१६८ अर्जुनेन स्वस्य अस्त्रशिक्षावर्णनम्

भागसूचना

अष्टषष्ट्यधिकशततमोऽध्यायः

सूचना (हिन्दी)

अर्जुनद्वारा स्वर्गलोकमें अपनी अस्त्रशिक्षा और निवातकवच दानवोंके साथ युद्धकी तैयारीका कथन

मूलम् (वचनम्)

अर्जुन उवाच

विश्वास-प्रस्तुतिः

ततस्तामवसं प्रीतो रजनीं तत्र भारत।
प्रसादाद् देवदेवस्य त्र्यम्बकस्य महात्मनः ॥ १ ॥

मूलम्

ततस्तामवसं प्रीतो रजनीं तत्र भारत।
प्रसादाद् देवदेवस्य त्र्यम्बकस्य महात्मनः ॥ १ ॥

अनुवाद (हिन्दी)

अर्जुन कहते हैं— भारत! देवाधिदेव परमात्मा भगवान् त्रिलोचनके कृपाप्रसादसे मैंने प्रसन्नतापूर्वक वह रात वहीं व्यतीत की॥१॥

विश्वास-प्रस्तुतिः

व्युषितो रजनीं चाहं कृत्वा पौर्वाह्णिकीः क्रियाः।
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥ २ ॥

मूलम्

व्युषितो रजनीं चाहं कृत्वा पौर्वाह्णिकीः क्रियाः।
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥ २ ॥

अनुवाद (हिन्दी)

सबेरा होनेपर पूर्वाह्णकालकी क्रिया पूरी करके मैंने पुनः उन्हीं श्रेष्ठ ब्राह्मणको अपने समक्ष पाया, जिनका दर्शन मुझे पहले भी हो चुका था॥२॥

विश्वास-प्रस्तुतिः

तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्।
भगवन्तं महादेवं समेतोऽस्मीति भारत ॥ ३ ॥

मूलम्

तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्।
भगवन्तं महादेवं समेतोऽस्मीति भारत ॥ ३ ॥

अनुवाद (हिन्दी)

भरतकुलभूषण! उनसे मैंने अपना सारा वृत्तान्त यथावत् कह सुनाया और बताया कि ‘मैं भगवान् महादेवजीसे मिल चुका हूँ’॥३॥

विश्वास-प्रस्तुतिः

स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः।
दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥ ४ ॥

मूलम्

स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः।
दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥ ४ ॥

अनुवाद (हिन्दी)

राजेन्द्र! तब वे विप्रवर बड़े प्रसन्न होकर मुझसे बोले—‘कुन्तीकुमार! जिस प्रकार तुमने महादेवजीका दर्शन किया है, वैसा दर्शन और किसीने नहीं किया है॥४॥

विश्वास-प्रस्तुतिः

समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः ।
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥ ५ ॥

मूलम्

समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः ।
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥ ५ ॥

अनुवाद (हिन्दी)

‘अनघ! अब तुम यम आदि लोकपालोंके साथ देवराज इन्द्रका दर्शन करोगे और वे भी तुम्हें अस्त्र प्रदान करेंगे’॥५॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः।
अगच्छत् स यथाकामं ब्राह्मणः सूर्यसंनिभः ॥ ६ ॥

मूलम्

एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः।
अगच्छत् स यथाकामं ब्राह्मणः सूर्यसंनिभः ॥ ६ ॥

अनुवाद (हिन्दी)

राजन्! ऐसा कहकर सूर्यके समान तेजस्वी ब्राह्मण देवताने मुझे बार-बार हृदयसे लगाया और फिर वे इच्छानुसार अपने अभीष्ट स्थानको चले गये॥६॥

विश्वास-प्रस्तुतिः

अथापराह्णे तस्याह्नः प्रावात् पुण्यः समीरणः।
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥ ७ ॥
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च।
शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः ॥ ८ ॥

मूलम्

अथापराह्णे तस्याह्नः प्रावात् पुण्यः समीरणः।
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥ ७ ॥
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च।
शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः ॥ ८ ॥

अनुवाद (हिन्दी)

शत्रुविजयी नरेश! तदनन्तर जब वह दिन ढलने लगा, तब पुनः इस जगत्‌में नूतन जीवनका संचार-सा करती हुई पवित्र वायु चलने लगी और उस हिमालयके पार्श्ववर्ती प्रदेशमें दिव्य, नवीन और सुगन्धित पुष्पोंकी वर्षा होने लगी॥७-८॥

विश्वास-प्रस्तुतिः

वादित्राणि च दिव्यानि सुघोराणि समन्ततः।
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥ ९ ॥

मूलम्

वादित्राणि च दिव्यानि सुघोराणि समन्ततः।
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥ ९ ॥

अनुवाद (हिन्दी)

चारों ओर अत्यन्त भयंकर प्रतीत होनेवाले दिव्य वाद्यों और इन्द्रसम्बन्धी स्तोत्रोंके मनोहर शब्द सुनायी देने लगे॥९॥

विश्वास-प्रस्तुतिः

गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च।
पुरस्ताद् देवदेवस्य जगुर्गीतानि सर्वशः ॥ १० ॥

मूलम्

गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च।
पुरस्ताद् देवदेवस्य जगुर्गीतानि सर्वशः ॥ १० ॥

अनुवाद (हिन्दी)

सब गन्धर्वों और अप्सराओंके समूह वहाँ देवराज इन्द्रके आगे रहकर गीत गा रहे थे॥१०॥

विश्वास-प्रस्तुतिः

मरुतां च गणास्तत्र देवयानैरुपागमन्।
महेन्द्रानुचरा ये च ये च सद्मनिवासिनः ॥ ११ ॥

मूलम्

मरुतां च गणास्तत्र देवयानैरुपागमन्।
महेन्द्रानुचरा ये च ये च सद्मनिवासिनः ॥ ११ ॥

अनुवाद (हिन्दी)

देवताओंके अनेक गण भी दिव्य विमानोंपर बैठकर वहाँ आये थे। जो महेन्द्रके सेवक थे और जो इन्द्रभवनमें ही निवास करते थे, वे भी वहाँ पधारे॥११॥

विश्वास-प्रस्तुतिः

ततो मरुत्वान् हरिभिर्युक्तैर्वाहैः स्वलङ्कृतैः।
शचीसहायस्तत्रायात् सह सर्वैस्तदामरैः ॥ १२ ॥

मूलम्

ततो मरुत्वान् हरिभिर्युक्तैर्वाहैः स्वलङ्कृतैः।
शचीसहायस्तत्रायात् सह सर्वैस्तदामरैः ॥ १२ ॥

अनुवाद (हिन्दी)

तदनन्तर थोड़ी ही देरमें विविध आभूषणोंसे विभूषित हरे रंगके घोड़ोंसे जुते हुए एक सुन्दर रथके द्वारा शचीसहित इन्द्रने सम्पूर्ण देवताओंके साथ वहाँ पदार्पण किया॥१२॥

विश्वास-प्रस्तुतिः

एतस्मिन्नेव काले तु कुबेरो नरवाहनः।
दर्शयामास मां राजल्ँलक्ष्म्या परमया युतः ॥ १३ ॥

मूलम्

एतस्मिन्नेव काले तु कुबेरो नरवाहनः।
दर्शयामास मां राजल्ँलक्ष्म्या परमया युतः ॥ १३ ॥

अनुवाद (हिन्दी)

राजन्! इसी समय सर्वोत्कृष्ट ऐश्वर्य—लक्ष्मीसे सम्पन्न नरवाहन कुबेरने भी मुझे दर्शन दिया॥१३॥

विश्वास-प्रस्तुतिः

दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्।
वरुणं देवराजं च यथास्थानमवस्थितम् ॥ १४ ॥

मूलम्

दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्।
वरुणं देवराजं च यथास्थानमवस्थितम् ॥ १४ ॥

अनुवाद (हिन्दी)

दक्षिण दिशाकी ओर दृष्टिपात करनेपर मुझे साक्षात् यमराज खड़े दिखायी दिये। वरुण और देवराज इन्द्र भी क्रमशः पश्चिम और पूर्व दिशामें यथास्थान खड़े हो गये॥१४॥

विश्वास-प्रस्तुतिः

ते मामूचुर्महाराज सान्त्वयित्वा नरर्षभ।
सव्यसाचिन् निरीक्षास्माल्ँलोकपालानवस्थितान् ॥ १५ ॥

मूलम्

ते मामूचुर्महाराज सान्त्वयित्वा नरर्षभ।
सव्यसाचिन् निरीक्षास्माल्ँलोकपालानवस्थितान् ॥ १५ ॥

अनुवाद (हिन्दी)

महाराज! नरश्रेष्ठ! उन सब लोकपालोंने मुझे सान्त्वना देकर कहा—‘सव्यसाची अर्जुन! देखो, हम सब लोकपाल यहाँ खड़े हैं॥१५॥

विश्वास-प्रस्तुतिः

सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम् ।
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥ १६ ॥

मूलम्

सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम् ।
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥ १६ ॥

अनुवाद (हिन्दी)

‘देवताओंके कार्यकी सिद्धिके लिये ही तुम्हें भगवान् शंकरका दर्शन प्राप्त हुआ था। अब तुम चारों ओर घूमकर हमलोगोंसे भी दिव्यास्त्र ग्रहण करो’॥१६॥

विश्वास-प्रस्तुतिः

ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्।
प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवद् विभो ॥ १७ ॥

मूलम्

ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्।
प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवद् विभो ॥ १७ ॥

अनुवाद (हिन्दी)

प्रभो! तब मैंने एकाग्रचित्त हो उन उत्तम देवताओंको प्रणाम करके उन सबसे विधिपूर्वक महान् दिव्यास्त्र प्राप्त किये॥१७॥

विश्वास-प्रस्तुतिः

गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत ।
अथ देवा ययुः सर्वे यथागतमरिंदम ॥ १८ ॥

मूलम्

गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत ।
अथ देवा ययुः सर्वे यथागतमरिंदम ॥ १८ ॥

अनुवाद (हिन्दी)

भारत! जब मैं अस्त्र ग्रहण कर चुका तब देवताओंने मुझे जानेकी आज्ञा दी। शत्रुदमन! तदनन्तर सब देवता जैसे आये थे, वैसे अपने-अपने स्थानको चले गये॥१८॥

विश्वास-प्रस्तुतिः

मघवानपि देवेशो रथमारुह्य सुप्रभम्।
उवाच भगवान् स्वर्गं गन्तव्यं फाल्गुन त्वया ॥ १९ ॥

मूलम्

मघवानपि देवेशो रथमारुह्य सुप्रभम्।
उवाच भगवान् स्वर्गं गन्तव्यं फाल्गुन त्वया ॥ १९ ॥

अनुवाद (हिन्दी)

देवेश्वर भगवान् इन्द्रने भी अपने अत्यन्त प्रकाशपूर्ण रथपर आरूढ़ हो मुझसे कहा—‘अर्जुन! तुम्हें स्वर्गलोककी यात्रा करनी होगी॥१९॥

विश्वास-प्रस्तुतिः

पुरैवागमनादस्माद् वेदाहं त्वां धनंजय।
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ॥ २० ॥

मूलम्

पुरैवागमनादस्माद् वेदाहं त्वां धनंजय।
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ॥ २० ॥

अनुवाद (हिन्दी)

‘भरतश्रेष्ठ धनंजय! यहाँ आनेसे पहले ही मुझे तुम्हारे विषयमें सब कुछ ज्ञात हो गया था। इसके बाद मैंने तुम्हें दर्शन दिया है॥२०॥

विश्वास-प्रस्तुतिः

त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्।
तपश्चेदं महत् तप्तं स्वर्गं गन्तासि पाण्डव ॥ २१ ॥

मूलम्

त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्।
तपश्चेदं महत् तप्तं स्वर्गं गन्तासि पाण्डव ॥ २१ ॥

अनुवाद (हिन्दी)

‘पाण्डुनन्दन! तुमने पहले अनेक बार बहुत-से तीर्थोंमें स्नान किया है और इस समय इस महान् तपका भी अनुष्ठान कर लिया है, अतः तुम स्वर्गलोकमें सशरीर जानेके अधिकारी हो गये हो॥२१॥

विश्वास-प्रस्तुतिः

भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम्।
स्वर्गं त्ववश्यं गन्तव्यं त्वया शत्रुनिषूदन ॥ २२ ॥

मूलम्

भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम्।
स्वर्गं त्ववश्यं गन्तव्यं त्वया शत्रुनिषूदन ॥ २२ ॥

अनुवाद (हिन्दी)

‘शत्रुसूदन! अभी तुम्हें और भी उत्तम तपस्या करनी है और स्वर्गलोकमें अवश्य पदार्पण करना है॥२२॥

विश्वास-प्रस्तुतिः

मातलिर्मन्नियोगात् त्वां त्रिदिवं प्रापयिष्यति।
विदितस्त्वं हि देवानां मुनीनां च महात्मनाम् ॥ २३ ॥
इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन् सुदुष्करम्।

मूलम्

मातलिर्मन्नियोगात् त्वां त्रिदिवं प्रापयिष्यति।
विदितस्त्वं हि देवानां मुनीनां च महात्मनाम् ॥ २३ ॥
इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन् सुदुष्करम्।

अनुवाद (हिन्दी)

‘मेरी आज्ञासे मातलि तुम्हें स्वर्गमें पहुँचा देगा। पाण्डवश्रेष्ठ! यहाँ रहकर जो तुम अत्यन्त दुष्कर तप कर रहे हो, इसके कारण देवताओं तथा महात्मा मुनियोंमें तुम्हारी ख्याति बहुत बढ़ गयी है’॥२३॥

विश्वास-प्रस्तुतिः

ततोऽहमब्रुवं शक्रं प्रसीद भगवन् मम।
आचार्यं वरयेयं त्वामस्त्रार्थं त्रिदशेश्वर ॥ २४ ॥

मूलम्

ततोऽहमब्रुवं शक्रं प्रसीद भगवन् मम।
आचार्यं वरयेयं त्वामस्त्रार्थं त्रिदशेश्वर ॥ २४ ॥

अनुवाद (हिन्दी)

तब मैंने देवराज इन्द्रसे कहा—‘भगवन्! आप मुझपर प्रसन्न होइये। देवेश्वर! मैं अस्त्रविद्याकी प्राप्तिके लिये आपको अपना आचार्य बनाता हूँ’॥२४॥

मूलम् (वचनम्)

इन्द्र उवाच

विश्वास-प्रस्तुतिः

क्रूरकर्मास्त्रवित् तात भविष्यसि परंतप।
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥ २५ ॥

मूलम्

क्रूरकर्मास्त्रवित् तात भविष्यसि परंतप।
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥ २५ ॥

अनुवाद (हिन्दी)

इन्द्रने कहा— परंतप तात अर्जुन! दिव्य अस्त्र-शस्त्रोंका ज्ञान प्राप्त कर लेनेपर तुम भयंकर कर्म करने लगोगे। अतः पाण्डुनन्दन! मेरी इच्छा है कि तुम जिसके लिये अस्त्रोंकी शिक्षा प्राप्त करना चाहते हो, तुम्हारा वह उद्देश्य पूर्ण हो॥२५॥

विश्वास-प्रस्तुतिः

ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्।
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनात् ॥ २६ ॥

मूलम्

ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्।
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनात् ॥ २६ ॥

अनुवाद (हिन्दी)

यह सुनकर मैंने उत्तर दिया—‘शत्रुघाती देवेश्वर! मैं शत्रुओंद्वारा प्रयुक्त दिव्यास्त्रोंका निवारण करनेके सिवा अन्य किसी अवसरपर मनुष्योंके ऊपर दिव्यास्त्रोंका प्रयोग नहीं करूँगा॥२६॥

विश्वास-प्रस्तुतिः

तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप।
लोकांश्चास्त्रजितान् पश्चाल्लभेयं सुरपुङ्गव ॥ २७ ॥

मूलम्

तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप।
लोकांश्चास्त्रजितान् पश्चाल्लभेयं सुरपुङ्गव ॥ २७ ॥

अनुवाद (हिन्दी)

‘देवराज! सुरश्रेष्ठ! आप मुझे वे दिव्य अस्त्र प्रदान करें। अस्त्रविद्या सीखनेके पश्चात् मैं उन्हीं अस्त्रोंके द्वारा जीते हुए लोकोंपर अधिकार प्राप्त करना चाहता हूँ’॥२७॥

मूलम् (वचनम्)

इन्द्र उवाच

विश्वास-प्रस्तुतिः

परीक्षार्थं मयैतत् ते वाक्यमुक्तं धनंजय।
ममात्मजस्य वचनं सूपपन्नमिदं तव ॥ २८ ॥

मूलम्

परीक्षार्थं मयैतत् ते वाक्यमुक्तं धनंजय।
ममात्मजस्य वचनं सूपपन्नमिदं तव ॥ २८ ॥

अनुवाद (हिन्दी)

इन्द्र बोले— धनंजय! मैंने तुम्हारी परीक्षा लेनेके लिये उपर्युक्त बात कही थी। तुमने जो अस्त्रविद्याके प्रति अत्यन्त उत्सुकता प्रकट की है, वह तुम्हारे जैसे मेरे पुत्रके अनुरूप ही है॥२८॥

विश्वास-प्रस्तुतिः

शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत।
वायोरग्नेर्वसुभ्योऽपि वरुणात् समरुद्‌गणात् ॥ २९ ॥
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्।
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च ॥ ३० ॥
मद्‌गतानि च जानीहि सर्वास्त्राणि कुरुद्वह।
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत ॥ ३१ ॥

मूलम्

शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत।
वायोरग्नेर्वसुभ्योऽपि वरुणात् समरुद्‌गणात् ॥ २९ ॥
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्।
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च ॥ ३० ॥
मद्‌गतानि च जानीहि सर्वास्त्राणि कुरुद्वह।
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत ॥ ३१ ॥

अनुवाद (हिन्दी)

भारत! तुम मेरे भवनमें चलकर सम्पूर्ण अस्त्रोंकी शिक्षा प्राप्त करो। कुरुश्रेष्ठ! वायु, अग्नि, वसु, वरुण, मरुद्‌गण, साध्यगण, ब्रह्मा, गन्धर्वगण, नाग, राक्षस, विष्णु तथा निर्ऋतिके और स्वयं मेरे भी सम्पूर्ण अस्त्रोंका ज्ञान प्राप्त करो, मुझसे ऐसा कहकर इन्द्र वहीं अन्तर्धान हो गये॥

विश्वास-प्रस्तुतिः

अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ।
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥ ३२ ॥

मूलम्

अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ।
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥ ३२ ॥

अनुवाद (हिन्दी)

तदनन्तर थोड़ी ही देरमें मुझे हरे रंगके घोड़ोंसे जुता हुआ देवराज इन्द्रका रथ वहाँ उपस्थित दिखायी दिया। राजन्! वह दिव्य मायामय पवित्र रथ मातलिके द्वारा नियन्त्रित था॥३२॥

विश्वास-प्रस्तुतिः

लोकपालेषु यातेषु मामुवाचाथ मातलिः।
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥ ३३ ॥

मूलम्

लोकपालेषु यातेषु मामुवाचाथ मातलिः।
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥ ३३ ॥

अनुवाद (हिन्दी)

जब सभी लोकपाल चले गये, तब मातलिने मुझसे कहा—‘महातेजस्वी वीर! देवराज इन्द्र तुमसे मिलना चाहते हैं॥३३॥

विश्वास-प्रस्तुतिः

संसिद्ध्यस्व महाबाहो कुरु कार्यमनन्तरम्।
पश्य पुण्यकृताल्ँलोकान् सशरीरो दिवं व्रज ॥ ३४ ॥

मूलम्

संसिद्ध्यस्व महाबाहो कुरु कार्यमनन्तरम्।
पश्य पुण्यकृताल्ँलोकान् सशरीरो दिवं व्रज ॥ ३४ ॥

अनुवाद (हिन्दी)

‘महाबाहो! तुम उनसे मिलकर कृतार्थ होओ और अब आवश्यक कार्य करो। इसी शरीरसे देवलोकमें चलो तथा पुण्यात्मा पुरुषोंके लोकोंका दर्शन करो॥३४॥

विश्वास-प्रस्तुतिः

देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत।
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् ॥ ३५ ॥
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् ।

मूलम्

देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत।
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् ॥ ३५ ॥
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् ।

अनुवाद (हिन्दी)

‘भरतनन्दन! सहस्र नेत्रोंवाले देवराज इन्द्र तुम्हें देखना चाहते हैं।’ मातलिके ऐसा कहनेपर मैं हिमालयसे आज्ञा ले रथकी परिक्रमा करके उस श्रेष्ठ रथमें सवार हुआ॥३५॥

विश्वास-प्रस्तुतिः

चोदयामास स हयान् मनोमारुतरंहसः ॥ ३६ ॥
मातलिर्हयतत्त्वज्ञो यथावद् भूरिदक्षिणः ।

मूलम्

चोदयामास स हयान् मनोमारुतरंहसः ॥ ३६ ॥
मातलिर्हयतत्त्वज्ञो यथावद् भूरिदक्षिणः ।

अनुवाद (हिन्दी)

मातलि अश्वसंचालनकी कलाके मर्मज्ञ थे। सारथिके कार्यमें अत्यन्त कुशल थे। उन्होंने मन तथा वायुके समान वेगशाली अश्वोंको यथोचित रीतिसे आगे बढ़ाया॥३६॥

विश्वास-प्रस्तुतिः

अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः ॥ ३७ ॥
तथा भ्रान्ते रथे राजन् विस्मितश्चेदमब्रवीत्।

मूलम्

अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः ॥ ३७ ॥
तथा भ्रान्ते रथे राजन् विस्मितश्चेदमब्रवीत्।

अनुवाद (हिन्दी)

राजन्! उस समय देवसारथि मातलिने आकाशमें चक्कर लगाते हुए रथपर स्थिरतापूर्वक बैठे हुए मेरे मुखकी ओर दृष्टिपात किया और आश्चर्यचकित होकर कहा—॥३७॥

विश्वास-प्रस्तुतिः

अत्यद्भुतमिदं त्वद्य विचित्रं प्रतिभाति मे ॥ ३८ ॥
यदास्थितो रथं दिव्यं पदान्न चलितः पदम्।

मूलम्

अत्यद्भुतमिदं त्वद्य विचित्रं प्रतिभाति मे ॥ ३८ ॥
यदास्थितो रथं दिव्यं पदान्न चलितः पदम्।

अनुवाद (हिन्दी)

‘भरतश्रेष्ठ! आज मुझे यह बड़ी विचित्र और अद्भुत बात दिखायी दे रही है कि इस दिव्य रथपर बैठकर तुम अपने स्थानसे तनिक भी हिल-डुल नहीं रहे हो॥३८॥

विश्वास-प्रस्तुतिः

देवराजोऽपि हि मया नित्यमत्रोपलक्षितः ॥ ३९ ॥
विचलन् प्रथमोत्पाते हयानां भरतर्षभ।
त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह ॥ ४० ॥

मूलम्

देवराजोऽपि हि मया नित्यमत्रोपलक्षितः ॥ ३९ ॥
विचलन् प्रथमोत्पाते हयानां भरतर्षभ।
त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह ॥ ४० ॥

अनुवाद (हिन्दी)

‘कुरुकुलभूषण भरतश्रेष्ठ! जब घोड़े पहली बार उड़ान भरते हैं’ उस समय मैंने सदा यह देखा है कि देवराज इन्द्र भी विचलित हुए बिना नहीं रह पाते, परंतु तुम चक्कर काटते हुए रथपर भी स्थिरभावसे बैठे हो॥३९-४०॥

विश्वास-प्रस्तुतिः

अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे।
इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान् ॥ ४१ ॥
दर्शयामास मे राजन् विमानानि च भारत।
स रथो हरिभिर्युक्तो ह्यूर्ध्वमाचक्रमे ततः ॥ ४२ ॥

मूलम्

अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे।
इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान् ॥ ४१ ॥
दर्शयामास मे राजन् विमानानि च भारत।
स रथो हरिभिर्युक्तो ह्यूर्ध्वमाचक्रमे ततः ॥ ४२ ॥

अनुवाद (हिन्दी)

‘कुरुश्रेष्ठ! तुम्हारी ये सब बातें मुझे इन्द्रसे भी बढ़कर प्रतीत हो रही हैं।’ भरतकुलभूषण नरेश! ऐसा कहकर मातलिने अन्तरिक्षलोकमें प्रविष्ट होकर मुझे देवताओंके घरों और विमानोंका दर्शन कराया, फिर हरे रंगके घोड़ोंसे जुता हुआ वह रथ वहाँसे भी ऊपरकी ओर बढ़ चला॥४१-४२॥

विश्वास-प्रस्तुतिः

ऋषयो देवताश्चैव पूजयन्ति नरोत्तम।
ततः कामगमाल्ँलोकानपश्यं वै सुरर्षिणाम् ॥ ४३ ॥

मूलम्

ऋषयो देवताश्चैव पूजयन्ति नरोत्तम।
ततः कामगमाल्ँलोकानपश्यं वै सुरर्षिणाम् ॥ ४३ ॥

अनुवाद (हिन्दी)

नरश्रेष्ठ! ऋषि और देवता भी उस रथका समादर करते थे। तदनन्तर मैंने देवर्षियोंके अनेक समुदायोंका दर्शन किया, जो अपनी इच्छाके अनुसार सर्वत्र जानेकी शक्ति रखते हैं॥४३॥

विश्वास-प्रस्तुतिः

गन्धर्वाप्सरसां चैव प्रभावममितौजसाम् ।
नन्दनादीनि देवानां वनान्युपवनानि च ॥ ४४ ॥
दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः।
ततः शक्रस्य भवनमपश्यममरावतीम् ॥ ४५ ॥
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलङ्कृताम्।
न तत्र सूर्यस्तपति न शीतोष्णे न च क्लमः॥४६॥

मूलम्

गन्धर्वाप्सरसां चैव प्रभावममितौजसाम् ।
नन्दनादीनि देवानां वनान्युपवनानि च ॥ ४४ ॥
दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः।
ततः शक्रस्य भवनमपश्यममरावतीम् ॥ ४५ ॥
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलङ्कृताम्।
न तत्र सूर्यस्तपति न शीतोष्णे न च क्लमः॥४६॥

अनुवाद (हिन्दी)

अमित तेजस्वी गन्धर्वों और अप्सराओंका प्रभाव भी मुझे प्रत्यक्ष दिखायी दिया। फिर इन्द्रसारथि मातलिने मुझे शीघ्र ही देवताओंके नन्दन आदि वन और उपवन दिखाये। तत्पश्चात् मैंने अमरावतीपुरी तथा इन्द्रभवनका दर्शन किया। वह पुरी इच्छानुसार फल देनेवाले दिव्य वृक्षों तथा रत्नोंसे सुशोभित थी। वहाँ सूर्यका ताप नहीं होता, सर्दी या गर्मीका कष्ट नहीं रहता और न किसी-को थकावट ही होती है॥४४—४६॥

विश्वास-प्रस्तुतिः

न बाधते तत्र रजस्तत्रास्ति न जरा नृप।
न तत्र शोको दैन्यं वा दौर्बल्यं चोपलक्ष्यते ॥ ४७ ॥

मूलम्

न बाधते तत्र रजस्तत्रास्ति न जरा नृप।
न तत्र शोको दैन्यं वा दौर्बल्यं चोपलक्ष्यते ॥ ४७ ॥

अनुवाद (हिन्दी)

नरेश्वर! वहाँ रजोगुणजनित विकार नहीं सताते, बुढ़ापा नहीं आता; शोक, दीनता और दुर्बलताका दर्शन नहीं होता॥४७॥

विश्वास-प्रस्तुतिः

दिवौकसां महाराज न ग्लानिररिमर्दन।
न क्रोधलोभौ तत्रास्तां सुरादीनां विशाम्पते ॥ ४८ ॥

मूलम्

दिवौकसां महाराज न ग्लानिररिमर्दन।
न क्रोधलोभौ तत्रास्तां सुरादीनां विशाम्पते ॥ ४८ ॥

अनुवाद (हिन्दी)

महाराज! शत्रुसूदन! स्वर्गवासी देवताओंको कभी ग्लानि नहीं होती। उनमें क्रोध और लोभका भी अभाव होता है॥४८॥

विश्वास-प्रस्तुतिः

नित्यतुष्टाश्च ते राजन् प्राणिनः सुरवेश्मनि।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥ ४९ ॥

मूलम्

नित्यतुष्टाश्च ते राजन् प्राणिनः सुरवेश्मनि।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥ ४९ ॥

अनुवाद (हिन्दी)

राजन्! स्वर्गमें निवास करनेवाले प्राणी सदा संतुष्ट रहते हैं। वहाँके वृक्ष सर्वदा फल-फूलसे सम्पन्न और हरे पत्तोंसे सुशोभित रहते हैं॥४९॥

विश्वास-प्रस्तुतिः

पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ।
शीतस्तत्र ववौ वायुः सुगन्धी जीवनः शुचिः ॥ ५० ॥

मूलम्

पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ।
शीतस्तत्र ववौ वायुः सुगन्धी जीवनः शुचिः ॥ ५० ॥

अनुवाद (हिन्दी)

वहाँ सहस्रों सौगन्धिक कमलोंसे अलंकृत नाना प्रकारके सरोवर शोभा पाते हैं और शीतल, पवित्र, सुगन्धित एवं नवजीवनदायक वायु सदा बहती रहती है॥५०॥

विश्वास-प्रस्तुतिः

सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता।
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः ॥ ५१ ॥
विमानगामिनश्चात्र दृश्यन्ते बहवोऽम्बरे ।
ततोऽपश्यं वसून्‌ रुद्रान् साध्यांश्च समरुद्‌गणान् ॥ ५२ ॥
आदित्यानश्विनौ चैव तान्‌ सर्वान् प्रत्यपूजयम्।
ते मां वीर्येण यशसा तेजसा च बलेन च॥५३॥
अस्त्रैश्चाप्यन्वजानन्त संग्रामे विजयेन च।

मूलम्

सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता।
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः ॥ ५१ ॥
विमानगामिनश्चात्र दृश्यन्ते बहवोऽम्बरे ।
ततोऽपश्यं वसून्‌ रुद्रान् साध्यांश्च समरुद्‌गणान् ॥ ५२ ॥
आदित्यानश्विनौ चैव तान्‌ सर्वान् प्रत्यपूजयम्।
ते मां वीर्येण यशसा तेजसा च बलेन च॥५३॥
अस्त्रैश्चाप्यन्वजानन्त संग्रामे विजयेन च।

अनुवाद (हिन्दी)

वहाँकी भूमि सब प्रकारके रत्नोंसे विचित्र शोभा धारण करती है और (सब ओर बिखरे हुए) पुष्प उस भूमिके लिये आभूषणका काम देते हैं। स्वर्गलोकमें बहुत-से मनोहर पशु और पक्षी देखे जाते हैं, जिनकी बोली बड़ी मधुर प्रतीत होती है। वहाँ अनेक देवता आकाशमें विमानोंपर विचरते दिखायी देते हैं। तदनन्तर मुझे वसु, रुद्र, साध्य, मरुद्‌गण, आदित्य और अश्विनीकुमारोंके दर्शन हुए। मैंने उन सबके आगे मस्तक झुकाकर उनका सम्मान किया। उन सबने मुझे पराक्रमी, यशस्वी, तेजस्वी, बलवान्, अस्त्रवेत्ता और संग्राम-विजयी होनेका आशीर्वाद दिया॥५१—५३॥

विश्वास-प्रस्तुतिः

प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम् ॥ ५४ ॥
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ।
ददावर्धासनं प्रीतः शक्रो मे ददतां वरः ॥ ५५ ॥

मूलम्

प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम् ॥ ५४ ॥
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ।
ददावर्धासनं प्रीतः शक्रो मे ददतां वरः ॥ ५५ ॥

अनुवाद (हिन्दी)

तत्पश्चात् देव-गन्धर्वपूजित दिव्य अमरावतीपुरीमें प्रवेश करके मैंने हाथ जोड़कर सहस्र नेत्रोंवाले देवराज इन्द्रको प्रणाम किया। दाताओंमें श्रेष्ठ देवराज इन्द्रने प्रसन्न होकर मुझे अपने आधे सिंहासनपर स्थान दिया॥५४-५५॥

विश्वास-प्रस्तुतिः

बहुमानाच्च गात्राणि पस्पर्श मम वासवः।
तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण ॥ ५६ ॥
अस्त्रार्थमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत।
विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत् सखा ॥ ५७ ॥

मूलम्

बहुमानाच्च गात्राणि पस्पर्श मम वासवः।
तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण ॥ ५६ ॥
अस्त्रार्थमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत।
विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत् सखा ॥ ५७ ॥

अनुवाद (हिन्दी)

इतना ही नहीं, उन्होंने बड़े आदरके साथ मेरे अंगोंपर हाथ फेरा। यज्ञोंमें पूरी दक्षिणा देनेवाले भरतश्रेष्ठ! उस स्वर्गलोकमें देवताओं और गन्धर्वोंके साथ अस्त्रविद्याकी प्राप्तिके लिये रहने लगा और प्रतिदिन अस्त्रोंका अभ्यास करने लगा। उस समय गन्धर्वराज विश्वावसुके पुत्र चित्रसेनके साथ मेरी मैत्री हो गयी थी॥५६-५७॥

विश्वास-प्रस्तुतिः

स च गान्धर्वमखिलं ग्राहयामास मां नृप।
तत्राहमवसं राजन् गृहीतास्त्रः सुपूजितः ॥ ५८ ॥
सुखं शक्रस्य भवने सर्वकामसमन्वितः।
शृण्वन् वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्।
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ ॥ ५९ ॥

मूलम्

स च गान्धर्वमखिलं ग्राहयामास मां नृप।
तत्राहमवसं राजन् गृहीतास्त्रः सुपूजितः ॥ ५८ ॥
सुखं शक्रस्य भवने सर्वकामसमन्वितः।
शृण्वन् वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्।
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ ॥ ५९ ॥

अनुवाद (हिन्दी)

नरेश्वर! उन्होंने मुझे सम्पूर्ण गान्धर्ववेद (संगीत-विद्या)-का अध्ययन कराया। राजन्! वहाँ इन्द्रभवनमें अस्त्र-शस्त्रोंकी शिक्षा ग्रहण करते हुए मैं बड़े सम्मान और सुखसे रहने लगा। वहाँ सभी मनोवांछित पदार्थ मेरे लिये सुलभ थे। भरतश्रेष्ठ! मैं वहाँ कभी मनोहर गीत सुनता, कभी पर्याप्तरूपसे दिव्य वाद्योंका आनन्द लेता और कभी-कभी श्रेष्ठ अप्सराओंका नृत्य भी देख लेता था॥

विश्वास-प्रस्तुतिः

तत् सर्वमनवज्ञाय तथ्यं विज्ञाय भारत।
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ॥ ६० ॥

मूलम्

तत् सर्वमनवज्ञाय तथ्यं विज्ञाय भारत।
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ॥ ६० ॥

अनुवाद (हिन्दी)

भारत! इन समस्त सुख-सुविधाओंकी अवहेलना न करते हुए उन्हें स्वीकार करके भी मैं इनके असली रूपको जानकर—इनकी निःसारताको भलीभाँति समझकर अधिकतर अस्त्रोंके अभ्यासमें ही संलग्न रहता था। (गीत आदिमें कभी आसक्त नहीं हुआ)॥६०॥

विश्वास-प्रस्तुतिः

ततोऽतुष्यत् सहस्राक्षस्तेन कामेन मे विभुः।
एवं मे वसतो राजन्नेष कालोत्यगाद् दिवि ॥ ६१ ॥

मूलम्

ततोऽतुष्यत् सहस्राक्षस्तेन कामेन मे विभुः।
एवं मे वसतो राजन्नेष कालोत्यगाद् दिवि ॥ ६१ ॥

अनुवाद (हिन्दी)

अस्त्रविद्याकी ओर मेरी ऐसी अभिरुचि होनेसे सहसनेत्रधारी भगवान् इन्द्र मुझपर बहुत संतुष्ट रहते थे। राजन्! इस प्रकार स्वर्गमें रहकर मेरा यह समय सुखपूर्वक बीतने लगा॥६१॥

विश्वास-प्रस्तुतिः

कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः ।
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् ॥ ६२ ॥

मूलम्

कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः ।
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् ॥ ६२ ॥

अनुवाद (हिन्दी)

धीरे-धीरे मैं अस्त्रविद्यामें निपुण हो गया। मेरी विज्ञतापर सबको अधिक विश्वास था। एक दिन भगवान् इन्द्रने अपने दोनों हाथोंसे मेरे मस्तकका स्पर्श करते हुए मुझसे इस प्रकार कहा—॥६२॥

विश्वास-प्रस्तुतिः

न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि।
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ॥ ६३ ॥

मूलम्

न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि।
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ॥ ६३ ॥

अनुवाद (हिन्दी)

‘अर्जुन! अब तुम्हें युद्धमें देवता भी परास्त नहीं कर सकते। फिर मर्त्यलोकमें रहनेवाले बेचारे असंयमी मनुष्योंकी तो बात ही क्या है?॥६३॥

विश्वास-प्रस्तुतिः

अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ।
अजेयस्त्वं हि संग्रामे सर्वैरपि सुरासुरैः।
अथाब्रवीत् पुनर्देवः सम्प्रहृष्टतनूरुहः ॥ ६४ ॥

मूलम्

अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ।
अजेयस्त्वं हि संग्रामे सर्वैरपि सुरासुरैः।
अथाब्रवीत् पुनर्देवः सम्प्रहृष्टतनूरुहः ॥ ६४ ॥

अनुवाद (हिन्दी)

‘तुम युद्धमें अप्रमेय, अजेय और अनुपम हो। संग्रामभूमिमें सम्पूर्ण देवता और असुर भी तुम्हें पराजित नहीं कर सकते।’ इतना कहते-कहते देवराजके शरीरमें रोमांच हो आया। तदनन्तर वे फिर बोले—॥६४॥

विश्वास-प्रस्तुतिः

अस्त्रयुद्धे समो वीर न ते कश्चिद् भविष्यति।
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः ॥ ६५ ॥
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ।
अस्त्राणि समवाप्तानि त्वया दश च पञ्त च ॥ ६६ ॥
पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः।
प्रयोगमुपसंहारमावृत्तिं च धनंजय ॥ ६७ ॥
प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः।
ततो गुर्वर्थकालोऽयं समुत्पन्नः परंतप ॥ ६८ ॥

मूलम्

अस्त्रयुद्धे समो वीर न ते कश्चिद् भविष्यति।
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः ॥ ६५ ॥
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ।
अस्त्राणि समवाप्तानि त्वया दश च पञ्त च ॥ ६६ ॥
पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः।
प्रयोगमुपसंहारमावृत्तिं च धनंजय ॥ ६७ ॥
प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः।
ततो गुर्वर्थकालोऽयं समुत्पन्नः परंतप ॥ ६८ ॥

अनुवाद (हिन्दी)

‘वीर! अस्त्र-युद्धमें तुम्हारा सामना कर सके, ऐसा कोई योद्धा नहीं होगा। कुरुश्रेष्ठ! तुम सर्वदा सावधान रहते हो, प्रत्येक कार्यमें कुशल हो, जितेन्द्रिय, सत्यवादी और ब्राह्मणभक्त हो; तुम्हें अस्त्र-शस्त्रोंका ज्ञान है और तुम अद्भुत शौर्यसे सम्पन्न हो। पार्थ! तुमने पाँच विधियोंसहित पंद्रह अस्त्र प्राप्त किये हैं, अतः इस भूतलपर तुम्हारे-जैसा शूर दूसरा कोई नहीं है। परंतप धनंजय! प्रयोग, उपसंहार, आवृत्ति, प्रायश्चित्त1 और प्रतिघात2—ये अस्त्रोंकी पाँच विधियाँ हैं; तुम इन सबका पूर्ण ज्ञान प्राप्त कर चुके हो। अतः अब गुरुदक्षिणा देनेका समय आ गया है॥६५—६८॥

विश्वास-प्रस्तुतिः

प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम्।
ततोऽहमब्रुवं राजन् देवराजमिदं वचः ॥ ६९ ॥
विषह्यं यन्मया कर्तुं कृतमेव निबोध तत्।
ततो मामब्रवीद् राजन् प्रहसन् बलवृत्रहा ॥ ७० ॥

मूलम्

प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम्।
ततोऽहमब्रुवं राजन् देवराजमिदं वचः ॥ ६९ ॥
विषह्यं यन्मया कर्तुं कृतमेव निबोध तत्।
ततो मामब्रवीद् राजन् प्रहसन् बलवृत्रहा ॥ ७० ॥

अनुवाद (हिन्दी)

‘तुम उसे देनेकी प्रतिज्ञा करो, तब मैं अपने महान् कार्यको तुम्हें बताऊँगा।’ राजन्! यह सुनकर मैंने देवराजसे कहा—‘भगवन्! जो कुछ मैं कर सकता हूँ, उसे किया हुआ ही समझिये।’ नरेश्वर! तब बल और वृत्रासुरके शत्रु इन्द्रने मुझसे हँसते हुए कहा—॥६९-७०॥

विश्वास-प्रस्तुतिः

नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन।
निवातकवचा नाम दानवा मम शत्रवः ॥ ७१ ॥

मूलम्

नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन।
निवातकवचा नाम दानवा मम शत्रवः ॥ ७१ ॥

अनुवाद (हिन्दी)

‘वीरवर! तीनों लोकोंमें ऐसा कोई कार्य नहीं है, जो तुम्हारे लिये असाध्य हो। निवातकवच नामक दानव मेरे शत्रु हैं॥७१॥

विश्वास-प्रस्तुतिः

समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ।
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः ॥ ७२ ॥
तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति।
ततो मातलिसंयुक्तं मयूरसमरोमभिः ॥ ७३ ॥
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्।
बबन्ध चैव मे मूर्घ्नि किरीटमिदमुत्तमम् ॥ ७४ ॥

मूलम्

समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ।
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः ॥ ७२ ॥
तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति।
ततो मातलिसंयुक्तं मयूरसमरोमभिः ॥ ७३ ॥
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्।
बबन्ध चैव मे मूर्घ्नि किरीटमिदमुत्तमम् ॥ ७४ ॥

अनुवाद (हिन्दी)

‘वे समुद्रके भीतर दुर्गम स्थानका आश्रय लेकर रहते हैं। उनकी संख्या तीन करोड़ बतायी जाती है और उन सभीके रूप, बल और तेज एक समान हैं। कुन्तीनन्दन! तुम उन दानवोंका संहार कर डालो। इतने से ही तुम्हारी गुरु-दक्षिणा पूरी हो जायगी।’ ऐसा कहकर इन्द्रने मुझे एक अत्यन्त कान्तिमान् दिव्य रथ प्रदान किया, जिसे मातलि जोतकर लाये थे। उसमें मयूरोंके समान रोमवाले घोड़े जुते हुए थे। रथ आ जानेपर देवराजने यह उत्तम किरीट मेरे मस्तकपर बाँध दिया॥७२—७४॥

विश्वास-प्रस्तुतिः

स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ।
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् ॥ ७५ ॥

मूलम्

स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ।
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् ॥ ७५ ॥

अनुवाद (हिन्दी)

फिर उन्होंने मेरे स्वरूपके अनुरूप प्रत्येक अंगमें आभूषण पहना दिये। इसके बाद यह अभेद्य उत्तम कवच धारण कराया, जिसका स्पर्श तथा रूप मनोहर है॥

विश्वास-प्रस्तुतिः

अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्।
ततः प्रायामहं तेन स्यन्दनेन विराजता ॥ ७६ ॥
येनाजयद् देवपतिर्बलिं वैरोचनिं पुरा।
ततो देवाः सर्व एव तेन घोषेण बोधिताः ॥ ७७ ॥
मन्वाना देवराजं मां समाजग्मुर्विशाम्पते।
दृष्ट्‌वा च मामपृच्छन्त किं करिष्यसि फाल्गुन ॥ ७८ ॥

मूलम्

अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्।
ततः प्रायामहं तेन स्यन्दनेन विराजता ॥ ७६ ॥
येनाजयद् देवपतिर्बलिं वैरोचनिं पुरा।
ततो देवाः सर्व एव तेन घोषेण बोधिताः ॥ ७७ ॥
मन्वाना देवराजं मां समाजग्मुर्विशाम्पते।
दृष्ट्‌वा च मामपृच्छन्त किं करिष्यसि फाल्गुन ॥ ७८ ॥

अनुवाद (हिन्दी)

तत्पश्चात् मेरे गाण्डीव धनुषमें उन्होंने यह अटूट प्रत्यञ्चा जोड़ दी। इस प्रकार युद्धकी सामग्रियोंसे सम्पन्न होकर उस तेजस्वी रथके द्वारा मैं संग्रामके लिये प्रस्थित हुआ, जिसपर आरूढ़ होकर पूर्वकालमें देवराजने विरोचनकुमार बलिको परास्त किया था। महाराज! तब उस रथकी घर्घराहटसे सजग हो सब देवता मुझे देवराज समझकर मेरे पास आये और मुझे देखकर पूछने लगे—‘अर्जुन! तुम क्या करनेकी तैयारीमें हो?’॥७६—७८॥

विश्वास-प्रस्तुतिः

तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे।
निवातकवचानां तु प्रस्थितं मां वधैषिणम् ॥ ७९ ॥
निबोधत महाभागाः शिवं चाशास्त मेऽनघाः।
ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते।
तुष्टुबुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् ॥ ८० ॥

मूलम्

तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे।
निवातकवचानां तु प्रस्थितं मां वधैषिणम् ॥ ७९ ॥
निबोधत महाभागाः शिवं चाशास्त मेऽनघाः।
ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते।
तुष्टुबुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् ॥ ८० ॥

अनुवाद (हिन्दी)

तब मैंने उनसे सब बातें बताकर कहा—‘मैं युद्धमें यही करने जा रहा हूँ। आपको यह ज्ञात होना चाहिये कि मैं निवातकवच नामक दानवोंके वधकी इच्छासे प्रस्थित हुआ हूँ। अतः निष्पाप एवं महाभाग देवताओ! आप मुझे ऐसा आशीर्वाद दें, जिससे मेरा मंगल हो।’ राजन्! तब वे देवतालोग प्रसन्न हो देवराज इन्द्रकी भाँति श्रेष्ठ एवं मधुर वाणीद्वारा मेरी स्तुति करते हुए बोले—॥७९-८०॥

विश्वास-प्रस्तुतिः

रथेनानेन मघवा जितवान् शम्बरं युधि।
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥ ८१ ॥

मूलम्

रथेनानेन मघवा जितवान् शम्बरं युधि।
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥ ८१ ॥

अनुवाद (हिन्दी)

इस रथके द्वारा इन्द्रने युद्धमें शम्बरासुरपर विजय पायी है। नमुचि, बल, वृत्र, प्रह्लाद और नरकासुरको परास्त किया है॥८१॥

विश्वास-प्रस्तुतिः

बहूनि च सहस्राणि प्रयतान्यर्बुदान्यपि।
रथेनानेन दैत्यानां जितवान् मघवा युधि ॥ ८२ ॥

मूलम्

बहूनि च सहस्राणि प्रयतान्यर्बुदान्यपि।
रथेनानेन दैत्यानां जितवान् मघवा युधि ॥ ८२ ॥

अनुवाद (हिन्दी)

‘इनके सिवा अन्य बहुत-से दैत्योंको भी इस रथके द्वारा पराजित किया है, जिनकी संख्या सहस्रों, लाखों और अरबोंतक पुहँच गयी है॥८२॥

विश्वास-प्रस्तुतिः

त्वमप्यनेन कौन्तेय निवातकवचान् रणे।
विजेता युधि विक्रम्य पुरेव मघवा वशी ॥ ८३ ॥

मूलम्

त्वमप्यनेन कौन्तेय निवातकवचान् रणे।
विजेता युधि विक्रम्य पुरेव मघवा वशी ॥ ८३ ॥

अनुवाद (हिन्दी)

‘कुन्तीनन्दन! जैसे पूर्वकालमें सबको वशमें करनेवाले इन्द्रने असुरोंपर विजय पायी थी, उसी प्रकार तुम भी इस रथके द्वारा युद्धमें पराक्रम करके निवातकवचोंको परास्त करोगे॥८३॥

विश्वास-प्रस्तुतिः

अयं च शंखप्रवरो येन जेतासि दानवान्।
अनेन विजिता लोकाः शक्रेणापि महात्मना ॥ ८४ ॥

मूलम्

अयं च शंखप्रवरो येन जेतासि दानवान्।
अनेन विजिता लोकाः शक्रेणापि महात्मना ॥ ८४ ॥

अनुवाद (हिन्दी)

‘यह श्रेष्ठ शंख है, जिसे बजानेसे तुम्हें दानवोंपर विजय प्राप्त हो सकती है। महामना इन्द्रने भी इसके द्वारा सम्पूर्ण लोकोंपर विजय पायी है’॥८४॥

विश्वास-प्रस्तुतिः

प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम्।
प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः ॥ ८५ ॥
स शङ्खी कवची बाणी प्रगृहीतशरासनः।
दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया ॥ ८६ ॥

मूलम्

प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम्।
प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः ॥ ८५ ॥
स शङ्खी कवची बाणी प्रगृहीतशरासनः।
दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया ॥ ८६ ॥

अनुवाद (हिन्दी)

वही यह शंख है, जिसे मैंने अपनी विजयके लिये ग्रहण किया था। देवताओंने उसे दिया था, इसलिये इसका नाम देवदत्त है। शंख लेकर देवताओंके मुखसे अपनी स्तुति सुनता हुआ मैं कवच, बाण तथा धनुषसे सज्जित हो युद्धकी इच्छासे अत्यन्त भयंकर दानवोंके नगरकी ओर चल दिया॥८५-८६॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते वनपर्वणि निवातकवचयुद्धपर्वण्यर्जुनवाक्ये अष्टषष्ट्यधिकशततमोऽध्यायः ॥ १६८ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत अर्जुनवाक्यविषयक एक सौ अड़सठवाँ अध्याय पूरा हुआ॥१६८॥


  1. निर्दोष प्राणीका वध हो जाय, तो उसे पुनः संजीवित करनेकी विद्याको प्रायश्चित्त कहते हैं। ↩︎

  2. शत्रुके अस्त्रसे पराभवको प्राप्त हुए अपने अस्त्रको पुनः शक्तिशाली बनाना प्रतिघात कहलाता है। ↩︎