०४५ चित्रसेनोर्वशीयम्

श्रावणम् (द्युगङ्गा)
भागसूचना

पञ्चचत्वारिंशोऽध्यायः

सूचना (हिन्दी)

चित्रसेन और उर्वशीका वार्तालाप

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

आदावेवाथ तं शक्रश्चित्रसेनं रहोऽब्रवीत्।
पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः ॥ १ ॥

मूलम्

आदावेवाथ तं शक्रश्चित्रसेनं रहोऽब्रवीत्।
पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! एक समय इन्द्रने अर्जुनके नेत्र उर्वशीके प्रति आसक्त जानकर चित्रसेन गन्धर्वको बुलाया और प्रथम ही एकान्तमें उनसे यह बात कही—॥१॥

विश्वास-प्रस्तुतिः

गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसां वराम्।
उर्वशीं पुरुषव्याघ्र सोपातिष्ठतु फाल्गुनम् ॥ २ ॥

मूलम्

गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसां वराम्।
उर्वशीं पुरुषव्याघ्र सोपातिष्ठतु फाल्गुनम् ॥ २ ॥

अनुवाद (हिन्दी)

‘गन्धर्वराज! तुम मेरे भेजनेसे आज अप्सराओंमें श्रेष्ठ उर्वशीके पास जाओ। पुरुषश्रेष्ठ! तुम्हें वहाँ भेजनेका उद्देश्य यह है कि उर्वशी अर्जुनकी सेवामें उपस्थित हो॥२॥

विश्वास-प्रस्तुतिः

यथार्चितो गृहीतास्त्रो विद्यया मन्नियोगतः।
तथा त्वया विधातव्यं स्त्रीषु संगविशारदः ॥ ३ ॥

मूलम्

यथार्चितो गृहीतास्त्रो विद्यया मन्नियोगतः।
तथा त्वया विधातव्यं स्त्रीषु संगविशारदः ॥ ३ ॥

अनुवाद (हिन्दी)

‘जैसे अस्त्रविद्या सीख लेनेके पश्चात् अर्जुनको मेरी आज्ञासे तुमने संगीतविद्याद्वारा सम्मानित किया है, उसी प्रकार वे स्त्रीसंगविशारद हो सकें, ऐसा प्रयत्न करो’॥३॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात्।
गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम् ॥ ४ ॥

मूलम्

एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात्।
गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम् ॥ ४ ॥

अनुवाद (हिन्दी)

इन्द्रके इस प्रकार कहनेपर ‘तथास्तु’ कहकर उनसे आज्ञा ले गन्धर्वराज चित्रसेन सुन्दरी अप्सरा उर्वशीके पास गये॥४॥

विश्वास-प्रस्तुतिः

तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया।
सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत् ॥ ५ ॥

मूलम्

तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया।
सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत् ॥ ५ ॥

अनुवाद (हिन्दी)

उससे मिलकर वे बहुत प्रसन्न हुए। उर्वशीने चित्रसेनको आया जान स्वागतपूर्वक उनका सत्कार किया। जब वे आरामसे बैठ गये, तब सुखपूर्वक सुन्दर आसनपर बैठी हुई उर्वशीसे मुसकराकर बोले—॥५॥

विश्वास-प्रस्तुतिः

विदितं तेऽस्तु सुश्रोणि प्रहितोऽहमिहागतः।
त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना ॥ ६ ॥

मूलम्

विदितं तेऽस्तु सुश्रोणि प्रहितोऽहमिहागतः।
त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना ॥ ६ ॥

अनुवाद (हिन्दी)

‘सुश्रोणि! तुम्हें मालूम होना चाहिये कि स्वर्गके एकमात्र सम्राट् इन्द्रने, जो तुम्हारे कृपाप्रसादका अभिनन्दन करते हैं, मुझे तुम्हारे पास भेजा है। उन्हींकी आज्ञासे मैं यहाँ आया हूँ॥६॥

विश्वास-प्रस्तुतिः

यस्तु देवमनुष्येषु प्रख्यातः सहजैर्गुणैः।
श्रिया शीलेन रूपेण व्रतेन च दमेन च।
प्रख्यातो बलवीर्येण सम्मतः प्रतिभानवान् ॥ ७ ॥
वर्चस्वी तेजसा युक्तः क्षमावान् वीतमत्सरः।
साङ्गोपनिषदान् वेदांश्चतुराख्यानपञ्चमान् ॥ ८ ॥
योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम्।
ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसापि च ॥ ९ ॥
एको वै रक्षिता चैव त्रिदिवं मघवानिव।
अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः ॥ १० ॥
सुहृदश्चान्नपानेन विविधेनाभिवर्षति ।
सत्यवाक् पूजितो वक्ता रूपवाननहंकृतः ॥ ११ ॥
भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसंगरः।
प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः ॥ १२ ॥
विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्नुयात्।
त्वं तु शक्राभ्यनुज्ञाता तस्य पादान्तिकं व्रज।
तदेवं कुरु कल्याणि प्रसन्नस्त्वां धनंजयः ॥ १३ ॥

मूलम्

यस्तु देवमनुष्येषु प्रख्यातः सहजैर्गुणैः।
श्रिया शीलेन रूपेण व्रतेन च दमेन च।
प्रख्यातो बलवीर्येण सम्मतः प्रतिभानवान् ॥ ७ ॥
वर्चस्वी तेजसा युक्तः क्षमावान् वीतमत्सरः।
साङ्गोपनिषदान् वेदांश्चतुराख्यानपञ्चमान् ॥ ८ ॥
योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम्।
ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसापि च ॥ ९ ॥
एको वै रक्षिता चैव त्रिदिवं मघवानिव।
अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः ॥ १० ॥
सुहृदश्चान्नपानेन विविधेनाभिवर्षति ।
सत्यवाक् पूजितो वक्ता रूपवाननहंकृतः ॥ ११ ॥
भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसंगरः।
प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः ॥ १२ ॥
विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्नुयात्।
त्वं तु शक्राभ्यनुज्ञाता तस्य पादान्तिकं व्रज।
तदेवं कुरु कल्याणि प्रसन्नस्त्वां धनंजयः ॥ १३ ॥

अनुवाद (हिन्दी)

‘सुन्दरी! जो अपने स्वाभाविक सद्‌गुण, श्री, शील (स्वभाव), मनोहर रूप, उत्तम व्रत और इन्द्रियसंयमके कारण देवताओं तथा मनुष्योंमें विख्यात हैं। बल और पराक्रमके द्वारा जिनकी सर्वत्र प्रसिद्धि है; जो सबके प्रिय, प्रतिभाशाली, वर्चस्वी, तेजस्वी, क्षमाशील तथा ईर्ष्यारहित हैं, जिन्होंने छहों अंगोंसहित चारों वेदों, उपनिषदों और पंचम वेद (इतिहास-पुराण)-का अध्ययन किया है। जिन्हें गुरुशुश्रूषा तथा आठ गुणोंसे1 युक्त मेधाशक्ति प्राप्त है, जो ब्रह्मचर्यपालन, कार्य-दक्षता, संतान तथा युवावस्थाके द्वारा अकेले ही देवराज इन्द्रकी भाँति स्वर्गलोककी रक्षा करनेमें समर्थ हैं, जो अपने मुँहसे अपने गुणोंकी कभी प्रशंसा नहीं करते, दूसरोंको सम्मान देते, अत्यन्त सूक्ष्म विषयको भी स्थूलकी भाँति शीघ्र ही समझ लेते और सबसे प्रिय वचन बोलते हैं, जो अपने सुहृदोंके लिये नाना प्रकारके अन्न-पानकी वर्षा करते और सदा सत्य बोलते हैं, जिनका सर्वत्र आदर होता है, जो अच्छे वक्ता तथा मनोहर रूपवाले होकर भी अहंकारशून्य हैं, जिनके हृदयमें अपने प्रेमी भक्तोंके लिये अत्यन्त कृपा भरी हुई है, जो कान्तिमान्, प्रिय तथा प्रतिज्ञापालन एवं युद्धमें स्थिरतापूर्वक डटे रहनेवाले हैं, जिनके सद्‌गुणोंकी दूसरे लोग स्पृहा रखते हैं और उन्हीं गुणोंके कारण जो महेन्द्र और वरुणके समान आदरणीय माने जाते हैं, उन वीरवर अर्जुनको तुम अच्छी तरह जानती हो। उन्हें स्वर्गमें आनेका फल अवश्य मिलना चाहिये। तुम देवराजकी आज्ञाके अनुसार आज अर्जुनके चरणोंके समीप जाओ। कल्याणि! तुम ऐसा प्रयत्न करो, जिससे कुन्तीकुमार धनंजय तुमपर प्रसन्न हों’॥

विश्वास-प्रस्तुतिः

एवमुक्ता स्मितं कृत्वा सम्मानं बहु मन्य च।
प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता ॥ १४ ॥

मूलम्

एवमुक्ता स्मितं कृत्वा सम्मानं बहु मन्य च।
प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता ॥ १४ ॥

अनुवाद (हिन्दी)

चित्रसेनके ऐसा कहनेपर उर्वशीके अधरोंपर मुसकान दौड़ गयी। उसने इस आदेशको अपने लिये बड़ा सम्मान समझा। अनिन्द्य सुन्दरी उर्वशी उस समय अत्यन्त प्रसन्न होकर चित्रसेनसे इस प्रकार बोली—॥१४॥

विश्वास-प्रस्तुतिः

यस्त्वस्य कथितः सत्यो गुणोद्देशस्त्वया मम।
तं श्रुत्वाव्यथयं पुंसो वृणुयां किमतोऽर्जुनम् ॥ १५ ॥

मूलम्

यस्त्वस्य कथितः सत्यो गुणोद्देशस्त्वया मम।
तं श्रुत्वाव्यथयं पुंसो वृणुयां किमतोऽर्जुनम् ॥ १५ ॥

अनुवाद (हिन्दी)

‘गन्धर्वराज! तुमने जो अर्जुनके लेशमात्र गुणोंका मेरे सामने वर्णन किया है, वह सब सत्य है। मैं दूसरे लोगोंके मुखसे भी उनकी प्रशंसा सुनकर उनके लिये व्यथित हो उठी हूँ। अतः इससे अधिक मैं अर्जुनका क्या वरण करूँ?’॥१५॥

विश्वास-प्रस्तुतिः

महेन्द्रस्य नियोगेन त्वत्तः सम्प्रणयेन च।
तस्य चाहं गुणौघेन फाल्गुने जातमन्मथा।
गच्छ त्वं हि यथाकाममागमिष्याम्यहं सुखम् ॥ १६ ॥

मूलम्

महेन्द्रस्य नियोगेन त्वत्तः सम्प्रणयेन च।
तस्य चाहं गुणौघेन फाल्गुने जातमन्मथा।
गच्छ त्वं हि यथाकाममागमिष्याम्यहं सुखम् ॥ १६ ॥

अनुवाद (हिन्दी)

‘महेन्द्रकी आज्ञासे, तुम्हारे प्रेमपूर्ण बर्तावसे तथा अर्जुनके सद्‌गुणसमुदायसे मेरा उनके प्रति कामभाव हो गया है। अतः अब तुम जाओ। मैं इच्छानुसार सुखपूर्वक उनके स्थानपर यथासमय आऊँगी’॥१६॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते वनपर्वणि इन्द्रलोकाभिगमनपर्वणि चित्रसेनोर्वशीसंवादे पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत इन्द्रलोकाभिगमनपर्वमें चित्रसेन-उर्वशीसंवादविषयक पैंतालीसवाँ अध्याय पूरा हुआ॥४५॥


  1. शुश्रूषा, श्रवण, ग्रहण, धारण, ऊह, अपोह, अर्थविज्ञान तथा तत्त्वविज्ञान—ये बुद्धिके आठ गुण हैं। ↩︎