भागसूचना
त्र्यधिकशततमोऽध्यायः
सूचना (हिन्दी)
नागलोकके नागोंका वर्णन और मातलिका नागकुमार सुमुखके साथ अपनी कन्याको ब्याहनेका निश्चय
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
इयं भोगवती नाम पुरी वासुकिपालिता।
यादृशी देवराजस्य पुरीवर्यामरावती ॥ १ ॥
मूलम्
इयं भोगवती नाम पुरी वासुकिपालिता।
यादृशी देवराजस्य पुरीवर्यामरावती ॥ १ ॥
अनुवाद (हिन्दी)
नारदजी बोले— मातले! यह नागराज वासुकि-द्वारा सुरक्षित उनकी भोगवती नामक पुरी है। देवराज इन्द्रकी सर्वश्रेष्ठ नगरी अमरावतीकी तरह ही यह भी सुख-समृद्धिसे सम्पन्न है॥१॥
विश्वास-प्रस्तुतिः
एष शेषः स्थितो नागो येनेयं धार्यते सदा।
तपसा लोकमुख्येन प्रभावसहिता मही ॥ २ ॥
मूलम्
एष शेषः स्थितो नागो येनेयं धार्यते सदा।
तपसा लोकमुख्येन प्रभावसहिता मही ॥ २ ॥
अनुवाद (हिन्दी)
ये शेषनाग स्थित हैं, जो अपने लोकप्रसिद्ध तपोबलसे प्रभावसहित इस सारी पृथ्वीको सदा सिरपर धारण करते हैं॥२॥
विश्वास-प्रस्तुतिः
श्वेताचलनिभाकारो दिव्याभरणभूषितः ।
सहस्रं धारयन् मूर्ध्ना ज्वालाजिह्वो महाबलः ॥ ३ ॥
मूलम्
श्वेताचलनिभाकारो दिव्याभरणभूषितः ।
सहस्रं धारयन् मूर्ध्ना ज्वालाजिह्वो महाबलः ॥ ३ ॥
अनुवाद (हिन्दी)
भगवान् शेषका शरीर कैलास पर्वतके समान श्वेत है। ये सहस्र मस्तक धारण करते हैं। इनकी जिह्वा अग्निकी ज्वालाके समान जान पड़ती है। ये महाबली अनन्त दिव्य आभूषणोंसे विभूषित होते हैं॥३॥
विश्वास-प्रस्तुतिः
इह नानाविधाकारा नानाविधविभूषणाः ।
सुरसायाः सुता नागा निवसन्ति गतव्यथाः ॥ ४ ॥
मूलम्
इह नानाविधाकारा नानाविधविभूषणाः ।
सुरसायाः सुता नागा निवसन्ति गतव्यथाः ॥ ४ ॥
अनुवाद (हिन्दी)
यहाँ सुरसाके पुत्र नागगण शोक-संतापसे रहित होकर निवास करते हैं। इनके रूप-रंग और आभूषण अनेक प्रकारके हैं॥४॥
विश्वास-प्रस्तुतिः
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः ।
सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः ॥ ५ ॥
मूलम्
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः ।
सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः ॥ ५ ॥
अनुवाद (हिन्दी)
ये सभी नाग सहस्रोंकी संख्यामें यहाँ रहते हैं। ये सब-के-सब अत्यन्त बलवान् तथा स्वभावसे ही भयंकर हैं। इनमेंसे किन्हींके शरीरमें मणिका, किन्हींके स्वस्तिकका, किन्हींके चक्रका और किन्हींके शरीरमें कमण्डलुका चिह्न है॥५॥
विश्वास-प्रस्तुतिः
सहस्रशिरसः केचित् केचित् पञ्चशताननाः।
शतशीर्षास्तथा केचित् केचित् त्रिशिरसोऽपि च ॥ ६ ॥
मूलम्
सहस्रशिरसः केचित् केचित् पञ्चशताननाः।
शतशीर्षास्तथा केचित् केचित् त्रिशिरसोऽपि च ॥ ६ ॥
अनुवाद (हिन्दी)
कुछ नागोंके एक सहस्र सिर होते हैं, किन्हींके पाँच सौ, किन्हींके एक सौ और किन्हींके तीन ही सिर होते हैं॥६॥
विश्वास-प्रस्तुतिः
द्विपञ्चशिरसः केचित् केचित् सप्तमुखास्तथा।
महाभोगा महाकायाः पर्वताभोगभोगिनः ॥ ७ ॥
मूलम्
द्विपञ्चशिरसः केचित् केचित् सप्तमुखास्तथा।
महाभोगा महाकायाः पर्वताभोगभोगिनः ॥ ७ ॥
अनुवाद (हिन्दी)
कोई दो सिरवाले, कोई पाँच सिरवाले और कोई सात मुखवाले होते हैं। किन्हींके बड़े-बड़े फन, किन्हींके दीर्घ शरीर और किन्हींके पर्वतके समान स्थूल शरीर होते हैं॥
विश्वास-प्रस्तुतिः
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च।
नागानामेकवंशानां यथाश्रेष्ठं तु मे शृणु ॥ ८ ॥
मूलम्
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च।
नागानामेकवंशानां यथाश्रेष्ठं तु मे शृणु ॥ ८ ॥
अनुवाद (हिन्दी)
यहाँ एक-एक वंशके नागोंकी कई हजार, कई लाख तथा कई अर्बुद संख्या है। मैं जेठे-छोटेके क्रमसे इनका संक्षिप्त परिचय देता हूँ, सुनो॥८॥
विश्वास-प्रस्तुतिः
वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ ।
कालियो नहुषश्चैव कम्बलाश्वतरावुभौ ॥ ९ ॥
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः ।
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ॥ १० ॥
आर्यको नन्दकश्चैव तथा कलशपोतकौ।
कैलासकः पिञ्जरको नागश्चैरावतस्तथा ॥ ११ ॥
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ।
आप्तः कोटरकश्चैव शिखी निष्ठूरिकस्तथा ॥ १२ ॥
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः ।
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥ १३ ॥
करवीरः पीठरकः संवृत्तो वृत्त एव च।
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ॥ १४ ॥
दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः ।
कौरव्यो धृतराष्ट्रश्च कुहुरः कृशकस्तथा ॥ १५ ॥
विरजा धारणश्चैव सुबाहुर्मुखरो जयः।
बधिरान्धौ विशुण्डिश्च विरसः सुरसस्तथा ॥ १६ ॥
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः।
मातले पश्य यद्यत्र कश्चित् ते रोचते वरः ॥ १७ ॥
मूलम्
वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ ।
कालियो नहुषश्चैव कम्बलाश्वतरावुभौ ॥ ९ ॥
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः ।
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ॥ १० ॥
आर्यको नन्दकश्चैव तथा कलशपोतकौ।
कैलासकः पिञ्जरको नागश्चैरावतस्तथा ॥ ११ ॥
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ।
आप्तः कोटरकश्चैव शिखी निष्ठूरिकस्तथा ॥ १२ ॥
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः ।
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥ १३ ॥
करवीरः पीठरकः संवृत्तो वृत्त एव च।
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ॥ १४ ॥
दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः ।
कौरव्यो धृतराष्ट्रश्च कुहुरः कृशकस्तथा ॥ १५ ॥
विरजा धारणश्चैव सुबाहुर्मुखरो जयः।
बधिरान्धौ विशुण्डिश्च विरसः सुरसस्तथा ॥ १६ ॥
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः।
मातले पश्य यद्यत्र कश्चित् ते रोचते वरः ॥ १७ ॥
अनुवाद (हिन्दी)
वासुकि, तक्षक, कर्कोटक, धनंजय, कालिय, नहुष, कम्बल, अश्वतर, बाह्यकुण्ड, मणिनाग, आपूरण, खग, वामन, एलपत्र, कुकुर, कुकुण, आर्यक, नन्दक, कलश, पोतक, कैलासक, पिंजरक, ऐरावत, सुमनोमुख, दधिमुख, शंख, नन्द, उपनन्द, आप्त, कोटरक, शिखी, निष्ठूरिक, तित्तिरि, हस्तिभद्र, कुमुद, माल्यपिण्डक, पद्मनामक दो नाग, पुण्डरीक, पुष्प, मुद्गरपर्णक, करवीर, पीठरक, संवृत्त, वृत्त, पिण्डार, बिल्वपत्र, मूषिकाद, शिरीषक, दिलीप, शंखशीर्ष, ज्योतिष्क, अपराजित, कौरव्य, धृतराष्ट्र, कुहुर, कृशक, विरजा, धारण, सुबाहु, मुखर, जय, बधिर, अन्ध, विशुण्डि, विरस तथा सुरस—ये और दूसरे बहुत-से नाग कश्यपके वंशज हैं। मातले! यदि यहाँ कोई वर तुम्हें पसंद हो तो देखो॥९—१७॥
मूलम् (वचनम्)
कण्व उवाच
विश्वास-प्रस्तुतिः
मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै।
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ॥ १८ ॥
मूलम्
मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै।
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ॥ १८ ॥
अनुवाद (हिन्दी)
कण्व मुनि कहते हैं— राजन्! तब मातलि स्थिरतापूर्वक एक नागका निरन्तर निरीक्षण करके प्रसन्न-से हो उठे और उन्होंने नारदजीसे पूछा॥१८॥
मूलम् (वचनम्)
मातलिरुवाच
विश्वास-प्रस्तुतिः
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु।
द्युतिमान् दर्शनीयश्च कस्यैष कुलनन्दनः ॥ १९ ॥
मूलम्
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु।
द्युतिमान् दर्शनीयश्च कस्यैष कुलनन्दनः ॥ १९ ॥
अनुवाद (हिन्दी)
मातलिने कहा— देवर्षे! यह जो कौरव्य और आर्यकके आगे कान्तिमान् और दर्शनीय नागकुमार खड़ा है, किसके कुलको आनन्दित करनेवाला है?॥
विश्वास-प्रस्तुतिः
कः पिता जननी चास्य कतमस्यैष भोगिनः।
वंशस्य कस्यैष महान् केतुभूत इव स्थितः ॥ २० ॥
मूलम्
कः पिता जननी चास्य कतमस्यैष भोगिनः।
वंशस्य कस्यैष महान् केतुभूत इव स्थितः ॥ २० ॥
अनुवाद (हिन्दी)
इसके पिता-माता कौन हैं? यह किस नागका पौत्र है तथा किसके वंशकी महान् ध्वजके समान शोभा बढ़ा रहा है?॥२०॥
विश्वास-प्रस्तुतिः
प्रणिधानेन धैर्येण रूपेण वयसा च मे।
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ॥ २१ ॥
मूलम्
प्रणिधानेन धैर्येण रूपेण वयसा च मे।
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ॥ २१ ॥
अनुवाद (हिन्दी)
देवर्षे! यह अपनी एकाग्रता, धैर्य, रूप तथा तरुण अवस्थाके कारण मेरे मनमें समा गया है। यही गुणकेशीका श्रेष्ठ पति होनेके योग्य है॥२१॥
मूलम् (वचनम्)
कण्व उवाच
विश्वास-प्रस्तुतिः
मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात्।
निवेदयामास तदा माहात्म्यं जन्म कर्म च ॥ २२ ॥
मूलम्
मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात्।
निवेदयामास तदा माहात्म्यं जन्म कर्म च ॥ २२ ॥
अनुवाद (हिन्दी)
कण्व मुनि कहते हैं— राजन्! मातलिको सुमुखके दर्शनसे प्रसन्नचित्त देखकर नारदजीने उस समय उस नागकुमारके जन्म, कर्म और महत्त्वका परिचय देना आरम्भ किया॥२२॥
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
ऐरावतकुले जातः सुमुखो नाम नागराट्।
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ॥ २३ ॥
मूलम्
ऐरावतकुले जातः सुमुखो नाम नागराट्।
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ॥ २३ ॥
अनुवाद (हिन्दी)
नारदजी बोले— मातले! यह नागराज सुमुख है, जो ऐरावतके कुलमें उत्पन्न हुआ है। यह आर्यकका पौत्र और वामनका दौहित्र है॥२३॥
विश्वास-प्रस्तुतिः
एतस्य हि पिता नागश्चिकुरो नाम मातले।
नचिराद् वैनतेयेन पञ्चत्वमुपपादितः ॥ २४ ॥
मूलम्
एतस्य हि पिता नागश्चिकुरो नाम मातले।
नचिराद् वैनतेयेन पञ्चत्वमुपपादितः ॥ २४ ॥
अनुवाद (हिन्दी)
सूत! इसके पिता नागराज चिकुर थे, जिन्हें थोड़े ही दिन पहले गरुड़ने अपना ग्रास बना लिया है॥२४॥
विश्वास-प्रस्तुतिः
ततोऽबवीत् प्रीतमना मातलिर्नारदं वचः।
एष मे रुचितस्तात जामाता भुजगोत्तमः ॥ २५ ॥
मूलम्
ततोऽबवीत् प्रीतमना मातलिर्नारदं वचः।
एष मे रुचितस्तात जामाता भुजगोत्तमः ॥ २५ ॥
अनुवाद (हिन्दी)
तब मातलिने प्रसन्नचित्त होकर नारदजीसे कहा—‘तात! यह श्रेष्ठ नाग मुझे अपना जामाता बनानेके योग्य जँच गया॥२५॥
विश्वास-प्रस्तुतिः
क्रियतामत्र यत्नो वै प्रीतिमानस्म्यनेन वै।
अस्मै नागाय वै दातुं प्रियां दुहितरं मुने ॥ २६ ॥
मूलम्
क्रियतामत्र यत्नो वै प्रीतिमानस्म्यनेन वै।
अस्मै नागाय वै दातुं प्रियां दुहितरं मुने ॥ २६ ॥
अनुवाद (हिन्दी)
‘मैं इससे बहुत प्रसन्न हूँ। आप इसीके लिये यत्न कीजिये। मुने! मैं इसी नागको अपनी प्यारी पुत्री देना चाहता हूँ’॥२६॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि मातलिवरान्वेषणे त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत उद्योगपर्वके अन्तर्गत भगवद्यानपर्वमें मातलिके द्वारा वरका खोजविषयक एक सौ तीनवाँ अध्याय पूरा हुआ॥१०३॥