२१७ आङ्गिरसे

भागसूचना

सप्तदशाधिकद्विशततमोऽध्यायः

सूचना (हिन्दी)

अग्निका अंगिराको अपना प्रथम पुत्र स्वीकार करना तथा अंगिरासे बृहस्पतिकी उत्पत्ति

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्।
पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा ॥ १ ॥

मूलम्

श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्।
पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! यह धर्मयुक्त शुभ कथा सुनकर धर्मराज युधिष्ठिरने उन मार्कण्डेयमुनिसे पुनः इस प्रकार प्रश्न किया॥१॥

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा।
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महाद्युतिः ॥ २ ॥

मूलम्

कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा।
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महाद्युतिः ॥ २ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने पूछा— मुने! पूर्वकालमें अग्निदेवने किस कारणसे जलमें प्रवेश किया था? और अग्निके अदृश्य हो जानेपर महातेजस्वी अंगिरा ऋषिने किस प्रकार अग्नि होकर देवताओंके लिये हविष्य पहुँचानेका कार्य किया?॥२॥

विश्वास-प्रस्तुतिः

अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु।
दृश्यते भगवन् सर्वमेतदिच्छामि वेदितुम् ॥ ३ ॥

मूलम्

अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु।
दृश्यते भगवन् सर्वमेतदिच्छामि वेदितुम् ॥ ३ ॥

अनुवाद (हिन्दी)

भगवन्! जब अग्निदेव एक ही हैं, तब विभिन्न कर्मोंमें उनके अनेक रूप क्यों दिखायी देते हैं? मैं यह सब कुछ जानना चाहता हूँ॥३॥

विश्वास-प्रस्तुतिः

कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्।
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च ॥ ४ ॥

मूलम्

कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्।
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च ॥ ४ ॥

अनुवाद (हिन्दी)

कुमार कार्तिकेयकी उत्पत्ति कैसे हुई? वे अग्निके पुत्र कैसे हुए? भगवान् शंकरने तथा गंगादेवी और कृत्तिकाओंसे उनका जन्म कैसे सम्भव हुआ?॥४॥

विश्वास-प्रस्तुतिः

एतदिच्छाम्यहं त्वत्तः श्रीतुं भार्गवसत्तम।
कौतूहलसमाविष्टो याथातथ्यं महामुने ॥ ५ ॥

मूलम्

एतदिच्छाम्यहं त्वत्तः श्रीतुं भार्गवसत्तम।
कौतूहलसमाविष्टो याथातथ्यं महामुने ॥ ५ ॥

अनुवाद (हिन्दी)

भृगुकुलतिलक महामुने! मैं आपके मुखसे यह सब वृत्तान्त यथार्थरूपसे सुनना चाहता हूँ, इसके लिये मेरे मनमें बड़ी उत्कण्ठा है॥५॥

मूलम् (वचनम्)

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ॥ ६ ॥

मूलम्

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ॥ ६ ॥

अनुवाद (हिन्दी)

मार्कण्डेयजीने कहा— राजन्! इस विषयमें जानकार लोग उस प्राचीन इतिहासको दुहराया करते हैं, जिसमें यह स्पष्ट किया गया है कि किस प्रकार अग्निदेव कुपित हो तपस्याके लिये जलमें प्रविष्ट हुए थे?॥६॥

विश्वास-प्रस्तुतिः

यथा च भगवानग्निः स्वयमेवाङ्गिराऽभवत्।
संतापयंश्च प्रभया नाशयंस्तिमिराणि च ॥ ७ ॥

मूलम्

यथा च भगवानग्निः स्वयमेवाङ्गिराऽभवत्।
संतापयंश्च प्रभया नाशयंस्तिमिराणि च ॥ ७ ॥

अनुवाद (हिन्दी)

कैसे स्वयं महर्षि अंगिरा ही भगवान् अग्नि बन गये और अपनी प्रभासे अन्धकारका निवारण करते हुए जगत्‌को ताप देने लगे?॥७॥

विश्वास-प्रस्तुतिः

पुराङ्गिरा महाबाहो चचार तप उत्तमम्।
आश्रमस्थो महाभागो हव्यवाहं विशेषयन्।
तथा स भूत्वा तु तदा जगत् सर्वं व्यकाशयत्॥८॥

मूलम्

पुराङ्गिरा महाबाहो चचार तप उत्तमम्।
आश्रमस्थो महाभागो हव्यवाहं विशेषयन्।
तथा स भूत्वा तु तदा जगत् सर्वं व्यकाशयत्॥८॥

अनुवाद (हिन्दी)

महाबाहो! प्राचीन कालकी बात है, महाभाग अंगिरा ऋषि अपने आश्रममें ही रहकर उत्तम तपस्या करने लगे। वे अग्निसे भी अधिक तेजस्वी होनेके लिये यत्नशील थे। अपने उद्देश्यमें सफल होकर वे सम्पूर्ण जगत्‌को प्रकाशित करने लगे॥८॥

विश्वास-प्रस्तुतिः

तपश्चरंस्तु हुतभुक् संतप्तस्तस्य तेजसा।
भृशं ग्लानश्च तेजस्वी न च किंचित् प्रजज्ञिवान् ॥ ९ ॥

मूलम्

तपश्चरंस्तु हुतभुक् संतप्तस्तस्य तेजसा।
भृशं ग्लानश्च तेजस्वी न च किंचित् प्रजज्ञिवान् ॥ ९ ॥

अनुवाद (हिन्दी)

उन्हीं दिनों अग्निदेव भी तपस्या कर रहे थे। वे तेजस्वी होकर भी अंगिराके तेजसे संतप्त हो अत्यन्त मलिन पड़ गये। परंतु इसका कारण क्या है? यह कुछ भी उनकी समझमें नहीं आया॥९॥

विश्वास-प्रस्तुतिः

अथ संचिन्तयामास भगवान् हव्यवाहनः।
अन्योऽग्निरिह लोकानां ब्रह्मणा सम्प्रकल्पितः ॥ १० ॥

मूलम्

अथ संचिन्तयामास भगवान् हव्यवाहनः।
अन्योऽग्निरिह लोकानां ब्रह्मणा सम्प्रकल्पितः ॥ १० ॥

अनुवाद (हिन्दी)

तब भगवान् अग्निने यह सोचा—‘हो-न-हो, ब्रह्माजीने इस जगत्‌के लिये किसी दूसरे अग्निदेवताका निर्माण कर लिया है’॥१०॥

विश्वास-प्रस्तुतिः

अग्नित्वं विप्रणष्टं हि तप्यमानस्य मे तपः।
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः ॥ ११ ॥
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ।

मूलम्

अग्नित्वं विप्रणष्टं हि तप्यमानस्य मे तपः।
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः ॥ ११ ॥
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ।

अनुवाद (हिन्दी)

‘जान पड़ता है, तपस्यामें लग जानेसे मेरा अग्नित्व नष्ट हो गया। अब मैं पुनः किस प्रकार अग्नि हो सकता हूँ?’ यह विचार करते हुए उन्होंने देखा कि महामुनि अंगिरा अग्निकी ही भाँति प्रकाशित हो सम्पूर्ण जगत्‌को ताप दे रहे॥११॥

विश्वास-प्रस्तुतिः

सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः ॥ १२ ॥
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ।
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ॥ १३ ॥

मूलम्

सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः ॥ १२ ॥
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ।
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ॥ १३ ॥

अनुवाद (हिन्दी)

यह देख वे डरते-डरते धीरेसे उनके पास गये। उस समय उनसे अंगिरा मुनिने कहा—‘देव! आप पुनः शीघ्र ही लोकभावन अग्निके पदपर प्रतिष्ठित हो जाइये; क्योंकि तीनों लोकों तथा स्थावर-जंगम प्राणियोंमें आपकी प्रसिद्धि है॥१२-१३॥

विश्वास-प्रस्तुतिः

त्वमग्निः प्रथमं सृष्टो ब्रह्मणा तिमिरापहः।
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद ॥ १४ ॥

मूलम्

त्वमग्निः प्रथमं सृष्टो ब्रह्मणा तिमिरापहः।
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद ॥ १४ ॥

अनुवाद (हिन्दी)

‘ब्रह्माजीने आपको ही अन्धकारनाशक प्रथम अग्निके रूपमें उत्पन्न किया है। तिमिरपुञ्जको दूर भगानेवाले देवता! आप शीघ्र ही अपना स्थान ग्रहण कीजिये’॥१४॥

मूलम् (वचनम्)

अग्निरुवाच

विश्वास-प्रस्तुतिः

नष्टकीर्तिरहं लोके भवान् जातो हुताशनः।
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥ १५ ॥

मूलम्

नष्टकीर्तिरहं लोके भवान् जातो हुताशनः।
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥ १५ ॥

अनुवाद (हिन्दी)

अग्निदेव बोले— मुने! संसारमें मेरी कीर्ति नष्ट हो गयी है। अब आप ही अग्निके पदपर प्रतिष्ठित हैं। आपको ही लोग अग्नि समझेंगे, आपके सामने मुझे कोई अग्नि नहीं मानेगा॥१५॥

विश्वास-प्रस्तुतिः

निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव।
भविष्यामि द्वितीयोऽहें प्राजापत्यक एव च ॥ १६ ॥

मूलम्

निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव।
भविष्यामि द्वितीयोऽहें प्राजापत्यक एव च ॥ १६ ॥

अनुवाद (हिन्दी)

मैं अपना अग्नित्व आपमें ही रख देता हूँ, आप ही प्रथम अग्निके पदपर प्रतिष्ठित होइये। मैं द्वितीय प्राजापत्य नामक अग्नि होऊँगा॥१६॥

मूलम् (वचनम्)

अंगिरा उवाच

विश्वास-प्रस्तुतिः

कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः।
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ॥ १७ ॥

मूलम्

कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः।
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ॥ १७ ॥

अनुवाद (हिन्दी)

अङ्गिराने कहा— अग्निदेव! आप प्रजाको स्वर्गलोककी प्राप्ति करानेवाला पुण्यकर्म (देवताओंके पास हविष्य पहुँचानेका कार्य) सम्पन्न कीजिये और स्वयं ही अन्धकारनिवारक अग्निपदपर प्रतिष्ठित होइये; साथ ही मुझे अपना पहला पुत्र स्वीकार कर लीजिये॥१७॥

मूलम् (वचनम्)

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् ।
राजन् बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ॥ १८ ॥

मूलम्

तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् ।
राजन् बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ॥ १८ ॥

अनुवाद (हिन्दी)

मार्कण्डेयजी कहते हैं— राजन्! अंगिराका यह वचन सुनकर अग्निदेवने वैसा ही किया। उन्हें अपना प्रथम पुत्र मान लिया। फिर अंगिराके भी बृहस्पति नामक पुत्र उत्पन्न हुआ॥१८॥

विश्वास-प्रस्तुतिः

ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम्।
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥ १९ ॥

मूलम्

ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम्।
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥ १९ ॥

अनुवाद (हिन्दी)

भरतनन्दन! अंगिराको अग्निदेवका प्रथम पुत्र जानकर सब देवता उनके पास आये और इसका कारण पूछने लगे॥१९॥

विश्वास-प्रस्तुतिः

स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत्।
प्रत्यगृह्णंस्तु देवाश्च तद् वचोऽङ्गिरसस्तदा ॥ २० ॥

मूलम्

स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत्।
प्रत्यगृह्णंस्तु देवाश्च तद् वचोऽङ्गिरसस्तदा ॥ २० ॥

अनुवाद (हिन्दी)

देवताओंके पूछनेपर अंगिराने उन्हें कारण बताया और देवताओंने अंगिराके उस कथनपर विश्वास करके उसे यथार्थ माना॥२०॥

विश्वास-प्रस्तुतिः

तत्र नानाविधानग्नीन् प्रवक्ष्यामि महाप्रभान्।
कर्मभिर्बहुभिः ख्यातान्‌ नानार्थान् ब्राह्मणेष्विह ॥ २१ ॥

मूलम्

तत्र नानाविधानग्नीन् प्रवक्ष्यामि महाप्रभान्।
कर्मभिर्बहुभिः ख्यातान्‌ नानार्थान् ब्राह्मणेष्विह ॥ २१ ॥

अनुवाद (हिन्दी)

अब मैं महान् कान्तिमान् विविध अग्नियोंका, जो ब्राह्मणग्रंथोक्त विधि-वाक्योंमें अनेक कर्मोंद्वारा विभिन्न प्रयोजनोंकी सिद्धिके लिये विख्यात हैं, वर्णन करूँगा॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते वनपर्वणि मार्कण्डेयसमास्यापर्वणि आङ्गिरसे सप्तदशाधिकद्विशततमोऽध्यायः ॥ २१७ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत मार्कण्डेयसमास्यापर्वमें अंगिरसके प्रसंगमें दो सौ सत्रहवाँ अध्याय पूरा हुआ॥२१७॥