०८० नकुलवाक्ये

भागसूचना

अशीतितमोऽध्यायः

सूचना (हिन्दी)

नकुलका निवेदन

मूलम् (वचनम्)

नकुल उवाच

विश्वास-प्रस्तुतिः

उक्तं बहुविधं वाक्यं धर्मराजेन माधव।
धर्मज्ञेन वदान्येन श्रुतं चैव हि तत् त्वया ॥ १ ॥

मूलम्

उक्तं बहुविधं वाक्यं धर्मराजेन माधव।
धर्मज्ञेन वदान्येन श्रुतं चैव हि तत् त्वया ॥ १ ॥

अनुवाद (हिन्दी)

नकुल बोले— माधव! धर्मज्ञ और उदार धर्मराजने बहुत-सी बातें कही हैं और आपने उन्हें सुना है॥१॥

विश्वास-प्रस्तुतिः

मतमाज्ञाय राज्ञश्च भीमसेनेन माधव।
संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः ॥ २ ॥

मूलम्

मतमाज्ञाय राज्ञश्च भीमसेनेन माधव।
संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः ॥ २ ॥

अनुवाद (हिन्दी)

यदुकुलभूषण! राजाका मत जानकर भाई भीमसेनने भी पहले संधिस्थापनकी, फिर अपने बाहुबलकी बात बतायी है॥२॥

विश्वास-प्रस्तुतिः

तथैव फाल्गुनेनापि यदुक्तं तत् त्वया श्रुवम्।
आत्मनश्च मतं वीर कथितं भवतासकृत् ॥ ३ ॥

मूलम्

तथैव फाल्गुनेनापि यदुक्तं तत् त्वया श्रुवम्।
आत्मनश्च मतं वीर कथितं भवतासकृत् ॥ ३ ॥

अनुवाद (हिन्दी)

वीर! इसी प्रकार अर्जुनने भी जो कुछ कहा है, वह भी आपने सुन ही लिया है। आपका जो अपना मत है, उसे भी आपने अनेक बार प्रकट किया है॥

विश्वास-प्रस्तुतिः

सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्।
यत् प्राप्तकालं मन्येथास्तत् कुर्याः पुरुषोत्तम ॥ ४ ॥

मूलम्

सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्।
यत् प्राप्तकालं मन्येथास्तत् कुर्याः पुरुषोत्तम ॥ ४ ॥

अनुवाद (हिन्दी)

परंतु पुरुषोत्तम! इन सब बातोंको पीछे छोड़कर और विपक्षियोंके मतको अच्छी तरह सुनकर आपको समयके अनुसार जो कर्तव्य उचित जान पड़े, वही कीजियेगा॥४॥

विश्वास-प्रस्तुतिः

तस्मिंस्तस्मिन् निमित्ते हि मतं भवति केशव।
प्राप्तकालं मनुष्येण क्षमं कार्यमरिंदम ॥ ५ ॥

मूलम्

तस्मिंस्तस्मिन् निमित्ते हि मतं भवति केशव।
प्राप्तकालं मनुष्येण क्षमं कार्यमरिंदम ॥ ५ ॥

अनुवाद (हिन्दी)

शत्रुओंका दमन करनेवाले केशव! भिन्न-भिन्न कारण उपस्थित होनेपर मनुष्योंके विचार भी भिन्न-भिन्न प्रकारके हो जाते हैं; अतः मनुष्यको वही कार्य करना चाहिये, जो उसके योग्य और समयोचित हो॥५॥

विश्वास-प्रस्तुतिः

अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा।
अनित्यमतयो लोके नराः पुरुषसत्तम ॥ ६ ॥

मूलम्

अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा।
अनित्यमतयो लोके नराः पुरुषसत्तम ॥ ६ ॥

अनुवाद (हिन्दी)

पुरुषश्रेष्ठ! किसी वस्तुके विषयमें सोचा कुछ और जाता है और हो कुछ और ही जाता है। संसारके मनुष्य स्थिर विचारवाले नहीं होते हैं॥६॥

विश्वास-प्रस्तुतिः

अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु।
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ॥ ७ ॥

मूलम्

अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु।
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ॥ ७ ॥

अनुवाद (हिन्दी)

श्रीकृष्ण! जब हम वनमें निवास करते थे, उस समय हमारे विचार कुछ और ही थे, अज्ञातवासके समय वे बदलकर कुछ और हो गये और उस अवधिको पूर्ण करके जब हम सबके सामने प्रकट हुए हैं, तबसे हमलोगोंका विचार कुछ और हो गया है॥७॥

विश्वास-प्रस्तुतिः

अस्माकमपि वार्ष्णेय वने विचरतां तदा।
न तथा प्रणयो राज्ये यथा सम्प्रति वर्तते ॥ ८ ॥

मूलम्

अस्माकमपि वार्ष्णेय वने विचरतां तदा।
न तथा प्रणयो राज्ये यथा सम्प्रति वर्तते ॥ ८ ॥

अनुवाद (हिन्दी)

वृष्णिनन्दन! वनमें विचरते समय राज्यके विषयमें हमारा वैसा आकर्षण नहीं था, जैसा इस समय है॥

विश्वास-प्रस्तुतिः

निवृत्तवनवासान् नः श्रुत्वा वीर समागताः।
अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन ॥ ९ ॥

मूलम्

निवृत्तवनवासान् नः श्रुत्वा वीर समागताः।
अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन ॥ ९ ॥

अनुवाद (हिन्दी)

वीर जनार्दन! हमलोग वनवासकी अवधि पूरी करके आ गये हैं; यह सुनकर आपकी कृपासे ये सात अक्षौहिणी सेनाएँ यहाँ एकत्र हो गयी हैं॥९॥

विश्वास-प्रस्तुतिः

इमान् हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् ।
आत्तशस्त्रान् रणे दृष्ट्वा न व्यथेदिह कः पुमान् ॥ १० ॥

मूलम्

इमान् हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् ।
आत्तशस्त्रान् रणे दृष्ट्वा न व्यथेदिह कः पुमान् ॥ १० ॥

अनुवाद (हिन्दी)

यहाँ जो पुरुषसिंह वीर उपस्थित हैं, इनके बल और पौरुष अचिन्त्य हैं। रणभूमिमें इन्हें अस्त्र-शस्त्रोंसे सुसज्जित देखकर किस पुरुषका हृदय भयभीत न हो उठेगा?॥१०॥

विश्वास-प्रस्तुतिः

स भवान् कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम्।
ब्रूयाद् वाक्यं यथा मन्दो न व्यथेत सुयोधनः ॥ ११ ॥

मूलम्

स भवान् कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम्।
ब्रूयाद् वाक्यं यथा मन्दो न व्यथेत सुयोधनः ॥ ११ ॥

अनुवाद (हिन्दी)

आप कौरवोंके बीचमें उससे पहले सान्त्वनापूर्ण बातें कहियेगा और अन्तमें युद्धका भय भी दिखाइयेगा, जिससे मूर्ख दुर्योधनके मनमें व्यथा न हो॥११॥

विश्वास-प्रस्तुतिः

युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम्।
सहदेवं च मां चैव त्वां च रामं च केशव॥१२॥
सात्यकिं च महावीर्यं विराटं च सहात्मजम्।
द्रुपदं च सहामात्यं धृष्टद्युम्नं च माधव ॥ १३ ॥
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम्।
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ॥ १४ ॥

मूलम्

युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम्।
सहदेवं च मां चैव त्वां च रामं च केशव॥१२॥
सात्यकिं च महावीर्यं विराटं च सहात्मजम्।
द्रुपदं च सहामात्यं धृष्टद्युम्नं च माधव ॥ १३ ॥
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम्।
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ॥ १४ ॥

अनुवाद (हिन्दी)

केशव! अपने शरीरमें मांस और रक्तका बोझ बढ़ानेवाला कौन ऐसा मनुष्य है, जो युद्धमें युधिष्ठिर, भीमसेन, किसीसे पराजित न होनेवाले अर्जुन, सहदेव, बलराम, महापराक्रमी सात्यकि, पुत्रोंसहित विराट, मन्त्रियोंसहित द्रुपद, धृष्टद्युम्न, पराक्रमी काशिराज, चेदिनरेश धृष्टकेतु तथा आपका और मेरा सामना कर सके?॥१२—१४॥

विश्वास-प्रस्तुतिः

स भवान् गमनादेव साधयिष्यत्यसंशयम्।
इष्टमर्थं महाबाहो धर्मराजस्य केवलम् ॥ १५ ॥

मूलम्

स भवान् गमनादेव साधयिष्यत्यसंशयम्।
इष्टमर्थं महाबाहो धर्मराजस्य केवलम् ॥ १५ ॥

अनुवाद (हिन्दी)

महाबाहो! आप वहाँ केवल जानेमात्रसे धर्मराजके अभीष्ट मनोरथको सिद्ध कर देंगे; इसमें संशय नहीं है॥

विश्वास-प्रस्तुतिः

विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः।
श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयानघ ॥ १६ ॥

मूलम्

विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः।
श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयानघ ॥ १६ ॥

अनुवाद (हिन्दी)

निष्पाप श्रीकृष्ण! विदुर, भीष्म, द्रोणाचार्य तथा बाह्लीक—ये आपके बतानेपर कल्याणकारी मार्गको समझनेमें समर्थ हैं॥१६॥

विश्वास-प्रस्तुतिः

ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम्।
तं च पापसमाचारं सहामात्यं सुयोधनम् ॥ १७ ॥

मूलम्

ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम्।
तं च पापसमाचारं सहामात्यं सुयोधनम् ॥ १७ ॥

अनुवाद (हिन्दी)

ये लोग राजा धृतराष्ट्र तथा मन्त्रियोंसहित पापाचारी दुर्योधनको (समझा-बुझाकर) राहपर लायँगे॥१७॥

विश्वास-प्रस्तुतिः

श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन।
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि ॥ १८ ॥

मूलम्

श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन।
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि ॥ १८ ॥

अनुवाद (हिन्दी)

जनार्दन! जहाँ विदुरजी किसी प्रयोजनको सुनें और आप उसका प्रतिपादन करें, वहाँ आप दोनों मिलकर किस बिगड़ते हुए कार्यको सिद्धिके मार्गपर नहीं ला देंगे?॥१८॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते उद्योगपर्वणि भगवद्यानपर्वणि नकुलवाक्ये अशीतितमोऽध्यायः ॥ ८० ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत उद्योगपर्वके अन्तर्गत भगवद्यानपर्वमें नकुलवाक्यविषयक असीवाँ अध्याय पूरा हुआ॥८०॥