१७७ रामाम्बासंवादे

भागसूचना

सप्तसप्तत्यधिकशततमोऽध्यायः

सूचना (हिन्दी)

अकृतव्रण और परशुरामजीकी अम्बासे बातचीत

मूलम् (वचनम्)

अकृतव्रण उवाच

विश्वास-प्रस्तुतिः

दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि।
प्रतिकर्तव्यमबले तत् त्वं वत्से वदस्व मे ॥ १ ॥

मूलम्

दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि।
प्रतिकर्तव्यमबले तत् त्वं वत्से वदस्व मे ॥ १ ॥

अनुवाद (हिन्दी)

अकृतव्रणने कहा— भद्रे! तुम्हें दुःख देनेवाले दो कारण (भीष्म और शाल्व) उपस्थित हैं। वत्से! तुम इन दोनोंमेंसे किससे बदला लेनेकी इच्छा रखती हो? यह मुझे बताओ॥१॥

विश्वास-प्रस्तुतिः

यदि सौभपतिर्भद्रे नियोक्तव्यो मतस्तव।
नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया ॥ २ ॥

मूलम्

यदि सौभपतिर्भद्रे नियोक्तव्यो मतस्तव।
नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया ॥ २ ॥

अनुवाद (हिन्दी)

भद्रे! यदि तुम्हारा यह विचार हो कि सौभपति शाल्वराजको ही विवाहके लिये विवश करना चाहिये तो महात्मा परशुराम तुम्हारे हितकी इच्छासे शाल्वराजको अवश्य इस कार्यमें नियुक्त करेंगे॥२॥

विश्वास-प्रस्तुतिः

अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता।
रणे विनिर्जितं द्रष्टुं कुर्यात् तदपि भार्गवः ॥ ३ ॥

मूलम्

अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता।
रणे विनिर्जितं द्रष्टुं कुर्यात् तदपि भार्गवः ॥ ३ ॥

अनुवाद (हिन्दी)

अथवा यदि तुम गंगानन्दन भीष्मको बुद्धिमान् परशुरामजीके द्वारा युद्धमें पराजित देखना चाहती हो तो वे महात्मा भार्गव यह भी कर सकते हैं॥३॥

विश्वास-प्रस्तुतिः

सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते।
यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम् ॥ ४ ॥

मूलम्

सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते।
यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम् ॥ ४ ॥

अनुवाद (हिन्दी)

शुचिस्मिते! सृंजयवंशी राजा होत्रवाहनकी बात सुनकर और अपना विचार प्रकट करके जो कार्य तुम्हें अत्यन्त आवश्यक प्रतीत हो उसका आज ही विचार कर लो॥४॥

मूलम् (वचनम्)

अम्बोवाच

विश्वास-प्रस्तुतिः

अपनीतास्मि भीष्मेण भगवन्नविजानता ।
नाभिजानाति मे भीष्मो ब्रह्मन् शाल्वगतं मनः ॥ ५ ॥

मूलम्

अपनीतास्मि भीष्मेण भगवन्नविजानता ।
नाभिजानाति मे भीष्मो ब्रह्मन् शाल्वगतं मनः ॥ ५ ॥

अनुवाद (हिन्दी)

अम्बा बोली— भगवन्! भीष्म बिना जाने-बूझे मुझे हर लाये थे। ब्रह्मन्! उन्हें इस बातका पता नहीं था कि मेरा मन शाल्वमें अनुरक्त है॥५॥

विश्वास-प्रस्तुतिः

एतद् विचार्य मनसा भवानेतद् विनिश्चयम्।
विचिनोतु यथान्यायं विधानं क्रियतां तथा ॥ ६ ॥

मूलम्

एतद् विचार्य मनसा भवानेतद् विनिश्चयम्।
विचिनोतु यथान्यायं विधानं क्रियतां तथा ॥ ६ ॥

अनुवाद (हिन्दी)

इस बातपर मन-ही-मन विचार करके आप ही कुछ निश्चय करें और जो न्यायसंगत प्रतीत हो, वही कार्य करें॥६॥

विश्वास-प्रस्तुतिः

भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः।
उभयोरेव वा ब्रह्मन् युक्तं यत् तत् समाचर ॥ ७ ॥

मूलम्

भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः।
उभयोरेव वा ब्रह्मन् युक्तं यत् तत् समाचर ॥ ७ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! कुरुश्रेष्ठ भीष्मके साथ अथवा शाल्वराजके साथ अथवा दोनोंके ही साथ जो उचित बर्ताव हो, वह करें॥७॥

विश्वास-प्रस्तुतिः

निवेदितं मया ह्येतद् दुःखमूलं यथातथम्।
विधानं तत्र भगवन् कर्तुमर्हसि युक्तितः ॥ ८ ॥

मूलम्

निवेदितं मया ह्येतद् दुःखमूलं यथातथम्।
विधानं तत्र भगवन् कर्तुमर्हसि युक्तितः ॥ ८ ॥

अनुवाद (हिन्दी)

मैंने अपने दुःखके इस मूल कारणको यथार्थरूपसे निवेदन कर दिया। भगवन्! अब आप अपनी युक्तिसे ही इस विषयमें न्यायोचित कार्य करें॥८॥

मूलम् (वचनम्)

अकृतव्रण उवाच

विश्वास-प्रस्तुतिः

उपपन्नमिदं भद्रे यदेवं वरवर्णिनि।
धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम॥९॥

मूलम्

उपपन्नमिदं भद्रे यदेवं वरवर्णिनि।
धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम॥९॥

अनुवाद (हिन्दी)

अकृतव्रण बोले— भद्रे! तुम जो इस प्रकार धर्मानुकूल बात कहती हो, यही तुम्हारे लिये उचित है। वरवर्णिनि! अब मेरी यह बात सुनो॥९॥

विश्वास-प्रस्तुतिः

यदि त्वामापगेयो वै न नयेद् गजसाह्वयम्।
शाल्वस्त्वां शिरसा भीरु गृह्णीयाद् रामचोदितः ॥ १० ॥

मूलम्

यदि त्वामापगेयो वै न नयेद् गजसाह्वयम्।
शाल्वस्त्वां शिरसा भीरु गृह्णीयाद् रामचोदितः ॥ १० ॥

अनुवाद (हिन्दी)

भीरु! यदि गंगानन्दन भीष्म तुम्हें हस्तिनापुर न ले जाते तो राजा शास्त्र परशुरामजीके कहनेपर तुम्हें आदरपूर्वक स्वीकार कर लेता॥१०॥

विश्वास-प्रस्तुतिः

तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भाविनि।
संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे ॥ ११ ॥

मूलम्

तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भाविनि।
संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे ॥ ११ ॥

अनुवाद (हिन्दी)

परंतु भद्रे! भीष्म तुम्हें जीतकर अपने साथ ले गये। भाविनि! सुमध्यमे! यही कारण है कि शाल्वराजके मनमें तुम्हारे प्रति संशय उत्पन्न हो गया है॥११॥

विश्वास-प्रस्तुतिः

भीष्मः पुरुषमानी च जितकाशी तथैव च।
तस्मात् प्रतिक्रिया युक्ता भीष्मे कारयितुं तव ॥ १२ ॥

मूलम्

भीष्मः पुरुषमानी च जितकाशी तथैव च।
तस्मात् प्रतिक्रिया युक्ता भीष्मे कारयितुं तव ॥ १२ ॥

अनुवाद (हिन्दी)

भीष्मको अपने पुरुषार्थका अभिमान है और वे इस समय अपनी विजयसे उल्लसित हो रहे हैं। अतः भीष्मसे ही बदला लेना तुम्हारे लिये उचित होगा॥१२॥

मूलम् (वचनम्)

अम्बोवाच

विश्वास-प्रस्तुतिः

ममाप्येष सदा ब्रह्मन् हृदि कामोऽभिवर्तते।
घातयेयं यदि रणे भीष्ममित्येव नित्यदा ॥ १३ ॥
भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि।
प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता ॥ १४ ॥

मूलम्

ममाप्येष सदा ब्रह्मन् हृदि कामोऽभिवर्तते।
घातयेयं यदि रणे भीष्ममित्येव नित्यदा ॥ १३ ॥
भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि।
प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता ॥ १४ ॥

अनुवाद (हिन्दी)

अम्बा बोली— ब्रह्मन्! मेरे मनमें भी सदा यह इच्छा बनी रहती है कि मैं युद्धमें भीष्मका वध करा दूँ। महाबाहो! आप भीष्मको या शाल्वराजको जिसे भी दोषी समझते हों, उसीको दण्ड दीजिये, जिसके कारण मैं अत्यन्त दुःखमें पड़ गयी हूँ॥१३-१४॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

एवं कथयतामेव तेषां स दिवसो गतः।
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ॥ १५ ॥

मूलम्

एवं कथयतामेव तेषां स दिवसो गतः।
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ॥ १५ ॥

अनुवाद (हिन्दी)

भीष्मजी कहते हैं— भरतश्रेष्ठ! इस प्रकार बातचीत करते हुए उन सब लोगोंका वह दिन बीत गया। सुखदायिनी सरदी, गरमी और हवासे युक्त रात भी समाप्त हो गयी॥१५॥

विश्वास-प्रस्तुतिः

ततो रामः प्रादुरासीत् प्रज्वलन्निव तेजसा।
शिष्यैः परिवृतो राजन् जटाचीरधरो मुनिः ॥ १६ ॥

मूलम्

ततो रामः प्रादुरासीत् प्रज्वलन्निव तेजसा।
शिष्यैः परिवृतो राजन् जटाचीरधरो मुनिः ॥ १६ ॥

अनुवाद (हिन्दी)

राजन्! तदनन्तर अपने शिष्योंसे घिरे हुए जटावल्कलधारी मुनिवर परशुरामजी वहाँ प्रकट हुए। वे अपने तेजके कारण प्रज्वलित-से हो रहे थे॥१६॥

विश्वास-प्रस्तुतिः

धनुष्पाणिरदीनात्मा खड्‌गं बिभ्रत् परश्वधी।
विरजा राजशार्दूल सृञ्जयं सोऽभ्ययान्नृपम् ॥ १७ ॥

मूलम्

धनुष्पाणिरदीनात्मा खड्‌गं बिभ्रत् परश्वधी।
विरजा राजशार्दूल सृञ्जयं सोऽभ्ययान्नृपम् ॥ १७ ॥

अनुवाद (हिन्दी)

नृपश्रेष्ठ! उनके हृदयमें दीनताका नाम नहीं था। उन्होंने अपने हाथोंमें धनुष, खड्ग और फरसा ले रखे थे। उनके हृदयसे रजोगुण दूर हो गया था, वे राजा सृंजयके निकट आये॥१७॥

विश्वास-प्रस्तुतिः

ततस्तं तापसा दृष्ट्वा स च राजा महातपाः।
तस्थुः प्राञ्जलयो राजन् सा च कन्या तपस्विनी ॥ १८ ॥

मूलम्

ततस्तं तापसा दृष्ट्वा स च राजा महातपाः।
तस्थुः प्राञ्जलयो राजन् सा च कन्या तपस्विनी ॥ १८ ॥

अनुवाद (हिन्दी)

राजन्! उन्हें देखकर वे तपस्वी मुनि, महातपस्वी नरेश तथा वह तपस्विनी राजकन्या—ये सब-के-सब हाथ जोड़कर खड़े हो गये॥१८॥

विश्वास-प्रस्तुतिः

पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् ।
अर्चितश्च यथान्यायं निषसाद सहैव तैः ॥ १९ ॥

मूलम्

पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् ।
अर्चितश्च यथान्यायं निषसाद सहैव तैः ॥ १९ ॥

अनुवाद (हिन्दी)

फिर उन्होंने स्वस्थचित्त होकर मधुपर्कद्वारा भार्गव परशुरामजीका पूजन किया। विधिपूर्वक पूजित होनेपर वे उन्हींके साथ वहाँ बैठे॥१९॥

विश्वास-प्रस्तुतिः

ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ।
आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत ॥ २० ॥

मूलम्

ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ।
आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत ॥ २० ॥

अनुवाद (हिन्दी)

भारत! तत्पश्चात् परशुरामजी और सृंजय (होत्रवाहन) दोनों मित्र पहलेकी बीती बातें कहते हुए एक जगह बैठ गये॥२०॥

विश्वास-प्रस्तुतिः

तथा कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम्।
उवाच मधुरं काले रामं वचनमर्थवत् ॥ २१ ॥

मूलम्

तथा कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम्।
उवाच मधुरं काले रामं वचनमर्थवत् ॥ २१ ॥

अनुवाद (हिन्दी)

बातचीतके अन्तमें राजर्षि होत्रवाहनने महाबली भृगुश्रेष्ठ परशुरामजीसे मधुर वाणीमें उस समय यह अर्थयुक्त वचन कहा—॥२१॥

विश्वास-प्रस्तुतिः

रामेयं मम दौहित्री काशिराजसुता प्रभो।
अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद ॥ २२ ॥

मूलम्

रामेयं मम दौहित्री काशिराजसुता प्रभो।
अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद ॥ २२ ॥

अनुवाद (हिन्दी)

‘कार्यसाधनकुशल प्रभो! परशुराम! यह मेरी पुत्रीकी पुत्री काशिराजकी कन्या है। इसका कुछ कार्य है, उसे आप इसीके मुँहसे ठीक-ठीक सुन लें’॥२२॥

विश्वास-प्रस्तुतिः

परमं कथ्यतां चेति तां रामः प्रत्यभाषत।
ततः साभ्यगमद् रामं ज्वलन्तमिव पावकम् ॥ २३ ॥
ततोऽभिवाद्य चरणौ रामस्य शिरसा शुभौ।
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ॥ २४ ॥

मूलम्

परमं कथ्यतां चेति तां रामः प्रत्यभाषत।
ततः साभ्यगमद् रामं ज्वलन्तमिव पावकम् ॥ २३ ॥
ततोऽभिवाद्य चरणौ रामस्य शिरसा शुभौ।
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ॥ २४ ॥

अनुवाद (हिन्दी)

‘बहुत अच्छा, कहो बेटी’ इस प्रकार उस कन्याको जब परशुरामजीने प्रेरित किया; तब वह प्रज्वलित अग्निके समान तेजस्वी परशुरामजीके पास आयी और उनके कल्याणकारी चरणोंको सिरसे प्रणाम करके कमलदलके समान सुशोभित होनेवाले दोनों हाथोंसे उनका स्पर्श करती हुई सामने खड़ी हो गयी॥२३-२४॥

विश्वास-प्रस्तुतिः

रुरोद सा शोकवती बाष्पव्याकुललोचना।
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ॥ २५ ॥

मूलम्

रुरोद सा शोकवती बाष्पव्याकुललोचना।
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ॥ २५ ॥

अनुवाद (हिन्दी)

उसके नेत्रोंमें आँसू भर आये। वह शोकसे आतुर होकर रोने लगी और सबको शरण देनेवाले भृगुनन्दन परशुरामजीकी शरणमें गयी॥२५॥

मूलम् (वचनम्)

राम उवाच

विश्वास-प्रस्तुतिः

यथा त्वं सृञ्जयस्यास्य तथा मे त्वं नृपात्मजे।
ब्रूहि यत् ते मनोदुःखं करिष्ये वचनं तव ॥ २६ ॥

मूलम्

यथा त्वं सृञ्जयस्यास्य तथा मे त्वं नृपात्मजे।
ब्रूहि यत् ते मनोदुःखं करिष्ये वचनं तव ॥ २६ ॥

अनुवाद (हिन्दी)

परशुरामजी बोले— राजकुमारी! जैसे तू इन संजयकी दौहित्री है, उसी प्रकार मेरी भी है। तेरे मनमें जो दुःख है, उसे बता। मैं तेरे कथनानुसार सब कार्य करूँगा॥२६॥

मूलम् (वचनम्)

अम्बोवाच

विश्वास-प्रस्तुतिः

भगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रतम्।
शोकपङ्कार्णवान्मग्नां घोरादुद्धर मां विभो ॥ २७ ॥

मूलम्

भगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रतम्।
शोकपङ्कार्णवान्मग्नां घोरादुद्धर मां विभो ॥ २७ ॥

अनुवाद (हिन्दी)

अम्बा बोली— भगवन्! आप महान् व्रतधारी हैं। आज मैं आपकी शरणमें आयी हूँ। प्रभो! इस भयंकर शोकसागरमें डूबनेसे मुझे बचाइये॥२७॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः।
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ॥ २८ ॥
किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः।
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ॥ २९ ॥

मूलम्

तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः।
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ॥ २८ ॥
किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः।
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ॥ २९ ॥

अनुवाद (हिन्दी)

भीष्मजी कहते हैं— राजन्! उसके सुन्दर रूप, नूतन (तरुण) शरीर तथा अत्यन्त सुकुमारताको देखकर परशुरामजी चिन्तामें पड़ गये कि न जाने यह क्या कहेगी? उसके प्रति दयाभावसे परिपूर्ण हो भृगुकुलभूषण परशुराम बहुत देरतक उसीके विषयमें चिन्ता करते रहे॥२८-२९॥

विश्वास-प्रस्तुतिः

कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता।
सर्वमेव यथातत्त्वं कथयामास भार्गवे ॥ ३० ॥

मूलम्

कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता।
सर्वमेव यथातत्त्वं कथयामास भार्गवे ॥ ३० ॥

अनुवाद (हिन्दी)

तदनन्तर परशुरामजीके पुनः यह कहनेपर कि तुम अपनी बात कहो, पवित्र मुसकानवाली अम्बाने उनसे अपना सब वृत्तान्त ठीक-ठीक बता दिया॥३०॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा।
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ॥ ३१ ॥

मूलम्

तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा।
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ॥ ३१ ॥

अनुवाद (हिन्दी)

राजकुमारी अम्बाका यह कथन सुनकर जमदग्निनन्दन परशुरामने क्या करना है, इसका निश्चय करके उस सुन्दर अंगोंवाली राजकुमारीसे कहा॥३१॥

मूलम् (वचनम्)

राम उवाच

विश्वास-प्रस्तुतिः

प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भाविनि।
करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः ॥ ३२ ॥

मूलम्

प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भाविनि।
करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः ॥ ३२ ॥

अनुवाद (हिन्दी)

परशुरामजी बोले— भाविनि! मैं तुझे कुरुश्रेष्ठ भीष्मके पास भेजूँगा। नरपति भीष्म सुनते ही मेरी आज्ञाका पालन करेगा॥३२॥

विश्वास-प्रस्तुतिः

न चेत् करिष्यति वचो मयोक्तं जाह्नवीसुतः।
धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा ॥ ३३ ॥

मूलम्

न चेत् करिष्यति वचो मयोक्तं जाह्नवीसुतः।
धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा ॥ ३३ ॥

अनुवाद (हिन्दी)

भद्रे! यदि गंगानन्दन भीष्म मेरी बात नहीं मानेगा तो मैं युद्धमें अस्त्र-शस्त्रोंके तेजसे मन्त्रियोंसहित उसे भस्म कर डालूँगा॥३३॥

विश्वास-प्रस्तुतिः

अथवा ते मतिस्तत्र राजपुत्रि न वर्तते।
यावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि ॥ ३४ ॥

मूलम्

अथवा ते मतिस्तत्र राजपुत्रि न वर्तते।
यावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि ॥ ३४ ॥

अनुवाद (हिन्दी)

अथवा राजकुमारी! यदि वहाँ जानेका तेरा विचार न हो तो मैं वीर शाल्वराजको ही पहले इस कार्यमें नियुक्त करूँ (उसके साथ तेरा ब्याह करा दूँ)॥३४॥

मूलम् (वचनम्)

अम्बोवाच

विश्वास-प्रस्तुतिः

विसर्जिताहं भीष्मेण श्रुत्वैव भृगुनन्दन।
शाल्वराजगतं भावं मम पूर्वं मनीषितम् ॥ ३५ ॥

मूलम्

विसर्जिताहं भीष्मेण श्रुत्वैव भृगुनन्दन।
शाल्वराजगतं भावं मम पूर्वं मनीषितम् ॥ ३५ ॥

अनुवाद (हिन्दी)

अम्बा बोली— भृगुनन्दन! शाल्वराजमें मेरा अनुराग है और मैं पहलेसे ही उन्हें पाना चाहती हूँ। यह सुनते ही भीष्मने मुझे विदा कर दिया था॥३५॥

विश्वास-प्रस्तुतिः

सौभराजमुपेत्याहमवोचं दुर्वचं वचः ।
न च मां प्रत्यगृह्णात् स चारित्र्यपरिशङ्कितः ॥ ३६ ॥

मूलम्

सौभराजमुपेत्याहमवोचं दुर्वचं वचः ।
न च मां प्रत्यगृह्णात् स चारित्र्यपरिशङ्कितः ॥ ३६ ॥

अनुवाद (हिन्दी)

तब सौभराजके पास जाकर मैंने उनसे ऐसी बातें कहीं जिन्हें अपने मुँहसे कहना स्त्रीजातिके लिये अत्यन्त दुष्कर होता है; परंतु मेरे चरित्रपर संदेह हो जानेके कारण उसने मुझे स्वीकार नहीं किया॥३६॥

विश्वास-प्रस्तुतिः

एतत् सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन।
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ॥ ३७ ॥

मूलम्

एतत् सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन।
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ॥ ३७ ॥

अनुवाद (हिन्दी)

भृगुनन्दन! इन सब बातोंपर बुद्धिपूर्वक विचार करके जो उचित प्रतीत हो, उसी कार्यकी ओर आप ध्यान दें॥३७॥

विश्वास-प्रस्तुतिः

मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः।
येनाहं वशमानीता समुत्क्षिप्य बलात् तदा ॥ ३८ ॥

मूलम्

मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः।
येनाहं वशमानीता समुत्क्षिप्य बलात् तदा ॥ ३८ ॥

अनुवाद (हिन्दी)

मेरी इस विपत्तिका मूल कारण महान् व्रतधारी भीष्म है, जिसने उस समय बलपूर्वक मुझे उठाकर रथपर रख लिया और इस प्रकार मुझे वशमें करके वह हस्तिनापुर ले आया॥३८॥

विश्वास-प्रस्तुतिः

भीष्मं जहि महाबाहो यत्कृते दृःखमीदृशम्।
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ॥ ३९ ॥

मूलम्

भीष्मं जहि महाबाहो यत्कृते दृःखमीदृशम्।
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ॥ ३९ ॥

अनुवाद (हिन्दी)

महाबाहु भृगुसिंह! आप भीष्मको ही मार डालिये, जिसके कारण मुझे ऐसा दुःख प्राप्त हुआ है और मैं इस प्रकार विवश होकर अत्यन्त अप्रिय आचरणमें प्रवृत्त हुई हूँ॥३९॥

विश्वास-प्रस्तुतिः

स हि लुब्धश्च नीचश्च जितकाशी च भार्गव।
तस्मात् प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ ॥ ४० ॥

मूलम्

स हि लुब्धश्च नीचश्च जितकाशी च भार्गव।
तस्मात् प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ ॥ ४० ॥

अनुवाद (हिन्दी)

निष्पाप भार्गव! भीष्म लोभी, नीच और विजयोल्लाससे परिपूर्ण है; अतः आपको उसीसे बदला लेना उचित है॥४०॥

विश्वास-प्रस्तुतिः

एष मे क्रियमाणाया भारतेन तदा विभो।
अभवद्‌धृदि संकल्पो घातयेयं महाव्रतम् ॥ ४१ ॥

मूलम्

एष मे क्रियमाणाया भारतेन तदा विभो।
अभवद्‌धृदि संकल्पो घातयेयं महाव्रतम् ॥ ४१ ॥

अनुवाद (हिन्दी)

प्रभो! भरतवंशी भीष्मने जबसे मुझे इस दशामें डाल दिया है, तबसे मेरे हृदयमें यही संकल्प उठता है कि मैं उस महान् व्रतधारीका वध करा दूँ॥४१॥

विश्वास-प्रस्तुतिः

तस्मात् कामं ममाद्येमं राम सम्पादयानघ।
जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः ॥ ४२ ॥

मूलम्

तस्मात् कामं ममाद्येमं राम सम्पादयानघ।
जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः ॥ ४२ ॥

अनुवाद (हिन्दी)

निष्पाप महाबाहु राम! आज आप मेरी इसी कामनाको पूर्ण कीजिये। जैसे इन्द्रने वृत्रासुरका वध किया था, उसी प्रकार आप भी भीष्मको मार डालिये॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि रामाम्बासंवादे सप्तसप्तत्यधिकशततमोऽध्यायः ॥ १७७ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत उद्योगपर्वके अन्तर्गत अम्बोपाख्यानपर्वमें अम्बा-परशुराम-संवादविषयक एक सौ सतहत्तरवाँ अध्याय पूरा हुआ॥१७७॥