ॥ ७ ॥
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्।
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥ ८ ॥
अनुवाद (हिन्दी)
अश्वत्थामा, भीष्म, सिन्धुराज जयद्रथ, दाक्षिणात्य नरेश, पाश्चात्त्य भूपाल और पर्वतीय भूपाल, गान्धारराज शकुनि तथा पूर्व और उत्तरदिशाके नरेश, शक, किरात, यवन, शिबि और वसाति भूपालगण—ये सभी महारथीलोग अपनी-अपनी सेनाओंके साथ महारथी (भीष्म)-को सब ओरसे घेरकर दूसरे सैन्य-दलके रूपमें सुसज्जित होकर निकले॥६—८॥
विश्वास-प्रस्तुतिः
कृतवर्मा सहानीकस्त्रिगर्तश्च महारथः ।
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥ ९ ॥
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्रथः।
एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः ॥ १० ॥
मूलम्
कृतवर्मा सहानीकस्त्रिगर्तश्च महारथः ।
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥ ९ ॥
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्रथः।
एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः ॥ १० ॥
अनुवाद (हिन्दी)
सेनासहित कृतवर्मा, महारथी त्रिगर्त, भाइयोंसे घिरा हुआ महाराज दुर्योधन, शल, भूरिश्रवा, शल्य तथा कोसलराज बृहद्रथ—ये दुर्योधनको आगे करके उसके पीछे-पीछे (तृतीय सैन्यदलमें) चले॥९-१०॥
विश्वास-प्रस्तुतिः
ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः।
कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः ॥ ११ ॥
मूलम्
ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः।
कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः ॥ ११ ॥
अनुवाद (हिन्दी)
धृतराष्ट्रके वे महाबली पुत्र रणक्षेत्रमें जाकर कवच आदिसे सुसज्जित हो कुरुक्षेत्रके पश्चिम भागमें यथोचितरूपसे खड़े हुए॥११॥
विश्वास-प्रस्तुतिः
दुर्योधनस्तु शिबिरं कारयामास भारत।
यथैव हास्तिनपुरं द्वितीयं समलंकृतम् ॥ १२ ॥
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा।
कुशला अपि राजेन्द्र नरा नगरवासिनः ॥ १३ ॥
मूलम्
दुर्योधनस्तु शिबिरं कारयामास भारत।
यथैव हास्तिनपुरं द्वितीयं समलंकृतम् ॥ १२ ॥
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा।
कुशला अपि राजेन्द्र नरा नगरवासिनः ॥ १३ ॥
अनुवाद (हिन्दी)
भारत! दुर्योधनने पहलेसे ही ऐसा निवासस्थान बनवा रखा था, जो दूसरे हस्तिनापुरकी भाँति सजा हुआ था। राजेन्द्र! नगरमें निवास करनेवाले चतुर मनुष्य भी उस शिविर तथा हस्तिनापुर नामक नगरमें क्या अन्तर है, यह नहीं समझ पाते थे॥१२-१३॥
विश्वास-प्रस्तुतिः
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः।
कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥ १४ ॥
मूलम्
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः।
कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥ १४ ॥
अनुवाद (हिन्दी)
अन्य राजाओंके लिये भी कुरुवंशी भूपालने वैसे ही सैकड़ों तथा सहस्रों दुर्ग बनवाये थे॥१४॥
विश्वास-प्रस्तुतिः
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम् ।
सेनानिवेशास्ते राजन्नाविशञ्छतसंघशः ॥ १५ ॥
मूलम्
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम् ।
सेनानिवेशास्ते राजन्नाविशञ्छतसंघशः ॥ १५ ॥
अनुवाद (हिन्दी)
समरांगणके लिये पाँच योजनका घेरा छोड़कर सैनिकोंके ठहरनेके लिये सौ-सौकी संख्यामें कितनी ही श्रेणीबद्ध छावनियाँ डाली गयी थीं॥१५॥
विश्वास-प्रस्तुतिः
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्।
विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः ॥ १६ ॥
मूलम्
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्।
विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः ॥ १६ ॥
अनुवाद (हिन्दी)
उन्हीं बहुमूल्य आवश्यक सामग्रियोंसे सम्पन्न हजारों छावनियोंमें वे भूपाल अपने बल और उत्साहके अनुरूप युद्धके लिये उद्यत होकर रहते थे॥१६॥
विश्वास-प्रस्तुतिः
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्।
व्यादिदेश सवाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥ १७ ॥
सनागाश्वमनुष्याणां ये च शिल्पोपजीविनः।
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥ १८ ॥
मूलम्
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्।
व्यादिदेश सवाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥ १७ ॥
सनागाश्वमनुष्याणां ये च शिल्पोपजीविनः।
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥ १८ ॥
अनुवाद (हिन्दी)
राजा दुर्योधन सवारियों और सैनिकोंसहित उन महामना नरेशोंको परम उत्तम भक्ष्य-भोज्य पदार्थ देता था। हाथियों, अश्वों, पैदल मनुष्यों, शिल्प-जीवियों, अन्य अनुगामियों तथा सूत, मागध और बंदीजनोंको भी राजाकी ओरसे भोजन प्राप्त होता था॥१७-१८॥
विश्वास-प्रस्तुतिः
वणिजो गणिकाश्चारा ये चैव प्रेक्षका जनाः।
सर्वांस्तान् कौरवो राजा विधिवत् प्रत्यवैक्षत ॥ १९ ॥
मूलम्
वणिजो गणिकाश्चारा ये चैव प्रेक्षका जनाः।
सर्वांस्तान् कौरवो राजा विधिवत् प्रत्यवैक्षत ॥ १९ ॥
अनुवाद (हिन्दी)
वहाँ जो वणिक्, गणिकाएँ, गुप्तचर तथा दर्शक मनुष्य आते थे, उन सबकी कुरुराज दुर्योधन विधिपूर्वक देखभाल करता था॥१९॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि कौरवसैन्यनिर्याणे पञ्चनवत्यधिकशततमोऽध्यायः ॥ १९५ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत उद्योगपर्वके अन्तर्गत अम्बोपाख्यानपर्वमें कौरव-सेनाका युद्धके लिये प्रस्थानविषयक एक सौ पंचानबेवाँ अध्याय पूरा हुआ॥१९५॥