२८३ सेतुबन्धने

भागसूचना

त्र्यशीत्यधिकद्विशततमोऽध्यायः

सूचना (हिन्दी)

वानर-सेनाका संगठन, सेतुका निर्माण, विभीषणका अभिषेक और लंकाकी सीमामें सेनाका प्रवेश तथा अंगदको रावणके पास दूत बनाकर भेजना

मूलम् (वचनम्)

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

ततस्तत्रैव रामस्य समासीनस्य तैः सह।
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात् तदा ॥ १ ॥

मूलम्

ततस्तत्रैव रामस्य समासीनस्य तैः सह।
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात् तदा ॥ १ ॥

अनुवाद (हिन्दी)

मार्कण्डेयजी कहते हैं— युधिष्ठिर! तदनन्तर सुग्रीवकी आज्ञाके अनुसार बड़े-बड़े वानरवीर माल्यवान् पर्वतपर लक्ष्मण आदिके साथ बैठे हुए भगवान् श्रीरामके पास पहुँचने लगे॥१॥

विश्वास-प्रस्तुतिः

वृतः कोटिसहस्रेण वानराणां तरस्विनाम्।
श्वशुरो वालिनः श्रीमान् सुषेणो राममभ्ययात् ॥ २ ॥

मूलम्

वृतः कोटिसहस्रेण वानराणां तरस्विनाम्।
श्वशुरो वालिनः श्रीमान् सुषेणो राममभ्ययात् ॥ २ ॥

अनुवाद (हिन्दी)

सबसे पहले वालीके श्वशुर श्रीमान् सुषेण श्रीरामचन्द्रजीकी सेवामें उपस्थित हुए। उनके साथ वेगशाली वानरोंकी सहस्र कोटि (दस अरब) सेना थी॥२॥

विश्वास-प्रस्तुतिः

कोटीशतवृतो वापि गजो गवय एव च।
वानरेन्द्रौ महावीर्यौ पृथक् पृथगदृश्यताम् ॥ ३ ॥

मूलम्

कोटीशतवृतो वापि गजो गवय एव च।
वानरेन्द्रौ महावीर्यौ पृथक् पृथगदृश्यताम् ॥ ३ ॥

अनुवाद (हिन्दी)

फिर महापराक्रमी वानरराज ‘गज’ और ‘गवय’ पृथक्-पृथक् एक-एक अरब सेनाके साथ आते दिखायी दिये॥३॥

विश्वास-प्रस्तुतिः

षष्टिकोटिसहस्राणि प्रकर्षन् प्रत्यदृश्यत ।
गोलाङ्‌गूलो महाराज गवाक्षो भीमदर्शनः ॥ ४ ॥

मूलम्

षष्टिकोटिसहस्राणि प्रकर्षन् प्रत्यदृश्यत ।
गोलाङ्‌गूलो महाराज गवाक्षो भीमदर्शनः ॥ ४ ॥

अनुवाद (हिन्दी)

महाराज! गोलांगूल (लंगूर) जातिका वानर गवाक्ष, जो देखनेमें बड़ा भयंकर था, साठ सहस्र कोटि (छः खरब) वानर-सेना साथ लिये दृष्टिगोचर हुआ॥४॥

विश्वास-प्रस्तुतिः

गन्धमादनवासी तु प्रथितो गन्धमादनः।
कोटीशतसहस्राणि हरीणां समकर्षत ॥ ५ ॥

मूलम्

गन्धमादनवासी तु प्रथितो गन्धमादनः।
कोटीशतसहस्राणि हरीणां समकर्षत ॥ ५ ॥

अनुवाद (हिन्दी)

गन्धमादन पर्वतपर रहनेवाला गन्धमादन नामसे विख्यात वानर वानरोंकी दस खरब सेना साथ लेकर आया॥५॥

विश्वास-प्रस्तुतिः

पनसो नाम मेधावी वानरः सुमहाबलः।
कोटीर्दश द्वादश च त्रिंशत् पञ्च प्रकर्षति ॥ ६ ॥

मूलम्

पनसो नाम मेधावी वानरः सुमहाबलः।
कोटीर्दश द्वादश च त्रिंशत् पञ्च प्रकर्षति ॥ ६ ॥

अनुवाद (हिन्दी)

पनस नामक बुद्धिमान् तथा महाबली वानर सत्तावन करोड़ सेना साथ लेकर आया॥६॥

विश्वास-प्रस्तुतिः

श्रीमान् दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान्।
प्रचकर्ष महासैन्यं हरीणां भीमतेजसाम् ॥ ७ ॥

मूलम्

श्रीमान् दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान्।
प्रचकर्ष महासैन्यं हरीणां भीमतेजसाम् ॥ ७ ॥

अनुवाद (हिन्दी)

वानरोंमें वृद्ध तथा अत्यन्त पराक्रमी श्रीमान् दधिमुख भयंकर तेजसे सम्पन्न वानरोंकी विशाल सेना साथ लेकर आये॥७॥

विश्वास-प्रस्तुतिः

कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् ।
कोटीशतसहस्रेण जाम्बवान् प्रत्यदृश्यत ॥ ८ ॥

मूलम्

कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् ।
कोटीशतसहस्रेण जाम्बवान् प्रत्यदृश्यत ॥ ८ ॥

अनुवाद (हिन्दी)

जिनके मुख (ललाट)-पर तिलकका चिह्न शोभा पा रहा था तथा जो भयंकर पराक्रम करनेवाले थे, ऐसे काले रंगके शतकोटि सहस्र (दस खरब) रीछोंकी सेनाके साथ वहाँ जाम्बवान् दिखायी दिये॥८॥

विश्वास-प्रस्तुतिः

एते चान्ये च बहवो हरियूथपयूथपाः।
असंख्येया महाराज समीयू रामकारणात् ॥ ९ ॥

मूलम्

एते चान्ये च बहवो हरियूथपयूथपाः।
असंख्येया महाराज समीयू रामकारणात् ॥ ९ ॥

अनुवाद (हिन्दी)

महाराज! ये तथा और भी बहुत-से वानर-यूथपतियोंके भी यूथपति, जिनकी कोई संख्या नहीं थी, श्रीरामचन्द्रजीके कार्यसे वहाँ एकत्र हुए॥९॥

विश्वास-प्रस्तुतिः

गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम् ।
श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् ॥ १० ॥

मूलम्

गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम् ।
श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् ॥ १० ॥

अनुवाद (हिन्दी)

उनके अंग पर्वतोंके शिखरके सदृश जान पड़ते थे। वे सबके सब सिंहोंके समान गरजते और इधर-उधर दौड़ते थे। उन सबका सम्मिलित शब्द बड़ा भयंकर प्रतीत होता था॥१०॥

विश्वास-प्रस्तुतिः

गिरिकूटनिभाः केचित् केचिन्महिषसंनिभाः ।
शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः ॥ ११ ॥

मूलम्

गिरिकूटनिभाः केचित् केचिन्महिषसंनिभाः ।
शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः ॥ ११ ॥

अनुवाद (हिन्दी)

कोई पर्वत-शिखरके समान ऊँचे थे तो कोई भैंसोंके सदृश मोटे और काले। कितने ही वानर शरद्-ऋतुके बादलोंकी तरह सफेद दिखायी देते थे, कितनोंके ही मुख सिन्दूरके समान लाल रंगके थे॥११॥

विश्वास-प्रस्तुतिः

उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः।
उद्‌धुन्वन्तोऽपरे रेणून् समाजग्मुः समन्ततः ॥ १२ ॥

मूलम्

उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः।
उद्‌धुन्वन्तोऽपरे रेणून् समाजग्मुः समन्ततः ॥ १२ ॥

अनुवाद (हिन्दी)

वे वानर सैनिक उछलते, गिरते-पड़ते, कूदते-फाँदते और धूल उड़ाते हुए चारों ओरसे एकत्र हो रहे थे॥१२॥

विश्वास-प्रस्तुतिः

स वानरमहासैन्यः पूर्णसागरसंनिभः ।
निवेशमकरोत् तत्र सुग्रीवानुमते तदा ॥ १३ ॥

मूलम्

स वानरमहासैन्यः पूर्णसागरसंनिभः ।
निवेशमकरोत् तत्र सुग्रीवानुमते तदा ॥ १३ ॥

अनुवाद (हिन्दी)

वानरोंकी वह विशाल सेना भरे-पूरे महासागरके समान दिखायी देती थी। सुग्रीवकी आज्ञासे उस समय माल्यवान् पर्वतके आस-पास ही उस समस्त सेनाका पड़ाव पड़ गया॥१३॥

विश्वास-प्रस्तुतिः

ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः।
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥ १४ ॥
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव।
प्रययौ राघवः श्रीमान् सुग्रीवसहितस्तदा ॥ १५ ॥

मूलम्

ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः।
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥ १४ ॥
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव।
प्रययौ राघवः श्रीमान् सुग्रीवसहितस्तदा ॥ १५ ॥

अनुवाद (हिन्दी)

तदनन्तर उन समस्त श्रेष्ठ वानरोंके सब ओरसे एकत्र हो जानेपर सुग्रीवसहित भगवान् श्रीरामने एक दिन शुभ तिथि, उत्तम नक्षत्र और शुभ मुहूर्तमें युद्धके लिये प्रस्थान किया। उस समय ऐसा जान पड़ता था, मानो वे उस व्यूहरचनायुक्त सेनाके द्वारा सम्पूर्ण लोकोंका संहार करने जा रहे हैं॥१४-१५॥

विश्वास-प्रस्तुतिः

मुखमासीत् तु सैन्यस्य हनूमान् मारुतात्मजः।
जघनं पालयामास सौमित्रिरकुतोभयः ॥ १६ ॥

मूलम्

मुखमासीत् तु सैन्यस्य हनूमान् मारुतात्मजः।
जघनं पालयामास सौमित्रिरकुतोभयः ॥ १६ ॥

अनुवाद (हिन्दी)

उस सेनाके मुहानेपर वायुपुत्र हनुमान्‌जी विद्यमान थे। किसीसे भी भय न माननेवाले सुमित्रानन्दन लक्ष्मण उसके पृष्ठभागकी रक्षा कर रहे थे॥१६॥

विश्वास-प्रस्तुतिः

बद्धगोधाङ्गुलित्राणौ राघवौ तत्र जग्मतुः।
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥ १७ ॥

मूलम्

बद्धगोधाङ्गुलित्राणौ राघवौ तत्र जग्मतुः।
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥ १७ ॥

अनुवाद (हिन्दी)

दोनों रघुवंशी वीर श्रीराम और लक्ष्मण हाथोंमें गोहके चमड़ेके बने हुए दस्ताने पहने हुए थे। वे ग्रहोंसे घिरे हुए चन्द्रमा और सूर्यकी भाँति वानरजातीय मन्त्रियोंके बीचमें होकर चल रहे थे॥१७॥

विश्वास-प्रस्तुतिः

प्रबभौ हरिसैन्यं तत् सालतालशिलायुधम्।
सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥ १८ ॥

मूलम्

प्रबभौ हरिसैन्यं तत् सालतालशिलायुधम्।
सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥ १८ ॥

अनुवाद (हिन्दी)

श्रीरामचन्द्रजीके सम्मुख साल, ताल और शिलारूपी आयुध लिये वे समस्त वानर सैनिक सूर्योदयके समय पके हुए धानके विशाल खेतोंके समान जान पड़ते थे॥

विश्वास-प्रस्तुतिः

नलनीलाङ्गदक्राथमैन्दद्विविदपालिता ।
ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥ १९ ॥

मूलम्

नलनीलाङ्गदक्राथमैन्दद्विविदपालिता ।
ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥ १९ ॥

अनुवाद (हिन्दी)

नल, नील, अंगद, क्राथ, मैन्द तथा द्विविदके द्वारा सुरक्षित हुई वह विशाल वानरसेना श्रीरामचन्द्रजीका कार्य सिद्ध करनेके लिये आगे बढ़ती चली जा रही थी॥१९॥

विश्वास-प्रस्तुतिः

विविधेषु प्रशस्तेषु बहुमूलफलेषु च।
प्रभूतमधुमूलेषु वारिमत्सु शिवेषु च ॥ २० ॥
निवसन्ती निराबाधा तथैव गिरिसानुषु।
उपायाद्धरिसेना सा क्षारोदमथ सागरम् ॥ २१ ॥

मूलम्

विविधेषु प्रशस्तेषु बहुमूलफलेषु च।
प्रभूतमधुमूलेषु वारिमत्सु शिवेषु च ॥ २० ॥
निवसन्ती निराबाधा तथैव गिरिसानुषु।
उपायाद्धरिसेना सा क्षारोदमथ सागरम् ॥ २१ ॥

अनुवाद (हिन्दी)

जहाँ फल-मूलकी बहुतायत होती, मधु और कन्द-मूल प्रचुरमात्रामें उपलब्ध होते तथा जलकी अधिक सुविधा होती, ऐसे कल्याणकारी और उत्तम विविध पर्वतीय शिखरोंपर डेरा डालती हुई वह वानरसेना बिना किसी विघ्न-बाधाके खारे पानीवाले समुद्रके निकट जा पहुँची॥२०-२१॥

विश्वास-प्रस्तुतिः

द्वितीयसागरनिभं तद् बलं बहुलध्वजम्।
वेलावनं समासाद्य निवासमकरोत् तदा ॥ २२ ॥

मूलम्

द्वितीयसागरनिभं तद् बलं बहुलध्वजम्।
वेलावनं समासाद्य निवासमकरोत् तदा ॥ २२ ॥

अनुवाद (हिन्दी)

असंख्य ध्वजा-पताकाओंसे सुशोभित वह विशाल वाहिनी दूसरे महासागरके समान जान पड़ती थी। सागरके तटवर्ती वनमें पहुँचकर उसने अपना पड़ाव डाला॥२२॥

विश्वास-प्रस्तुतिः

ततो दाशरथिः श्रीमान् सुग्रीवं प्रत्यभाषत।
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ॥ २३ ॥

मूलम्

ततो दाशरथिः श्रीमान् सुग्रीवं प्रत्यभाषत।
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ॥ २३ ॥

अनुवाद (हिन्दी)

तत्पश्चात् मुख्य-मुख्य वानरोंके बीचमें बैठे हुए दशरथनन्दन भगवान् श्रीरामने सुग्रीवसे यह समयोचित बात कही—॥२३॥

विश्वास-प्रस्तुतिः

उपायः को नु भवतां मतः सागरलङ्घने।
इयं हि महती सेना सागरश्चातिदुस्तरः ॥ २४ ॥

मूलम्

उपायः को नु भवतां मतः सागरलङ्घने।
इयं हि महती सेना सागरश्चातिदुस्तरः ॥ २४ ॥

अनुवाद (हिन्दी)

‘मित्रो! हमारी यह सेना बहुत बड़ी है और सामने अत्यन्त दुस्तर महासागर लहरें ले रहा है। ऐशी दशामें आपलोग समुद्रके पार जानेके लिये कौन-सा उपाय ठीक समझते हैं?’॥२४॥

विश्वास-प्रस्तुतिः

तत्रान्ये व्याहरन्ति स्म वानरा बहुमानिनः।
समर्था लङ्घने सिन्धोर्न तु तत् कृत्स्नकारकम् ॥ २५ ॥

मूलम्

तत्रान्ये व्याहरन्ति स्म वानरा बहुमानिनः।
समर्था लङ्घने सिन्धोर्न तु तत् कृत्स्नकारकम् ॥ २५ ॥

अनुवाद (हिन्दी)

तब वहाँ बहुत-से दूसरे-दूसरे वानर, जो बड़े अभिमानी थे, कहने लगे—‘हम तो समुद्रको लाँघ जानेमें समर्थ हैं, परंतु सब नहीं लाँघ सकते’॥२५॥

विश्वास-प्रस्तुतिः

केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः।
नेति रामस्तु तान् सर्वान् सान्त्वयन् प्रत्यभाषत ॥ २६ ॥

मूलम्

केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः।
नेति रामस्तु तान् सर्वान् सान्त्वयन् प्रत्यभाषत ॥ २६ ॥

अनुवाद (हिन्दी)

कुछ वानर बड़ी-बड़ी नावोंके द्वारा समुद्रके पार जानेका निश्चय प्रकट करने लगे। कुछने नाव-डोंगी आदि विविध साधनोंद्वारा पार जानेकी बात बतायी। परंतु श्रीरामचन्द्रजीने उनकी यह सलाह माननेसे इनकार कर दिया और सबको सान्त्वना देते हुए कहा—॥२६॥

विश्वास-प्रस्तुतिः

शतयोजनविस्तारं न शक्ताः सर्ववानराः।
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ॥ २७ ॥

मूलम्

शतयोजनविस्तारं न शक्ताः सर्ववानराः।
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ॥ २७ ॥

अनुवाद (हिन्दी)

‘वीरो! सभी वानरोंमें इतनी शक्ति नहीं है कि वे सौ योजन विस्तृत समुद्रको लाँघ सकें; अतः तुम लोगोंका यह निर्णय सर्वमान्य सिद्धान्तके रूपमें ग्राह्य नहीं है॥२७॥

विश्वास-प्रस्तुतिः

नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा।
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥ २८ ॥

मूलम्

नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा।
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥ २८ ॥

अनुवाद (हिन्दी)

‘इतनी बड़ी सेनाको पार उतारनेके लिये हमलोगोंके पास अधिक नौकाएँ भी नहीं हैं। (यदि कहें, व्यापारियोंके जहाजोंसे काम लिया जाय, तो) मेरे-जैसा पुरुष अपने स्वार्थके लिये व्यापारियोंके व्यवसायको हानि कैसे पहुँचा सकता है?॥२८॥

विश्वास-प्रस्तुतिः

विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः।
प्लवोडुपप्रतारश्च नैवात्र मम रोचते ॥ २९ ॥

मूलम्

विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः।
प्लवोडुपप्रतारश्च नैवात्र मम रोचते ॥ २९ ॥

अनुवाद (हिन्दी)

‘इसके सिवा नौका आदिसे यात्रा करनेपर हमारी सेना छिट-फुट होकर बहुत दूरतक फैल जायगी। उस दशामें अवसर पाकर शत्रु इसका नाश भी कर सकता है। इसीलिये डोंगी और नाव आदिपर बैठकर पार उतरनेकी बात मुझे ठीक नहीं जँचती है॥२९॥

विश्वास-प्रस्तुतिः

अहं त्विमं जलनिधिं समारप्स्याम्युपायतः।
प्रतिशेष्याम्युपवसन् दर्शयिष्यति मां ततः ॥ ३० ॥

मूलम्

अहं त्विमं जलनिधिं समारप्स्याम्युपायतः।
प्रतिशेष्याम्युपवसन् दर्शयिष्यति मां ततः ॥ ३० ॥

अनुवाद (हिन्दी)

‘मैं तो किसी उपायसे इस समुद्रकी ही आराधना आरम्भ करूँगा। इसके तटपर अन्न-जल छोड़कर धरना दूँगा। इससे यह अवश्य मुझे दर्शन देगा तथा कोई मार्ग दिखायेगा॥३०॥

विश्वास-प्रस्तुतिः

न चेद् दर्शयिता मार्गं धक्ष्याम्येनमहं ततः।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥ ३१ ॥

मूलम्

न चेद् दर्शयिता मार्गं धक्ष्याम्येनमहं ततः।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥ ३१ ॥

अनुवाद (हिन्दी)

‘यदि यह स्वयं प्रकट होकर कोई मार्ग नहीं दिखायेगा तो मैं अग्नि और वायुसे भी अधिक तेजस्वी तथा कभी न चूकनेवाले महान् दिव्यास्त्रोंद्वारा इसे जलाकर भस्म कर डालूँगा’॥३१॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा सह सौमित्रिरुपस्पृश्याथ राघवः।
प्रतिशिश्ये जलनिधिं विधिवत् कुशसंस्तरे ॥ ३२ ॥

मूलम्

इत्युक्त्वा सह सौमित्रिरुपस्पृश्याथ राघवः।
प्रतिशिश्ये जलनिधिं विधिवत् कुशसंस्तरे ॥ ३२ ॥

अनुवाद (हिन्दी)

ऐसा कहकर लक्ष्मणसहित श्रीरामचन्द्रजीने आचमन करके समुद्रके तटपर कुशकी चटाई बिछाकर उसपर लेटकर विधिपूर्वक धरना दे दिया॥३२॥

विश्वास-प्रस्तुतिः

सागरस्तु ततः स्वप्ने दर्शयामास राघवम्।
देवो नदनदीभर्ता श्रीमान् यादोगणैर्वृतः ॥ ३३ ॥

मूलम्

सागरस्तु ततः स्वप्ने दर्शयामास राघवम्।
देवो नदनदीभर्ता श्रीमान् यादोगणैर्वृतः ॥ ३३ ॥

अनुवाद (हिन्दी)

तब नदों और नदियोंके स्वामी श्रीमान् समुद्रदेवने जल-जन्तुओंके साथ प्रकट होकर स्वप्नमें श्रीरामचन्द्रजीको दर्शन दिया॥३३॥

विश्वास-प्रस्तुतिः

कौसल्यामातरित्येवमाभाष्य मधुरं वचः ।
इदमित्याह रत्नानामाकरैः शतशो वृतः ॥ ३४ ॥

मूलम्

कौसल्यामातरित्येवमाभाष्य मधुरं वचः ।
इदमित्याह रत्नानामाकरैः शतशो वृतः ॥ ३४ ॥

अनुवाद (हिन्दी)

वह सैकड़ों रत्नके आकरोंसे घिरा हुआ था। उसने ‘कौसल्यानन्दन’ कहकर श्रीरामको सम्बोधित किया और मधुर वाणीमें इस प्रकार कहा—॥३४॥

विश्वास-प्रस्तुतिः

ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ।
ऐक्ष्वाको ह्यस्मि ते ज्ञातिरिति रामस्तमब्रवीत् ॥ ३५ ॥

मूलम्

ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ।
ऐक्ष्वाको ह्यस्मि ते ज्ञातिरिति रामस्तमब्रवीत् ॥ ३५ ॥

अनुवाद (हिन्दी)

‘नरश्रेष्ठ! कहो, मैं यहाँ तुम्हारी क्या सहायता करूँ? सगरपुत्रोंसे संवर्धित होनेके कारण मैं भी इक्ष्वाकुवंशीय तथा तुम्हारा भाई-बन्धु हूँ’। यह सुनकर श्रीरामचन्द्रजीने उससे कहा—॥३५॥

विश्वास-प्रस्तुतिः

मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते।
येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् ॥ ३६ ॥

मूलम्

मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते।
येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् ॥ ३६ ॥

अनुवाद (हिन्दी)

‘नद-नदीश्वर! मैं अपनी सेनाके लिये तुम्हारे द्वारा दिया हुआ मार्ग चाहता हूँ, जिससे जाकर पुलस्त्यकुलांगार दशमुख रावणको मार सकूँ॥३६॥

विश्वास-प्रस्तुतिः

यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्।
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः ॥ ३७ ॥

मूलम्

यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्।
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः ॥ ३७ ॥

अनुवाद (हिन्दी)

‘यदि इस प्रकार याचना करनेपर तुम मुझे मार्ग न दोगे तो मैं दिव्यास्त्रोंसे अभिमन्त्रित बाणोंद्वारा तुम्हें सुखा दूँगा’॥३७॥

विश्वास-प्रस्तुतिः

इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः।
उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः ॥ ३८ ॥

मूलम्

इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः।
उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः ॥ ३८ ॥

अनुवाद (हिन्दी)

श्रीरामचन्द्रजीका यह वचन सुनकर वरुणालय समुद्र व्यथित हो उठा और खड़े हुए हाथ जोड़कर बोला—॥३८॥

विश्वास-प्रस्तुतिः

नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव।
शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर ॥ ३९ ॥

मूलम्

नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव।
शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर ॥ ३९ ॥

अनुवाद (हिन्दी)

‘श्रीराम! मैं तुम्हारा सामना करना नहीं चाहता और न मैं तुम्हारे मार्गमें विघ्न डालनेकी ही इच्छा रखता हूँ। मेरी यह बात सुनो और सुनकर जो कर्तव्य हो, उसे करो॥३९॥

विश्वास-प्रस्तुतिः

यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया।
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् ॥ ४० ॥

मूलम्

यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया।
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् ॥ ४० ॥

अनुवाद (हिन्दी)

‘यदि मैं इस समय तुम्हारी आज्ञासे तुम्हें और लंका जाती हुई तुम्हारी सेनाको मार्ग दे दूँगा तो दूसरे लोग भी इसी प्रकार धनुषके बलसे मुझपर हुक्म चलाया करेंगे॥४०॥

विश्वास-प्रस्तुतिः

अस्ति त्वत्र नलो नाम वानरः शिल्पिसम्मतः।
त्वष्टुर्देवस्य तनयो बलवान् विश्वकर्मणः ॥ ४१ ॥

मूलम्

अस्ति त्वत्र नलो नाम वानरः शिल्पिसम्मतः।
त्वष्टुर्देवस्य तनयो बलवान् विश्वकर्मणः ॥ ४१ ॥

अनुवाद (हिन्दी)

‘तुम्हारी सेनामें एक नल नामक वानर है जो शिल्पियोंके लिये भी आदरणीय है। बलवान् नल देवशिल्पी विश्वकर्माका पुत्र है॥४१॥

विश्वास-प्रस्तुतिः

स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि।
सर्वं तद् धारयिष्यामि स ते सेतुर्भविष्यति ॥ ४२ ॥

मूलम्

स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि।
सर्वं तद् धारयिष्यामि स ते सेतुर्भविष्यति ॥ ४२ ॥

अनुवाद (हिन्दी)

‘वह अपने हाथसे उठाकर जो भी काठ, तिनका या पत्थर मेरे भीतर डाल देगा, वह सब मैं जलके ऊपर-धारण किये रहूँगा। वही तुम्हारे लिये पुल हो जायगा’॥४२॥

विश्वास-प्रस्तुतिः

इत्युक्त्वान्तर्हिते तस्मिन् रामो नलमुवाच ह।
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम॥४३॥

मूलम्

इत्युक्त्वान्तर्हिते तस्मिन् रामो नलमुवाच ह।
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम॥४३॥

अनुवाद (हिन्दी)

ऐसा कहकर समुद्र अन्तर्धान हो गया। तत्पश्चात् श्रीरामने उठकर नलसे कहा—‘तुम समुद्रपर एक पुल तैयार करो। मैं जानता हूँ, तुममें यह कार्य करनेकी शक्ति है’॥४३॥

विश्वास-प्रस्तुतिः

तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् ।
दशयोजनविस्तारमायतं शतयोजनम् ॥ ४४ ॥

मूलम्

तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् ।
दशयोजनविस्तारमायतं शतयोजनम् ॥ ४४ ॥

अनुवाद (हिन्दी)

उसी उपायसे रघुनाथजीने समुद्रपर सौ योजन लंबा और दस योजन चौड़ा पुल तैयार कराया॥४४॥

विश्वास-प्रस्तुतिः

नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि।
रामस्याज्ञां पुरस्कृत्य निर्यातो गिरिसंनिभः ॥ ४५ ॥

मूलम्

नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि।
रामस्याज्ञां पुरस्कृत्य निर्यातो गिरिसंनिभः ॥ ४५ ॥

अनुवाद (हिन्दी)

वह आज भी भूमण्डलमें ‘नलसेतु’ के नामसे विख्यात है। श्रीरामजीकी आज्ञा मानकर समुद्रने उस पर्वताकार पुलको अपने ऊपर धारण किया॥४५॥

विश्वास-प्रस्तुतिः

तत्रस्थं स तु धर्मात्मा समागच्छद् विभीषणः।
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥ ४६ ॥

मूलम्

तत्रस्थं स तु धर्मात्मा समागच्छद् विभीषणः।
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥ ४६ ॥

अनुवाद (हिन्दी)

श्रीरामचन्द्रजी अभी समुद्रके किनारे ही थे कि राक्षसराज रावणके भाई धर्मात्मा विभीषण अपने चार मन्त्रियोंके साथ उनसे मिलनेके लिये आये॥४६॥

विश्वास-प्रस्तुतिः

प्रतिजग्राह समस्तं स्वागतेन महामनाः।
सुग्रीवस्य तु शङ्काभूत् प्रणिधिः स्यादिति स्म ह ॥ ४७ ॥

मूलम्

प्रतिजग्राह समस्तं स्वागतेन महामनाः।
सुग्रीवस्य तु शङ्काभूत् प्रणिधिः स्यादिति स्म ह ॥ ४७ ॥

अनुवाद (हिन्दी)

महामना श्रीरामने स्वागतपूर्वक उन्हें अपनाया। उस समय सुग्रीवके मनमें यह शंका हुई कि ‘कहीं यह शत्रुका कोई गुप्तचर न हो’॥४७॥

विश्वास-प्रस्तुतिः

राघवः सत्यचेष्टाभिः सम्यक् च चरितेङ्गितैः।
यदा तत्त्वेन तुष्टोऽभूत् तत एनमपूजयत् ॥ ४८ ॥

मूलम्

राघवः सत्यचेष्टाभिः सम्यक् च चरितेङ्गितैः।
यदा तत्त्वेन तुष्टोऽभूत् तत एनमपूजयत् ॥ ४८ ॥

अनुवाद (हिन्दी)

परंतु श्रीरामचन्द्रजीने उनकी सत्य चेष्टाओं, उत्तम आचरणों और मुख-नेत्र आदिके संकेतोंसे सूचित होनेवाले मनोभावोंकी सम्यक् समीक्षा करके जब अच्छी तरह संतोष प्राप्त कर लिया, तब विभीषणका बहुत आदर किया॥४८॥

विश्वास-प्रस्तुतिः

सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद् विभीषणम् ।
चक्रे च मन्त्रसचिवं सुहृदं लक्ष्मणस्य च ॥ ४९ ॥

मूलम्

सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद् विभीषणम् ।
चक्रे च मन्त्रसचिवं सुहृदं लक्ष्मणस्य च ॥ ४९ ॥

अनुवाद (हिन्दी)

साथ ही उन्हें समस्त राक्षसोंके राज्यपर अभिषिक्त कर दिया और लक्ष्मणका सुहृद् तथा अपना सलाहकार बना लिया॥५९॥

विश्वास-प्रस्तुतिः

विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् ।
ससैन्यः सेतुना तेन मासेनैव नराधिप ॥ ५० ॥

मूलम्

विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् ।
ससैन्यः सेतुना तेन मासेनैव नराधिप ॥ ५० ॥

अनुवाद (हिन्दी)

नरेश्वर! विभीषणकी सलाहसे श्रीरामचन्द्रजीने उसी सेतुद्वारा एक ही महीनेमें सेनासहित महासागरको पार कर लिया॥५०॥

विश्वास-प्रस्तुतिः

ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः।
भेदयामास कपिभिर्महान्ति च बहूनि च ॥ ५१ ॥

मूलम्

ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः।
भेदयामास कपिभिर्महान्ति च बहूनि च ॥ ५१ ॥

अनुवाद (हिन्दी)

तत्पश्चात् उन्होंने लंकाकी सीमामें पहुँचकर वानरोंद्वारा वहाँके बहुत-से बड़े-बड़े उद्यानोंको छिन्न-भिन्न करा दिया॥५१॥

विश्वास-प्रस्तुतिः

ततस्तौ रावणामात्यौ मन्त्रिणौ शुकसारणौ।
चरौ वानररूपेण तौ जग्राह विभीषणः ॥ ५२ ॥

मूलम्

ततस्तौ रावणामात्यौ मन्त्रिणौ शुकसारणौ।
चरौ वानररूपेण तौ जग्राह विभीषणः ॥ ५२ ॥

अनुवाद (हिन्दी)

उस सेनामें वानरोंका रूप घारण करके रावणके दो मन्त्री शुक और सारण गुप्तचरका काम करनेके लिये घुस आये थे। विभीषणने उन दोनोंको पहचानकर कैद कर लिया॥५२॥

विश्वास-प्रस्तुतिः

प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ।
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ॥ ५३ ॥

मूलम्

प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ।
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ॥ ५३ ॥

अनुवाद (हिन्दी)

जब वे दोनों निशाचर अपने राक्षसरूपमें प्रकट हुए, तब श्रीरामने उन्हें अपनी सेनाका दर्शन कराकर छोड़ दिया॥

विश्वास-प्रस्तुतिः

निवेश्योपवने सैन्यं तत् पुरः प्राज्ञवानरम्।
प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् ॥५४ ॥

मूलम्

निवेश्योपवने सैन्यं तत् पुरः प्राज्ञवानरम्।
प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् ॥५४ ॥

अनुवाद (हिन्दी)

लंकापुरीके उपवनमें वानरसेनाको ठहराकर श्रीरघुनाथजीने बुद्धिमान् वानर अंगदको दूतके रूपमें रावणके यहाँ भेजा॥५४॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते वनपर्वणि रामोपाख्यानपर्वणि सेतुबन्धने त्र्यशीत्यधिकद्विशततमोऽध्यायः ॥ २८३ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत रामोपाख्यानपर्वमें सेतुबन्धविषयक दो सौ तिरासीवाँ अध्याय पूरा हुआ॥२८३॥