१५४ युधिष्ठिरार्जुनसंवादे

भागसूचना

चतुष्पञ्चाशदधिकशततमोऽध्यायः

सूचना (हिन्दी)

युधिष्ठिरका भगवान् श्रीकृष्णसे अपने समयोचित कर्तव्यके विषयमें पूछना, भगवान्‌का युद्धको ही कर्तव्य बताना तथा इस विषयमें युधिष्ठिरका संताप और अर्जुनद्वारा श्रीकृष्णके वचनोंका समर्थन

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

वासुदेवस्य तद् वाक्यमनुस्मृत्य युधिष्ठिरः।
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् ॥ १ ॥

मूलम्

वासुदेवस्य तद् वाक्यमनुस्मृत्य युधिष्ठिरः।
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! भगवान् श्रीकृष्णके पूर्वोक्त कथनका स्मरण करके युधिष्ठिरने पुनः उनसे पूछा—‘भगवन्! मन्दबुद्धि दुर्योधनने क्यों ऐसी बात कही?॥१॥

विश्वास-प्रस्तुतिः

अस्मिन्नभ्यागते काले किं च नः क्षममच्युत।
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ॥ २ ॥

मूलम्

अस्मिन्नभ्यागते काले किं च नः क्षममच्युत।
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ॥ २ ॥

अनुवाद (हिन्दी)

‘अच्युत! इस वर्तमान समयमें हमारे लिये क्या करना उचित है? हम कैसा बर्ताव करें? जिससे अपने धर्मसे नीचे न गिरें॥२॥

विश्वास-प्रस्तुतिः

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च।
वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ॥ ३ ॥

मूलम्

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च।
वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ॥ ३ ॥

अनुवाद (हिन्दी)

‘वासुदेव! दुर्योधन, कर्ण और शकुनिके तथा भाइयोंसहित मेरे विचारोंको भी आप जानते हैं॥३॥

विश्वास-प्रस्तुतिः

विदुरस्यापि तद् वाक्यं श्रुतं भीष्मस्य चोभयोः।
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ॥ ४ ॥

मूलम्

विदुरस्यापि तद् वाक्यं श्रुतं भीष्मस्य चोभयोः।
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ॥ ४ ॥

अनुवाद (हिन्दी)

‘विदुरने और भीष्मजीने भी जो बातें कही हैं, उन्हें भी आपने सुना है। विशालबुद्धे! माता कुन्तीका विचार भी आपने पूर्णरूपसे सुन लिया है॥४॥

विश्वास-प्रस्तुतिः

सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः।
क्षमं यन्नो महाबाहो तद् ब्रवीह्यविचारयन् ॥ ५ ॥

मूलम्

सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः।
क्षमं यन्नो महाबाहो तद् ब्रवीह्यविचारयन् ॥ ५ ॥

अनुवाद (हिन्दी)

‘महाबाहो! इन सब विचारोंको लाँघकर स्वयं ही इस विषयपर बारंबार विचार करके हमारे लिये जो उचित हो, उसे निःसंकोच कहिये’॥५॥

विश्वास-प्रस्तुतिः

श्रुत्वैतद् धर्मराजस्य धर्मार्थसहितं वचः।
मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत् ॥ ६ ॥

मूलम्

श्रुत्वैतद् धर्मराजस्य धर्मार्थसहितं वचः।
मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत् ॥ ६ ॥

अनुवाद (हिन्दी)

धर्मराजका यह धर्म और अर्थसे युक्त वचन सुनकर भगवान् श्रीकृष्णने मेघ और दुन्दुभिके समान गम्भीर स्वरमें यह बात कही॥६॥

मूलम् (वचनम्)

कृष्ण उवाच

विश्वास-प्रस्तुतिः

उक्तवानस्मि यद् वाक्यं धर्मार्थसहितं हितम्।
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ॥ ७ ॥

मूलम्

उक्तवानस्मि यद् वाक्यं धर्मार्थसहितं हितम्।
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ॥ ७ ॥

अनुवाद (हिन्दी)

श्रीकृष्ण बोले— मैंने जो धर्म और अर्थसे युक्त हितकर बात कही है, वह छल-कपट करनेमें ही कुशल कुरुवंशी दुर्योधनके मनमें नहीं बैठती है॥७॥

विश्वास-प्रस्तुतिः

न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा।
मम वा भाषितं किंचित् सर्वमेवातिवर्तते ॥ ८ ॥

मूलम्

न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा।
मम वा भाषितं किंचित् सर्वमेवातिवर्तते ॥ ८ ॥

अनुवाद (हिन्दी)

खोटी बुद्धिवाला वह दुष्ट न भीष्मकी, न विदुरकी और न मेरी ही कोई बात सुनता है। वह सबकी सभी बातोंको लाँघ जाता है॥८॥

विश्वास-प्रस्तुतिः

नैष कामयते धर्मं नैष कामयते यशः।
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ॥ ९ ॥

मूलम्

नैष कामयते धर्मं नैष कामयते यशः।
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ॥ ९ ॥

अनुवाद (हिन्दी)

दुरात्मा दुर्योधन कर्णका आश्रय लेकर सभी वस्तुओंको जीती हुई ही समझता है। इसीलिये न यह धर्मकी इच्छा रखता है और न यशकी ही कामना करता है॥९॥

विश्वास-प्रस्तुतिः

बन्धमाज्ञापयामास मम चापि सुयोधनः।
न च तं लब्धवान् कामं दुरात्मा पापनिश्चयः ॥ १० ॥

मूलम्

बन्धमाज्ञापयामास मम चापि सुयोधनः।
न च तं लब्धवान् कामं दुरात्मा पापनिश्चयः ॥ १० ॥

अनुवाद (हिन्दी)

पापपूर्ण निश्चयवाले उस दुरात्मा दुर्योधनने तो मुझे भी कैद कर लेनेकी आज्ञा दे दी थी; परंतु वह उस मनोरथको पूर्ण न कर सका॥१०॥

विश्वास-प्रस्तुतिः

न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः।
सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत ॥ ११ ॥

मूलम्

न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः।
सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत ॥ ११ ॥

अनुवाद (हिन्दी)

अच्युत! वहाँ भीष्म तथा द्रोणाचार्य भी सदा उचित बात नहीं कहते हैं। विदुरको छोड़कर अन्य सब लोग दुर्योधनका ही अनुसरण कर लेते हैं॥११॥

विश्वास-प्रस्तुतिः

शकुनिः सौबलश्चैव कर्णदुःशासनावपि ।
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ॥ १२ ॥

मूलम्

शकुनिः सौबलश्चैव कर्णदुःशासनावपि ।
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ॥ १२ ॥

अनुवाद (हिन्दी)

सुबलपुत्र शकुनि, कर्ण और दुःशासन—इन तीनों मूर्खोंने मूढ़ और असहिष्णु दुर्योधनके समीप आपके विषयमें अनेक अनुचित बातें कही थीं॥१२॥

विश्वास-प्रस्तुतिः

किं च तेन मयोक्तेन यान्यभाषत कौरवः।
संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ॥ १३ ॥

मूलम्

किं च तेन मयोक्तेन यान्यभाषत कौरवः।
संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ॥ १३ ॥

अनुवाद (हिन्दी)

उन लोगोंने जो-जो बातें कहीं, उन्हें यदि मैं पुनः यहाँ दोहराऊँ तो इससे क्या लाभ है? थोड़ेमें इतना ही समझ लीजिये कि वह दुरात्मा कौरव आपके प्रति न्याययुक्त बर्ताव नहीं कर रहा है॥१३॥

विश्वास-प्रस्तुतिः

पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः।
यत् पापं यन्नकल्याणं सर्वं तस्मिन् प्रतिष्ठितम् ॥ १४ ॥

मूलम्

पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः।
यत् पापं यन्नकल्याणं सर्वं तस्मिन् प्रतिष्ठितम् ॥ १४ ॥

अनुवाद (हिन्दी)

इन सब राजाओंमें, जो आपकी सेनामें स्थित हैं, जो पाप और अमंगलकारक भाव नहीं है, वह सब अकेले दुर्योधनमें विद्यमान है॥१४॥

विश्वास-प्रस्तुतिः

न चापि वयमत्यर्थं परित्यागेन कर्हिचित्।
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ॥ १५ ॥

मूलम्

न चापि वयमत्यर्थं परित्यागेन कर्हिचित्।
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ॥ १५ ॥

अनुवाद (हिन्दी)

हमलोग भी बहुत अधिक त्याग करके (सर्वस्व खोकर) कभी किसी भी दशामें कौरवोंके साथ संधिकी इच्छा नहीं रखते हैं। अतः इसके बाद हमारे लिये युद्ध ही करना उचित है॥१५॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्।
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ॥ १६ ॥

मूलम्

तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्।
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ॥ १६ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— भरतनन्दन! भगवान् श्रीकृष्णका यह कथन सुनकर सब राजा कुछ न बोलते हुए केवल महाराज युधिष्ठिरके मुँहकी ओर देखने लगे॥१६॥

विश्वास-प्रस्तुतिः

युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम् ।
योगमाज्ञापयामास भीमार्जुनयमैः सह ॥ १७ ॥

मूलम्

युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम् ।
योगमाज्ञापयामास भीमार्जुनयमैः सह ॥ १७ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने राजाओंका अभिप्राय समझकर भीम, अर्जुन तथा नकुल-सहदेवके साथ उन्हें युद्धके लिये तैयार हो जानेकी आज्ञा दे दी॥१७॥

विश्वास-प्रस्तुतिः

ततः किलकिलाभूतमनीकं पाण्डवस्य ह।
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ॥ १८ ॥

मूलम्

ततः किलकिलाभूतमनीकं पाण्डवस्य ह।
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ॥ १८ ॥

अनुवाद (हिन्दी)

उस समय युद्धके लिये तैयार होनेकी आज्ञा मिलते ही समस्त योद्धा हर्षसे खिल उठे, फिर तो पाण्डवोंके सैनिक किलकारियाँ करने लगे॥१८॥

विश्वास-प्रस्तुतिः

अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः।
निःश्वसन् भीमसेनं च विजयं चेदमब्रवीत् ॥ १९ ॥

मूलम्

अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः।
निःश्वसन् भीमसेनं च विजयं चेदमब्रवीत् ॥ १९ ॥

अनुवाद (हिन्दी)

धर्मराज युधिष्ठिर यह देखकर कि युद्ध छिड़नेपर अवध्य पुरुषोंका भी वध करना पड़ेगा, खेदसे लंबी साँसें खींचते हुए भीमसेन और अर्जुनसे इस प्रकार बोले॥

विश्वास-प्रस्तुतिः

यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया।
सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ॥ २० ॥

मूलम्

यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया।
सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ॥ २० ॥

अनुवाद (हिन्दी)

‘जिससे बचनेके लिये मैंने वनवासका कष्ट स्वीकार किया और नाना प्रकारके दुःख सहन किये, वही महान् अनर्थ मेरे प्रयत्नसे भी टल न सका। वह हमलोगोंपर आना ही चाहता है॥२०॥

विश्वास-प्रस्तुतिः

तस्मिन् यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः।
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ॥ २१ ॥

मूलम्

तस्मिन् यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः।
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ॥ २१ ॥

अनुवाद (हिन्दी)

‘यद्यपि उसे टालनेके लिये हमारी ओरसे पूरा प्रयत्न किया गया, किंतु हमारे प्रयाससे उसका निवारण नहीं हो सका और जिसके लिये कोई प्रयत्न नहीं किया गया था, वह महान् कलह स्वतः हमारे ऊपर आ गया॥२१॥

विश्वास-प्रस्तुतिः

कथं ह्यवध्यैः संग्रामः कार्यः सह भविष्यति।
कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति ॥ २२ ॥

मूलम्

कथं ह्यवध्यैः संग्रामः कार्यः सह भविष्यति।
कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति ॥ २२ ॥

अनुवाद (हिन्दी)

‘जो लोग मारने योग्य नहीं हैं, उनके साथ युद्ध करना कैसे उचित होगा? वृद्ध गुरुजनोंका वध करके हमें विजय किस प्रकार प्राप्त होगी?॥२२॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः।
यदुक्तं वासुदेवेन श्रावयामास तद् वचः ॥ २३ ॥

मूलम्

तच्छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः।
यदुक्तं वासुदेवेन श्रावयामास तद् वचः ॥ २३ ॥

अनुवाद (हिन्दी)

धर्मराजकी यह बात सुनकर शत्रुओंको संताप देनेवाले सव्यसाची अर्जुनने भगवान् श्रीकृष्णकी कही हुई बातोंको उनसे कह सुनाया॥२३॥

विश्वास-प्रस्तुतिः

उक्तवान् देवकीपुत्रः कुन्त्याश्च विदुरस्य च।
वचनं तत् त्वया राजन् निखिलेनावधारितम् ॥ २४ ॥

मूलम्

उक्तवान् देवकीपुत्रः कुन्त्याश्च विदुरस्य च।
वचनं तत् त्वया राजन् निखिलेनावधारितम् ॥ २४ ॥

अनुवाद (हिन्दी)

वे कहने लगे—‘राजन्! देवकीनन्दन श्रीकृष्णने माता कुन्ती तथा विदुरजीके कहे हुए जो वचन आपको सुनाये थे, उनपर आपने पूर्णरूपसे विचार किया होगा॥२४॥

विश्वास-प्रस्तुतिः

न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः।
नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः ॥ २५ ॥

मूलम्

न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः।
नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः ॥ २५ ॥

अनुवाद (हिन्दी)

‘मेरा तो यह निश्चित मत है कि वे दोनों अधर्मकी बात नहीं कहेंगे। कुन्तीनन्दन! अब हमारे लिये युद्धसे निवृत्त हो जाना भी उचित नहीं है’॥२५॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा ।
स्मयमानोऽब्रवीद् वाक्यं पार्थमेवमिति ब्रुवन् ॥ २६ ॥

मूलम्

तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा ।
स्मयमानोऽब्रवीद् वाक्यं पार्थमेवमिति ब्रुवन् ॥ २६ ॥

अनुवाद (हिन्दी)

अर्जुनका यह वचन सुनकर भगवान् श्रीकृष्ण भी युधिष्ठिरसे मुसकराते हुए बोले—‘हाँ, अर्जुन ठीक कहते हैं’॥२६॥

विश्वास-प्रस्तुतिः

ततस्ते धृतसंकल्पा युद्धाय सहसैनिकाः।
पाण्डवेया महाराज तां रात्रिं सुखमावसन् ॥ २७ ॥

मूलम्

ततस्ते धृतसंकल्पा युद्धाय सहसैनिकाः।
पाण्डवेया महाराज तां रात्रिं सुखमावसन् ॥ २७ ॥

अनुवाद (हिन्दी)

महाराज जनमेजय! तदनन्तर योद्धाओंसहित पाण्डव युद्धके लिये दृढ़ निश्चय करके उस रातमें वहाँ सुखपूर्वक रहे॥२७॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि युधिष्ठिरार्जुनसंवादे चतुष्पञ्चाशदधिकशततमोऽध्यायः ॥ १५४ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत उद्योगपर्वके अन्तर्गत सैन्यनिर्याणपर्वमें युधिष्ठिर-अर्जुन-संवादविषयक एक सौ चौवनवाँ अध्याय पूरा हुआ॥१५४॥