भागसूचना
षट्पञ्चाशत्तमोऽध्यायः
सूचना (हिन्दी)
अर्जुन और कृपाचार्यका युद्ध देखनेके लिये देवताओंका आकाशमें विमानोंपर आगमन
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् ।
संसर्पन्ते यथा मेघा घर्मान्ते मन्दमारुताः ॥ १ ॥
मूलम्
तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् ।
संसर्पन्ते यथा मेघा घर्मान्ते मन्दमारुताः ॥ १ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! तदनन्तर भयंकर धनुष धारण करनेवाले कौरवोंके वे सैनिक शनैः-शनैः आगे बढ़ने लगे। उस समय वे ऐसे दिखायी देते थे, मानो ग्रीष्मके अन्त एवं वर्षाके प्रारम्भमें मन्द वायुद्वारा प्रेरित मेघ धीरे-धीरे आ रहे हों॥१॥
विश्वास-प्रस्तुतिः
अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिणः।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशनोदिताः ।
महामात्रैः समारूढा विचित्रकवचोच्च्वलाः ॥ २ ॥
मूलम्
अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिणः।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशनोदिताः ।
महामात्रैः समारूढा विचित्रकवचोच्च्वलाः ॥ २ ॥
अनुवाद (हिन्दी)
घुड़सवार योद्धा समीप आकर खड़े हो गये। घोड़ोंके साथ ही भयंकर हाथी भी आगे बढ़ आये। उन्हें महावत तोमर और अंकुशोंकी मारसे आगे बढ़नेकी प्रेरणा दे रहे थे और उन हाथियोंपर बैठे हुए शूर-वीर अपने विचित्र कवचोंकी प्रभासे प्रकाशित हो रहे थे॥२॥
विश्वास-प्रस्तुतिः
ततः शक्रः सुरगणैः समारुह्य सुदर्शनम्।
सहोपायात् तदा राजन् विश्वाश्विमरुतां गणैः ॥ ३ ॥
मूलम्
ततः शक्रः सुरगणैः समारुह्य सुदर्शनम्।
सहोपायात् तदा राजन् विश्वाश्विमरुतां गणैः ॥ ३ ॥
अनुवाद (हिन्दी)
राजन्! इसी समय देवताओंसहित इन्द्र विमानपर बैठकर विश्वेदेव, अश्विनीकुमार तथा मरुद्गणोंके साथ वहाँ आये, जहाँ परस्पर शत्रुता रखनेवाले दो दलोंका भयंकर संघर्ष छिड़ा हुआ था॥३॥
विश्वास-प्रस्तुतिः
तद् देवयक्षगन्धर्वमहोरगसमाकुलम् ।
शुशुभेऽभ्रविनिर्मुक्तं ग्रहाणामिव मण्डलम् ॥ ४ ॥
मूलम्
तद् देवयक्षगन्धर्वमहोरगसमाकुलम् ।
शुशुभेऽभ्रविनिर्मुक्तं ग्रहाणामिव मण्डलम् ॥ ४ ॥
अनुवाद (हिन्दी)
उस समय देवता, यक्ष, गन्धर्व तथा बड़े-बड़े नागों (के विमानों) से भरा हुआ वहाँका आकाश बादलोंके आवरणसे रहित ग्रहमण्डलकी भाँति शोभा पाने लगा॥४॥
विश्वास-प्रस्तुतिः
अस्त्राणां च बलं तेषां मानुषेषु प्रयुञ्जताम्।
तच्च भीमं महद् युद्धं कृपार्जुनसमागमे।
द्रष्टुमभ्यागता देवाः स्वविमानैः पृथक् पृथक् ॥ ५ ॥
मूलम्
अस्त्राणां च बलं तेषां मानुषेषु प्रयुञ्जताम्।
तच्च भीमं महद् युद्धं कृपार्जुनसमागमे।
द्रष्टुमभ्यागता देवाः स्वविमानैः पृथक् पृथक् ॥ ५ ॥
अनुवाद (हिन्दी)
कृपाचार्य और अर्जुनके संग्राममें देवताओंके उन अस्त्रोंकी शक्तिका मनुष्योंपर प्रयोग करनेवाले शूरवीरोंके उस महाभयंकर युद्धको अपनी आँखों देखनेके लिये देवतालोग पृथक्-पृथक् अपने विमानोंपर बैठकर आये थे॥५॥
विश्वास-प्रस्तुतिः
शतं शतसहस्राणां यत्र स्थूणा हिरण्मयी।
मणिरत्नमयी चान्या प्रासादं तदधारयत् ॥ ६ ॥
ततः कामगमं दिव्यं सर्वरत्नविभूषितम्।
विमानं देवराजस्य शुशुभे खेचरं तदा ॥ ७ ॥
मूलम्
शतं शतसहस्राणां यत्र स्थूणा हिरण्मयी।
मणिरत्नमयी चान्या प्रासादं तदधारयत् ॥ ६ ॥
ततः कामगमं दिव्यं सर्वरत्नविभूषितम्।
विमानं देवराजस्य शुशुभे खेचरं तदा ॥ ७ ॥
अनुवाद (हिन्दी)
उन विमानोंमें देवराज इन्द्रका आकाशचारी विमान उस समय सबसे अधिक शोभा पा रहा था। वह इच्छानुसार चलनेवाला दिव्य यान सब प्रकारके रत्नोंसे विभूषित था। उस विमानको एक करोड़ खंभोंने धारण कर रखा था। उनमें एक ओर सोनेके और दूसरी ओर मणि एवं रत्नोंके खंभे लगे थे॥६-७॥
विश्वास-प्रस्तुतिः
तत्र देवास्त्रयस्त्रिंशत् तिष्ठन्ति सहवासवाः।
गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः ॥ ८ ॥
तथा राजा वसुमना बलाक्षः सुप्रतर्दनः।
अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः ॥ ९ ॥
मनुः पूरू रघुर्भानुः कृशाश्वः सगरो नलः।
विमाने देवराजस्य समदृश्यन्त सुप्रभाः ॥ १० ॥
मूलम्
तत्र देवास्त्रयस्त्रिंशत् तिष्ठन्ति सहवासवाः।
गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः ॥ ८ ॥
तथा राजा वसुमना बलाक्षः सुप्रतर्दनः।
अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः ॥ ९ ॥
मनुः पूरू रघुर्भानुः कृशाश्वः सगरो नलः।
विमाने देवराजस्य समदृश्यन्त सुप्रभाः ॥ १० ॥
अनुवाद (हिन्दी)
उस विमानमें इन्द्रसहित तैंतीस देवता विराजमान थे। इनके सिवा गन्धर्व, राक्षस, सर्प, पितर, महर्षिगण, राजा वसुमना, बलाक्ष, सुप्रतर्दन, अष्टक, शिबि, ययाति, नहुष, गय, मनु, पूरु, रघु, भानु, कृशाश्व, सगर तथा नल—ये सब तेजस्वी रूप धारण करके देवराजके विमानमें दृष्टिगोचर हो रहे थे॥८—१०॥
विश्वास-प्रस्तुतिः
अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः।
तथा धातुर्विधातुश्च कुबेरस्य यमस्य च ॥ ११ ॥
अलम्बुषोग्रसेनानां गन्धर्वस्य च तुम्बुरोः।
यथामानं यथोद्देशं विमानानि चकाशिरे ॥ १२ ॥
मूलम्
अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः।
तथा धातुर्विधातुश्च कुबेरस्य यमस्य च ॥ ११ ॥
अलम्बुषोग्रसेनानां गन्धर्वस्य च तुम्बुरोः।
यथामानं यथोद्देशं विमानानि चकाशिरे ॥ १२ ॥
अनुवाद (हिन्दी)
अग्नि, ईश, सोम, वरुण, प्रजापति, धाता, विधाता कुबेर, यम, अलम्बुष और उग्रसेन आदि गन्धर्व तथा गन्धर्वराज तुम्बुरुके भी पृथक्-पृथक् विमान अपनी-अपनी लंबाई-चौड़ाईके अनुसार आकाशके विभिन्न प्रदेशोंमें प्रकाशित हो रहे थे॥११-१२॥
विश्वास-प्रस्तुतिः
सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः ।
अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः ॥ १३ ॥
मूलम्
सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः ।
अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः ॥ १३ ॥
अनुवाद (हिन्दी)
ये सभी देवसमुदाय, सिद्ध और महर्षिगण अर्जुन तथा कौरवदलका युद्ध देखनेके लिये जुटे थे॥१३॥
विश्वास-प्रस्तुतिः
दिव्यानां सर्वमाल्यानां गन्धः पुण्योऽथ सर्वशः।
प्रससार वसन्ताग्रे वनानामिव भारत ॥ १४ ॥
मूलम्
दिव्यानां सर्वमाल्यानां गन्धः पुण्योऽथ सर्वशः।
प्रससार वसन्ताग्रे वनानामिव भारत ॥ १४ ॥
अनुवाद (हिन्दी)
जनमेजय! जैसे वसन्तके प्रारम्भमें वनके फूलोंकी मनोहर सुगन्ध सब ओर फैलने लगती है, उसी प्रकार दिव्य मालाओंकी पुण्यमय गन्ध वहाँ सब ओर छा गयी॥
विश्वास-प्रस्तुतिः
तत्र रत्नानि देवानां समदृश्यन्त तिष्ठताम्।
आतपत्राणि वासांसि स्रजश्च व्यजनानि च ॥ १५ ॥
मूलम्
तत्र रत्नानि देवानां समदृश्यन्त तिष्ठताम्।
आतपत्राणि वासांसि स्रजश्च व्यजनानि च ॥ १५ ॥
अनुवाद (हिन्दी)
उन विमानोंमें बैठे हुए देवताओंके रत्न, छत्र, वस्त्र, मालाएँ और चँवर आदि स्पष्ट दिखायी दे रहे थे॥१५॥
विश्वास-प्रस्तुतिः
उपाशाम्यद् रजो भौमं सर्वं व्याप्तं मरीचिभिः।
दिव्यगन्धानुपादाय वायुर्योधानसेवत ॥ १६ ॥
मूलम्
उपाशाम्यद् रजो भौमं सर्वं व्याप्तं मरीचिभिः।
दिव्यगन्धानुपादाय वायुर्योधानसेवत ॥ १६ ॥
अनुवाद (हिन्दी)
धरतीकी धूल शान्त हो गयी थी और पृथ्वीकी प्रत्येक वस्तुपर (दिव्य) किरणोंका प्रकाश छा गया था। वायु दिव्य गन्ध लेकर वहाँपर स्थित योद्धाओंका सेवन करती थी॥१६॥
विश्वास-प्रस्तुतिः
प्रभासितमिवाकाशं चित्ररूपमलंकृतम् ।
सम्पतद्भिः स्थितैश्चापि नानारत्नविभासितैः ॥ १७ ॥
विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः ।
वज्रभृच्छुशुभे तत्र विमानस्थैः सुरैर्वृतः ॥ १८ ॥
बिभ्रन्मालां महातेजाः पद्मोत्पलसमायुताम् ।
विप्रेक्ष्यमाणो बहुभिर्नातृप्यत् सुमहाहवम् ॥ १९ ॥
मूलम्
प्रभासितमिवाकाशं चित्ररूपमलंकृतम् ।
सम्पतद्भिः स्थितैश्चापि नानारत्नविभासितैः ॥ १७ ॥
विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः ।
वज्रभृच्छुशुभे तत्र विमानस्थैः सुरैर्वृतः ॥ १८ ॥
बिभ्रन्मालां महातेजाः पद्मोत्पलसमायुताम् ।
विप्रेक्ष्यमाणो बहुभिर्नातृप्यत् सुमहाहवम् ॥ १९ ॥
अनुवाद (हिन्दी)
श्रेष्ठ देवताओंद्वारा लाये हुए भाँति-भाँतिके विचित्र विमान अनेकानेक रत्नोंसे उद्भासित थे। उनमेंसे कुछ स्थिर हो गये थे और कुछ (नीचे-ऊपर) उड़ रहे थे। उनके द्वारा उद्भासित होनेवाले आकाशकी विचित्र शोभा हो रही थी। वहाँ विमानस्थ देवताओंसे घिरे हुए वज्रधारी महातेजस्वी इन्द्र पद्म और उत्पलोंकी माला पहने सुशोभित हो रहे थे। वे अनेक वीरोंके साथ छिड़े हुए अर्जुनके उस महान् संग्रामको बार-बार देखते थे, तो भी तृप्त नहीं होते थे॥१७—१९॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते विराटपर्वणि गोहरणपर्वणि देवागमने षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत विराटपर्वके अन्तर्गत गोहरणपर्वमें देवागमनविषयक छप्पनवाँ अध्याय पूरा हुआ॥५६॥