भागसूचना
अष्टाविंशत्यधिकद्विशततमोऽध्यायः
सूचना (हिन्दी)
स्कन्दके पार्षदोंका वर्णन
मूलम् (वचनम्)
मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
स्कन्दपारिषदान् घोराञ्शृणुष्वाद्भुतदर्शनान् ।
वज्रप्रहारात् स्कन्दस्य जज्ञुस्तत्र कुमारकाः ॥ १ ॥
मूलम्
स्कन्दपारिषदान् घोराञ्शृणुष्वाद्भुतदर्शनान् ।
वज्रप्रहारात् स्कन्दस्य जज्ञुस्तत्र कुमारकाः ॥ १ ॥
अनुवाद (हिन्दी)
मार्कण्डेयजी कहते हैं— राजन्! अब तुम स्कन्दके भयंकर पार्षदोंका वर्णन सुनो, जो देखनेमें बड़े अद्भुत हैं। वज्रका प्रहार होनेपर स्कन्दके शरीरसे वहाँ बहुत-से कुमार ग्रह उत्पन्न हुए॥१॥
विश्वास-प्रस्तुतिः
ये हरन्ति शिशूञ्जातान् गर्भस्थांश्चैव दारुणाः।
वज्रप्रहारात् कन्याश्च जज्ञिरेऽस्य महाबलाः ॥ २ ॥
मूलम्
ये हरन्ति शिशूञ्जातान् गर्भस्थांश्चैव दारुणाः।
वज्रप्रहारात् कन्याश्च जज्ञिरेऽस्य महाबलाः ॥ २ ॥
अनुवाद (हिन्दी)
वे क्रूर स्वभाववाले कुमारग्रह नवजात तथा गर्भस्थ शिशुओंको भी हर ले जाते हैं। इन्द्रके वज्र—प्रहारसे स्कन्दके शरीरसे वहाँ अत्यन्त बलशालिनी कन्याएँ भी उत्पन्न हुई थीं॥२॥
विश्वास-प्रस्तुतिः
कुमारास्ते विशाखं च पितृत्वे समकल्पयन्।
स भूत्वा भगवान् संख्ये रक्षंश्छागमुखस्तदा ॥ ३ ॥
वृतः कन्यागणैः सर्वैरात्मीयैः सह पुत्रकैः।
मातॄणां प्रेक्षमाणानां भद्रशाखश्च कौसलः ॥ ४ ॥
मूलम्
कुमारास्ते विशाखं च पितृत्वे समकल्पयन्।
स भूत्वा भगवान् संख्ये रक्षंश्छागमुखस्तदा ॥ ३ ॥
वृतः कन्यागणैः सर्वैरात्मीयैः सह पुत्रकैः।
मातॄणां प्रेक्षमाणानां भद्रशाखश्च कौसलः ॥ ४ ॥
अनुवाद (हिन्दी)
पूर्वोक्त कुमार-ग्रहोंने विशाख (स्कन्द)-को अपना पिता माना। भगवान् स्कन्द बकरेके समान मुख धारण करके समस्त कन्यागणों और अपने पुत्रोंसे घिरकर मातृकाओंके देखते-देखते युद्धमें अपने पक्षकी रक्षा करते हैं। वे ही ‘भद्रशाख’ तथा ‘कौसल’ नामसे प्रसिद्ध हुए हैं॥
विश्वास-प्रस्तुतिः
ततः कुमारपितरं स्कन्दमाहुर्जना भुवि।
रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम् ॥ ५ ॥
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः।
मूलम्
ततः कुमारपितरं स्कन्दमाहुर्जना भुवि।
रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम् ॥ ५ ॥
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः।
अनुवाद (हिन्दी)
इसीलिये भूतलके मनुष्य स्कन्दको कुमार-ग्रहोंका पिता कहते हैं। भिन्न-भिन्न स्थानोंमें पुत्रवान् तथा पुत्रकी इच्छा रखनेवाले मनुष्य अग्निस्वरूप रुद्र और स्वाहास्वरूपा महाबलवती उमाकी सदा आराधना करते हैं॥५॥
विश्वास-प्रस्तुतिः
यास्तास्त्वजनयत् कन्यास्तपो नाम हुताशनः ॥ ६ ॥
किं करोमीति ताः स्कन्दं सम्प्राप्ताः समभाषयन्।
मूलम्
यास्तास्त्वजनयत् कन्यास्तपो नाम हुताशनः ॥ ६ ॥
किं करोमीति ताः स्कन्दं सम्प्राप्ताः समभाषयन्।
अनुवाद (हिन्दी)
तप नामक अग्निने जिन कन्याओंको जन्म दिया, वे सब स्कन्दके पास आयीं और पूछने लगीं—‘हम क्या करें?’॥६॥
मूलम् (वचनम्)
कुमार्य ऊचुः
विश्वास-प्रस्तुतिः
भवेम सर्वलोकस्य मातरो वयमुत्तमाः ॥ ७ ॥
प्रसादात् तव पूज्याश्च प्रियमेतत् कुरुष्व नः।
मूलम्
भवेम सर्वलोकस्य मातरो वयमुत्तमाः ॥ ७ ॥
प्रसादात् तव पूज्याश्च प्रियमेतत् कुरुष्व नः।
अनुवाद (हिन्दी)
कुमारियाँ बोलीं— हम सब लोग सम्पूर्ण जगत्की श्रेष्ठ माताएँ हों और आपकी कृपासे हम सदा पूजनीय मानी जायँ, यही हमारा प्रिय मनोरथ है, आप इसे पूर्ण कीजिये॥७॥
विश्वास-प्रस्तुतिः
सोऽब्रवीद् बाढमित्येवं भविष्यध्वं पृथग्विधाः ॥ ८ ॥
शिवाश्चैवाशिवाश्चैव पुनः पुनरुदारधीः ।
ततः संकल्प्य पुत्रत्वे स्कन्दं मातृगणोऽगमत् ॥ ९ ॥
मूलम्
सोऽब्रवीद् बाढमित्येवं भविष्यध्वं पृथग्विधाः ॥ ८ ॥
शिवाश्चैवाशिवाश्चैव पुनः पुनरुदारधीः ।
ततः संकल्प्य पुत्रत्वे स्कन्दं मातृगणोऽगमत् ॥ ९ ॥
अनुवाद (हिन्दी)
तब उदारबुद्धि स्कन्दने बार-बार कहा—‘बहुत अच्छा, तुम सब लोग पृथक्-पृथक् पूजनीया माता मानी जाओगी। तुम्हारे दो भेद होंगे—शिवा और अशिवा।’ तदनन्तर स्कन्दको अपना पुत्र मानकर मातृकाएँ वहाँसे विदा हो गयीं॥८-९॥
विश्वास-प्रस्तुतिः
काकी च हलिमा चैव मालिनी बृंहता तथा।
आर्या पलाला वैमित्रा सप्तैताः शिशुमातरः ॥ १० ॥
मूलम्
काकी च हलिमा चैव मालिनी बृंहता तथा।
आर्या पलाला वैमित्रा सप्तैताः शिशुमातरः ॥ १० ॥
अनुवाद (हिन्दी)
काकी, हलिमा, मालिनी, बृंहता, आर्या, पलाला और वैमित्रा—ये सातों शिशुकी माताएँ हैं॥१०॥
विश्वास-प्रस्तुतिः
एतासां वीर्यसम्पन्नः शिशर्नामातिदारुणः ।
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः ॥ ११ ॥
मूलम्
एतासां वीर्यसम्पन्नः शिशर्नामातिदारुणः ।
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः ॥ ११ ॥
अनुवाद (हिन्दी)
भगवान् स्कन्दकी कृपासे इन्हें शिशु नामक एक अत्यन्त पराक्रमी पुत्र प्राप्त हुआ, जो अत्यन्त दारुण और भयंकर था। उसकी आँखें रक्तवर्णकी थीं॥११॥
विश्वास-प्रस्तुतिः
एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः।
छागवक्त्रेण सहितो नवकः परिकीर्त्यते ॥ १२ ॥
मूलम्
एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः।
छागवक्त्रेण सहितो नवकः परिकीर्त्यते ॥ १२ ॥
अनुवाद (हिन्दी)
शिशु और मातृगणोंको लेकर जो आठ व्यक्ति होते हैं, उन्हें ‘वीराष्टक’ कहा गया है। बकरेके-से मुखसे युक्त स्कन्दको सम्मिलित करनेसे यह समुदाय वीर-नवक कहा जाता है॥१२॥
विश्वास-प्रस्तुतिः
षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत्।
षट्शिरोऽभ्यन्तरं राजन् नित्यं मातृगणार्चितम् ॥ १३ ॥
मूलम्
षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत्।
षट्शिरोऽभ्यन्तरं राजन् नित्यं मातृगणार्चितम् ॥ १३ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! स्कन्दका ही छठा मुख छागमय है, यह जान लो। राजन्! वह छः सिरोंके बीचमें स्थित है और मातृकाएँ सदा उसकी पूजा करती हैं॥१३॥
विश्वास-प्रस्तुतिः
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते।
शक्तिं येनासृजद् दिव्यां भद्रशाख इति स्म ह ॥ १४ ॥
मूलम्
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते।
शक्तिं येनासृजद् दिव्यां भद्रशाख इति स्म ह ॥ १४ ॥
अनुवाद (हिन्दी)
स्कन्दके छहों मस्तकोंमें वही सर्वश्रेष्ठ बताया जाता है। उन्होंने दिव्यशक्तिका प्रयोग किया था; इसलिये उनका नाम भद्रशाख हुआ॥१४॥
विश्वास-प्रस्तुतिः
इत्येतद् विविधाकारं वृत्तं शुक्लस्य पञ्चमीम्।
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥ १५ ॥
मूलम्
इत्येतद् विविधाकारं वृत्तं शुक्लस्य पञ्चमीम्।
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥ १५ ॥
अनुवाद (हिन्दी)
नरेश्वर! इस प्रकार शुक्लपक्षकी पंचमी तिथिको विविध आकारवाले पार्षदोंकी सृष्टि हुई और षष्ठीको वहाँ अत्यन्त भयंकर युद्ध हुआ॥१५॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते वनपर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसे कुमारोत्पत्तौ अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ २२८ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत मार्कण्डेयसमास्यापर्वमें आंगिरसोपाख्यानके प्रसंगमें कुमारोत्पत्तिविषयक दो सौ अट्ठाईसवाँ अध्याय पूरा हुआ॥२२८॥