१६० भीमसेनेन मणिमतः वधः

भागसूचना

षष्ट्यधिकशततमोऽध्यायः

सूचना (हिन्दी)

पाण्डवोंका आर्ष्टिषेणके आश्रमपर निवास, द्रौपदीके अनुरोधसे भीमसेनका पर्वतके शिखरपर जाना और यक्षों तथा राक्षसोंसे युद्ध करके मणिमान्‌का वध करना

मूलम् (वचनम्)

जनमेजय उवाच

विश्वास-प्रस्तुतिः

आर्ष्टिषेणाश्रमे तस्मिन् मम पूर्वपितामहाः।
पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः ॥ १ ॥
कियन्तं कालमवसन् पर्वते गन्धमादने।
किं च चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः ॥ २ ॥

मूलम्

आर्ष्टिषेणाश्रमे तस्मिन् मम पूर्वपितामहाः।
पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः ॥ १ ॥
कियन्तं कालमवसन् पर्वते गन्धमादने।
किं च चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः ॥ २ ॥

अनुवाद (हिन्दी)

जनमेजयने पूछा— ब्रह्मन्! गन्धमादन पर्वतपर आर्ष्टिषेणके आश्रममें मेरे समस्त पूर्वपितामह दिव्य पराक्रमी महामना पाण्डव कितने समयतक रहे? वे सभी महान् पराक्रमी और अत्यन्त बल-पौरुषसे सम्पन्न थे। वहाँ रहकर उन्होंने क्या किया?॥१-२॥

विश्वास-प्रस्तुतिः

कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम्।
वसतां लोकवीराणामासंस्तद् ब्रूहि सत्तम ॥ ३ ॥

मूलम्

कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम्।
वसतां लोकवीराणामासंस्तद् ब्रूहि सत्तम ॥ ३ ॥

अनुवाद (हिन्दी)

साधुशिरोमणे! वहाँ निवास करते समय विश्वविख्यात वीर महामना पाण्डवोंके भोज्य पदार्थ क्या थे? यह बतानेकी कृपा करें॥३॥

विश्वास-प्रस्तुतिः

विस्तरेण च मे शंस भीमसेनपराक्रमम्।
यत् यच्चक्रे महाबाहुस्तस्मिन् हैमवते गिरौ ॥ ४ ॥

मूलम्

विस्तरेण च मे शंस भीमसेनपराक्रमम्।
यत् यच्चक्रे महाबाहुस्तस्मिन् हैमवते गिरौ ॥ ४ ॥

अनुवाद (हिन्दी)

आप मुझसे भीमसेनका पराक्रम विस्तारपूर्वक बतावें। उन महाबाहुने हिमालय पर्वतके शिखरपर रहते समय कौन-कौन-सा कार्य किया था?॥४॥

विश्वास-प्रस्तुतिः

न खल्वासीत् पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम।
कच्चित् समागमस्तेषामासीद् वैश्रवणस्य च ॥ ५ ॥

मूलम्

न खल्वासीत् पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम।
कच्चित् समागमस्तेषामासीद् वैश्रवणस्य च ॥ ५ ॥

अनुवाद (हिन्दी)

द्विजश्रेष्ठ! उनका यक्षोंके साथ फिर कोई युद्ध हुआ था या नहीं। क्या कुबेरके साथ कभी उनकी भेंट हुई थी?॥५॥

विश्वास-प्रस्तुतिः

तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत्।
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ॥ ६ ॥
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम्।

मूलम्

तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत्।
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ॥ ६ ॥
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम्।

अनुवाद (हिन्दी)

क्योंकि आर्ष्टिषेणने जैसा बताया था, उसके अनुसार वहाँ कुबेर अवश्य आते रहे होंगे। तपोधन! मैं यह सब विस्तारके साथ सुनना चाहता हूँ; क्योंकि पाण्डवोंका चरित्र सुननेसे मुझे तृप्ति नहीं होती॥६॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः ॥ ७ ॥
शासनं सततं चक्रुस्तथैव भरतर्षभाः।

मूलम्

एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः ॥ ७ ॥
शासनं सततं चक्रुस्तथैव भरतर्षभाः।

अनुवाद (हिन्दी)

वैशम्पायनजीने कहा— राजन्! अप्रतिम तेजस्वी आर्ष्टिषेणका यह अपने लिये हितकर वचन सुनकर भरतकुल-भूषण पाण्डवोंने सदा उनके आदेशका उसी प्रकार पालन किया॥७॥

विश्वास-प्रस्तुतिः

भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ॥ ८ ॥
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च।
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥ ९ ॥

मूलम्

भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ॥ ८ ॥
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च।
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥ ९ ॥

अनुवाद (हिन्दी)

वे हिमालयके शिखरपर निवास करते हुए मुनियोंके खानेयोग्य सरस फलोंका और नाना प्रकारके पवित्र (बिना हिंसाके प्राप्त) मधुका भी भोजन करते थे। इस प्रकार भरतश्रेष्ठ पाण्डव वहाँ निवास करते थे॥८-९॥

विश्वास-प्रस्तुतिः

तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्।
शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत ॥ १० ॥

मूलम्

तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्।
शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत ॥ १० ॥

अनुवाद (हिन्दी)

वहाँ निवास करते हुए उनका पाँचवाँ वर्ष बीत गया। उन दिनों वे लोमशजीकी कही हुई नाना प्रकारकी कथाएँ सुना करते थे॥१०॥

विश्वास-प्रस्तुतिः

कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः।
राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो ॥ ११ ॥

मूलम्

कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः।
राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो ॥ ११ ॥

अनुवाद (हिन्दी)

राजन्! घटोत्कच यह कहकर कि ‘मैं आवश्यकताके समय स्वयं उपस्थित हो जाऊँगा’ सब राक्षसोंके साथ पहले ही चला गया था॥११॥

विश्वास-प्रस्तुतिः

आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्।
अगच्छन् बहवो मासाः पश्यतां महदद्भुतम् ॥ १२ ॥

मूलम्

आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्।
अगच्छन् बहवो मासाः पश्यतां महदद्भुतम् ॥ १२ ॥

अनुवाद (हिन्दी)

आर्ष्टिषेणके आश्रममें रहकर अत्यन्त अद्भुत दृश्योंका अवलोकन करते हुए महामना पाण्डवोंके अनेक मास व्यतीत हो गये॥१२॥

विश्वास-प्रस्तुतिः

तैस्तत्र विहरद्भिश्च रममाणैश्च पाण्डवैः।
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥ १३ ॥

मूलम्

तैस्तत्र विहरद्भिश्च रममाणैश्च पाण्डवैः।
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥ १३ ॥

अनुवाद (हिन्दी)

वहाँ रहकर क्रीडा-विहार करते हुए उन पाण्डवोंसे महाभाग मुनि और चारण बहुत प्रसन्न थे॥१३॥

विश्वास-प्रस्तुतिः

आजग्मुः पाण्डवान् द्रष्टुं शुद्धात्मानो यतव्रताः।
ते तैः सह कथां चक्रुर्दिव्यां भरतसत्तमाः ॥ १४ ॥

मूलम्

आजग्मुः पाण्डवान् द्रष्टुं शुद्धात्मानो यतव्रताः।
ते तैः सह कथां चक्रुर्दिव्यां भरतसत्तमाः ॥ १४ ॥

अनुवाद (हिन्दी)

उनका अन्तःकरण शुद्ध था और वे संयम-नियमके साथ उत्तम व्रतका पालन करनेवाले थे। एक दिन वे सभी पाण्डवोंसे मिलनेके लिये आये। भरतशिरोमणि पाण्डवोंने उनके साथ दिव्य चर्चाएँ कीं॥१४॥

विश्वास-प्रस्तुतिः

ततः कतिपयाहस्य महाह्रदनिवासिनम् ।
ऋद्धिमन्तं महानागं सुपर्णः सहसाऽऽहरत् ॥ १५ ॥

मूलम्

ततः कतिपयाहस्य महाह्रदनिवासिनम् ।
ऋद्धिमन्तं महानागं सुपर्णः सहसाऽऽहरत् ॥ १५ ॥

अनुवाद (हिन्दी)

तदनन्तर कुछ दिनोंके बाद एक महान् जलाशयमें निवास करनेवाले महानाग ऋद्धिमान्‌को गरुडने सहसा झपाटा मारकर पकड़ लिया॥१५॥

विश्वास-प्रस्तुतिः

प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः।
ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् ॥ १६ ॥

मूलम्

प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः।
ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् ॥ १६ ॥

अनुवाद (हिन्दी)

उस समय वह महान् पर्वत हिलने लगा। बड़े-बड़े वृक्ष मिट्टीमें मिल गये। वहाँके समस्त प्राणियों तथा पाण्डवोंने उस अद्भुत घटनाको प्रत्यक्ष देखा॥१६॥

विश्वास-प्रस्तुतिः

ततः शैलोत्तमस्याग्रात्‌ पाण्डवान् प्रति मारुतः।
अवहत् सर्वमाल्यानि गन्धवन्ति शुभानि च ॥ १७ ॥

मूलम्

ततः शैलोत्तमस्याग्रात्‌ पाण्डवान् प्रति मारुतः।
अवहत् सर्वमाल्यानि गन्धवन्ति शुभानि च ॥ १७ ॥

अनुवाद (हिन्दी)

तत्पश्चात् उस उत्तम पर्वतके शिखरसे पाण्डवोंकी ओर हवाका एक झोंका आया, जिसने वहाँ सब प्रकारके सुगन्धित पुष्पोंकी बनी हुई बहुत-सी सुन्दर मालाएँ लाकर बिखेर दीं॥१७॥

विश्वास-प्रस्तुतिः

तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः।
ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी ॥ १८ ॥

मूलम्

तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः।
ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी ॥ १८ ॥

अनुवाद (हिन्दी)

पाण्डवोंने अपने सुहृदोंके साथ जाकर उन मालाओंमें गूँथे हुए दिव्य पुष्प देखे, जो पाँच रंगके थे। यशस्विनी द्रौपदीने भी उन फूलोंको देखा था॥१८॥

विश्वास-प्रस्तुतिः

भीमसेनं ततः कृष्णा काले वचनमब्रवीत्।
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥ १९ ॥

मूलम्

भीमसेनं ततः कृष्णा काले वचनमब्रवीत्।
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥ १९ ॥

अनुवाद (हिन्दी)

तदनन्तर उसने समय पाकर पर्वतके एकान्त प्रदेशमें सुखपूर्वक बैठे हुए महाबाहु भीमसेनसे कहाप—॥१९॥

विश्वास-प्रस्तुतिः

सुपर्णानिलवेगेन श्वसनेन महाचलात् ।
पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ॥ २० ॥
प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति।
खाण्डवे सत्यसंधेन भ्रात्रा तव महात्मना ॥ २१ ॥
गन्धर्वोरगरक्षांसि वासवश्च निवारितः ।
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् ॥ २२ ॥

मूलम्

सुपर्णानिलवेगेन श्वसनेन महाचलात् ।
पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ॥ २० ॥
प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति।
खाण्डवे सत्यसंधेन भ्रात्रा तव महात्मना ॥ २१ ॥
गन्धर्वोरगरक्षांसि वासवश्च निवारितः ।
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् ॥ २२ ॥

अनुवाद (हिन्दी)

‘भरतश्रेष्ठ! गरुडके पंखसे उठी हुई वायुके वेगसे उस दिन उस महान् पर्वतसे जो पाँच रंगके फूल अश्वरथा नदीके तटपर गिराये गये थे, उन्हें सब प्राणियोंने प्रत्यक्ष देखा। मुझे याद है, खाण्डव वनमें तुम्हारे महामना भाई सत्यप्रतिज्ञ अर्जुनने गन्धर्वों, नागों, राक्षसों तथा देवराज इन्द्रको भी युद्धमें आगे बढ़नेसे रोक दिया था। बहुत-से भयंकर मायावी राक्षस उनके हाथों मारे गये और उन्होंने गाण्डीव नामक धनुष भी प्राप्त कर लिया॥२०-२२॥

विश्वास-प्रस्तुतिः

तवापि सुमहत् तेजो महद् बाहुबलं च ते।
अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम ॥ २३ ॥

मूलम्

तवापि सुमहत् तेजो महद् बाहुबलं च ते।
अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम ॥ २३ ॥

अनुवाद (हिन्दी)

‘आर्यपुत्र! तुम्हारा पराक्रम भी इन्द्रके ही समान है। तुम्हारा तेज और बाहुबल भी महान् है। वह दूसरोंके लिये दुःसह एवं दुर्धर्ष है॥२३॥

विश्वास-प्रस्तुतिः

त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः ।
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥ २४ ॥

मूलम्

त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः ।
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥ २४ ॥

अनुवाद (हिन्दी)

‘भीमसेन! मैं चाहती हूँ कि तुम्हारे बाहुबलके वेगसे थर्राकर सम्पूर्ण राक्षस इस पर्वतको छोड़ दें और दसों दिशाओंकी शरण लें॥२४॥

विश्वास-प्रस्तुतिः

ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम्।
व्यपेतभयसम्मोहाः पश्यन्तु सुहृदस्तव ॥ २५ ॥
एवं प्रणिहितं भीम चिरात् प्रभृति मे मनः।
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलपालिता ॥ २६ ॥

मूलम्

ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम्।
व्यपेतभयसम्मोहाः पश्यन्तु सुहृदस्तव ॥ २५ ॥
एवं प्रणिहितं भीम चिरात् प्रभृति मे मनः।
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलपालिता ॥ २६ ॥

अनुवाद (हिन्दी)

‘तत्पश्चात् विचित्र मालाधारी एवं शिवस्वरूप इस उत्तम शैल-शिखरको तुम्हारे सब सुहृद् भय और मोहसे रहित होकर देखें। भीम! दीर्धकालसे मैं अपने मनमें यही सोच ही रही हूँ। मैं तुम्हारे बाहुबलसे सुरक्षित हो इस शैल-शिखरका दर्शन करना चाहती हूँ’॥२५-२६॥

विश्वास-प्रस्तुतिः

ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः।
नामृष्यत महाबाहुः प्रहारमिव सद्भवः ॥ २७ ॥

मूलम्

ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः।
नामृष्यत महाबाहुः प्रहारमिव सद्भवः ॥ २७ ॥

अनुवाद (हिन्दी)

द्रौपदीकी यह बात सुनकर परंतप महाबाहु भीमसेनने इसे अपने ऊपर आक्षेप हुआ—सा समझा। जैसे अच्छा बैल अपने ऊपर चाबुककी मार नहीं सह सकता, उसी प्रकार यह आक्षेप उनसे नहीं सहा गया॥

विश्वास-प्रस्तुतिः

सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः ।
मनस्वी बलवान् दृप्तो मानी शूरश्च पाण्डवः ॥ २८ ॥

मूलम्

सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः ।
मनस्वी बलवान् दृप्तो मानी शूरश्च पाण्डवः ॥ २८ ॥

अनुवाद (हिन्दी)

उनकी चाल श्रेष्ठ सिंहके समान थी। वे सुन्दर, उदार और कनकके समान कान्तिमान् थे। पाण्डुनन्दन भीम मनस्वी, बलवान्, अभिमानी, मानी और शूरवीर थे॥२८॥

विश्वास-प्रस्तुतिः

लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः ।
सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः ॥ २९ ॥

मूलम्

लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः ।
सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः ॥ २९ ॥

अनुवाद (हिन्दी)

उनकी आँखें लाल थीं। दोनों कंधे हृष्ट-पुष्ट थे। उनका पराक्रम मतवाले गजराजके समान था। दाँत सिंहकी दाढ़ोंकी समानता करते थे। कंधे विशाल थे। वे शालवृक्षकी भाँति ऊँचे जान पड़ते थे॥२९॥

विश्वास-प्रस्तुतिः

महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः।
रुक्मपृष्ठं धनुः खड्गं तूर्णाश्चापि परामृशत् ॥ ३० ॥

मूलम्

महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः।
रुक्मपृष्ठं धनुः खड्गं तूर्णाश्चापि परामृशत् ॥ ३० ॥

अनुवाद (हिन्दी)

उनका हृदय महान् था, सभी अंग मनोहर जान पड़ते थे, ग्रीवा शंखके समान थी और भुजाएँ बड़ी-बड़ी थीं। वे सुवर्णकी पीठवाले धुनष, खड्ग तथा तरकसपर बार-बार हाथ फेरते थे॥३०॥

विश्वास-प्रस्तुतिः

स केसरीव चोत्सिक्तः प्रभिन्न इव वारणः।
व्यपेतभयसम्मोहः शैलमभ्यपतद् बली ॥ ३१ ॥

मूलम्

स केसरीव चोत्सिक्तः प्रभिन्न इव वारणः।
व्यपेतभयसम्मोहः शैलमभ्यपतद् बली ॥ ३१ ॥

अनुवाद (हिन्दी)

बलवान् भीमसेन मदोन्मत्त सिंह और मदकी धारा बहानेवाले गजराजकी भाँति भय और मोहसे रहित हो उस पर्वतपर चढ़ने लगे॥३१॥

विश्वास-प्रस्तुतिः

तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम्।
ददृशुः सर्वभूतानि बाणकार्मुकधारिणम् ॥ ३२ ॥

मूलम्

तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम्।
ददृशुः सर्वभूतानि बाणकार्मुकधारिणम् ॥ ३२ ॥

अनुवाद (हिन्दी)

मदवर्षी कुंजर और मृगराजकी भाँति आते हुए धनुष-बाणधारी भीमसेनको उस समय सब भूतोंने देखा॥३२॥

विश्वास-प्रस्तुतिः

द्रौपद्या वर्धयन् हर्षं गदामादाय पाण्डवः।
व्यपेतभयसम्मोहः शैलराजं समाश्रितः ॥ ३३ ॥

मूलम्

द्रौपद्या वर्धयन् हर्षं गदामादाय पाण्डवः।
व्यपेतभयसम्मोहः शैलराजं समाश्रितः ॥ ३३ ॥

अनुवाद (हिन्दी)

पाण्डुनन्दन भीम गदा हाथमें लेकर द्रौपदीका हर्ष बढ़ाते हुए भय और घबराहट छोड़कर उस पर्वतराजपर चढ़ गये॥३३॥

विश्वास-प्रस्तुतिः

न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥ ३४ ॥

मूलम्

न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥ ३४ ॥

अनुवाद (हिन्दी)

वायु-पुत्र कुन्तीकुमार भीमसेनको कभी ग्लानि, कातरता, व्याकुलता और मत्सरता आदि भाव नहीं छूते थे॥३४॥

विश्वास-प्रस्तुतिः

तदेकायनमासाद्य विषमं भीमदर्शनम् ।
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥ ३५ ॥

मूलम्

तदेकायनमासाद्य विषमं भीमदर्शनम् ।
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥ ३५ ॥

अनुवाद (हिन्दी)

वह पर्वत ऊँची-नीची भूमियोंसे युक्त और देखनेमें भयंकर था। उसकी ऊँचाई कई ताड़ोंके बराबर थी और उसपर चढ़नेके लिये एक ही मार्ग था, तो भी महाबली भीमसेन उसके शिखरपर चढ़ गये॥३५॥

विश्वास-प्रस्तुतिः

सकिन्नरमहानागमुनिगन्धर्वराक्षसान् ।
हर्षयन् पर्वतस्याग्रमारुह्य स महाबलः ॥ ३६ ॥

मूलम्

सकिन्नरमहानागमुनिगन्धर्वराक्षसान् ।
हर्षयन् पर्वतस्याग्रमारुह्य स महाबलः ॥ ३६ ॥

अनुवाद (हिन्दी)

पर्वतके शिखरपर आरूढ़ हो महाबली भीम किन्नर, महानाग, मुनि, गन्धर्व तथा राक्षसोंका हर्ष बढ़ाने लगे॥३६॥

विश्वास-प्रस्तुतिः

ततो वैश्रवणावासं ददर्श भरतर्षभः।
काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलंकृतम् ॥ ३७ ॥

मूलम्

ततो वैश्रवणावासं ददर्श भरतर्षभः।
काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलंकृतम् ॥ ३७ ॥

अनुवाद (हिन्दी)

तदनन्तर भरतश्रेष्ठ भीमसेनने कुबेरका निवासस्थान देखा, जो सुवर्ण और स्फटिकमणिके बने हुए भवनोंसे विभूषित था॥३७॥

विश्वास-प्रस्तुतिः

प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः।
सर्वरत्नद्युतिमता सर्वोद्यानवता तथा ॥ ३८ ॥
शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना ।
द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना ॥ ३९ ॥

मूलम्

प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः।
सर्वरत्नद्युतिमता सर्वोद्यानवता तथा ॥ ३८ ॥
शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना ।
द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना ॥ ३९ ॥

अनुवाद (हिन्दी)

उसके चारों ओर सोनेकी चहारदीवारी बनी थी। उसमें सब प्रकारके रत्न जड़े होनेसे उनकी प्रभा फैलती रहती थी। चहारदीवारीके सब ओर सुन्दर बगीचे थे। उस चहारदीवारीकी ऊँचाई पर्वतसे भी अधिक थी। बहुतसे भवनों और अट्टालिकाओंसे उसकी बड़ी शोभा हो रही थी। द्वार, तोरण (गोपुर), बुर्ज और ध्वजसमुदाय उसकी शोभा बढ़ा रहे थे॥३८-३९॥

विश्वास-प्रस्तुतिः

विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः ।
वायुना धूयमानाभिः पताकाभिरलंकृतम् ॥ ४० ॥

मूलम्

विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः ।
वायुना धूयमानाभिः पताकाभिरलंकृतम् ॥ ४० ॥

अनुवाद (हिन्दी)

उस भवनमें सब ओर कितनी ही विलासिनी अप्सराएँ नृत्य कर रही थीं और हवासे फहराती हुई पताकाएँ उस भवनका अलंकार बनी हुई थीं॥४०॥

विश्वास-प्रस्तुतिः

धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना ।
पश्यमानः स खेदेन द्रविणाधिपतेः पुरम् ॥ ४१ ॥

मूलम्

धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना ।
पश्यमानः स खेदेन द्रविणाधिपतेः पुरम् ॥ ४१ ॥

अनुवाद (हिन्दी)

अपनी तिरछी की हुई बाहुसे धनुषकी नोकको स्थिर करके भीमसेन उस धनाध्यक्ष कुबेरके नगरको बड़े खेदके साथ देख रहे थे॥४१॥

विश्वास-प्रस्तुतिः

मोदयन् सर्वभूतानि गन्धमादनसम्भवः ।
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ ४२ ॥

मूलम्

मोदयन् सर्वभूतानि गन्धमादनसम्भवः ।
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ ४२ ॥

अनुवाद (हिन्दी)

गन्धमादनसे उठी हुई वायु सम्पूर्ण सुगन्धकी राशि लेकर समस्त प्राणियोंको आनन्दित करती हुई सुखद मन्द गतिसे बह रही थी॥४२॥

विश्वास-प्रस्तुतिः

चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः ।
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः ॥ ४३ ॥
रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम् ।
राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः ॥ ४४ ॥

मूलम्

चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः ।
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः ॥ ४३ ॥
रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम् ।
राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः ॥ ४४ ॥

अनुवाद (हिन्दी)

वहाँके अत्यन्त शोभाशाली विविध वृक्ष नाना प्रकारकी कान्तिसे प्रकाशित हो रहे थे। उनकी मञ्जरियाँ विचित्र दिखायी देती थीं। वे सब-के-सब अद्भुत और अकथनीय जान पड़ते थे। भरतश्रेष्ठ भीमने राक्षसराज कुबेरके उस स्थानको रत्नोंके समुदायसे सुशोभित तथा विचित्र मालाओंसे विभूषित देखा॥४३-४४॥

विश्वास-प्रस्तुतिः

गदाखड्‌गधनुष्पाणिः समभित्यक्तजीवितः ।
भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः ॥ ४५ ॥
ततः शङ्खमुपाध्मासीद् द्विषतां लोमहर्षणम्।
ज्याघोषतलशब्दं च कृत्वा भूतान्यमोहयत् ॥ ४६ ॥

मूलम्

गदाखड्‌गधनुष्पाणिः समभित्यक्तजीवितः ।
भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः ॥ ४५ ॥
ततः शङ्खमुपाध्मासीद् द्विषतां लोमहर्षणम्।
ज्याघोषतलशब्दं च कृत्वा भूतान्यमोहयत् ॥ ४६ ॥

अनुवाद (हिन्दी)

उनके हाथमें गदा, खड्ग और धनुष शोभा पा रहे थे। उन्होंने अपने जीवनका मोह सर्वथा छोड़ दिया था। वे माहबाहु भीमसेन वहाँ पर्वतकी भाँति अविचल-भावसे कुछ देर खड़े रहे। तत्पश्चात् उन्होंने बड़े जोरसे शंख बजाया, जिसकी आवाज शत्रुओंके रोंगटे खड़े कर देनेवाली थी। फिर धनुषकी टंकार करके समस्त प्राणियोंको मोहित कर दिया॥४५-४६॥

विश्वास-प्रस्तुतिः

ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः ।
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥ ४७ ॥

मूलम्

ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः ।
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥ ४७ ॥

अनुवाद (हिन्दी)

तब यक्ष, राक्षस और गन्धर्व रोमाञ्चित होकर उस शब्दको लक्ष्य करके पाण्डुनन्दन भीमसेनके समीप दौड़े आये॥४७॥

विश्वास-प्रस्तुतिः

गदापरिघनिस्त्रिंशशूलशक्तिपरश्वधाः ।
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥ ४८ ॥

मूलम्

गदापरिघनिस्त्रिंशशूलशक्तिपरश्वधाः ।
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥ ४८ ॥

अनुवाद (हिन्दी)

उस समय गदा, परिघ, खड्ग, शूल, शक्ति और फरसे आदि अस्त्र-शस्त्र उन यक्षों तथा राक्षसोंके हाथोंमें आकर बड़ी चमक पैदा कर रहे थे॥४८॥

विश्वास-प्रस्तुतिः

ततः प्रववृते युद्धं तेषां तस्य च भारत।
तैः प्रयुक्तान् महामायैः शूलशक्तिपरश्वधान् ॥ ४९ ॥
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ।
अन्तरिक्षगतानां च भूमिष्टानां च गर्जताम् ॥ ५० ॥
शरैर्विव्याध गात्राणि राक्षसानां महाबलः।
सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् ॥ ५१ ॥
गदापरिघपाणीनां रक्षसां कायसम्भवाः ।
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥ ५२ ॥

मूलम्

ततः प्रववृते युद्धं तेषां तस्य च भारत।
तैः प्रयुक्तान् महामायैः शूलशक्तिपरश्वधान् ॥ ४९ ॥
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ।
अन्तरिक्षगतानां च भूमिष्टानां च गर्जताम् ॥ ५० ॥
शरैर्विव्याध गात्राणि राक्षसानां महाबलः।
सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् ॥ ५१ ॥
गदापरिघपाणीनां रक्षसां कायसम्भवाः ।
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥ ५२ ॥

अनुवाद (हिन्दी)

भारत! तदनन्तर उन यक्षों और गन्धर्वोंका भीमसेनके साथ युद्ध प्रारम्भ हो गया। वे यक्ष और राक्षस बड़े मायावी थे। उनके चलाये हुए शूल, शक्ति और फरसोंको भीमसेनने भयानक वेगशाली भल्ल नामक बाणोंद्वारा काट गिराया। वे राक्षस आकाशमें उड़कर तथा भूतलपर खड़े होकर जोर-जोरसे गर्जना कर रहे थे। महाबली भीमने बाणोंकी झड़ी लगाकर उनके शरीरोंको अच्छी प्रकार छेद डाला। गदा और परिघ हाथमें लिये हुए राक्षसोंके शरीरसे महाबली भीमपर खूनकी बड़ी भारी वर्षा होने लगी तथा चारों ओर राक्षसोंके शरीरसे रक्तकी कितनी ही धाराएँ बह चलीं॥४९—५२॥

विश्वास-प्रस्तुतिः

भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम् ।
विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च ॥ ५३ ॥

मूलम्

भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम् ।
विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च ॥ ५३ ॥

अनुवाद (हिन्दी)

भीमके बाहुबलसे छूटे हुए अस्त्र-शस्त्रोंद्वारा यक्षों तथा राक्षसोंके शरीर और सिर कटे दिखायी दे रहे थे॥

विश्वास-प्रस्तुतिः

प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम्।
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥ ५४ ॥

मूलम्

प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम्।
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥ ५४ ॥

अनुवाद (हिन्दी)

जैसे बादल सूर्यको ढक लेते हैं, उसी प्रकार प्रियदर्शन पाण्डुपुत्र भीमको राक्षस ढक लेते हैं, यह सब प्राणियोंने प्रत्यक्ष देखा॥५४॥

विश्वास-प्रस्तुतिः

स रश्मिभिरिवादित्यः शरैररिनिघातिभिः ।
सर्वानार्च्छन्महाबाहुर्बलवान् सत्यविक्रमः ॥ ५५ ॥

मूलम्

स रश्मिभिरिवादित्यः शरैररिनिघातिभिः ।
सर्वानार्च्छन्महाबाहुर्बलवान् सत्यविक्रमः ॥ ५५ ॥

अनुवाद (हिन्दी)

तब सत्यपराक्रमी बलवान् महाबाहु भीमसेनने अपने शत्रुनाशक बाणोंद्वारा समस्त शत्रुओंको उसी प्रकार ढक लिया, जैसे सूर्य अपनी किरणोंसे संसारको ढक लेते हैं॥५५॥

विश्वास-प्रस्तुतिः

अभितर्जयमानाश्च रुवन्तश्च महारवान् ।
न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥ ५६ ॥

मूलम्

अभितर्जयमानाश्च रुवन्तश्च महारवान् ।
न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥ ५६ ॥

अनुवाद (हिन्दी)

सब ओरसे गर्जन-तर्जन करते हुए तथा बड़ी भयानक आवाजसे चिग्घाड़ते हुए सब राक्षसोंने भीमसेनके चित्तमें तनिक भी घबराहट नहीं देखी॥५६॥

विश्वास-प्रस्तुतिः

यक्षा विकृतसर्वाङ्गा भीमसेनभयार्दिताः ।
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥ ५७ ॥

मूलम्

यक्षा विकृतसर्वाङ्गा भीमसेनभयार्दिताः ।
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥ ५७ ॥

अनुवाद (हिन्दी)

जिनके सारे अंग विकृत एवं विकराल थे, वे यक्ष भीमसेनके भयसे पीड़ित हो अपने बड़े-बड़े आयुधोंको इधर-उधर फेंककर भयंकर आर्तनाद करने लगे॥५७॥

विश्वास-प्रस्तुतिः

उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् ।
दक्षिणां दिशमाजग्मुस्त्रसिता दृढधन्वना ॥ ५८ ॥

मूलम्

उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् ।
दक्षिणां दिशमाजग्मुस्त्रसिता दृढधन्वना ॥ ५८ ॥

अनुवाद (हिन्दी)

सुदृढ़ धनुषवाले भीमसेनसे आतंकित हो वे यक्ष-राक्षस आदि योद्धा गदा, शूल, खड्ग, शक्ति तथा परशु आदि अस्त्रोंको वहीं छोड़कर दक्षिणदिशाकी ओर भाग गये॥५८॥

विश्वास-प्रस्तुतिः

तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः ।
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥ ५९ ॥

मूलम्

तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः ।
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥ ५९ ॥

अनुवाद (हिन्दी)

वहाँ कुबेरके सखा राक्षसप्रवर मणिमान् भी मौजूद थे। उनके हाथोंमें त्रिशूल और गदा शोभा पा रही थी उनकी छाती चौड़ी और बाँहें विशाल थीं॥५९॥

विश्वास-प्रस्तुतिः

अदर्शयदधीकारं पौरुषं च महाबलः।
स तान्‌ दृष्ट्वा परावृत्तान् स्मयमान इवाब्रवीत् ॥ ६० ॥

मूलम्

अदर्शयदधीकारं पौरुषं च महाबलः।
स तान्‌ दृष्ट्वा परावृत्तान् स्मयमान इवाब्रवीत् ॥ ६० ॥

अनुवाद (हिन्दी)

उन महाबली वीरने वहाँ अपने अधिकार और पौरुष दोनोंको प्रकट किया। उस समय अपने सैनिकोंको रणसे विमुख होते देख वे मुसकराते हुए उनसे बोले—॥६०॥

विश्वास-प्रस्तुतिः

एकेन बहवः सङ्ख्ये मानुषेण पराजिताः।
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥ ६१ ॥

मूलम्

एकेन बहवः सङ्ख्ये मानुषेण पराजिताः।
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥ ६१ ॥

अनुवाद (हिन्दी)

‘अरे! तुम बहुत बड़ी संख्यामें होकर भी आज एक मनुष्यद्वारा युद्धमें पराजित हो गये।’ कुबेरभवनमें धनाध्यक्षके पास जाकर क्या कहोगे?’॥६१॥

विश्वास-प्रस्तुतिः

एवमाभाष्य तान् सर्वानभ्यवर्तत राक्षसः।
शक्तिशूलगदापाणिरभ्यधावत् स पाण्डवम् ॥ ६२ ॥

मूलम्

एवमाभाष्य तान् सर्वानभ्यवर्तत राक्षसः।
शक्तिशूलगदापाणिरभ्यधावत् स पाण्डवम् ॥ ६२ ॥

अनुवाद (हिन्दी)

ऐसा कहकर राक्षस मणिमान्‌ने उन सबको लौटाया और हाथोंमें शक्ति, शूल तथा गदा लेकर भीमसेनपर धावा किया॥६२॥

विश्वास-प्रस्तुतिः

तमापतन्तं वेगेन प्रभिन्नमिव वारणम्।
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत् ॥ ६३ ॥

मूलम्

तमापतन्तं वेगेन प्रभिन्नमिव वारणम्।
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत् ॥ ६३ ॥

अनुवाद (हिन्दी)

मदकी धारा बहानेवाले गजराजकी भाँति मणिमान्‌को बड़े वेगसे आता देख भीमसेनने वत्सदन्त नामक तीन बाणोंद्वारा उनकी पसलीमें प्रहार किया॥६३॥

विश्वास-प्रस्तुतिः

मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम्।
प्राहिणोद् भीमसेनाय परिगृह्य महाबलः ॥ ६४ ॥

मूलम्

मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम्।
प्राहिणोद् भीमसेनाय परिगृह्य महाबलः ॥ ६४ ॥

अनुवाद (हिन्दी)

यह देख महाबली मणिमान् भी रोषसे आगबबूला हो उठे और बहुत बड़ी गदा लेकर उन्होंने भीमसेनपर चलायी॥६४॥

विश्वास-प्रस्तुतिः

विद्युद्रूपां महाघोरामाकाशे महतीं गदाम्।
शरैर्बहुभिरभ्यार्च्छद् भीमसेनः शिलाशितैः ॥ ६५ ॥

मूलम्

विद्युद्रूपां महाघोरामाकाशे महतीं गदाम्।
शरैर्बहुभिरभ्यार्च्छद् भीमसेनः शिलाशितैः ॥ ६५ ॥

अनुवाद (हिन्दी)

वह विशाल एवं महा भयंकर गदा आकाशमें विद्युत्‌की भाँति चमक उठी। यह देख भीमसेनने पत्थर पर रगड़कर तेज किये हुए बहुत-से बाणोंद्वारा उसपर आघात किया॥६५॥

विश्वास-प्रस्तुतिः

प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः।
न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥ ६६ ॥

मूलम्

प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः।
न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥ ६६ ॥

अनुवाद (हिन्दी)

परंतु वे सभी बाण मणिमान्‌की गदासे टकराकर नष्ट हो गये। यद्यपि वे बड़े वेगसे छूटे थे, तथापि गदा चलानेके अभ्यासी मणिमान्‌की गदाके वेगको न सह सके॥६६॥

विश्वास-प्रस्तुतिः

गदायुद्धसमाचारं बुद्ध्यमानः स वीर्यवान्।
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥ ६७ ॥

मूलम्

गदायुद्धसमाचारं बुद्ध्यमानः स वीर्यवान्।
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥ ६७ ॥

अनुवाद (हिन्दी)

भयंकर पराक्रमी महाबली भीमसेन गदायुद्धकी कलको जानते थे। अतः उन्होंने शत्रुके उस प्रहारको व्यर्थ कर दिया॥६७॥

विश्वास-प्रस्तुतिः

ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम्।
तस्मिन्नेवान्तरे धीमान् प्रजहाराथ राक्षसः ॥ ६८ ॥

मूलम्

ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम्।
तस्मिन्नेवान्तरे धीमान् प्रजहाराथ राक्षसः ॥ ६८ ॥

अनुवाद (हिन्दी)

तदनन्तर बुद्धिमान् राक्षसने उसी समय स्वर्णमय दण्डसे विभूषित एवं लोहेकी बनी हुई बड़ी भयानक शक्तिका प्रहार किया॥६८॥

विश्वास-प्रस्तुतिः

सा भुजं भीमनिर्ह्रादा भित्वा भीमस्य दक्षिणम्।
साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥ ६९ ॥

मूलम्

सा भुजं भीमनिर्ह्रादा भित्वा भीमस्य दक्षिणम्।
साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥ ६९ ॥

अनुवाद (हिन्दी)

वह अग्निकी ज्वालाके समान अत्यन्त भयंकर शक्ति भयानक गड़गड़ाहटके साथ भीमकी दाहिनी भुजाको छेदकर सहसा पृथ्वीपर गिर पड़ी॥६९॥

विश्वास-प्रस्तुतिः

सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः ।
गदां जग्राह कौन्तेयः क्रोधपर्याकुलेक्षणः ॥ ७० ॥
रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम्।
प्रगृह्याथ नदन् भीमः शैक्यां सर्वायसीं गदाम् ॥ ७१ ॥
तरसा चाभिदुद्राव मणिमन्तं महाबलम्।

मूलम्

सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः ।
गदां जग्राह कौन्तेयः क्रोधपर्याकुलेक्षणः ॥ ७० ॥
रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम्।
प्रगृह्याथ नदन् भीमः शैक्यां सर्वायसीं गदाम् ॥ ७१ ॥
तरसा चाभिदुद्राव मणिमन्तं महाबलम्।

अनुवाद (हिन्दी)

शक्तिकी गहरी चोट लगनेसे महान् धनुर्धर एवं अत्यन्त पराक्रमी कुन्तीकुमार भीमके नेत्र क्रोधसे व्याकुल हो उठे और उन्होंने एक ऐसी गदा हाथमें ली जो शत्रुओंका भय बढ़ानेवाली थी। उसके ऊपर सोनेके पत्र जड़े थे। वह सारी-की-सारी लोहेकी बनी हुई और शत्रुओंको नष्ट करनेमें समर्थ थी। उसे लेकर भीमसेन विकट गर्जना करते हुए बड़े वेगसे महाबली मणिमान्‌की ओर दौड़े॥७०-७१॥

विश्वास-प्रस्तुतिः

दीप्यमानं महाशूलं प्रगृह्य मणिमानपि ॥ ७२ ॥
प्राहिणोद् भीमसेनाय वेगेन महता नदन्।

मूलम्

दीप्यमानं महाशूलं प्रगृह्य मणिमानपि ॥ ७२ ॥
प्राहिणोद् भीमसेनाय वेगेन महता नदन्।

अनुवाद (हिन्दी)

उधर मणिमान्‌ने भी सिंहनाद करते हुए एक चमचमाता हुआ महान् त्रिशूल हाथमें लिया और बड़े वेगसे भीमसेनपर चलाया॥७२॥

विश्वास-प्रस्तुतिः

भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः ॥ ७३ ॥
अभिदुद्राव तं हन्तुं गरुत्मानिव पन्नगम्।

मूलम्

भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः ॥ ७३ ॥
अभिदुद्राव तं हन्तुं गरुत्मानिव पन्नगम्।

अनुवाद (हिन्दी)

परंतु गदा-युद्धमें कुशल भीमने गदाके अग्रभागसे उस त्रिशूलके टुकड़े-टुकड़े करके मणिमान्‌को मारनेके लिये उसी प्रकार धावा किया, जैसे किसी सर्पके प्राण लेनेके लिये गरुड उसपर टूट पड़ते हैं॥७३॥

विश्वास-प्रस्तुतिः

सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम् ॥ ७४ ॥
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ।
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा ॥ ७५ ॥

मूलम्

सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम् ॥ ७४ ॥
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ।
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा ॥ ७५ ॥

अनुवाद (हिन्दी)

महाबाहु भीमने युद्धके मुहानेपर गर्जना करते हुए सहसा आकाशमें उछलकर गदा घुमायी और उसे वायुके समान वेगसे मणिमान्‌पर दे मारा, मानो देवराज इन्द्रने किसी दैत्यपर वज्रका प्रहार किया हो॥७४-७५॥

विश्वास-प्रस्तुतिः

हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह।
तं राक्षसं भीमबलं भीमसेनेन पातितम् ॥ ७६ ॥
ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम्।
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः।
भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति ॥ ७७ ॥

मूलम्

हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह।
तं राक्षसं भीमबलं भीमसेनेन पातितम् ॥ ७६ ॥
ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम्।
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः।
भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति ॥ ७७ ॥

अनुवाद (हिन्दी)

वह गदा उस राक्षसके प्राण लेकर भूमिपर मूर्तिमती कृत्याके समान गिर पड़ी। भीमसेनके द्वारा मारे गये उस भयानक शक्तिशाली राक्षसको सब प्राणियोंने प्रत्यक्ष देखा, मानो सिंहने किसी साँड़को मार गिराया हो। उसे मरकर पृथ्वीपर गिरा देख मरनेसे बचे हुए निशाचर भयंकर आर्तनाद करते हुए पूर्व दिशाकी ओर भाग चले॥७६-७७॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते वनपर्वणि यक्षयुद्धपर्वणि मणिमद्वधे षष्ट्यधिकशततमोऽध्यायः ॥ १६० ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत यक्षयुद्धपर्वमें मणिमान्-वधसे सम्बन्ध रखनेवाला एक सौ साठवाँ अध्याय पूरा हुआ॥१६०॥