११५ गालवचरिते

भागसूचना

पञ्चदशाधिकशततमोऽध्यायः

सूचना (हिन्दी)

राजा ययातिका गालवको अपनी कन्या देना और गालवका उसे लेकर अयोध्यानरेशके यहाँ जाना

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम्।
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥ १ ॥
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः।
ययातिः सर्वकाशीश इदं वचनमब्रवीत् ॥ २ ॥

मूलम्

एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम्।
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥ १ ॥
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः।
ययातिः सर्वकाशीश इदं वचनमब्रवीत् ॥ २ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं— गरुड़ने जब इस प्रकार यथार्थ और उत्तम बात कही, तब सहस्रों यज्ञोंका अनुष्ठान करनेवाले, दाता, दानपति, प्रभावशाली तथा राजोचित तेजसे प्रकाशित होनेवाले सम्पूर्ण नरेशोंके स्वामी महाराज ययातिने सावधानीके साथ बारंबार विचार करके एक निश्चयपर पहुँचकर इस प्रकार कहा॥१-२॥

विश्वास-प्रस्तुतिः

दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम्।
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥ ३ ॥
अतीत्य च नृपानन्यानादित्यकुलसम्भवान् ।
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च ॥ ४ ॥

मूलम्

दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम्।
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥ ३ ॥
अतीत्य च नृपानन्यानादित्यकुलसम्भवान् ।
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च ॥ ४ ॥

अनुवाद (हिन्दी)

राजाने पहले अपने प्रिय मित्र गरुड़ तथा तपस्याके मूर्तिमान् स्वरूप विप्रवर गालवको अपने यहाँ उपस्थित देख और उनकी बतायी हुई स्पृहणीय भिक्षाकी बात सुनकर मनमें इस प्रकार विचार किया—
‘ये दोनों सूर्यवंशमें उत्पन्न हुए दूसरे अनेक राजाओंको छोड़कर मेरे पास आये हैं।’ ऐसा विचारकर वे बोले—॥३-४॥

विश्वास-प्रस्तुतिः

अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्।
अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ ॥ ५ ॥

मूलम्

अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्।
अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ ॥ ५ ॥

अनुवाद (हिन्दी)

‘निष्पाप गरुड़! आज मेरा जन्म सफल हो गया। आज मेरे कुलका उद्धार हो गया और आज आपने मेरे इस सम्पूर्ण देशको भी तार दिया॥५॥

विश्वास-प्रस्तुतिः

वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा।
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे॥६॥

मूलम्

वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा।
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे॥६॥

अनुवाद (हिन्दी)

‘सखे! फिर भी मैं एक बात कहना चाहता हूँ। आप पहलेसे मुझे जैसा धनवान् समझते हैं, वैसा धनसम्पन्न अब मैं नहीं रह गया हूँ। मित्र! मेरा वैभव इन दिनों क्षीण हो गया है॥६॥

विश्वास-प्रस्तुतिः

न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग।
न चाशामस्य विप्रर्षेर्वितथीकर्तुमुत्सहे ॥ ७ ॥

मूलम्

न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग।
न चाशामस्य विप्रर्षेर्वितथीकर्तुमुत्सहे ॥ ७ ॥

अनुवाद (हिन्दी)

‘आकाशचारी गरुड़! इस दशामें भी मैं आपके आगमनको निष्फल करनेमें असमर्थ हूँ और इन ब्रह्मर्षिकी आशाको भी मैं विफल करना नहीं चाहता॥७॥

विश्वास-प्रस्तुतिः

तत् तु दास्यामि यत् कार्यमिदं सम्पादयिष्यति।
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥ ८ ॥

मूलम्

तत् तु दास्यामि यत् कार्यमिदं सम्पादयिष्यति।
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥ ८ ॥

अनुवाद (हिन्दी)

‘अतः मैं एक ऐसी वस्तु दूँगा, जो इस कार्यका सम्पादन कर देगी। अपने पास आकर कोई याचक हताश हो जाय तो वह लौटनेपर आशा भंग करनेवाले राजाके समूचे कुलको दग्ध कर देता है॥८॥

विश्वास-प्रस्तुतिः

नातः परं वैनतेय किंचित् पापिष्ठमुच्यते।
यथाशानाशनाल्लोके देहि नास्तीति वा वचः ॥ ९ ॥

मूलम्

नातः परं वैनतेय किंचित् पापिष्ठमुच्यते।
यथाशानाशनाल्लोके देहि नास्तीति वा वचः ॥ ९ ॥

अनुवाद (हिन्दी)

‘विनतानन्दन! लोकमें कोई ‘दीजिये’ कहकर कुछ माँगे और उससे यह कह दिया जाय कि जाओ मेरे पास नहीं है, इस प्रकार याचककी आशाको भंग करनेसे जितना पाप लगता है, इससे बढ़कर पापकी दूसरी कोई बात नहीं कही जाती है॥९॥

विश्वास-प्रस्तुतिः

हताशो ह्यकृतार्थः सन् हतः सम्भावितो नरः।
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम् ॥ १० ॥

मूलम्

हताशो ह्यकृतार्थः सन् हतः सम्भावितो नरः।
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम् ॥ १० ॥

अनुवाद (हिन्दी)

‘कोई श्रेष्ठ मनुष्य जब कहीं याचना करके हताश एवं असफल होता है, तब वह मरे हुएके समान हो जाता है और अपना हित न करनेवाले धनीके पुत्रों तथा पौत्रोंका नाश कर डालता है॥१०॥

विश्वास-प्रस्तुतिः

तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम।
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ॥ ११ ॥

मूलम्

तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम।
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ॥ ११ ॥

अनुवाद (हिन्दी)

‘अतः मेरी जो यह पुत्री है, यह चार कुलोंकी स्थापना करनेवाली है। इसकी कान्ति देवकन्याके समान है। यह सम्पूर्ण धर्मोंकी वृद्धि करनेवाली है॥११॥

विश्वास-प्रस्तुतिः

सदा देवमनुष्याणामसुराणां च गालव।
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥ १२ ॥

मूलम्

सदा देवमनुष्याणामसुराणां च गालव।
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥ १२ ॥

अनुवाद (हिन्दी)

‘गालव! इसके रूप-सौन्दर्यसे आकृष्ट होकर देवता, मनुष्य तथा असुर सभी लोग सदा इसे पानेकी अभिलाषा रखते हैं; अतः आप मेरी इस पुत्रीको ही ग्रहण कीजिये॥१२॥

विश्वास-प्रस्तुतिः

अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम्।
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥ १३ ॥

मूलम्

अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम्।
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥ १३ ॥

अनुवाद (हिन्दी)

‘इसके शुल्कके रूपमें राजालोग निश्चय ही अपना राज्य भी आपको दे देंगे; फिर आठ सौ श्यामकर्ण घोड़ोंकी तो बात ही क्या है?॥१३॥

विश्वास-प्रस्तुतिः

स भवान् प्रतिगृह्णातु ममैतां माधवीं सुताम्।
अहं दौहित्रवान् स्यां वै वर एष मम प्रभो॥१४॥

मूलम्

स भवान् प्रतिगृह्णातु ममैतां माधवीं सुताम्।
अहं दौहित्रवान् स्यां वै वर एष मम प्रभो॥१४॥

अनुवाद (हिन्दी)

‘अतः प्रभो! आप मेरी इस पुत्री माधवीको ग्रहण करें और मुझे यह वर दें कि मैं दौहित्रवान् (नातियोंसे युक्त) होऊँ’॥१४॥

विश्वास-प्रस्तुतिः

प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा।
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥ १५ ॥

मूलम्

प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा।
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥ १५ ॥

अनुवाद (हिन्दी)

तब गरुड़सहित गालवने उस कन्याको लेकर कहा—‘अच्छा, हम फिर कभी मिलेंगे।’ राजासे ऐसा कहकर गालव मुनि कन्याके साथ वहाँसे चल दिये॥

विश्वास-प्रस्तुतिः

उपलब्धमिदं द्वारमश्वानामिति चाण्डजः ।
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥ १६ ॥

मूलम्

उपलब्धमिदं द्वारमश्वानामिति चाण्डजः ।
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥ १६ ॥

अनुवाद (हिन्दी)

तदनन्तर गरुड़ भी यह कहकर कि अब तुम्हें घोड़ोंकी प्राप्तिका यह द्वार प्राप्त हो गया, गालवसे विदा ले अपने घरको चले गये॥१६॥

विश्वास-प्रस्तुतिः

गते पतगराजे तु गालवः सह कन्यया।
चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् ॥ १७ ॥

मूलम्

गते पतगराजे तु गालवः सह कन्यया।
चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् ॥ १७ ॥

अनुवाद (हिन्दी)

पक्षिराज गरुडके चले जानेपर गालव उस कन्याके साथ यह सोचते हुए चल दिये कि राजाओंमेंसे कौन ऐसा नरेश है, जो इस कन्याका शुल्क देनेमें समर्थ हो॥

विश्वास-प्रस्तुतिः

सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् ।
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥ १८ ॥

मूलम्

सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् ।
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥ १८ ॥

अनुवाद (हिन्दी)

वे मन-ही-मन विचार करके अयोध्यामें इक्ष्वाकुवंशी नृपतिशिरोमणि महापराक्रमी हर्यश्वके पास गये, जो चतुरंगिणी सेनासे सम्पन्न थे॥१८॥

विश्वास-प्रस्तुतिः

कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥ १९ ॥

मूलम्

कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥ १९ ॥

अनुवाद (हिन्दी)

वे कोष, धन-धान्य और सैनिकबल—सबसे सम्पन्न थे। पुरवासी प्रजा उन्हें बहुत ही प्रिय थी। ब्राह्मणोंके प्रति उनका अधिक प्रेम था। वे प्रजावर्गके हितकी इच्छा रखते थे। उनका मन भोगोंसे विरक्त एवं शान्त था। वे उत्तम तपस्यामें लगे हुए थे॥१९॥

विश्वास-प्रस्तुतिः

तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत्।
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥ २० ॥
इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम्।
शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम् ॥ २१ ॥

मूलम्

तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत्।
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥ २० ॥
इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम्।
शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम् ॥ २१ ॥

अनुवाद (हिन्दी)

राजा हर्यश्वके पास जाकर विप्रवर गालवने कहा—‘राजेन्द्र! मेरी यह कन्या अपनी संतानोंद्वारा वंशकी वृद्धि करनेवाली है। तुम शुल्क देकर इसे अपनी पत्नी बनानेके लिये ग्रहण करो। हर्यश्व! मैं तुम्हें पहले इसका शुल्क बताऊँगा। उसे सुनकर तुम अपने कर्तव्यका निश्चय करो’॥२०-२१॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि गालवचरिते पञ्चदशाधिकशततमोऽध्यायः ॥ ११५ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत उद्योगपर्वके अन्तर्गत भगवद्यानपर्वमें गालवचरित्रविषयक एक सौ पंद्रहवाँ अध्याय पूरा हुआ॥११५॥