भागसूचना
षट्पञ्चाशत्तमोऽध्यायः
सूचना (हिन्दी)
नलका दमयन्तीसे वार्तालाप करना और लौटकर देवताओंको उसका संदेश सुनाना
मूलम् (वचनम्)
बृहदश्व उवाच
विश्वास-प्रस्तुतिः
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्।
प्रणयस्व यथाश्रद्धं राजन् किं करवाणि ते ॥ १ ॥
मूलम्
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्।
प्रणयस्व यथाश्रद्धं राजन् किं करवाणि ते ॥ १ ॥
अनुवाद (हिन्दी)
बृहदश्व मुनि कहते हैं— राजन्! दमयन्तीने अपनी श्रद्धाके अनुसार देवताओंको नमस्कार करके नलसे हँसकर कहा—‘महाराज! आप ही मेरा पाणिग्रहण कीजिये और बताइये, मैं आपकी क्या सेवा करूँ॥१॥
विश्वास-प्रस्तुतिः
अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन।
तत् सर्वं तव विश्रब्धं कुरु प्रणयमीश्वर ॥ २ ॥
मूलम्
अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन।
तत् सर्वं तव विश्रब्धं कुरु प्रणयमीश्वर ॥ २ ॥
अनुवाद (हिन्दी)
‘नरेश्वर! मैं तथा मेरा जो कुछ दूसरा धन है, वह सब आपका है। आप पूर्ण विश्वस्त होकर मेरे साथ विवाह कीजिये॥२॥
विश्वास-प्रस्तुतिः
हंसानां वचनं यत् तु तन्मां दहति पार्थिव।
त्वत्कृते हि मया वीर राजानः संनिपातिताः ॥ ३ ॥
मूलम्
हंसानां वचनं यत् तु तन्मां दहति पार्थिव।
त्वत्कृते हि मया वीर राजानः संनिपातिताः ॥ ३ ॥
अनुवाद (हिन्दी)
‘भूपाल! हंसोंकी जो बात मैंने सुनी’ वह (मेरे हृदयमें कामाग्नि प्रज्वलित करके सदा) मुझे दग्ध करती रहती है। वीर! आपहीको पानेके लिये मैंने यहाँ समस्त राजाओंका सम्मेलन कराया है॥३॥
विश्वास-प्रस्तुतिः
यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद।
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥ ४ ॥
मूलम्
यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद।
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥ ४ ॥
अनुवाद (हिन्दी)
‘मानद! आपके चरणोंमें भक्ति रखनेवाली मुझ दासीको यदि आप स्वीकार नहीं करेंगे तो मैं आपके ही कारण विष, अग्नि, जल अथवा फाँसीको निमित्त बनाकर अपना प्राण त्याग दूँगी’॥४॥
विश्वास-प्रस्तुतिः
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥ ५ ॥
मूलम्
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥ ५ ॥
अनुवाद (हिन्दी)
दमयन्तीके ऐसा कहनेपर राजा नलने उससे पूछा—‘(तुम्हें पानेके लिये उत्सुक) लोकपालोंके होते हुए तुम एक साधारण मनुष्यको कैसे पति बनाना चाहती हो?॥५॥
विश्वास-प्रस्तुतिः
येषामहं लोककृतामीश्वराणां महात्मनाम् ।
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥ ६ ॥
मूलम्
येषामहं लोककृतामीश्वराणां महात्मनाम् ।
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥ ६ ॥
अनुवाद (हिन्दी)
‘जिन लोकस्रष्टा महामना ईश्वरोंके चरणोंकी धूलके समान भी मैं नहीं हूँ, उन्हींकी ओर तुम्हें मन लगाना चाहिये॥६॥
विश्वास-प्रस्तुतिः
विप्रियं ह्याचरन् मर्त्यो देवानां मृत्युमृच्छति।
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥ ७ ॥
मूलम्
विप्रियं ह्याचरन् मर्त्यो देवानां मृत्युमृच्छति।
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥ ७ ॥
अनुवाद (हिन्दी)
‘निर्दोष अंगोंवाली सुन्दरी! देवताओंके विरुद्ध चेष्टा करनेवाला मानव मृत्युको प्राप्त हो जाता है; अतः तुम मुझे बचाओ और उन श्रेष्ठ देवताओंका ही वरण करो॥
विश्वास-प्रस्तुतिः
विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा।
भूषणानि तु मुख्यानि देवान् प्राप्य तु भुङ्क्ष्व वै॥८॥
मूलम्
विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा।
भूषणानि तु मुख्यानि देवान् प्राप्य तु भुङ्क्ष्व वै॥८॥
अनुवाद (हिन्दी)
‘तथा देवताओंको ही पाकर निर्मल वस्त्र, दिव्य एवं विचित्र पुष्पहार तथा मुख्य-मुख्य आभूषणोंका सुख भोगो॥८॥
विश्वास-प्रस्तुतिः
य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः।
हुताशमीशं देवानां का तं न वरयेत् पतिम् ॥ ९ ॥
मूलम्
य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः।
हुताशमीशं देवानां का तं न वरयेत् पतिम् ॥ ९ ॥
अनुवाद (हिन्दी)
‘जो इस सारी पृथ्वीको संक्षिप्त करके पुनः अपना ग्रास बना लेते हैं, उन देवेश्वर अग्निको कौन नारी अपना पति न चुनेगी?॥९॥
विश्वास-प्रस्तुतिः
यस्य दण्डभयात् सर्वे भूतग्रामाः समागताः।
धर्ममेवानुरुध्यन्ति का तं न वरयेत् पतिम् ॥ १० ॥
मूलम्
यस्य दण्डभयात् सर्वे भूतग्रामाः समागताः।
धर्ममेवानुरुध्यन्ति का तं न वरयेत् पतिम् ॥ १० ॥
अनुवाद (हिन्दी)
‘जिनके दण्डके भयसे संसारमें आये हुए समस्त प्राणिसमुदाय धर्मका ही पालन करते हैं, उन यमराजको कौन अपना पति नहीं वरेगी?॥१०॥
विश्वास-प्रस्तुतिः
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् ।
महेन्द्रं सर्वदेवानां का तं न वरयेत् पतिम् ॥ ११ ॥
मूलम्
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् ।
महेन्द्रं सर्वदेवानां का तं न वरयेत् पतिम् ॥ ११ ॥
अनुवाद (हिन्दी)
‘दैत्यों और दानवोंका मर्दन करनेवाले धर्मात्मा महामना सर्वदेवेश्वर महेन्द्रका कौन नारी पतिरूपमें वरण न करेगी?॥११॥
विश्वास-प्रस्तुतिः
क्रियतामविशङ्केन मनसा यदि मन्यसे।
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु ॥ १२ ॥
मूलम्
क्रियतामविशङ्केन मनसा यदि मन्यसे।
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु ॥ १२ ॥
अनुवाद (हिन्दी)
‘यदि तुम ठीक समझती हो तो लोकपालोंमें प्रसिद्ध वरुणको निःशंक होकर अपना पति बनाओ। यह एक हितैषी सुहृद्का वचन है, इसे सुनो’॥१२॥
विश्वास-प्रस्तुतिः
नैषधेनैवमुक्ता सा दमयन्ती वचोऽब्रवीत्।
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा ॥ १३ ॥
मूलम्
नैषधेनैवमुक्ता सा दमयन्ती वचोऽब्रवीत्।
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा ॥ १३ ॥
अनुवाद (हिन्दी)
तदनन्तर निषधराज नलके ऐसा कहनेपर दमयन्ती शोकाश्रुओंसे भरे हुए नेत्रोंद्वारा देखती हुई इस प्रकार बोली—॥१३॥
विश्वास-प्रस्तुतिः
देवेभ्योऽहें नमस्कृत्य सर्वेभ्यः पृथिवीपते।
वृणे त्वामेव भर्तारं सत्यमेतद् ब्रवीमि ते ॥ १४ ॥
मूलम्
देवेभ्योऽहें नमस्कृत्य सर्वेभ्यः पृथिवीपते।
वृणे त्वामेव भर्तारं सत्यमेतद् ब्रवीमि ते ॥ १४ ॥
अनुवाद (हिन्दी)
‘पृथ्वीपते! मैं सम्पूर्ण देवताओंको नमस्कार करके आपहीको अपना पति चुनती हूँ। यह मैंने आपसे सच्ची बात कही है’॥१४॥
विश्वास-प्रस्तुतिः
तामुवाच ततो राजा वेपमानां कृताञ्जलिम्।
दौत्येनागत्य कल्याणि तथा भद्रे विधीयताम् ॥ १५ ॥
मूलम्
तामुवाच ततो राजा वेपमानां कृताञ्जलिम्।
दौत्येनागत्य कल्याणि तथा भद्रे विधीयताम् ॥ १५ ॥
अनुवाद (हिन्दी)
ऐसा कहकर दमयन्ती दोनों हाथ जोड़े थर-थर काँपने लगी। उस अवस्थामें राजा नलने उससे कहा—‘कल्याणि! मैं इस समय दूतका कार्य करनेके लिये आया हूँ; अतः भद्रे! इस समय वही करो जो मेरे स्वरूपके अनुरूप हो॥१५॥
विश्वास-प्रस्तुतिः
कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥ १६ ॥
मूलम्
कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥ १६ ॥
अनुवाद (हिन्दी)
‘मैं देवताओंके सामने प्रतिज्ञा करके विशेषतः परोपकारके लिये प्रयत्न आरम्भ करके अब यहाँ स्वार्थ-साधनके लिये कैसे उत्साहित हो सकता हूँ?॥१६॥
विश्वास-प्रस्तुतिः
एष धर्मो यदि स्वार्थो ममापि भविता ततः।
एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम् ॥ १७ ॥
मूलम्
एष धर्मो यदि स्वार्थो ममापि भविता ततः।
एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम् ॥ १७ ॥
अनुवाद (हिन्दी)
‘यदि यह धर्म सुरक्षित रहे तो उससे मेरे स्वार्थकी भी सिद्धि हो सकती है। भद्रे! तुम ऐसा प्रयत्न करो, जिससे मैं इस प्रकार धर्मयुक्त स्वार्थकी सिद्धि करूँ’॥१७॥
विश्वास-प्रस्तुतिः
ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता।
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥ १८ ॥
उपायोऽयं मया दृष्टो निरपायो नरेश्वर।
येन दोषो न भविता तव राजन् कथंचन ॥ १९ ॥
मूलम्
ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता।
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥ १८ ॥
उपायोऽयं मया दृष्टो निरपायो नरेश्वर।
येन दोषो न भविता तव राजन् कथंचन ॥ १९ ॥
अनुवाद (हिन्दी)
यह सुनकर पवित्र मुसकानवाली दमयन्ती राजा नलसे धीरे-धीरे अश्रुगद्गदवाणीमें बोली—‘नरेश्वर! मैंने उस निर्दोष उपायको ढूँढ़ निकाला है, राजन्! जिससे आपको किसी प्रकार दोष नहीं लगेगा॥१८-१९॥
विश्वास-प्रस्तुतिः
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः।
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥ २० ॥
मूलम्
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः।
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥ २० ॥
अनुवाद (हिन्दी)
‘नरश्रेष्ठ! आप और इन्द्र आदि सब देवता एक ही साथ उस रंगमण्डपमें पधारें, जहाँ मेरा स्वयंवर होनेवाला है॥२०॥
विश्वास-प्रस्तुतिः
ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर।
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥ २१ ॥
मूलम्
ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर।
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥ २१ ॥
अनुवाद (हिन्दी)
‘नरेश्वर! नरव्याघ्र! तदनन्तर मैं उन लोकपालोंके समीप ही आपका वरण कर लूँगी। ऐसा करनेसे (आपको कोई) दोष नहीं लगेगा’॥२१॥
विश्वास-प्रस्तुतिः
एवमुक्तस्तु वैदर्भ्या नलो राजा विशाम्पते।
आजगाम पुनस्तत्र यत्र देवाः समागताः ॥ २२ ॥
मूलम्
एवमुक्तस्तु वैदर्भ्या नलो राजा विशाम्पते।
आजगाम पुनस्तत्र यत्र देवाः समागताः ॥ २२ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! विदर्भराजकुमारीके ऐसा कहनेपर राजा नल पुनः वहीं लौट आये, जहाँ देवताओंसे उनकी भेंट हुई थी॥२२॥
विश्वास-प्रस्तुतिः
तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः ।
दृष्ट्वा चैनं ततोऽपृच्छन् वृत्तान्तं सर्वमेव तम् ॥ २३ ॥
मूलम्
तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः ।
दृष्ट्वा चैनं ततोऽपृच्छन् वृत्तान्तं सर्वमेव तम् ॥ २३ ॥
अनुवाद (हिन्दी)
महान् शक्तिशाली लोकपालोंने इस प्रकार राजा नलको लौटते देखा और उन्हें देखकर उनसे सारा वृत्तान्त पूछा—॥२३॥
विश्वास-प्रस्तुतिः
कच्चिद् दृष्टा त्वया राजन् दमयन्ती शुचिस्मिता।
किमब्रवीच्च नः सर्वान् वद भूमिप तेऽनघ ॥ २४ ॥
मूलम्
कच्चिद् दृष्टा त्वया राजन् दमयन्ती शुचिस्मिता।
किमब्रवीच्च नः सर्वान् वद भूमिप तेऽनघ ॥ २४ ॥
अनुवाद (हिन्दी)
‘राजन्! क्या तुमने पवित्र मुसकानवाली दमयन्तीको देखा है? पापरहित भूपाल! हम सब लोगोंको उसने क्या संदेश दिया, बताओ’॥२४॥
मूलम् (वचनम्)
नल उवाच
विश्वास-प्रस्तुतिः
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् ।
प्रविष्टः सुमहाकक्षं दण्डिभिः स्थविरैर्वृतम् ॥ २५ ॥
मूलम्
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् ।
प्रविष्टः सुमहाकक्षं दण्डिभिः स्थविरैर्वृतम् ॥ २५ ॥
अनुवाद (हिन्दी)
नलने कहा— देवताओ! आपकी आज्ञा पाकर मैं दमयन्तीके महलमें गया। उसकी ड्योढ़ी विशाल थी और दण्डधारी बूढ़े रक्षक उसे घेरकर पहरा दे रहे थे॥२५॥
विश्वास-प्रस्तुतिः
प्रविशन्तं च मां तत्र न कश्चिद् दृष्टवान् नरः।
ऋते तां पार्थिवसुतां भवतामेव तेजसा ॥ २६ ॥
मूलम्
प्रविशन्तं च मां तत्र न कश्चिद् दृष्टवान् नरः।
ऋते तां पार्थिवसुतां भवतामेव तेजसा ॥ २६ ॥
अनुवाद (हिन्दी)
आपलोगोंके प्रभावसे उसमें प्रवेश करते समय मुझे वहाँ उस राजकन्या दमयन्तीके सिवा दूसरे किसी मनुष्यने नहीं देखा॥२६॥
विश्वास-प्रस्तुतिः
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः ।
विस्मिताश्चाभवन् सर्वा दृष्ट्वा मां विबुधेश्वराः ॥ २७ ॥
मूलम्
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः ।
विस्मिताश्चाभवन् सर्वा दृष्ट्वा मां विबुधेश्वराः ॥ २७ ॥
अनुवाद (हिन्दी)
दमयन्तीकी सखियोंको भी मैंने देखा और उन सखियोंने भी मुझे देखा। देवेश्वरो! वे सब मुझे देखकर आश्चर्यचकित हो गयीं॥२७॥
विश्वास-प्रस्तुतिः
वर्ण्यमानेषु च मया भवत्सु रुचिरानना।
मामेव गतसंकल्पा वृणीते सा सुरोत्तमाः ॥ २८ ॥
मूलम्
वर्ण्यमानेषु च मया भवत्सु रुचिरानना।
मामेव गतसंकल्पा वृणीते सा सुरोत्तमाः ॥ २८ ॥
अनुवाद (हिन्दी)
श्रेष्ठ देवताओ! जब मैं आपलोगोंके प्रभावका वर्णन करने लगा, उस समय सुमुखी दमयन्तीने मुझमें ही अपना मानसिक संकल्प रखकर मेरा ही वरण किया॥२८॥
विश्वास-प्रस्तुतिः
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः।
त्वया सह नरव्याघ्र मम यत्र स्वयंवरः ॥ २९ ॥
मूलम्
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः।
त्वया सह नरव्याघ्र मम यत्र स्वयंवरः ॥ २९ ॥
अनुवाद (हिन्दी)
उस बालाने मुझसे यह भी कहा कि ‘नरव्याघ्र! सब देवता आपके साथ उस स्थानपर पधारें, जहाँ मेरा स्वयंवर होनेवाला है॥२९॥
विश्वास-प्रस्तुतिः
तेषामहं संनिधौ त्वां वरयिष्यामि नैषध।
एवं तव महाबाहो दोषो न भवितेति ह ॥ ३० ॥
मूलम्
तेषामहं संनिधौ त्वां वरयिष्यामि नैषध।
एवं तव महाबाहो दोषो न भवितेति ह ॥ ३० ॥
अनुवाद (हिन्दी)
‘निषधराज! मैं उन देवताओंके समीप ही आपका वरण कर लूँगी। महाबाहो! ऐसा होनेपर आपको दोष नहीं लगेगा’॥३०॥
विश्वास-प्रस्तुतिः
एतावदेव विबुधा यथावृत्तमुपाहृतम् ।
मयाऽशेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥ ३१ ॥
मूलम्
एतावदेव विबुधा यथावृत्तमुपाहृतम् ।
मयाऽशेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥ ३१ ॥
अनुवाद (हिन्दी)
देवताओ! दमयन्तीके महलका इतना ही वृत्तान्त है, जिसे मैंने ठीक-ठीक निवेदन कर दिया। देवेश्वरगण! अब इस सम्पूर्ण विषयमें आप सब देवतालोग ही प्रमाण हैं, अर्थात् आप ही साक्षी हैं॥३१॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते वनपर्वणि नलोपाख्यानपर्वणि नलकर्तृकदेवदौत्ये षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत नलोपाख्यानपर्वमें नलकर्तृक देवदौत्यविषयक छप्पनवाँ अध्याय पूरा हुआ॥५६॥