भागसूचना
नवाधिकत्रिशततमोऽध्यायः
सूचना (हिन्दी)
अधिरथ सूत तथा उसकी पत्नी राधाको बालक कर्णकी प्राप्ति, राधाके द्वारा उसका पालन, हस्तिनापुरमें उसकी शिक्षा-दीक्षा तथा कर्णके पास इन्द्रका आगमन
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा।
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥ १ ॥
मूलम्
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा।
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥ १ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! इसी समय राजा धृतराष्ट्रका मित्र अधिरथ सूत अपनी स्त्रीके साथ गंगाजीके तटपर आया॥१॥
विश्वास-प्रस्तुतिः
तस्य भार्याभवद् राजन् रूपेणासदृशी भुवि।
राधा नाम महाभागा न सा पुत्रमविन्दत ॥ २ ॥
मूलम्
तस्य भार्याभवद् राजन् रूपेणासदृशी भुवि।
राधा नाम महाभागा न सा पुत्रमविन्दत ॥ २ ॥
अनुवाद (हिन्दी)
राजन्! उसकी परम सौभाग्यवती पत्नी इस भूतलपर अनुपम सुन्दरी थी। उसका नाम था राधा। उसके कोई पुत्र नहीं हुआ था॥२॥
विश्वास-प्रस्तुतिः
अपत्यार्थे परं यत्नमकरोच्च विशेषतः।
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया ॥ ३ ॥
मूलम्
अपत्यार्थे परं यत्नमकरोच्च विशेषतः।
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया ॥ ३ ॥
अनुवाद (हिन्दी)
राधा पुत्रप्राप्तिके लिये विशेष यत्न करती रहती थी। दैवयोगसे उसीने गंगाजीके जलमें बहती हुई उस पिटारीको देखा॥३॥
विश्वास-प्रस्तुतिः
दत्तरक्षाप्रतिसराम्
अन्वालम्भन-शोभनाम् ।
ऊर्मीतरङ्गैर् जाह्नव्याः
समानीताम् उपह्वरम् ॥ ४ ॥
मूलम्
दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम् ।
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ॥ ४ ॥
अनुवाद (हिन्दी)
पिटारीके ऊपर उसकी रक्षाके लिये लता लपेट दी गयी थी और सिन्दूरका लेप लगा होनेसे उसकी बड़ी शोभा हो रही थी। गंगाकी तरंगोंके थपेड़े खाकर वह पिटारी तटके समीप आ लगी॥४॥
विश्वास-प्रस्तुतिः
सा तु कौतूहलात् प्राप्तां ग्राहयामास भाविनी।
ततो निवेदयामास सूतस्याधिरथस्य वै ॥ ५ ॥
मूलम्
सा तु कौतूहलात् प्राप्तां ग्राहयामास भाविनी।
ततो निवेदयामास सूतस्याधिरथस्य वै ॥ ५ ॥
अनुवाद (हिन्दी)
भामिनी राधाने कौतूहलवश उस पिटारीको सेवकोंसे पकड़वा मँगाया और अधिरथ सूतको इसकी सूचना दी॥
विश्वास-प्रस्तुतिः
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्।
यन्त्रैरुद्घाटयामास सोऽपश्यत् तत्र बालकम् ॥ ६ ॥
मूलम्
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्।
यन्त्रैरुद्घाटयामास सोऽपश्यत् तत्र बालकम् ॥ ६ ॥
अनुवाद (हिन्दी)
अधिरथने उस पिटारीको पानीसे बाहर निकालकर जब यन्त्रों (औजारों) द्वारा उसे खोला, तब उसके भीतर एक बालकको देखा॥६॥
विश्वास-प्रस्तुतिः
तरुणादित्यसंकाशं हेमवर्मधरं तथा ।
मृष्टकुण्डलयुक्तेन वदनेन विराजता ॥ ७ ॥
मूलम्
तरुणादित्यसंकाशं हेमवर्मधरं तथा ।
मृष्टकुण्डलयुक्तेन वदनेन विराजता ॥ ७ ॥
अनुवाद (हिन्दी)
वह बालक प्रातःकालीन सूर्यके समान तेजस्वी था। उसने अपने अंगोंमें स्वर्णमय कवच धारण कर रखा था। उसका मुख कानोंमें पड़े हुए दो उज्ज्वल कुण्डलोंसे प्रकाशित हो रहा था॥७॥
विश्वास-प्रस्तुतिः
स सूतो भार्यया सार्धं विम्मयोत्फुल्ललोचनः।
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥ ८ ॥
मूलम्
स सूतो भार्यया सार्धं विम्मयोत्फुल्ललोचनः।
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥ ८ ॥
अनुवाद (हिन्दी)
उसे देखकर पत्नीसहित सूतके नेत्रकमल आश्चर्य एवं प्रसन्नतासे खिल उठे। उसने बालकको गोदमें लेकर अपनी पत्नीसे कहा—॥८॥
विश्वास-प्रस्तुतिः
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भाविनि।
दृष्टवान् देवगर्भोऽयं मन्येऽस्माकमुपागतः ॥ ९ ॥
मूलम्
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भाविनि।
दृष्टवान् देवगर्भोऽयं मन्येऽस्माकमुपागतः ॥ ९ ॥
अनुवाद (हिन्दी)
‘भीरु! भाविनि! जबसे मैं पैदा हुआ हूँ, तबसे आज ही मैंने ऐसा अद्भुत बालक देखा है। मैं समझता हूँ, यह कोई देवबालक ही हमें भाग्यवश प्राप्त हुआ है॥९॥
विश्वास-प्रस्तुतिः
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम।
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥ १० ॥
मूलम्
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम।
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥ १० ॥
अनुवाद (हिन्दी)
‘मुझ पुत्रहीनको अवश्य ही देवताओंने दया करके यह पुत्र प्रदान किया है।’ राजन्! ऐसा कहकर अधिरथने वह पुत्र राधाको दे दिया॥१०॥
विश्वास-प्रस्तुतिः
प्रतिजग्राह तं राधा विधिवद् दिव्यरूपिणम्।
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥ ११ ॥
(स्तन्यं समास्रवच्चास्या दैवादित्यथ निश्चयः।)
मूलम्
प्रतिजग्राह तं राधा विधिवद् दिव्यरूपिणम्।
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥ ११ ॥
(स्तन्यं समास्रवच्चास्या दैवादित्यथ निश्चयः।)
अनुवाद (हिन्दी)
राधाने भी कमलके भीतरी भागके समान कान्तिमान्, शोभाशाली तथा दिव्यरूपधारी उस देवबालकको विधि-पूर्वक ग्रहण किया। निश्चय ही दैवकी प्रेरणासे राधाके स्तनोंसे दूघ भी झरने लगा॥११॥
विश्वास-प्रस्तुतिः
पुपोष चैनं विधिवद् ववृधे स च वीर्यवान्।
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥ १२ ॥
मूलम्
पुपोष चैनं विधिवद् ववृधे स च वीर्यवान्।
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥ १२ ॥
अनुवाद (हिन्दी)
उसने विधिपूर्वक उस बालकका पालन-पोषण किया और वह धीरे-धीरे सबल होकर दिनोदिन बढ़ने लगा। तभीसे उस सूत-दम्पतिके और भी अनेक औरस पुत्र उत्पन्न हुए॥१२॥
विश्वास-प्रस्तुतिः
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्।
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥ १३ ॥
मूलम्
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्।
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥ १३ ॥
अनुवाद (हिन्दी)
तदनन्तर वसु (सुवर्ण) मय कवच धारण किये तथा सोनेके ही कुण्डल पहने हुए उस बालकको देखकर ब्राह्मणोंने उसका नाम ‘वसुषेण’ रखा॥१३॥
विश्वास-प्रस्तुतिः
एवं स सूतपुत्रत्वं जगामामितविक्रमः।
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ॥ १४ ॥
मूलम्
एवं स सूतपुत्रत्वं जगामामितविक्रमः।
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ॥ १४ ॥
अनुवाद (हिन्दी)
इस प्रकार वह अमितपराक्रमी एवं सामर्थ्यशाली बालक सूतपुत्र बन गया। लोकमें ‘वसुषेण’ और ‘वृष’ इन दो नामोंसे उसकी प्रसिद्धि हुई॥१४॥
विश्वास-प्रस्तुतिः
सूतस्य ववृधेऽङ्गेषु श्रेष्ठः पुत्रः स वीर्यवान्।
चारेण विदितश्चासीत् पृथया दिव्यवर्मभृत् ॥ १५ ॥
मूलम्
सूतस्य ववृधेऽङ्गेषु श्रेष्ठः पुत्रः स वीर्यवान्।
चारेण विदितश्चासीत् पृथया दिव्यवर्मभृत् ॥ १५ ॥
अनुवाद (हिन्दी)
अधिरथ सूतका वह पराक्रमी श्रेष्ठ पुत्र अंगदेशमें पालित होकर दिनोदिन बढ़ने लगा। कुन्तीने गुप्तचर भेजकर मालूम कर लिया था कि मेरा दिव्य कवचधारी पुत्र अधिरथके यहाँ पल रहा है॥१५॥
विश्वास-प्रस्तुतिः
सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम्।
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥ १६ ॥
मूलम्
सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम्।
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥ १६ ॥
अनुवाद (हिन्दी)
अधिरथ सूतने अपने पुत्रको बड़ा हुआ देख उसे यथासमय हस्तिनापुर भेज दिया॥१६॥
विश्वास-प्रस्तुतिः
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि ।
सख्यं दुर्योधनेनैवमगमत् स च वीर्यवान् ॥ १७ ॥
मूलम्
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि ।
सख्यं दुर्योधनेनैवमगमत् स च वीर्यवान् ॥ १७ ॥
अनुवाद (हिन्दी)
वहाँ उसने धनुर्वेदकी शिक्षा लेनेके लिये आचार्य द्रोणकी शिष्यता स्वीकार की। इस प्रकार पराक्रमी कर्णकी दुर्योधनके साथ मित्रता हो गयी॥१७॥
विश्वास-प्रस्तुतिः
द्रोणात् कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्।
लब्धवा लोकेऽभवत् ख्यातः परमेष्वासतां गतः ॥ १८ ॥
मूलम्
द्रोणात् कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्।
लब्धवा लोकेऽभवत् ख्यातः परमेष्वासतां गतः ॥ १८ ॥
अनुवाद (हिन्दी)
वह द्रोणाचार्य, कृपाचार्य तथा परशुरामसे चारों प्रकारकी अस्त्रविद्या सीखकर संसारमें एक महान् धनुर्धरके रूपमें विख्यात हुआ॥१८॥
विश्वास-प्रस्तुतिः
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः।
योद्धुमाशंसते नित्यं फाल्गुनेन महात्मना ॥ १९ ॥
मूलम्
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः।
योद्धुमाशंसते नित्यं फाल्गुनेन महात्मना ॥ १९ ॥
अनुवाद (हिन्दी)
धृतराष्ट्रपुत्र दुर्योधनसे मिलकर वह कुन्ती-कुमारोंका अनिष्ट करनेमें लगा रहता और सदा महामना अर्जुनसे युद्ध करनेकी इच्छा व्यक्त किया करता था॥१९॥
विश्वास-प्रस्तुतिः
सदा हि तस्य स्पर्धाऽऽसीदर्जुनेन विशाम्पते।
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ॥ २० ॥
मूलम्
सदा हि तस्य स्पर्धाऽऽसीदर्जुनेन विशाम्पते।
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ॥ २० ॥
अनुवाद (हिन्दी)
राजन्! अर्जुन और कर्णने जबसे एक-दूसरेको देखा था, तभीसे कर्ण अर्जुनके साथ स्पर्धा रखता था और अर्जुन भी कर्णके साथ बड़ी स्पर्धा रखते थे॥२०॥
विश्वास-प्रस्तुतिः
एतद् गुह्यं महाराज सूर्यस्यासीन्न संशयः।
यः सूर्यसम्भवः कर्णः कुन्त्यां सूतकुले तथा ॥ २१ ॥
मूलम्
एतद् गुह्यं महाराज सूर्यस्यासीन्न संशयः।
यः सूर्यसम्भवः कर्णः कुन्त्यां सूतकुले तथा ॥ २१ ॥
अनुवाद (हिन्दी)
महाराज! निःसंदेह सूर्यका यही वह गुप्त रहस्य है कि कुन्तीके गर्भसे सूर्यद्वारा उत्पन्न कर्ण सूतकुलमें पला था॥२१॥
विश्वास-प्रस्तुतिः
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्।
अवध्यं समरे मत्वा पर्यतप्यद् युधिष्ठिरः ॥ २२ ॥
मूलम्
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्।
अवध्यं समरे मत्वा पर्यतप्यद् युधिष्ठिरः ॥ २२ ॥
अनुवाद (हिन्दी)
उसे दिव्य कुण्डल और कवचसे संयुक्त देख युद्धमें अवध्य जानकर राजा युधिष्ठिर सदा संतप्त होते रहते थे॥२२॥
विश्वास-प्रस्तुतिः
यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम्।
स्तौति मध्यन्दिने प्राप्ते प्राञ्जलिः सलिले स्थितः ॥ २३ ॥
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना ।
नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु ॥ २४ ॥
मूलम्
यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम्।
स्तौति मध्यन्दिने प्राप्ते प्राञ्जलिः सलिले स्थितः ॥ २३ ॥
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना ।
नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु ॥ २४ ॥
अनुवाद (हिन्दी)
राजेन्द्र! जब कर्ण दोपहरके समय जलमें खड़ा हो हाथ जोड़कर अंशुमाली भगवान् दिवाकरकी स्तुति करता था, उस समय बहुत-से ब्राह्मण धनके लिये उसके पास आते थे। उस अवसरपर उसके पास कोई ऐसी वस्तु नहीं थी, जो ब्राह्मणोंके लिये अदेय हो॥
विश्वास-प्रस्तुतिः
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः।
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥ २५ ॥
मूलम्
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः।
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥ २५ ॥
अनुवाद (हिन्दी)
इन्द्र भी उसी समय ब्राह्मण बनकर वहाँ उपस्थित हुए और बोले—‘मुझे भिक्षा दो।’ यह सुनकर राधानन्दन कर्णने उत्तर दिया—‘विप्रवर! आपका स्वागत है’॥२५॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते वनपर्वणि कुण्डलाहरणपर्वणि राधाकर्णप्राप्तौ नवाधिकत्रिशततमोऽध्यायः ॥ ३०९ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत कुण्डलाहरणपर्वमें राधाको कर्णकी प्राप्तिविषयक तीन सौ नवाँ अध्याय पूरा हुआ॥३०९॥
सूचना (हिन्दी)
(दाक्षिणात्य अधिक पाठका श्लोक मिलाकर कुल २५ श्लोक हैं)