१२० ययातिमोहे

भागसूचना

विंशत्यधिकशततमोऽध्यायः

सूचना (हिन्दी)

माधवीका वनमें जाकर तप करना तथा ययातिका स्वर्गमें जाकर सुखभोगके पश्चात् मोहवश तेजोहीन होना

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्।
उपगम्याश्रमपदं गङ्गायमुनसंगमे ॥ १ ॥

मूलम्

स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्।
उपगम्याश्रमपदं गङ्गायमुनसंगमे ॥ १ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं— तदनन्तर राजा ययाति पुनः माधवीके स्वयंवरका विचार करके गंगा-यमुनाके संगम-पर बने हुए अपने आश्रममें जाकर रहने लगे॥१॥

विश्वास-प्रस्तुतिः

गृहीतमाल्यदामां तां रथमारोप्य माधवीम्।
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ॥ २ ॥

मूलम्

गृहीतमाल्यदामां तां रथमारोप्य माधवीम्।
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ॥ २ ॥

अनुवाद (हिन्दी)

फिर हाथमें हार लिये बहिन माधवीको रथपर बिठाकर पूरु और यदु—ये दोनों भाई आश्रमपर गये॥

विश्वास-प्रस्तुतिः

नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम् ।
शैलद्रुमवनौकानामासीत् तत्र समागमः ॥ ३ ॥

मूलम्

नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम् ।
शैलद्रुमवनौकानामासीत् तत्र समागमः ॥ ३ ॥

अनुवाद (हिन्दी)

उस स्वयंवरमें नाग, यक्ष, मनुष्य, गन्धर्व, पशु, पक्षी तथा पर्वत, वृक्ष और वनोंमें निवास करनेवाले प्राणियोंका शुभागमन हुआ॥३॥

विश्वास-प्रस्तुतिः

नानापुरुषदेश्यानामीश्वरैश्च समाकुलम् ।
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ॥ ४ ॥

मूलम्

नानापुरुषदेश्यानामीश्वरैश्च समाकुलम् ।
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ॥ ४ ॥

अनुवाद (हिन्दी)

प्रयागका वह वन अनेक जनपदोंके राजाओंसे व्याप्त हो गया और ब्रह्माजीके समान तेजस्वी ब्रह्मर्षियोंने उस स्थानको सब ओरसे घेर लिया॥४॥

विश्वास-प्रस्तुतिः

निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी।
वरानुत्क्रम्य सर्वांस्तान् वरं वृतवती वनम् ॥ ५ ॥

मूलम्

निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी।
वरानुत्क्रम्य सर्वांस्तान् वरं वृतवती वनम् ॥ ५ ॥

अनुवाद (हिन्दी)

उस समय जब माधवीको वहाँ आये हुए वरोंका परिचय दिया जाने लगा, तब उस वरवर्णिनी कन्याने सारे वरोंको छोड़कर तपोवनका ही वररूपमें वरण कर लिया॥५॥

विश्वास-प्रस्तुतिः

अवतीर्य रथात् कन्या नमस्कृत्य च बन्धुषु।
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ॥ ६ ॥

मूलम्

अवतीर्य रथात् कन्या नमस्कृत्य च बन्धुषु।
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ॥ ६ ॥

अनुवाद (हिन्दी)

ययातिनन्दिनी कुमारी माधवी रथसे उतरकर अपने पिता, भाई, बन्धु आदि कुटुम्बियोंको नमस्कार करके पुण्य तपोवनमें चली गयी और वहाँ तपस्या करने लगी॥६॥

विश्वास-प्रस्तुतिः

उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा ।
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ॥ ७ ॥

मूलम्

उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा ।
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ॥ ७ ॥

अनुवाद (हिन्दी)

वह उपवासपूर्वक विविध प्रकारकी दीक्षाओं तथा नियमोंका पालन करती हुई अपने मनको राग-द्वेषादि दोषोंसे रहित करके वनमें मृगीके समान विचरने लगी॥७॥

विश्वास-प्रस्तुतिः

वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च।
चरन्तीश्लक्ष्णशष्पाणि तिक्तानि मधुराणि च ॥ ८ ॥
स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च।
पिबन्ती वारिमुख्यानि शीतानि विमलानि च ॥ ९ ॥
वनेषु मृगवासेषु व्याघ्रविप्रोषितेषु च।
दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च ॥ १० ॥
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी।
चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम् ॥ ११ ॥

मूलम्

वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च।
चरन्तीश्लक्ष्णशष्पाणि तिक्तानि मधुराणि च ॥ ८ ॥
स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च।
पिबन्ती वारिमुख्यानि शीतानि विमलानि च ॥ ९ ॥
वनेषु मृगवासेषु व्याघ्रविप्रोषितेषु च।
दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च ॥ १० ॥
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी।
चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम् ॥ ११ ॥

अनुवाद (हिन्दी)

इस क्रमसे माधवी वैदूर्यमणिके अंकुरोंके समान सुशोभित, कोमल, चिकनी, तिक्त, मधुर एवं हरी-हरी घास चरती, पवित्र नदियोंके शुद्ध, शीतल, निर्मल एवं सुस्वादु जल पीती और मृगोंके आवासभूत, व्याघ्ररहित एवं दावानलशून्य निर्जन वनोंमें मृगोंके साथ वनचारिणी मृगीकी भाँति विचरण करती थी। उसने ब्रह्मचर्यपालनपूर्वक महान् धर्मका आचरण किया॥८—११॥

विश्वास-प्रस्तुतिः

ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः।
बहुवर्षसहस्रायुर्युयुजे कालधर्मणा ॥ १२ ॥

मूलम्

ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः।
बहुवर्षसहस्रायुर्युयुजे कालधर्मणा ॥ १२ ॥

अनुवाद (हिन्दी)

राजा ययाति भी पूर्ववर्ती राजाओंके सदाचारका पालन करते हुए अनेक सहस्र वर्षोंकी आयु पूरी करके मृत्युको प्राप्त हुए॥१२॥

विश्वास-प्रस्तुतिः

पूरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ।
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः ॥ १३ ॥

मूलम्

पूरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ।
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः ॥ १३ ॥

अनुवाद (हिन्दी)

उनके (पुत्रोंमेंसे) दो पुत्र नरश्रेष्ठ पूरु और यदु उस कुलमें अभ्युदयशील थे। उन्हीं दोनोंसे नहुषपुत्र ययाति इस लोक और परलोकमें भी प्रतिष्ठित हुए॥

विश्वास-प्रस्तुतिः

महीपते नरपतिर्ययातिः स्वर्गमास्थितः ।
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग् विभुः ॥ १४ ॥

मूलम्

महीपते नरपतिर्ययातिः स्वर्गमास्थितः ।
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग् विभुः ॥ १४ ॥

अनुवाद (हिन्दी)

राजन्! महाराज ययाति महर्षियोंके समान पुण्यात्मा एवं तपस्वी थे। वे स्वर्गमें जाकर वहाँके श्रेष्ठ फलका उपभोग करने लगे॥१४॥

विश्वास-प्रस्तुतिः

बहुवर्षसहस्राख्ये काले बहुगुणे गते।
राजर्षिषु निषण्णेषु महीयस्सु महर्धिषु ॥ १५ ॥
अवमेने नरान् सर्वान् देवानृषिगणांस्तथा।
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ॥ १६ ॥

मूलम्

बहुवर्षसहस्राख्ये काले बहुगुणे गते।
राजर्षिषु निषण्णेषु महीयस्सु महर्धिषु ॥ १५ ॥
अवमेने नरान् सर्वान् देवानृषिगणांस्तथा।
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ॥ १६ ॥

अनुवाद (हिन्दी)

इस प्रकार वहाँ अनेक गुणोंसे युक्त कई हजार वर्षोंका समय व्यतीत हो गया। ययातिका चित्त अपना स्वर्गीय वैभव देखकर स्वयं ही आश्चर्यचकित हो उठा। उनकी बुद्धिपर मोह छा गया और वे महान् समृद्धिशाली महत्तम राजर्षियोंके अपने समीप बैठे होनेपर भी सम्पूर्ण देवताओं, मनुष्यों तथा महर्षियोंकी भी अवहेलना करने लगे॥१५-१६॥

विश्वास-प्रस्तुतिः

ततस्तं बुबुधे देवः शक्रो बलनिषूदनः।
ते च राजर्षयः सर्वे धिग्‌धिगित्येवमब्रुवन् ॥ १७ ॥

मूलम्

ततस्तं बुबुधे देवः शक्रो बलनिषूदनः।
ते च राजर्षयः सर्वे धिग्‌धिगित्येवमब्रुवन् ॥ १७ ॥

अनुवाद (हिन्दी)

तदनन्तर बलसूदन इन्द्रदेवको ययातिकी इस अवस्थाका पता लग गया। वे सम्पूर्ण राजर्षिगण भी उस समय ययातिको धिक्कारने लगे॥१७॥

विश्वास-प्रस्तुतिः

विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम्।
को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः॥१८॥

मूलम्

विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम्।
को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः॥१८॥

अनुवाद (हिन्दी)

नहुषपुत्र ययातिको देखकर स्वर्गवासियोंमें यह विचार खड़ा हो गया—‘यह कौन है? किस राजाका पुत्र है? और कैसे स्वर्गमें आ गया है?॥१८॥

विश्वास-प्रस्तुतिः

कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम्।
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ॥ १९ ॥

मूलम्

कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम्।
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ॥ १९ ॥

अनुवाद (हिन्दी)

‘इसे किस कर्मसे सिद्धि प्राप्त हुई है? इसने कहाँ तपस्या की है? स्वर्गमें किस प्रकार इसे जाना जाय अथवा कौन यहाँ इसको जानता है?’॥१९॥

विश्वास-प्रस्तुतिः

एवं विचारयन्तस्ते राजानं स्वर्गवासिनः।
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ॥ २० ॥

मूलम्

एवं विचारयन्तस्ते राजानं स्वर्गवासिनः।
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ॥ २० ॥

अनुवाद (हिन्दी)

इस प्रकार विचार करते हुए स्वर्गवासी ययातिके विषयमें एक-दूसरेकी ओर देखकर प्रश्न करने लगे॥२०॥

विश्वास-प्रस्तुतिः

विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः ।
पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् ॥ २१ ॥

मूलम्

विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः ।
पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् ॥ २१ ॥

अनुवाद (हिन्दी)

सैकड़ों विमानरक्षकों, स्वर्गके द्वारपालों तथा सिंहासनके रक्षकोंसे पूछा गया; किंतु सबने यही उत्तर दिया—‘हम इन्हें नहीं जानते’॥२१॥

विश्वास-प्रस्तुतिः

सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम्।
स मुहूर्तादथ नृपो हतौजाश्चाभवत् तदा ॥ २२ ॥

मूलम्

सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम्।
स मुहूर्तादथ नृपो हतौजाश्चाभवत् तदा ॥ २२ ॥

अनुवाद (हिन्दी)

उन सबके ज्ञानपर पर्दा पड़ गया था; अतः वे उन राजाको नहीं पहचान सके। फिर तो दो ही घड़ीमें राजा ययातिका तेज नष्ट हो गया॥२२॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते ययातिमोहे विंशत्यधिकशततमोऽध्यायः ॥ १२० ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत उद्योगपर्वके अन्तर्गत भगवद्यानपर्वमें गालवचरित्रके प्रसंगमें ययातिमोहविषयक एक सौ बीसवाँ अध्याय पूरा हुआ॥१२०॥