१८७ अम्बाहुताशनप्रवेशे

भागसूचना

सप्ताशीत्यधिकशततमोऽध्यायः

सूचना (हिन्दी)

अम्बाका द्वितीय जन्ममें पुनः तप करना और महादेवजीसे अभीष्ट वरकी प्राप्ति तथा उसका चिताकी आगमें प्रवेश

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्।
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥ १ ॥

मूलम्

ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्।
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥ १ ॥

अनुवाद (हिन्दी)

भीष्मजी कहते हैं— तात! उस जन्ममें भी उसे तपस्या करनेका ही दृढ़ निश्चय लिये देख सब तपस्वी महात्माओंने उसे रोका और पूछा—‘तुझे क्या करना है?’॥१॥

विश्वास-प्रस्तुतिः

तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा।
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥ २ ॥

मूलम्

तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा।
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥ २ ॥

अनुवाद (हिन्दी)

तब उस कन्याने उन तपोवृद्ध महर्षियोंसे कहा—‘भीष्मने मुझे ठुकराया है और मुझे पतिकी प्राप्ति एवं उसकी सेवारूप धर्मसे वंचित कर दिया है॥२॥

विश्वास-प्रस्तुतिः

वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः।
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥ ३ ॥

मूलम्

वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः।
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥ ३ ॥

अनुवाद (हिन्दी)

‘तपोधनो! मेरी यह तपकी दीक्षा पुण्यलोकोंकी प्राप्तिके लिये नहीं, भीष्मका वध करनेके लिये है। मेरा यह निश्चय है कि भीष्मको मार देनेपर मेरे हृदयको शान्ति मिल जायगी॥३॥

विश्वास-प्रस्तुतिः

यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम्।
पतिलोकाद् विहीना च नैव स्त्री न पुमानिह ॥ ४ ॥
नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः।
एष मे हृदि संकल्पो यदिदं कथितं मया ॥ ५ ॥

मूलम्

यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम्।
पतिलोकाद् विहीना च नैव स्त्री न पुमानिह ॥ ४ ॥
नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः।
एष मे हृदि संकल्पो यदिदं कथितं मया ॥ ५ ॥

अनुवाद (हिन्दी)

‘जिसके कारण मैं सदाके लिये इस दुःखमयी परिस्थितिमें पड़ गयी हूँ और पतिलोकसे वंचित होकर इस जगत्‌में न तो स्त्री रह गयी हूँ न पुरुष ही। उस गंगापुत्र भीष्मको युद्धमें मारे बिना तपस्यासे निवृत्त नहीं होऊँगी। तपोधनो! यही मेरे हृदयका संकल्प है, जिसे मैंने स्पष्ट बता दिया॥४-५॥

विश्वास-प्रस्तुतिः

स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया।
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥ ६ ॥

मूलम्

स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया।
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥ ६ ॥

अनुवाद (हिन्दी)

‘मुझे स्त्रीके स्वरूपसे विरक्ति हो गयी है, अतः पुरुषशरीरकी प्राप्तिके लिये दृढ़ निश्चय लेकर तपस्यामें प्रवृत्त हुई हूँ। भीष्मसे अवश्य बदला लेना चाहती हूँ, अतः आपलोग मुझे रोकें नहीं’॥६॥

विश्वास-प्रस्तुतिः

तां देवो दर्शयामास शूलपाणिरुमापतिः।
मध्ये तेषां महर्षीणां स्वेन रूपेण तापसीम् ॥ ७ ॥

मूलम्

तां देवो दर्शयामास शूलपाणिरुमापतिः।
मध्ये तेषां महर्षीणां स्वेन रूपेण तापसीम् ॥ ७ ॥

अनुवाद (हिन्दी)

तब शूलपाणि उमावल्लभ भगवान् शिवने उन महर्षियोंके बीचमें अपने साक्षात् स्वरूपसे प्रकट होकर उस तपस्विनीको दर्शन दिया॥७॥

विश्वास-प्रस्तुतिः

छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम्।
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥ ८ ॥

मूलम्

छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम्।
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥ ८ ॥

अनुवाद (हिन्दी)

फिर इच्छानुसार वर माँगनेका आदेश देनेपर उसने मेरी पराजयका वर माँगा। तब महादेवजीने उस मनस्विनीसे कहा—‘तू अवश्य भीष्मका वध करेगी’॥८॥

विश्वास-प्रस्तुतिः

ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह।
उपपद्येत कथं देव स्त्रिया युधि जयो मम ॥ ९ ॥

मूलम्

ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह।
उपपद्येत कथं देव स्त्रिया युधि जयो मम ॥ ९ ॥

अनुवाद (हिन्दी)

यह सुनकर उस कन्याने भगवान् रुद्रसे पुनः पूछा—‘देव! मैं तो स्त्री हूँ। मुझे युद्धमें विजय कैसे प्राप्त हो सकती है?॥९॥

विश्वास-प्रस्तुतिः

स्त्रीभावेन च मे गाढं मनः शान्तमुमापते।
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ॥ १० ॥

मूलम्

स्त्रीभावेन च मे गाढं मनः शान्तमुमापते।
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ॥ १० ॥

अनुवाद (हिन्दी)

‘उमापते! भूतनाथ! स्त्रीरूप होनेके कारण मेरा मन बहुत निस्तेज है। इधर आपने मेरे द्वारा भीष्मके पराजित होनेका वरदान दिया है॥१०॥

विश्वास-प्रस्तुतिः

यथा स सत्यो भवति तथा कुरु वृषध्वज।
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ॥ ११ ॥

मूलम्

यथा स सत्यो भवति तथा कुरु वृषध्वज।
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ॥ ११ ॥

अनुवाद (हिन्दी)

‘वृषध्वज! आपका यह वरदान जिस प्रकार सत्य हो, वैसा कीजिये; जिससे मैं युद्धमें शान्तनुपुत्र भीष्मका सामना करके उन्हें मार सकूँ’॥११॥

विश्वास-प्रस्तुतिः

तामुवाच महादेवः कन्यां किल वृषध्वजः।
न मे वागनृतं प्राह सत्यं भद्रे भविष्यति ॥ १२ ॥

मूलम्

तामुवाच महादेवः कन्यां किल वृषध्वजः।
न मे वागनृतं प्राह सत्यं भद्रे भविष्यति ॥ १२ ॥

अनुवाद (हिन्दी)

तब वृषभध्वज महादेवजीने उन कन्यासे कहा—‘भद्रे! मेरी वाणीने कभी झूठ नहीं कहा है; अतः मेरी बात सत्य होकर रहेगी॥१२॥

विश्वास-प्रस्तुतिः

हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे।
स्मरिष्यसि च तत् सर्वं देहमन्यं गता सती ॥ १३ ॥

मूलम्

हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे।
स्मरिष्यसि च तत् सर्वं देहमन्यं गता सती ॥ १३ ॥

अनुवाद (हिन्दी)

‘तू रणक्षेत्रमें भीष्मको अवश्य मारेगी और इसके लिये आवश्यकतानुसार पुरुषत्व भी प्राप्त कर लेगी। दूसरे शरीरमें जानेपर तुझे इन सब बातोंका स्मरण भी बना रहेगा॥१३॥

विश्वास-प्रस्तुतिः

द्रुपदस्य कुले जाता भविष्यसि महारथः।
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसम्मतः ॥ १४ ॥

मूलम्

द्रुपदस्य कुले जाता भविष्यसि महारथः।
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसम्मतः ॥ १४ ॥

अनुवाद (हिन्दी)

‘तु द्रुपदके कुलमें उत्पन्न हो महारथी वीर होगी। तुझे शीघ्रतापूर्वक अस्त्र चलानेकी कलामें निपुणता प्राप्त होगी। साथ ही तू विचित्र प्रकारसे युद्ध करनेवाली सम्मानित योद्धा होगी॥१४॥

विश्वास-प्रस्तुतिः

यथोक्तमेव कल्याणि सर्वमेतद् भविष्यति।
भविष्यसि पुमान् पश्चात् कस्माच्चित्कालपर्ययात् ॥ १५ ॥

मूलम्

यथोक्तमेव कल्याणि सर्वमेतद् भविष्यति।
भविष्यसि पुमान् पश्चात् कस्माच्चित्कालपर्ययात् ॥ १५ ॥

अनुवाद (हिन्दी)

‘कल्याणि! मैंने जो कुछ कहा है, वह सब पूरा होगा। तू पहले तो कन्यारूपमें ही उत्पन्न होगी; फिर कुछ कालके पश्चात् पुरुष हो जायगी’॥१५॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः।
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥ १६ ॥

मूलम्

एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः।
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥ १६ ॥

अनुवाद (हिन्दी)

ऐसा कहकर जटाजूटधारी वृषभध्वज महादेवजी उन सब ब्राह्मणोंके देखते-देखते वहीं अन्तर्धान हो गये॥१६॥

विश्वास-प्रस्तुतिः

ततः सा पश्यतां तेषां महर्षीणामनिन्दिता।
समाहृत्य वनात् तस्मात् काष्ठानि वरवर्णिनी ॥ १७ ॥
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम्।
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥ १८ ॥
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम्।
ज्येष्ठा काशिसुता राजन् यमुनामभितो नदीम् ॥ १९ ॥

मूलम्

ततः सा पश्यतां तेषां महर्षीणामनिन्दिता।
समाहृत्य वनात् तस्मात् काष्ठानि वरवर्णिनी ॥ १७ ॥
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम्।
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥ १८ ॥
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम्।
ज्येष्ठा काशिसुता राजन् यमुनामभितो नदीम् ॥ १९ ॥

अनुवाद (हिन्दी)

तदनन्तर उन महर्षियोंके देखते-देखते उस साध्वी एवं सुन्दरी कन्याने उस वनसे बहुत-सी लकड़ियोंका संग्रह किया और एक विशाल चिता बनाकर उसमें आग लगा दी। महाराज! जब आग प्रज्वलित हो गयी, तब वह क्रोधसे जलते हुए हृदयसे भीष्मके वधका संकल्प बोलकर उस आगमें प्रवेश कर गयी। राजन्! इस प्रकार काशिराजकी वह ज्येष्ठ पुत्री अम्बा दूसरे जन्ममें यमुनानदीके किनारे चिताकी आगमें जलकर भस्म हो गयी॥१७—१९॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि अम्बाहुताशनप्रवेशे सप्ताशीत्यधिकशततमोऽध्यायः ॥ १८७ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत उद्योगपर्वके अन्तर्गत अम्बोपाख्यानपर्वमें अम्बाका अग्निमें प्रवेशविषयक एक सौ सत्तासीवाँ अध्याय पूरा हुआ॥१८७॥