२९२ युधिष्ठिराश्वासने

भागसूचना

द्विनवत्यधिकद्विशततमोऽध्यायः

सूचना (हिन्दी)

मार्कण्डेयजीके द्वारा राजा युधिष्ठिरको आश्वासन

मूलम् (वचनम्)

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

एवमेतन्महाबाहो रामेणामिततेजसा ।
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ॥ १ ॥

मूलम्

एवमेतन्महाबाहो रामेणामिततेजसा ।
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ॥ १ ॥

अनुवाद (हिन्दी)

मार्कण्डेयजी कहते हैं— महाबाहु युधिष्ठिर! इस प्रकार प्राचीन कालमें अमिततेजस्वी श्रीरामने वनवासजनित अत्यन्त भंयकर कष्ट भोगा था॥१॥

विश्वास-प्रस्तुतिः

मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परंतप।
बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये ॥ २ ॥

मूलम्

मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परंतप।
बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये ॥ २ ॥

अनुवाद (हिन्दी)

शत्रुओंको संताप देनेवाले पुरुषसिंह! तुम क्षत्रिय हो, शोक न करो। तुम तो उस मार्गपर चल रहे हो, जहाँ केवल अपने बाहुबलका भरोसा किया जाता है तथा जहाँ अभीष्ट फलकी प्राप्ति प्रत्यक्ष एवं असंदिग्ध है॥२॥

विश्वास-प्रस्तुतिः

न हि ते वृजिनं किंचिद् वर्तते परमण्वपि।
अस्मिन् मार्गे निषीदेयुः सेन्द्रा अपि सुरसुराः ॥ ३ ॥

मूलम्

न हि ते वृजिनं किंचिद् वर्तते परमण्वपि।
अस्मिन् मार्गे निषीदेयुः सेन्द्रा अपि सुरसुराः ॥ ३ ॥

अनुवाद (हिन्दी)

श्रीरामके कष्टके सामने तुम्हारा कष्ट अणुमात्र भी नहीं है। इन्द्रसहित देवता तथा असुर भी इस क्षत्रियधर्मके मार्गपर चले हैं॥३॥

विश्वास-प्रस्तुतिः

संहत्य निहतो वृत्रो मरुद्‌भिर्वज्रपाणिना।
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी ॥ ४ ॥

मूलम्

संहत्य निहतो वृत्रो मरुद्‌भिर्वज्रपाणिना।
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी ॥ ४ ॥

अनुवाद (हिन्दी)

वज्रपाणि इन्द्रने मरुद्‌गणोंके साथ मिलकर वृत्रासुर, दुर्धर्ष वीर नमुचि तथा दीर्घजिह्वा राक्षसीका वध किया था॥४॥

विश्वास-प्रस्तुतिः

सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः।
किं नु तस्याजितं संख्ये यस्य भ्राता धनंजयः ॥ ५ ॥

मूलम्

सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः।
किं नु तस्याजितं संख्ये यस्य भ्राता धनंजयः ॥ ५ ॥

अनुवाद (हिन्दी)

जो सहायकोंसे सम्पन्न है, उसके सभी मनोरथ इस जगत्‌में सब प्रकारसे सिद्ध होते हैं। फिर जिसे धनंजय-जैसा भाई मिला हो, वह युद्धमें किसे परास्त नहीं कर सकता॥५॥

विश्वास-प्रस्तुतिः

अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः।
युवानौ च महेष्वासौ वीरौ माद्रवतीसुतौ ॥ ६ ॥

मूलम्

अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः।
युवानौ च महेष्वासौ वीरौ माद्रवतीसुतौ ॥ ६ ॥

अनुवाद (हिन्दी)

ये भयंकर पराक्रमी भीमसेन बलवानोंमें श्रेष्ठ हैं। माद्रीनन्दन वीर नकुल-सहदेव भी महान् धनुर्धर तथा नवयुवक हैं॥६॥

विश्वास-प्रस्तुतिः

एभिः सहायैः कस्मात् त्वं विषीदसि परंतप।
य इमे वज्रिणः सेनां जयेयुः समरुद्‌गणाम् ॥ ७ ॥

मूलम्

एभिः सहायैः कस्मात् त्वं विषीदसि परंतप।
य इमे वज्रिणः सेनां जयेयुः समरुद्‌गणाम् ॥ ७ ॥

अनुवाद (हिन्दी)

परंतप! इन सब सहायकोंके होते हुए तुम विषाद क्यों करते हो? तुम्हारे ये भाई तो मरुद्‌गणोंसहित वज्रधारी इन्द्रकी सेनाको भी परास्त कर सकते हैं॥७॥

विश्वास-प्रस्तुतिः

त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ।
विजेष्यसे रणे सर्वानमित्रान् भरतर्षभ ॥ ८ ॥

मूलम्

त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ।
विजेष्यसे रणे सर्वानमित्रान् भरतर्षभ ॥ ८ ॥

अनुवाद (हिन्दी)

भरतश्रेष्ठ! तुम भी इन देवस्वरूप महाधनुर्धर भाइयोंकी सहायतासे अपने समस्त शत्रुओंको युद्धमें जीत लोगे॥८॥

विश्वास-प्रस्तुतिः

इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना।
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ॥ ९ ॥
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम्।
जयद्रथं च राजानं विजितं वशमागतम् ॥ १० ॥

मूलम्

इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना।
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ॥ ९ ॥
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम्।
जयद्रथं च राजानं विजितं वशमागतम् ॥ १० ॥

अनुवाद (हिन्दी)

इधर इस द्रौपदीकी ओर देखो। अपने पराक्रमके मदसे उन्मत्त महाबली दुरात्मा सिन्धुराजने इसे हर लिया था; परंतु तुम्हारे इन महात्मा बन्धुओंने अत्यन्त दुष्कर कर्म करके द्रुपदकुमारी कृष्णाको पुनः लौटा लिया तथा राजा जयद्रथको भी परास्त करके अपने अधीन कर लिया था॥९-१०॥

विश्वास-प्रस्तुतिः

असहायेन रामेण वैदेही पुनराहृता।
हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम् ॥ ११ ॥

मूलम्

असहायेन रामेण वैदेही पुनराहृता।
हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम् ॥ ११ ॥

अनुवाद (हिन्दी)

श्रीरामचन्द्रजीके तो कोई स्वजातीय सहायक भी नहीं थे, तो भी उन्होंने युद्धमें भंयकर पराक्रमी राक्षस दशाननका वध करके विदेहनन्दिनी सीताको पुनः लौटा लिया॥११॥

विश्वास-प्रस्तुतिः

यस्य शाखामृगा मित्राण्यृक्षाः कालमुखास्तथा।
जात्यन्तरगता राजन्नेतद् बुद्ध्यानुचिन्तय ॥ १२ ॥

मूलम्

यस्य शाखामृगा मित्राण्यृक्षाः कालमुखास्तथा।
जात्यन्तरगता राजन्नेतद् बुद्ध्यानुचिन्तय ॥ १२ ॥

अनुवाद (हिन्दी)

राजन्! दूसरी योनिके प्राणी वानर, लंगूर तथा रीछ ही उनके मित्र अथवा सहायक थे (किंतु तुम्हारे तो चार शूरवीर भाई सहायक हैं)। इस बातपर बुद्धिद्वारा विचार करो॥१२॥

विश्वास-प्रस्तुतिः

तस्मात् स त्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ।
त्वद्विधा हि महात्मानो न शोचन्ति परंतप ॥ १३ ॥

मूलम्

तस्मात् स त्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ।
त्वद्विधा हि महात्मानो न शोचन्ति परंतप ॥ १३ ॥

अनुवाद (हिन्दी)

अतः कुरुश्रेष्ठ! भरतभूषण! तुम शोक न करो। क्योंकि परंतप! तुम्हारे-जैसे महात्मा पुरुष कभी शोक नहीं करते॥१३॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एवमाश्वासितो राजा मार्कण्डेयेन धीमता।
त्यक्त्वा दुःखमदीनात्मा पुनरेप्येनमब्रवीत् ॥ १४ ॥

मूलम्

एवमाश्वासितो राजा मार्कण्डेयेन धीमता।
त्यक्त्वा दुःखमदीनात्मा पुनरेप्येनमब्रवीत् ॥ १४ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! परम बुद्धिमान् मार्कण्डेय मुनिके इस प्रकार आश्वासन देनेपर उदार हृदयवाले राजा युधिष्ठिर दुःख-शोक छोड़कर पुनः उनसे इस प्रकार बोले॥१४॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते वनपर्वणि रामोपाख्यानपर्वणि युधिष्ठिराश्वासने द्विनवत्यधिकद्विशततमोऽध्यायः ॥ २९२ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत रामोपाख्यानपर्वमें युधिष्ठिरको आश्वासनविषयक दो सौ बानबेवाँ अध्याय पूरा हुआ॥२९२॥