भागसूचना
एकपञ्चाशत्तमोऽध्यायः
सूचना (हिन्दी)
संजयका धृतराष्ट्रके प्रति श्रीकृष्णादिके द्वारा की हुई दुर्योधनादिके वधकी प्रतिज्ञाका वृत्तान्त सुनाना
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम्।
चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः ॥ १ ॥
दीर्घमुष्णं च निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः।
अब्रवीत् संजयं सूतमामन्त्र्य पुरुषर्षभ ॥ २ ॥
मूलम्
तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम्।
चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः ॥ १ ॥
दीर्घमुष्णं च निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः।
अब्रवीत् संजयं सूतमामन्त्र्य पुरुषर्षभ ॥ २ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— पुरुषरत्न जनमेजय! पाण्डवोंका वह अद्भुत एवं अलौकिक चरित्र सुनकर अम्बिकानन्दन राजा धृतराष्ट्रका मन चिन्ता और शोकमें डूब गया। वे अत्यन्त खिन्न हो उठे और लंबी एवं गरम साँसें खींचकर अपने सारथि संजयको निकट बुलाकर बोले—॥१-२॥
विश्वास-प्रस्तुतिः
न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वै क्षणम्।
संचिन्त्य दुर्नयं घोरमतीतं द्यूतजं हि तत् ॥ ३ ॥
मूलम्
न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वै क्षणम्।
संचिन्त्य दुर्नयं घोरमतीतं द्यूतजं हि तत् ॥ ३ ॥
अनुवाद (हिन्दी)
‘सूत! मैं बीते हुए द्यूतजनित घोर अन्यायका स्मरण करके दिन तथा रातमें क्षणभर भी शान्ति नहीं पाता॥
विश्वास-प्रस्तुतिः
तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम्।
अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम् ॥ ४ ॥
मूलम्
तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम्।
अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम् ॥ ४ ॥
अनुवाद (हिन्दी)
‘मैं देखता हूँ, पाण्डवोंके पराक्रम असह्य हैं। उनमें शौर्य, धैर्य तथा उत्तम धारणाशक्ति है। उन सब भाइयोंमें परस्पर अलौकिक प्रेम है॥४॥
विश्वास-प्रस्तुतिः
देवपुत्रौ महाभागौ देवराजसमद्युती ।
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥ ५ ॥
मूलम्
देवपुत्रौ महाभागौ देवराजसमद्युती ।
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥ ५ ॥
अनुवाद (हिन्दी)
‘देवपुत्र महाभाग नकुल-सहदेव देवराज इन्द्रके समान तेजस्वी हैं। वे दोनों ही पाण्डव युद्धमें प्रचण्ड हैं॥५॥
विश्वास-प्रस्तुतिः
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ।
शीघ्रहस्तौ दृढकोधौ नित्ययुक्तो तरस्विनौ ॥ ६ ॥
मूलम्
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ।
शीघ्रहस्तौ दृढकोधौ नित्ययुक्तो तरस्विनौ ॥ ६ ॥
अनुवाद (हिन्दी)
‘उनके आयुध दृढ़ हैं। वे दूरतक निशाना मारते हैं। युद्धके लिये उनका भी दृढ़ निश्चय है। वे दोनों ही बड़ी शीघ्रतासे हस्तसंचालन करते हैं। उनका क्रोध भी अत्यन्त दृढ़ है। वे सदा उद्योगशील और बड़े वेगवान् हैं॥६॥
विश्वास-प्रस्तुतिः
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि।
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ॥ ७ ॥
न शेषमिह पश्यामि मम सैन्यस्य संजय।
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ ॥ ८ ॥
मूलम्
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि।
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ॥ ७ ॥
न शेषमिह पश्यामि मम सैन्यस्य संजय।
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ ॥ ८ ॥
अनुवाद (हिन्दी)
‘जिस समय भीमसेन और अर्जुनको आगे रखकर वे दोनों सिंहके समान पराक्रमी और अश्विनीकुमारोंके समान दुःसह वीर युद्धके मुहानेपर खड़े होंगे, उस समय मुझे अपनी सेनाका कोई वीर शेष रहता नहीं दिखायी देता है। संजय! देवपुत्र महारथी नकुल-सहदेव युद्धमें अनुपम हैं। कोई भी रथी उनका सामना नहीं कर सकता॥७-८॥
विश्वास-प्रस्तुतिः
द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ।
वृष्णयोऽथ महेष्वासाः पञ्चाला वा महौजसः ॥ ९ ॥
युधि सत्याभिसंधेन वासुदेवेन रक्षिताः।
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥ १० ॥
मूलम्
द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ।
वृष्णयोऽथ महेष्वासाः पञ्चाला वा महौजसः ॥ ९ ॥
युधि सत्याभिसंधेन वासुदेवेन रक्षिताः।
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥ १० ॥
अनुवाद (हिन्दी)
‘अमर्षमें भरे हुए माद्रीकुमार द्रौपदीको दिये गये उस कष्टको कभी क्षमा नहीं करेंगे। महान् धनुर्धर वृष्णिवंशी, महातेजस्वी पांचाल योद्धा और युद्धमें सत्यप्रतिज्ञ वासुदेव श्रीकृष्णसे सुरक्षित कुन्तीपुत्र निश्चय ही मेरे पुत्रोंकी सेनाको भस्म कर डालेंगे॥९-१०॥
विश्वास-प्रस्तुतिः
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन ।
न शक्यः सहितुं वेगः सर्वैस्तैरपि संयुगे ॥ ११ ॥
मूलम्
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन ।
न शक्यः सहितुं वेगः सर्वैस्तैरपि संयुगे ॥ ११ ॥
अनुवाद (हिन्दी)
‘सूतनन्दन! बलराम और श्रीकृष्णसे प्रेरित वृष्णि-वंशी योद्धाओंके वेगको युद्धमें समस्त कौरव मिलकर भी नहीं सह सकते॥११॥
विश्वास-प्रस्तुतिः
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः।
शैक्यया वीरघातिन्या गदया विचरिष्यति ॥ १२ ॥
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ १३ ॥
मूलम्
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः।
शैक्यया वीरघातिन्या गदया विचरिष्यति ॥ १२ ॥
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ १३ ॥
अनुवाद (हिन्दी)
‘उनके बीचमें जब भयानक पराक्रमी महान् धनुर्धर भीमसेन बड़े-बड़े वीरोंका संहार करनेवाली आकाशमें ऊपर उठी हुई गदा लिये विचरेंगे तब उन भीमकी गदाके वेगको तथा वज्रगर्जनके समान गाण्डीव धनुषकी टंकारको भी कोई नरेश नहीं सह सकता॥१२-१३॥
विश्वास-प्रस्तुतिः
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः।
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥ १४ ॥
मूलम्
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः।
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥ १४ ॥
अनुवाद (हिन्दी)
‘उस समय मैं दुर्योधनके वशमें होनेके कारण अपने हितैषी सुहृदोंकी उन याद रखनेयोग्य बातोंको याद करूँगा, जिनका पालन मैंने पहले नहीं किया’॥१४॥
मूलम् (वचनम्)
संजय उवाच
विश्वास-प्रस्तुतिः
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः ।
समर्थेनापि यन्मोहात् पुत्रस्ते न निवारितः ॥ १५ ॥
मूलम्
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः ।
समर्थेनापि यन्मोहात् पुत्रस्ते न निवारितः ॥ १५ ॥
अनुवाद (हिन्दी)
संजयने कहा— राजन्! आपके द्वारा यह बहुत बड़ा अन्याय हुआ है, जिसकी आपने जान-बूझकर उपेक्षा की है (उसे रोकनेकी चेष्टा नहीं की है); वह यह है कि आपने समर्थ होते हुए भी मोहवश अपने पुत्रको कभी रोका नहीं॥१५॥
विश्वास-प्रस्तुतिः
श्रुत्वा हि निर्जितान् द्यूते पाण्डवान् मधुसूदनः।
त्वरितः काम्यके पार्थान् समभावयदच्युतः ॥ १६ ॥
मूलम्
श्रुत्वा हि निर्जितान् द्यूते पाण्डवान् मधुसूदनः।
त्वरितः काम्यके पार्थान् समभावयदच्युतः ॥ १६ ॥
अनुवाद (हिन्दी)
भगवान् मधुसूदनने ज्यों ही सुना कि पाण्डव द्यूतमें पराजित हो गये, त्यों ही वे काम्यकवनमें पहुँचकर कुन्तीपुत्रोंसे मिले और उन्हें आश्वासन दिया॥१६॥
विश्वास-प्रस्तुतिः
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः।
विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥ १७ ॥
मूलम्
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः।
विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥ १७ ॥
अनुवाद (हिन्दी)
इसी प्रकार द्रुपदके धृष्टद्युम्न आदि पुत्र, विराट, धृष्टकेतु और महारथी कैकय—इन सबने पाण्डवोंसे भेंट की॥१७॥
विश्वास-प्रस्तुतिः
तैश्च यत् कथितं राजन् दृष्ट्वा पार्थान् पराजितान्।
चारेण विदितं सर्वं तन्मयाऽऽवेदितं च ते ॥ १८ ॥
मूलम्
तैश्च यत् कथितं राजन् दृष्ट्वा पार्थान् पराजितान्।
चारेण विदितं सर्वं तन्मयाऽऽवेदितं च ते ॥ १८ ॥
अनुवाद (हिन्दी)
राजन्! पाण्डवोंको जूएमें पराजित देखकर उन सबने जो बातें कहीं, उन्हें गुप्तचरोंद्वारा जानकर मैंने आपकी सेवामें निवेदन कर दिया था॥१८॥
विश्वास-प्रस्तुतिः
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः ।
सारथ्ये फाल्गुनस्याजौ तथेत्याह च तान् हरिः ॥ १९ ॥
मूलम्
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः ।
सारथ्ये फाल्गुनस्याजौ तथेत्याह च तान् हरिः ॥ १९ ॥
अनुवाद (हिन्दी)
पाण्डवोंने मिलकर मधुसूदन श्रीकृष्णको युद्धमें अर्जुनका सारथि होनेके लिये वरण किया और श्रीहरिने ‘तथास्तु’ कहकर उनका अनुरोध स्वीकार कर लिया॥१९॥
विश्वास-प्रस्तुतिः
अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथा गतान्।
कृष्णाजिनोत्तरासंगानब्रवीच्च युधिष्ठिरम् ॥ २० ॥
मूलम्
अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथा गतान्।
कृष्णाजिनोत्तरासंगानब्रवीच्च युधिष्ठिरम् ॥ २० ॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्ण भी कुन्तीपुत्रोंको उस अवस्थामें काला मृगचर्म ओढ़कर आये हुए देख उस समय अमर्षमें भर गये और युधिष्ठिरसे इस प्रकार बोले—॥२०॥
विश्वास-प्रस्तुतिः
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह।
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥ २१ ॥
मूलम्
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह।
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥ २१ ॥
अनुवाद (हिन्दी)
‘इन्द्रप्रस्थमें कुन्तीकुमारोंके पास जो समृद्धि थी तथा राजसूययज्ञके समय जिसे मैंने अपनी आँखों देखा था, वह अन्य नरेशोंके लिये अत्यन्त दुर्लभ थी॥२१॥
विश्वास-प्रस्तुतिः
यत्र सर्वान् महीपालाञ्छस्त्रतेजोभयार्दितान् ।
सवङ्गाङ्गान् सपौण्ड्रोड्रान् सचोलद्राविडान्ध्रकान् ॥ २२ ॥
सागरानूपकांश्चैव ये च प्रान्ताभिवासिनः।
सिंहलान् बर्बरान् म्लेच्छान् ये च लङ्कानिवासिनः ॥ २३ ॥
पश्चिमानि च राष्ट्राणि शतशः सागरान्तिकान्।
पह्लवान् दरदान् सर्वान् किरातान् यवनाञ्छकान् ॥ २४ ॥
हारहूणांश्च चीनांश्च तुषारान् सैन्धवांस्तथा।
जागुडान् रामठान् मुण्डान् स्त्रीराज्यमथ तङ्गणान् ॥ २५ ॥
केकयान् मालवांश्चैव तथा काश्मीरकानपि।
अद्राक्षमहमाहूतान् यज्ञे ते परिवेषकान् ॥ २६ ॥
मूलम्
यत्र सर्वान् महीपालाञ्छस्त्रतेजोभयार्दितान् ।
सवङ्गाङ्गान् सपौण्ड्रोड्रान् सचोलद्राविडान्ध्रकान् ॥ २२ ॥
सागरानूपकांश्चैव ये च प्रान्ताभिवासिनः।
सिंहलान् बर्बरान् म्लेच्छान् ये च लङ्कानिवासिनः ॥ २३ ॥
पश्चिमानि च राष्ट्राणि शतशः सागरान्तिकान्।
पह्लवान् दरदान् सर्वान् किरातान् यवनाञ्छकान् ॥ २४ ॥
हारहूणांश्च चीनांश्च तुषारान् सैन्धवांस्तथा।
जागुडान् रामठान् मुण्डान् स्त्रीराज्यमथ तङ्गणान् ॥ २५ ॥
केकयान् मालवांश्चैव तथा काश्मीरकानपि।
अद्राक्षमहमाहूतान् यज्ञे ते परिवेषकान् ॥ २६ ॥
अनुवाद (हिन्दी)
‘उस समय सब भूमिपाल पाण्डवोंके शस्त्रोंके तेजसे भयभीत थे। अंग, वंग, पुण्ड्र, उड्र, चोल, द्राविड़, आन्ध्र, सागरतटवर्ती द्वीप तथा समुद्रके समीप निवास करनेवाले जो राजा थे, वे सभी राजसूययज्ञमें उपस्थित थे। सिंहल, बर्बर, म्लेच्छ, लंकानिवासी, पश्चिमके राष्ट्र, सागरके निकटवर्ती सैकड़ों प्रदेश, पह्लव, दरद, समस्त किरात, यवन, शक, हारहूण, चीन, तुषार, सैन्धव, जागुड़, रामठ, मुण्ड, स्त्रीराज्य, तंगण, केकय, मालव तथा काश्मीरदेशके नरेश भी राजसूययज्ञमें बुलाये गये थे और मैंने उन सबको आपके यज्ञमें रसोई परोसते देखा था॥२२—२६॥
विश्वास-प्रस्तुतिः
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी।
आदाय जीवितं तेषामाहरिष्यामि तामहम् ॥ २७ ॥
मूलम्
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी।
आदाय जीवितं तेषामाहरिष्यामि तामहम् ॥ २७ ॥
अनुवाद (हिन्दी)
‘सब ओर फैली हुई आपकी उस चंचल समृद्धिको जिन लोगोंने छलसे छीन लिया है, उनके प्राण लेकर भी मैं उसे पुनः वापस लाऊँगा॥२७॥
विश्वास-प्रस्तुतिः
रामेण सह कौरव्य भीमार्जुनयमैस्तथा।
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ॥ २८ ॥
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च।
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत ॥ २९ ॥
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते।
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् ॥ ३० ॥
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम्।
मूलम्
रामेण सह कौरव्य भीमार्जुनयमैस्तथा।
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ॥ २८ ॥
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च।
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत ॥ २९ ॥
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते।
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् ॥ ३० ॥
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम्।
अनुवाद (हिन्दी)
‘कुरुनन्दन! भरतकुलतिलक! बलराम, भीमसेन, अर्जुन, नकुल-सहदेव, अक्रूर, गद, साम्ब, प्रद्युम्न, आहुक, वीर धृष्टद्युम्न और शिशुपालपुत्र धृष्टकेतुके साथ आक्रमण करके युद्धमें दुर्योधन, कर्ण, दुःशासन एवं शकुनिको तथा और जो कोई योद्धा सामना करने आयेगा, उसे भी शीघ्र ही मारकर मैं आपकी सम्पत्ति लौटा लाऊँगा। तदनन्तर आप भाइयोंसहित हस्तिनापुरमें निवास करते हुए धृतराष्ट्रकी राज्यलक्ष्मीको पाकर इस सारी पृथ्वीका शासन कीजिये’॥२८—३०॥
विश्वास-प्रस्तुतिः
अथैनमब्रवीद् राजा तस्मिन् वीरसमागमे ॥ ३१ ॥
शृण्वत्स्वेतेषु वीरेषु धृष्टद्युम्नमुखेषु च।
मूलम्
अथैनमब्रवीद् राजा तस्मिन् वीरसमागमे ॥ ३१ ॥
शृण्वत्स्वेतेषु वीरेषु धृष्टद्युम्नमुखेषु च।
अनुवाद (हिन्दी)
तब राजा युधिष्ठिरने उस वीरसमुदायमें इन धृष्टद्युम्न आदि शूरवीरोंके सुनते हुए श्रीकृष्णसे कहा॥३१॥
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
प्रतिगृह्णामि ते वाचमिमां सत्यां जनार्दन ॥ ३२ ॥
मूलम्
प्रतिगृह्णामि ते वाचमिमां सत्यां जनार्दन ॥ ३२ ॥
अनुवाद (हिन्दी)
युधिष्ठिर बोले— जनार्दन! मैं आपकी सत्य वाणीको शिरोधार्य करता हूँ॥३२॥
विश्वास-प्रस्तुतिः
अमित्रान् मे महाबाहो सानुबन्धान् हनिष्यसि।
वर्षात् त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव ॥ ३३ ॥
प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम्।
मूलम्
अमित्रान् मे महाबाहो सानुबन्धान् हनिष्यसि।
वर्षात् त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव ॥ ३३ ॥
प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम्।
अनुवाद (हिन्दी)
महाबाहो! केशव! तेरहवें वर्षके बाद आप मेरे सम्पूर्ण शत्रुओंको उनके बन्धु-बान्धवोंसहित नष्ट कीजियेगा। ऐसा करके आप मेरे सत्य (वनवासके लिये की गयी प्रतिज्ञा)-की रक्षा कीजिये। मैंने राजाओंकी मण्डलीमें वनवासकी प्रतिज्ञा की है॥३३॥
विश्वास-प्रस्तुतिः
तद् धर्मराजवचनं प्रतिश्रुत्य सभासदः ॥ ३४ ॥
धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा ।
केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ॥ ३५ ॥
मूलम्
तद् धर्मराजवचनं प्रतिश्रुत्य सभासदः ॥ ३४ ॥
धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा ।
केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ॥ ३५ ॥
अनुवाद (हिन्दी)
धर्मराजकी वह बात सुनकर धृष्टद्युम्न आदि सभासदोंने समयोचित मधुर वचनोंद्वारा अमर्षमें भरे हुए श्रीकृष्णको शीघ्र ही शान्त किया॥३४-३५॥
विश्वास-प्रस्तुतिः
पाञ्चालीं प्राहुरक्लिष्टां वासुदेवस्य शृण्वतः।
दुर्योधनस्तव क्रोधाद् देवि त्यक्ष्यति जीवितम् ॥ ३६ ॥
मूलम्
पाञ्चालीं प्राहुरक्लिष्टां वासुदेवस्य शृण्वतः।
दुर्योधनस्तव क्रोधाद् देवि त्यक्ष्यति जीवितम् ॥ ३६ ॥
अनुवाद (हिन्दी)
तत्पश्चात् उन्होंने क्लेशरहित हुई द्रौपदीसे भगवान् श्रीकृष्णके सुनते हुए कहा—‘देवि! दुर्योधन तुम्हारे क्रोधसे निश्चय ही प्राण त्याग देगा॥३६॥
विश्वास-प्रस्तुतिः
प्रतिजानीमहे सत्यं मा शुचो वरवर्णिनि।
ये स्म तेऽक्षजितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा।
मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः ॥ ३७ ॥
मूलम्
प्रतिजानीमहे सत्यं मा शुचो वरवर्णिनि।
ये स्म तेऽक्षजितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा।
मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः ॥ ३७ ॥
अनुवाद (हिन्दी)
‘वरवर्णिनि! हम यह सच्ची प्रतिज्ञा करते हैं, तुम शोक न करो। कृष्णे! उस समय तुम्हें जूएमें जीती हुई देखकर जिन लोगोंने हँसी उड़ायी है, उनके मांस भेड़िये और गीध खायँगे और नोच-नोचकर ले जायँगे॥३७॥
विश्वास-प्रस्तुतिः
पास्यन्ति रुधिंर तेषां गृध्रा गोमायवस्तथा।
उत्तमाङ्गानि कर्षन्तो यैः कृष्टासि सभातले ॥ ३८ ॥
मूलम्
पास्यन्ति रुधिंर तेषां गृध्रा गोमायवस्तथा।
उत्तमाङ्गानि कर्षन्तो यैः कृष्टासि सभातले ॥ ३८ ॥
अनुवाद (हिन्दी)
‘इसी प्रकार जिन्होंने तुम्हें सभाभवनमें घसीटा है, उनके कटे हुए सिरोंको घसीटते हुए गीध और गीदड़ उनके रक्त पीयेंगे॥३८॥
विश्वास-प्रस्तुतिः
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले।
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ॥ ३९ ॥
मूलम्
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले।
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ॥ ३९ ॥
अनुवाद (हिन्दी)
‘पांचालराजकुमारि! तुम देखोगी कि उन दुष्टोंके शरीर इस पृथ्वीपर मांसाहारी गीदड़-गीध आदि पशु-पक्षियोंद्वारा बार-बार घसीटे और खाये जा रहे हैं॥३९॥
विश्वास-प्रस्तुतिः
परिक्लिष्टासि यैस्तत्र यैश्चासि समुपेक्षिता।
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥ ४० ॥
मूलम्
परिक्लिष्टासि यैस्तत्र यैश्चासि समुपेक्षिता।
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥ ४० ॥
अनुवाद (हिन्दी)
‘जिन लोगोंने तुम्हें सभामें क्लेश पहुँचाया और जिन्होंने चुपचाप रहकर उस अन्यायकी उपेक्षा की है, उन सबके कटे हुए मस्तकोंका रक्त यह पृथ्वी पीयेगी’॥४०॥
विश्वास-प्रस्तुतिः
एवं बहुविधा वाचस्त ऊचुर्भरतर्षभ।
सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ॥ ४१ ॥
मूलम्
एवं बहुविधा वाचस्त ऊचुर्भरतर्षभ।
सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ॥ ४१ ॥
अनुवाद (हिन्दी)
भरतकुलतिलक! इस प्रकार उन वीरोंने अनेक प्रकारकी बातें कही थीं। वे सब-के-सब तेजस्वी और शूरवीर हैं। उनके शुभ लक्षण अमिट हैं॥४१॥
विश्वास-प्रस्तुतिः
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात्।
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥ ४२ ॥
मूलम्
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात्।
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥ ४२ ॥
अनुवाद (हिन्दी)
धर्मराजने तेरहवें वर्षके बाद युद्ध करनेके लिये उनका वरण किया है। वे महारथी वीर भगवान् श्रीकृष्णको आगे रखकर आक्रमण करेंगे॥४२॥
विश्वास-प्रस्तुतिः
रामश्च कृष्णश्च धनंजयश्च
प्रद्युम्नसाम्बौ युयुधानभीमौ ।
माद्रीसुतौ केकयराजपुत्राः
पाञ्चालपुत्राः सह मत्स्यराज्ञा ॥ ४३ ॥
एतान् सर्वान् लोकवीरानजेयान्
महात्मनः सानुबन्धान् ससैन्यान् ।
को जीवितार्थी समरेऽभ्युदीयात्
क्रुद्धान् सिंहान् केसरिणो यथैव ॥ ४४ ॥
मूलम्
रामश्च कृष्णश्च धनंजयश्च
प्रद्युम्नसाम्बौ युयुधानभीमौ ।
माद्रीसुतौ केकयराजपुत्राः
पाञ्चालपुत्राः सह मत्स्यराज्ञा ॥ ४३ ॥
एतान् सर्वान् लोकवीरानजेयान्
महात्मनः सानुबन्धान् ससैन्यान् ।
को जीवितार्थी समरेऽभ्युदीयात्
क्रुद्धान् सिंहान् केसरिणो यथैव ॥ ४४ ॥
अनुवाद (हिन्दी)
बलराम, श्रीकृष्ण, अर्जुन, प्रद्युम्न, साम्ब, सात्यकि, भीमसेन, नकुल, सहदेव, केकयराजकुमार, द्रुपद और उनके पुत्र तथा मत्स्यनरेश विराट—ये सब-के-सब विश्वविख्यात अजेय वीर हैं। ये महामना जब अपने सगे-सम्बन्धियों और सेनाके साथ धावा करेंगे, उस समय क्रोधमें भरे हुए केसरी सिंहोंके समान उन महावीरोंका समरमें जीवनकी इच्छा रखनेवाला कौन पुरुष सामना करेगा?॥४३-४४॥
मूलम् (वचनम्)
धृतराष्ट्र उवाच
विश्वास-प्रस्तुतिः
यन्माब्रवीद् विदुरो द्यूतकाले
त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र ।
ध्रुवं कुरूणामयमन्तकालो
महाभयो भविता शोणितौघः ॥ ४५ ॥
मूलम्
यन्माब्रवीद् विदुरो द्यूतकाले
त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र ।
ध्रुवं कुरूणामयमन्तकालो
महाभयो भविता शोणितौघः ॥ ४५ ॥
अनुवाद (हिन्दी)
धृतराष्ट्र बोले— संजय! जब जूआ खेला जा रहा था, उस समय विदुरने मुझसे जो यह बात कही थी कि नरेन्द्र! यदि आप पाण्डवोंको जूएमें जीतेंगे तो निश्चय ही यह कौरवोंके लिये खूनकी धारासे भरा हुआ अत्यन्त भयंकर विनाशकाल होगा॥४५॥
विश्वास-प्रस्तुतिः
मन्ये तथा तद् भवितेति सूत
यथा क्षत्ता प्राह वचः पुरा माम्।
असंशयं भविता युद्धमेतद्
गते काले पाण्डवानां यथोक्तम् ॥ ४६ ॥
मूलम्
मन्ये तथा तद् भवितेति सूत
यथा क्षत्ता प्राह वचः पुरा माम्।
असंशयं भविता युद्धमेतद्
गते काले पाण्डवानां यथोक्तम् ॥ ४६ ॥
अनुवाद (हिन्दी)
सूत! विदुरने पहले जो बात कही थी, वह अवश्य ही उसी प्रकार होगी, ऐसा मेरा विश्वास है। वनवासका समय व्यतीत होनेपर पाण्डवोंके कथनानुसार यह घोर युद्ध होकर ही रहेगा, इसमें संशय नहीं॥४६॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते वनपर्वणि इन्द्रलोकाभिगमनपर्वणि धृतराष्ट्रविलापे एकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत इन्द्रलोकाभिगमनपर्वमें धृतराष्ट्रविलापविषयक इक्यावनवाँ अध्याय पूरा हुआ॥५१॥