१७६ होत्रवाह

भागसूचना

षट्‌सप्तत्यधिकशततमोऽध्यायः

सूचना (हिन्दी)

तापसोंके आश्रममें राजर्षि होत्रवाहन और अकृतव्रणका आगमन तथा उनसे अम्बाकी बातचीत

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा।
तां कन्यां चिन्तयन्तस्ते किं कार्यमिति धर्मिणः ॥ १ ॥

मूलम्

ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा।
तां कन्यां चिन्तयन्तस्ते किं कार्यमिति धर्मिणः ॥ १ ॥

अनुवाद (हिन्दी)

भीष्मजी कहते हैं— राजन्! तदनन्तर वे सब धर्मात्मा तपस्वी उस कन्याके विषयमें चिन्ता करते हुए यह सोचने लगे कि अब क्या करना चाहिये? उस समय वे उसके लिये कुछ करनेको उद्यत थे॥१॥

विश्वास-प्रस्तुतिः

केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः।
केचिदस्मदुपालम्भे मतिं चक्रुर्हि तापसाः ॥ २ ॥

मूलम्

केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः।
केचिदस्मदुपालम्भे मतिं चक्रुर्हि तापसाः ॥ २ ॥

अनुवाद (हिन्दी)

कुछ तपस्वी यह कहने लगे कि इस राजकन्याको इसके पिताके घर पहुँचा दिया जाय। कुछ तापसोंने मुझे उलाहना देनेका निश्चय किया॥२॥

विश्वास-प्रस्तुतिः

केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे।
नेति केचिद् व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥ ३ ॥

मूलम्

केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे।
नेति केचिद् व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥ ३ ॥

अनुवाद (हिन्दी)

कुछ लोग यह सम्मति प्रकट करने लगे कि चलकर शाल्वराजको बाध्य करना चाहिये कि वह इसे स्वीकार कर ले और कुछ लोगोंने यह निश्चय प्रकट किया था कि ऐसा होना सम्भव नहीं है; क्योंकि उसने इस कन्याको कोरा उत्तर देकर ग्रहण करनेसे इन्कार कर दिया है॥३॥

विश्वास-प्रस्तुतिः

एवं गते तु किं शक्यं भद्रे कर्तुं मनीषिभिः।
पुनरूचुश्च तां सर्वे तापसाः संशितव्रताः ॥ ४ ॥

मूलम्

एवं गते तु किं शक्यं भद्रे कर्तुं मनीषिभिः।
पुनरूचुश्च तां सर्वे तापसाः संशितव्रताः ॥ ४ ॥

अनुवाद (हिन्दी)

‘भद्रे! ऐसी स्थितिमें मनीषी तापस क्या कर सकते हैं?’ ऐसा कहकर वे कठोर व्रतका पालन करनेवाले सभी तापस उस राजकन्यासे फिर बोले—॥४॥

विश्वास-प्रस्तुतिः

अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः।
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥ ५ ॥
प्रतिपत्स्यति राजा स पिता ते यदनन्तरम्।
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ॥ ६ ॥

मूलम्

अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः।
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥ ५ ॥
प्रतिपत्स्यति राजा स पिता ते यदनन्तरम्।
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ॥ ६ ॥

अनुवाद (हिन्दी)

‘भद्रे! घर त्यागकर संन्यासियोंके-से धर्माचरणमें संलग्न होनेकी आवश्यकता नहीं है। तुम हमारा हितकर वचन सुनो, तुम्हारा कल्याण हो। यहाँसे पिताके घरको ही चली जाओ। इसके बाद जो आवश्यक कार्य होगा, उसे तुम्हारे पिता काशिराज सोचे-समझेंगे। कल्याणि! तुम वहाँ सर्वगुणसम्पन्न होकर सुखसे रह सकोगी॥५-६॥

विश्वास-प्रस्तुतिः

न च तेऽन्या गतिर्न्याय्या भवेद् भद्रे यथा पिता।
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि ॥ ७ ॥

मूलम्

न च तेऽन्या गतिर्न्याय्या भवेद् भद्रे यथा पिता।
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि ॥ ७ ॥

अनुवाद (हिन्दी)

‘भद्रे! तुम्हारे लिये पिताका आश्रय लेना जैसा न्यायसंगत है, वैसा दूसरा कोई सहारा नहीं है। वरवर्णिनि! नारीके लिये पति अथवा पिता ही गति (आश्रय) है॥७॥

विश्वास-प्रस्तुतिः

गतिः पतिः समस्थाया विषमे च पिता गतिः।
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः ॥ ८ ॥

मूलम्

गतिः पतिः समस्थाया विषमे च पिता गतिः।
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः ॥ ८ ॥

अनुवाद (हिन्दी)

‘सुखकी परिस्थितिमें नारीके लिये पति आश्रय होता है और संकटकालमें उसके लिये पिताका आश्रय लेना उत्तम है। विशेषतः तुम सुकुमारी हो, अतः तुम्हारे लिये यह प्रव्रज्या (गृहत्याग) अत्यन्त दुःखसाध्य है॥८॥

विश्वास-प्रस्तुतिः

राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि।
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि ॥ ९ ॥
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे।

मूलम्

राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि।
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि ॥ ९ ॥
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे।

अनुवाद (हिन्दी)

‘भामिनि! एक तो तुम राजकुमारी और दूसरे स्वभावतः सुकुमारी हो, अतः सुन्दरी! यहाँ आश्रममें तुम्हारे रहनेसे अनेक दोष प्रकट हो सकते हैं। पिताके घरमें वे दोष नहीं प्राप्त होंगे’॥९॥

विश्वास-प्रस्तुतिः

ततस्त्वन्येऽब्रुवन् वाक्यं तापसास्तां तपस्विनीम् ॥ १० ॥
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने।
प्रार्थयिष्यन्ति राजानस्तस्मान्मैवं मनः कृथाः ॥ ११ ॥

मूलम्

ततस्त्वन्येऽब्रुवन् वाक्यं तापसास्तां तपस्विनीम् ॥ १० ॥
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने।
प्रार्थयिष्यन्ति राजानस्तस्मान्मैवं मनः कृथाः ॥ ११ ॥

अनुवाद (हिन्दी)

तदनन्तर दूसरे तापसोंने उस तपस्विनीसे कहा—‘इस निर्जन गहन वनमें तुम्हें अकेली देख कितने ही राजा तुमसे प्रणय-प्रार्थना करेंगे, अतः तुम इस प्रकार तपस्या करनेका विचार न करो’॥१०-११॥

मूलम् (वचनम्)

अम्बोवाच

विश्वास-प्रस्तुतिः

न शक्यं काशिनगरं पुनर्गन्तुं पितुर्गृहान्।
अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥ १२ ॥

मूलम्

न शक्यं काशिनगरं पुनर्गन्तुं पितुर्गृहान्।
अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥ १२ ॥

अनुवाद (हिन्दी)

अम्बा बोली— तापसो! अब मेरे लिये पुनः काशिनगरमें पिताके घर लौट जाना असम्भव है; क्योंकि वहाँ मुझे बन्धु-बान्धवोंमें अपमानित होकर रहना पड़ेगा॥१२॥

विश्वास-प्रस्तुतिः

उषितास्मि तथा बाल्ये पितुर्वेश्मनि तापसाः।
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम।
तपस्तप्तुमभीप्सामि तापसैः परिरक्षिता ॥ १३ ॥

मूलम्

उषितास्मि तथा बाल्ये पितुर्वेश्मनि तापसाः।
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम।
तपस्तप्तुमभीप्सामि तापसैः परिरक्षिता ॥ १३ ॥

अनुवाद (हिन्दी)

तापसो! मैं बाल्यावस्थामें पिताके घर रह चुकी हूँ। आपका कल्याण हो। अब मैं वहाँ नहीं जाऊँगी, जहाँ मेरे पिता होंगे। मैं आप तपस्वी जनोंद्वारा सुरक्षित होकर यहाँ तपस्या करनेकी ही इच्छा रखती हूँ॥१३॥

विश्वास-प्रस्तुतिः

यथा परेऽपि मे लोके न स्यादेवं महात्ययः।
दौर्भाग्यं तापसश्रेष्ठास्तस्मात् तप्स्याम्यहं तपः ॥ १४ ॥

मूलम्

यथा परेऽपि मे लोके न स्यादेवं महात्ययः।
दौर्भाग्यं तापसश्रेष्ठास्तस्मात् तप्स्याम्यहं तपः ॥ १४ ॥

अनुवाद (हिन्दी)

तापसश्रेष्ठ महर्षियो! मैं तपस्या इसलिये करना चाहती हूँ, जिससे परलोकमें भी मुझे इस प्रकार महान् संकट एवं दुर्भाग्यका सामना न करना पड़े। अतः मैं तपस्या ही करूँगी॥१४॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

इत्येवं तेषु विप्रेषु चिन्तयत्सु यथातथम्।
राजर्षिस्तद् वनं प्राप्तस्तपस्वी होत्रवाहनः ॥ १५ ॥

मूलम्

इत्येवं तेषु विप्रेषु चिन्तयत्सु यथातथम्।
राजर्षिस्तद् वनं प्राप्तस्तपस्वी होत्रवाहनः ॥ १५ ॥

अनुवाद (हिन्दी)

भीष्मजी कहते हैं— इस प्रकार वे ब्राह्मण जब यथावत् चिन्तामें मग्न हो रहे थे, उसी समय तपस्वी राजर्षि होत्रवाहन उस वनमें आ पहुँचे॥१५॥

विश्वास-प्रस्तुतिः

ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम्।
पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥ १६ ॥

मूलम्

ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम्।
पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥ १६ ॥

अनुवाद (हिन्दी)

तब उन सब तापसोंने स्वागत, कुशल-प्रश्न, आसन-समर्पण और जल-दान आदि अतिथि-सत्कारके उपचारोंद्वारा राजा होत्रवाहनका समादर किया॥१६॥

विश्वास-प्रस्तुतिः

तस्योपविष्टस्य सतो विश्रान्तस्योपशृण्वतः ।
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥ १७ ॥

मूलम्

तस्योपविष्टस्य सतो विश्रान्तस्योपशृण्वतः ।
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥ १७ ॥

अनुवाद (हिन्दी)

जब वे आसनपर बैठकर विश्राम कर चुके, उस समय उनके सुनते हुए ही वे वनवासी तपस्वी पुनः उस कन्याके विषयमें बातचीत करने लगे॥१७॥

विश्वास-प्रस्तुतिः

अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत।
राजर्षिः स महातेजा बभूवोद्विग्नमानसः ॥ १८ ॥

मूलम्

अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत।
राजर्षिः स महातेजा बभूवोद्विग्नमानसः ॥ १८ ॥

अनुवाद (हिन्दी)

भारत! अम्बा और काशिराजकी यह चर्चा सुनकर महातेजस्वी राजर्षि होत्रवाहनका चित्त उद्विग्न हो उठा॥१८॥

विश्वास-प्रस्तुतिः

तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः।
राजर्षिः कृपयाऽऽविष्टो महात्मा होत्रवाहनः ॥ १९ ॥

मूलम्

तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः।
राजर्षिः कृपयाऽऽविष्टो महात्मा होत्रवाहनः ॥ १९ ॥

अनुवाद (हिन्दी)

पूर्वोक्त रूपसे दीनतापूर्वक अपना दुःख निवेदन करनेवाली राजकन्या अम्बाकी बातें सुनकर महातपस्वी, महात्मा राजर्षि होत्रवाहन दयासे द्रवित हो गये॥१९॥

विश्वास-प्रस्तुतिः

स वेपमान उत्थाय मातुस्तस्याः पिता तदा।
तां कन्यामङ्कमारोप्य पर्यश्वासयत प्रभो ॥ २० ॥

मूलम्

स वेपमान उत्थाय मातुस्तस्याः पिता तदा।
तां कन्यामङ्कमारोप्य पर्यश्वासयत प्रभो ॥ २० ॥

अनुवाद (हिन्दी)

वे अम्बाके नाना थे। राजन्! वे काँपते हुए उठे और उस राजकन्याको गोदमें बिठाकर उसे सान्त्वना देने लगे॥२०॥

विश्वास-प्रस्तुतिः

स तामपृच्छत् कार्त्स्न्येन व्यसनोत्पत्तिमादितः।
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥ २१ ॥

मूलम्

स तामपृच्छत् कार्त्स्न्येन व्यसनोत्पत्तिमादितः।
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥ २१ ॥

अनुवाद (हिन्दी)

उन्होंने उसपर संकट आनेकी सारी बातें आरम्भसे ही पूछी और अम्बाने भी जो कुछ जैसे-जैसे हुआ था, वह सारा वृत्तान्त उनसे विस्तारपूर्वक बताया॥२१॥

विश्वास-प्रस्तुतिः

ततः स राजर्षिरभूद् दुःखशोकसमन्वितः।
कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः ॥ २२ ॥

मूलम्

ततः स राजर्षिरभूद् दुःखशोकसमन्वितः।
कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः ॥ २२ ॥

अनुवाद (हिन्दी)

तब उन महातपस्वी राजर्षिने दुःख और शोकसे संतप्त हो मन-ही-मन आवश्यक कर्तव्यका निश्चय किया॥२२॥

विश्वास-प्रस्तुतिः

अब्रवीद् वेपमानश्च कन्यामार्तां सुदुःखितः।
मा गाः पितुर्गृहं भद्रे मातुस्ते जनको ह्यहम् ॥ २३ ॥

मूलम्

अब्रवीद् वेपमानश्च कन्यामार्तां सुदुःखितः।
मा गाः पितुर्गृहं भद्रे मातुस्ते जनको ह्यहम् ॥ २३ ॥

अनुवाद (हिन्दी)

और अत्यन्त दुःखी हो काँपते हुए ही उन्होंने उस दुःखिनी कन्यासे इस प्रकार कहा—‘भद्रे! (यदि) तू पिताके घर (नहीं जाना चाहती हो तो) न जा। मैं तेरी माँका पिता हूँ॥२३॥

विश्वास-प्रस्तुतिः

दुःखं छिन्द्यामहं ते वै मयि वर्तस्व पुत्रिके।
पर्याप्तं ते मनो वत्से यदेवं परिशुष्यसि ॥ २४ ॥

मूलम्

दुःखं छिन्द्यामहं ते वै मयि वर्तस्व पुत्रिके।
पर्याप्तं ते मनो वत्से यदेवं परिशुष्यसि ॥ २४ ॥

अनुवाद (हिन्दी)

‘बेटी! मैं तेरा दुःख दूर करूँगा, तू मेरे पास रह। वत्से! तेरे मनमें बड़ा संताप है, तभी तो इस प्रकार सूखी जा रही है॥२४॥

विश्वास-प्रस्तुतिः

गच्छ मद्वचनाद् रामं जामदग्न्यं तपस्विनम्।
रामस्ते समुहद् दुःखं शोकं चैवापनेष्यति ॥ २५ ॥

मूलम्

गच्छ मद्वचनाद् रामं जामदग्न्यं तपस्विनम्।
रामस्ते समुहद् दुःखं शोकं चैवापनेष्यति ॥ २५ ॥

अनुवाद (हिन्दी)

‘तू मेरे कहनेसे तपस्यापरायण जमदग्निनन्दन परशुरामजीके पास जा। वे तेरे महान् दुःख और शोकको अवश्य दूर करेंगे॥२५॥

विश्वास-प्रस्तुतिः

हनिष्यति रणे भीष्मं न करिष्यति चेद् वचः।
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् ॥ २६ ॥

मूलम्

हनिष्यति रणे भीष्मं न करिष्यति चेद् वचः।
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् ॥ २६ ॥

अनुवाद (हिन्दी)

‘यदि भीष्म उनकी बात नहीं मानेंगे तो वे युद्धमें उन्हें मार डालेंगे। भार्गवश्रेष्ठ परशुराम प्रलय-कालकी अग्निके समान तेजस्वी हैं। तू उन्हींकी शरणमें जा॥२६॥

विश्वास-प्रस्तुतिः

प्रतिष्ठापयिता स त्वां समे पथि महातपाः।
ततस्तु सुस्वरं बाष्पमुत्सृजन्ती पुनः पुनः ॥ २७ ॥
अब्रवीत् पितरं मातुः सा तदा होत्रवाहनम्।
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् ॥ २८ ॥

मूलम्

प्रतिष्ठापयिता स त्वां समे पथि महातपाः।
ततस्तु सुस्वरं बाष्पमुत्सृजन्ती पुनः पुनः ॥ २७ ॥
अब्रवीत् पितरं मातुः सा तदा होत्रवाहनम्।
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् ॥ २८ ॥

अनुवाद (हिन्दी)

‘वे महातपस्वी राम तुझे न्यायोचित मार्गपर प्रतिष्ठित करेंगे।’ यह सुनकर अम्बा बारंबार आँसू बहाती हुई अपने नाना होत्रवाहनको मस्तक नवाकर प्रणाम करके मधुर स्वरमें इस प्रकार बोली—‘नानाजी! मैं आपकी आज्ञासे वहाँ अवश्य जाऊँगी॥२७-२८॥

विश्वास-प्रस्तुतिः

अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम्।
कथं च तीव्रं दुःखं मे नाशयिष्यति भार्गवः।
एतदिच्छाम्यहं ज्ञातुं यथा यास्यामि तत्र वै ॥ २९ ॥

मूलम्

अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम्।
कथं च तीव्रं दुःखं मे नाशयिष्यति भार्गवः।
एतदिच्छाम्यहं ज्ञातुं यथा यास्यामि तत्र वै ॥ २९ ॥

अनुवाद (हिन्दी)

‘परंतु मैं आज उन विश्वविख्यात श्रेष्ठ महात्माका दर्शन कैसे कर सकूँगी और वे भृगुनन्दन परशुरामजी मेरे इस दुःसह दुःखका नाश किस प्रकार करेंगे? मैं यह सब जानना चाहती हूँ, जिससे वहाँ जा सकूँ’॥२९॥

मूलम् (वचनम्)

होत्रवाहन उवाच

विश्वास-प्रस्तुतिः

रामं द्रक्ष्यसि भद्रे त्वं जामदग्न्यं महावने।
उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम् ॥ ३० ॥

मूलम्

रामं द्रक्ष्यसि भद्रे त्वं जामदग्न्यं महावने।
उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम् ॥ ३० ॥

अनुवाद (हिन्दी)

होत्रवाहन बोले— भद्रे! जमदग्निनन्दन परशुराम एक महान् वनमें उग्र तपस्या कर रहे हैं। वे महान् शक्तिशाली और सत्यप्रतिज्ञ हैं। तुझे अवश्य ही उनका दर्शन प्राप्त होगा॥३०॥

विश्वास-प्रस्तुतिः

महेन्द्रं वै गिरिश्रेष्ठं रामो नित्यमुपास्ति ह।
ऋषयो वेदविद्वांसो गन्धर्वाप्सरसस्तथा ॥ ३१ ॥

मूलम्

महेन्द्रं वै गिरिश्रेष्ठं रामो नित्यमुपास्ति ह।
ऋषयो वेदविद्वांसो गन्धर्वाप्सरसस्तथा ॥ ३१ ॥

अनुवाद (हिन्दी)

परशुरामजी सदा पर्वतश्रेष्ठ महेन्द्रपर रहा करते हैं। वहाँ वेदवेत्ता महर्षि, गन्धर्व तथा अप्सराओंका भी निवास है॥३१॥

विश्वास-प्रस्तुतिः

तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम।
अभिवाद्य च तं मूर्ध्ना तपोवृद्धं दृढव्रतम् ॥ ३२ ॥

मूलम्

तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम।
अभिवाद्य च तं मूर्ध्ना तपोवृद्धं दृढव्रतम् ॥ ३२ ॥

अनुवाद (हिन्दी)

बेटी! तेरा कल्याण हो। तू वहीं जा और उन दृढ़व्रती तपोवृद्ध महात्माको अभिवादन करके पहले उनसे मेरी बात कहना॥३२॥

विश्वास-प्रस्तुतिः

ब्रूयाश्चैनं पुनर्भद्रे यत् ते कार्यं मनीषितम्।
मयि संकीर्तिते रामः सर्वं तत् ते करिष्यति ॥ ३३ ॥

मूलम्

ब्रूयाश्चैनं पुनर्भद्रे यत् ते कार्यं मनीषितम्।
मयि संकीर्तिते रामः सर्वं तत् ते करिष्यति ॥ ३३ ॥

अनुवाद (हिन्दी)

भद्रे! तत्पश्चात् तेरे मनमें जो अभीष्ट कार्य है वह सब उनसे निवेदन करना। मेरा नाम लेनेपर परशुरामजी तेरा सब कार्य करेंगे॥३३॥

विश्वास-प्रस्तुतिः

मम रामः सखा वत्मे प्रीतियुक्तः सुहृच्च मे।
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ॥ ३४ ॥

मूलम्

मम रामः सखा वत्मे प्रीतियुक्तः सुहृच्च मे।
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ॥ ३४ ॥

अनुवाद (हिन्दी)

वत्से! सम्पूर्ण शस्त्रधारियोंमें श्रेष्ठ जमदग्निनन्दन वीरवर परशुराम मेरे सखा और प्रेमी सुहृद् हैं॥३४॥

विश्वास-प्रस्तुतिः

एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने।
अकृतव्रणः प्रादुरासीद् रामस्यानुचरः प्रियः ॥ ३५ ॥

मूलम्

एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने।
अकृतव्रणः प्रादुरासीद् रामस्यानुचरः प्रियः ॥ ३५ ॥

अनुवाद (हिन्दी)

राजा होत्रवाहन जब राजकन्या अम्बासे इस प्रकार कह रहे थे, उसी समय परशुरामजीके प्रिय सेवक अकृतव्रण वहाँ प्रकट हुए॥३५॥

विश्वास-प्रस्तुतिः

ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः।
स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः ॥ ३६ ॥

मूलम्

ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः।
स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः ॥ ३६ ॥

अनुवाद (हिन्दी)

उन्हें देखते ही वे सहस्रों मुनि तथा सृंजयवंशी वयोवृद्ध राजा होत्रवाहन सभी उठकर खड़े हो गये॥

विश्वास-प्रस्तुतिः

ततो दृष्ट्वा कृतातिथ्यमन्योन्यं ते वनौकसः।
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ॥ ३७ ॥

मूलम्

ततो दृष्ट्वा कृतातिथ्यमन्योन्यं ते वनौकसः।
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ॥ ३७ ॥

अनुवाद (हिन्दी)

भरतश्रेष्ठ! तदनन्तर उनका आदर-सत्कार किया गया; फिर वे वनवासी महर्षि एक-दूसरेकी ओर देखते हुए एक साथ उन्हें घेरकर बैठे॥३७॥

विश्वास-प्रस्तुतिः

ततस्ते कथयामासुः कथास्तास्ता मनोरमाः।
धन्या दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः ॥ ३८ ॥

मूलम्

ततस्ते कथयामासुः कथास्तास्ता मनोरमाः।
धन्या दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः ॥ ३८ ॥

अनुवाद (हिन्दी)

राजेन्द्र! तत्पश्चात् वे सब लोग प्रेम और हर्षके साथ दिव्य, धन्य एवं मनोरम वार्तालाप करने लगे॥३८॥

विश्वास-प्रस्तुतिः

ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः।
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् ॥ ३९ ॥

मूलम्

ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः।
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् ॥ ३९ ॥

अनुवाद (हिन्दी)

बातचीत समाप्त होनेपर राजर्षि महात्मा होत्रवाहन-ने महर्षियोंमें श्रेष्ठ परशुरामजीके विषयमें अकृतव्रणसे पूछा—॥३९॥

विश्वास-प्रस्तुतिः

क्व सम्प्रति महाबाहो जामदग्न्यः प्रतापवान्।
अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः ॥ ४० ॥

मूलम्

क्व सम्प्रति महाबाहो जामदग्न्यः प्रतापवान्।
अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः ॥ ४० ॥

अनुवाद (हिन्दी)

‘महाबाहु अकृतव्रण! इस समय वेदवेत्ताओंमें श्रेष्ठ और प्रतापी जमदग्निनन्दन परशुरामजीका दर्शन कहाँ हो सकता है?’॥४०॥

मूलम् (वचनम्)

अकृतव्रण उवाच

विश्वास-प्रस्तुतिः

भवन्तमेव सततं रामः कीर्तयति प्रभो।
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव ॥ ४१ ॥

मूलम्

भवन्तमेव सततं रामः कीर्तयति प्रभो।
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव ॥ ४१ ॥

अनुवाद (हिन्दी)

अकृतव्रणने कहा— राजन्! परशुरामजी तो सदा आपकी ही चर्चा किया करते हैं। उनका कहना है कि सृंजयवंशी राजर्षि होत्रवाहन मेरे प्रिय सखा हैं॥४१॥

विश्वास-प्रस्तुतिः

इह रामः प्रभाते श्वो भवितेति मतिर्मम।
द्रष्टास्येनमिहायान्तं तव दर्शनकाङ्‌क्षया ॥ ४२ ॥

मूलम्

इह रामः प्रभाते श्वो भवितेति मतिर्मम।
द्रष्टास्येनमिहायान्तं तव दर्शनकाङ्‌क्षया ॥ ४२ ॥

अनुवाद (हिन्दी)

मेरा विश्वास है कि कल सबेरेतक परशुरामजी यहाँ उपस्थित हो जायँगे। वे आपसे ही मिलनेके लिये आ रहे हैं। अतः आप यहीं उनका दर्शन कीजियेगा॥

विश्वास-प्रस्तुतिः

इयं च कन्या राजर्षे किमर्थं वनमागता।
कस्य चेयं तव च का भवतीच्छामि वेदितुम् ॥ ४३ ॥

मूलम्

इयं च कन्या राजर्षे किमर्थं वनमागता।
कस्य चेयं तव च का भवतीच्छामि वेदितुम् ॥ ४३ ॥

अनुवाद (हिन्दी)

राजर्षे! मैं यह जानना चाहता हूँ कि यह कन्या किसलिये वनमें आयी है? यह किसकी पुत्री है और आपकी क्या लगती है?॥४३॥

मूलम् (वचनम्)

होत्रवाहन उवाच

विश्वास-प्रस्तुतिः

दौहित्रीयं मम विभो काशिराजसुता प्रिया।
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ ॥ ४४ ॥
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता।
अम्बिकाम्बालिके कन्ये कनीयस्यौ तपोधन ॥ ४५ ॥

मूलम्

दौहित्रीयं मम विभो काशिराजसुता प्रिया।
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ ॥ ४४ ॥
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता।
अम्बिकाम्बालिके कन्ये कनीयस्यौ तपोधन ॥ ४५ ॥

अनुवाद (हिन्दी)

होत्रवाहन बोले— प्रभो! यह मेरी दौहित्री (पुत्रीकी पुत्री) है। अनघ! काशिराजकी परमप्रिय ज्येष्ठ पुत्री अपनी दो छोटी बहिनोंके साथ स्वयंवरमें उपस्थित हुई थी। उनमेंसे यही अम्बा नामसे विख्यात काशिराजकी ज्येष्ठ पुत्री है। तपोधन! इसकी दोनों छोटी बहिनें अम्बिका और अम्बालिका कहलाती हैं॥४४-४५॥

विश्वास-प्रस्तुतिः

समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत्।
कन्यानिमित्तं विप्रर्षे तत्रासीदुत्सवो महान् ॥ ४६ ॥

मूलम्

समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत्।
कन्यानिमित्तं विप्रर्षे तत्रासीदुत्सवो महान् ॥ ४६ ॥

अनुवाद (हिन्दी)

ब्रह्मर्षे! काशीपुरीमें इन्हीं कन्याओंके लिये भूमण्डलका समस्त क्षत्रियसमुदाय एकत्र हुआ था। उस अवसरपर वहाँ महान् स्वयंवरोत्सवका आयोजन किया गया था॥४६॥

विश्वास-प्रस्तुतिः

ततः किल महावीर्यो भीष्मः शान्तनवो नृपान्।
अधिक्षिप्य महातेजास्तिस्रः कन्या जहार ताः ॥ ४७ ॥

मूलम्

ततः किल महावीर्यो भीष्मः शान्तनवो नृपान्।
अधिक्षिप्य महातेजास्तिस्रः कन्या जहार ताः ॥ ४७ ॥

अनुवाद (हिन्दी)

कहते हैं उस अवसरपर महातेजस्वी और महा-पराक्रमी शान्तनुनन्दन भीष्म सब राजाओंको जीतकर इन तीनों कन्याओंको हर लाये॥४७॥

विश्वास-प्रस्तुतिः

निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम्।
आजगाम विशुद्धात्मा कन्याभिः सह भारतः ॥ ४८ ॥

मूलम्

निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम्।
आजगाम विशुद्धात्मा कन्याभिः सह भारतः ॥ ४८ ॥

अनुवाद (हिन्दी)

भरतनन्दन भीष्मका हृदय इन कन्याओंके प्रति सर्वथा शुद्ध था। वे समस्त भूपालोंको परास्त करके कन्याओंको साथ लिये हस्तिनापुरमें आये॥४८॥

विश्वास-प्रस्तुतिः

सत्यवत्यै निवेद्याथ विवाहं समनन्तरम्।
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः ॥ ४९ ॥

मूलम्

सत्यवत्यै निवेद्याथ विवाहं समनन्तरम्।
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः ॥ ४९ ॥

अनुवाद (हिन्दी)

वहाँ आकर शक्तिशाली भीष्मने सत्यवतीको ये कन्याएँ सौंप दीं और इनके साथ अपने छोटे भाई विचित्रवीर्यका विवाह करनेकी आज्ञा दे दी॥४९॥

विश्वास-प्रस्तुतिः

तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम्।
अब्रवीत् तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ ॥ ५० ॥

मूलम्

तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम्।
अब्रवीत् तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ ॥ ५० ॥

अनुवाद (हिन्दी)

द्विजश्रेष्ठ! वहाँ वैवाहिक आयोजन आरम्भ हुआ देख यह कन्या मन्त्रियोंके बीचमें गंगानन्दन भीष्मसे बोली—॥५०॥

विश्वास-प्रस्तुतिः

मया शाल्वपतिर्वीरो मनसाभिवृतः पतिः।
न मामर्हसि धर्मज्ञ दातुं भ्रात्रेऽन्यमानसाम् ॥ ५१ ॥

मूलम्

मया शाल्वपतिर्वीरो मनसाभिवृतः पतिः।
न मामर्हसि धर्मज्ञ दातुं भ्रात्रेऽन्यमानसाम् ॥ ५१ ॥

अनुवाद (हिन्दी)

‘धर्मज्ञ! मैंने मन-ही-मन वीरवर शाल्वराजको अपना पति चुन लिया है; अतः मेरा मन अन्यत्र अनुरक्त होनेके कारण आपको अपने भाईके साथ मेरा विवाह नहीं करना चाहिये’॥५१॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा वचनं भीष्मः सम्मन्त्र्य सह मन्त्रिभिः।
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः ॥ ५२ ॥

मूलम्

तच्छ्रुत्वा वचनं भीष्मः सम्मन्त्र्य सह मन्त्रिभिः।
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः ॥ ५२ ॥

अनुवाद (हिन्दी)

अम्बाका यह वचन सुनकर भीष्मने मन्त्रियोंके साथ सलाह करके माता सत्यवतीकी सम्मति प्राप्त करके एक निश्चयपर पहुँचकर इस कन्याको छोड़ दिया॥५२॥

विश्वास-प्रस्तुतिः

अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः।
कन्येयं मुदिता तत्र काले वचनमब्रवीत् ॥ ५३ ॥

मूलम्

अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः।
कन्येयं मुदिता तत्र काले वचनमब्रवीत् ॥ ५३ ॥

अनुवाद (हिन्दी)

भीष्मकी आज्ञा पाकर यह कन्या मन-ही-मन अत्यन्त प्रसन्न हो सौभ विमानके स्वामी शाल्वके यहाँ गयी और वहाँ उस समय इस प्रकार बोली—॥५३॥

विश्वास-प्रस्तुतिः

विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय।
मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ ॥ ५४ ॥

मूलम्

विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय।
मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ ॥ ५४ ॥

अनुवाद (हिन्दी)

‘नृपश्रेष्ठ! भीष्मने मुझे छोड़ दिया है; क्योंकि पूर्वकालमें मैंने अपने मनसे आपको ही पति चुन लिया था, अतः आप मुझे धर्मपालनका अवसर दें’॥५४॥

विश्वास-प्रस्तुतिः

प्रत्याचख्यौ च शाल्वोऽस्याश्चारित्रस्याभिशङ्कितः ।
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ॥ ५५ ॥

मूलम्

प्रत्याचख्यौ च शाल्वोऽस्याश्चारित्रस्याभिशङ्कितः ।
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ॥ ५५ ॥

अनुवाद (हिन्दी)

शाल्वराजको इसके चरित्रपर संदेह हुआ; अतः उसने इसके प्रस्तावको ठुकरा दिया है। इस कारण तपस्यामें अत्यन्त अनुरक्त होकर यह इस तपोवनमें आयी है॥५५॥

विश्वास-प्रस्तुतिः

मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्।
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते ॥ ५६ ॥

मूलम्

मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्।
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते ॥ ५६ ॥

अनुवाद (हिन्दी)

इसके कुलका परिचय प्राप्त होनेसे मैंने इसे पहचाना है। यह अपने इस दुःखकी प्राप्तिमें भीष्मको ही कारण मानती है॥५६॥

मूलम् (वचनम्)

अम्बोवाच

विश्वास-प्रस्तुतिः

भगवन्नेवमेवेह यथाऽऽह पृथिवीपतिः ।
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ॥ ५७ ॥

मूलम्

भगवन्नेवमेवेह यथाऽऽह पृथिवीपतिः ।
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ॥ ५७ ॥

अनुवाद (हिन्दी)

अम्बा बोली— भगवन्! जैसा कि मेरी माताके पिता सृंजयवंशी महाराज होत्रवाहनने कहा है, ठीक ऐसी ही मेरी परिस्थिति है॥५७॥

विश्वास-प्रस्तुतिः

न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन।
अपमानभयाच्चैव व्रीडया च महामुने ॥ ५८ ॥

मूलम्

न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन।
अपमानभयाच्चैव व्रीडया च महामुने ॥ ५८ ॥

अनुवाद (हिन्दी)

तपोधन! महामुने! लज्जा और अपमानके भयसे अपने नगरको जानेके लिये मेरे मनमें उत्साह नहीं है॥

विश्वास-प्रस्तुतिः

यत् तु मां भगवान् रामो वक्ष्यति द्विजसत्तम।
तन्मे कार्यतमं कार्यमिति मे भगवन् मतिः ॥ ५९ ॥

मूलम्

यत् तु मां भगवान् रामो वक्ष्यति द्विजसत्तम।
तन्मे कार्यतमं कार्यमिति मे भगवन् मतिः ॥ ५९ ॥

अनुवाद (हिन्दी)

भगवन्! द्विजश्रेष्ठ! अब भगवान् परशुराम मुझसे जो कुछ कहेंगे, वही मेरे लिये सर्वोत्तम कर्तव्य होगा, यही मैंने निश्चय किया है॥५९॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि होत्रवाहनाम्बासंवादे षट्‌सप्तत्यधिकशततमोऽध्यायः ॥ १७६ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत उद्योगपर्वके अन्तर्गत अम्बोपाख्यानपर्वमें अम्बा-होत्रवाहनसंवादविषयक एक सौ छिहत्तरवाँ अध्याय पूरा हुआ॥१७६॥