श्रावणम् (द्युगङ्गा)
भागसूचना
सप्तत्रिंशोऽध्यायः
सूचना (हिन्दी)
अर्जुनका सब भाई आदिसे मिलकर इन्द्रकील पर्वतपर जाना एवं इन्द्रका दर्शन करना
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
कस्यचित् त्वथ कालस्य धर्मराजो युधिष्ठिरः।
संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ॥ १ ॥
विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ ।
सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ॥ २ ॥
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः।
धनंजयं धर्मराजो रहसीदमुवाच ह ॥ ३ ॥
मूलम्
कस्यचित् त्वथ कालस्य धर्मराजो युधिष्ठिरः।
संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ॥ १ ॥
विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ ।
सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ॥ २ ॥
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः।
धनंजयं धर्मराजो रहसीदमुवाच ह ॥ ३ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— नरश्रेष्ठ जनमेजय! कुछ कालके अनन्तर धर्मराज युधिष्ठिरको व्यासजीके संदेशका स्मरण हो आया। तब उन्होंने परम बुद्धिमान् अर्जुनसे एकान्तमें वार्तालाप किया। शत्रुओंका दमन करनेवाले धर्मराज युधिष्ठिरने दो घड़ीतक वनवासके विषयमें चिन्तन करके किंचित् मुसकराते हुए अर्जुनके शरीरको हाथसे स्पर्श किया और एकान्तमें उन्हें सान्त्वना देते हुए इस प्रकार कहा॥१—३॥
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत।
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥ ४ ॥
मूलम्
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत।
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥ ४ ॥
अनुवाद (हिन्दी)
युधिष्ठिरने कहा— भारत! आजकल पितामह भीष्म, द्रोणाचार्य, कृपाचार्य, कर्ण और अश्वत्थामा—इन सबमें चारों पादोंसे युक्त सम्पूर्ण धनुर्वेद प्रतिष्ठित है॥४॥
विश्वास-प्रस्तुतिः
दैवं बाह्मं मानुषं च सयत्नं सचिकित्सितम्।
सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः ॥ ५ ॥
मूलम्
दैवं बाह्मं मानुषं च सयत्नं सचिकित्सितम्।
सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः ॥ ५ ॥
अनुवाद (हिन्दी)
वे दैव, ब्राह्म और मानुष तीनों पद्धतियोंके अनुसार सम्पूर्ण अस्त्रोंके प्रयोगकी सारी कलाएँ जानते हैं। उन अस्त्रोंके ग्रहण और धारणरूप प्रयत्नसे तो वे परिचित हैं ही, शत्रुओंद्वारा प्रयुक्त हुए अस्त्रोंकी चिकित्सा (निवारणके उपाय)-को भी जानते हैं॥५॥
विश्वास-प्रस्तुतिः
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः।
संविभक्ताश्च तुष्टाश्च गुरुवत् तेषु वर्तते ॥ ६ ॥
मूलम्
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः।
संविभक्ताश्च तुष्टाश्च गुरुवत् तेषु वर्तते ॥ ६ ॥
अनुवाद (हिन्दी)
उन सबको धृतराष्ट्रपुत्र दुर्योधनने बड़े आश्वासनके साथ रखा है और उपभोगकी सामग्री देकर संतुष्ट किया है। इतना ही नहीं, वह उनके प्रति गुरुजनोचित बर्ताव करता है॥६॥
विश्वास-प्रस्तुतिः
सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा।
आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्त्युत ॥ ७ ॥
मूलम्
सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा।
आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्त्युत ॥ ७ ॥
अनुवाद (हिन्दी)
अन्य सम्पूर्ण योद्धाओंपर भी दुर्योधन सदा ही बहुत प्रेम रखता है। उसके द्वारा सम्मानित और संतुष्ट किये हुए आचार्यगण उसके लिये सदा शान्तिका प्रयत्न करते हैं॥७॥
विश्वास-प्रस्तुतिः
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः।
अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा ॥ ८ ॥
सग्रामनगरा पार्थ ससागरवनाकरा ।
भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः ॥ ९ ॥
मूलम्
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः।
अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा ॥ ८ ॥
सग्रामनगरा पार्थ ससागरवनाकरा ।
भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः ॥ ९ ॥
अनुवाद (हिन्दी)
जो लोग उसके द्वारा समय-समयपर समादृत हुए हैं, वे कभी उसकी शक्ति क्षीण नहीं होने देंगे। पार्थ! आज यह सारी पृथ्वी ग्राम, नगर, समुद्र, वन तथा खानोंसहित दुर्योधनके वशमें है। तुम्हीं हम सब लोगोंके अत्यन्त प्रिय हो। हमारे उद्धारका सारा भार तुमपर ही है॥८-९॥
विश्वास-प्रस्तुतिः
अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम।
कृष्णद्वैपायनात् तात गृहीतोपनिषन्मया ॥ १० ॥
मूलम्
अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम।
कृष्णद्वैपायनात् तात गृहीतोपनिषन्मया ॥ १० ॥
अनुवाद (हिन्दी)
शत्रुदमन! अब इस समयके योग्य जो कर्तव्य मुझे उचित दिखायी देता है, उसे सुनो। तात! मैंने श्रीकृष्णद्वैपायन व्यासजीसे एक रहस्यमयी विद्या प्राप्त की है॥१०॥
विश्वास-प्रस्तुतिः
तया प्रयुक्तया सम्यग् जगत् सर्वं प्रकाशते।
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥ ११ ॥
देवतानां यथाकालं प्रसादं प्रतिपालय।
तपसा योजयात्मानमुग्रेण भरतर्षभ ॥ १२ ॥
धनुष्मात् कवची खड्गी मुनिः साधुव्रते स्थितः।
न कस्यचित् ददन्मार्गं गच्छ तातोत्तरां दिशम् ॥ १३ ॥
मूलम्
तया प्रयुक्तया सम्यग् जगत् सर्वं प्रकाशते।
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥ ११ ॥
देवतानां यथाकालं प्रसादं प्रतिपालय।
तपसा योजयात्मानमुग्रेण भरतर्षभ ॥ १२ ॥
धनुष्मात् कवची खड्गी मुनिः साधुव्रते स्थितः।
न कस्यचित् ददन्मार्गं गच्छ तातोत्तरां दिशम् ॥ १३ ॥
अनुवाद (हिन्दी)
उसका विधिवत् प्रयोग करनेपर समस्त जगत् अच्छी प्रकारसे ज्यों-का-त्यों स्पष्ट दीखने लगता है। तात! उस मन्त्र-विद्यासे युक्त एवं एकाग्रचित्त होकर तुम यथासमय देवताओंकी प्रसन्नता प्राप्त करो। भरतश्रेष्ठ! अपने-आपको उग्र तपस्यामें लगाओ। धनुष, कवच और खड्ग धारण किये साधु-व्रतके पालनमें स्थित हो मौनावलम्बनपूर्वक किसीको आक्रमणका मार्ग न देते हुए उत्तर दिशाकी ओर जाओ॥११—१३॥
विश्वास-प्रस्तुतिः
इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय।
वृत्राद् भीतैर्बलं देवैस्तदा शक्रे समर्पितम् ॥ १४ ॥
मूलम्
इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय।
वृत्राद् भीतैर्बलं देवैस्तदा शक्रे समर्पितम् ॥ १४ ॥
अनुवाद (हिन्दी)
धनंजय! इन्द्रको समस्त दिव्यास्त्रोंका ज्ञान है। वृत्रासुरसे डरे हुए सम्पूर्ण देवताओंने उस समय अपनी सारी शक्ति इन्द्रको ही समर्पित कर दी थी॥१४॥
विश्वास-प्रस्तुतिः
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे।
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति ॥ १५ ॥
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देव पुरंदरम्।
मूलम्
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे।
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति ॥ १५ ॥
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देव पुरंदरम्।
अनुवाद (हिन्दी)
वे सब दिव्यास्त्र एक ही स्थानमें हैं, तुम उन्हें वहींसे प्राप्त कर लोगे; अतः तुम इन्द्रकी ही शरण लो। वही तुम्हें सब अस्त्र प्रदान करेंगे। आज ही दीक्षा ग्रहण करके तुम देवराज इन्द्रके दर्शनकी इच्छासे यात्रा करो॥१५॥
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ॥ १६ ॥
दीक्षितं विधिनानेन धृतवाक्कायमानसम् ।
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः ॥ १७ ॥
मूलम्
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ॥ १६ ॥
दीक्षितं विधिनानेन धृतवाक्कायमानसम् ।
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः ॥ १७ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! ऐसा कहकर शक्तिशाली धर्मराज युधिष्ठिरने मन, वाणी और शरीरको संयममें रखकर दीक्षा ग्रहण करनेवाले अर्जुनको विधिपूर्वक पूर्वोक्त प्रतिस्मृति-विद्याका उपदेश किया। तदनन्तर बड़े भाई युधिष्ठिरने अपने वीर भाई अर्जुनको वहाँसे प्रस्थान करनेकी आज्ञा दी॥१६-१७॥
विश्वास-प्रस्तुतिः
निदेशाद् धर्मराजस्य द्रष्टुकामः पुरंदरम्।
धनुर्गाण्डीवमादाय तथाक्षय्ये महेषुधी ॥ १८ ॥
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् ।
हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ॥ १९ ॥
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः ।
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ॥ २० ॥
मूलम्
निदेशाद् धर्मराजस्य द्रष्टुकामः पुरंदरम्।
धनुर्गाण्डीवमादाय तथाक्षय्ये महेषुधी ॥ १८ ॥
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् ।
हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ॥ १९ ॥
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः ।
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ॥ २० ॥
अनुवाद (हिन्दी)
धर्मराजकी आज्ञासे देवराज इन्द्रका दर्शन करनेकी इच्छा मनमें रखकर महाबाहु धनंजयने अग्निमें आहुति दी और स्वर्णमुद्राओंकी दक्षिणा देकर ब्राह्मणोंसे स्वस्ति-वाचन कराया तथा गाण्डीव धनुष और दो महान् अक्षय तूणीर साथ ले कवच, तलत्राण (जूते) तथा अंगुलियोंकी रक्षाके लिये गोहके चमड़ेका बना हुआ अंगुलित्र धारण किया। इसके बाद ऊपरकी ओर देख लंबी साँस खींचकर धृतराष्ट्रपुत्रोंके वधके लिये महाबाहु अर्जुन धनुष हाथमें लिये वहाँसे प्रस्थित हुए॥१८—२०॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम्।
अब्रुवन् ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च ॥ २१ ॥
मूलम्
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम्।
अब्रुवन् ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च ॥ २१ ॥
अनुवाद (हिन्दी)
कुन्तीनन्दन अर्जुनको वहाँ धनुष लिये जाते देख सिद्धों, ब्राह्मणों तथा अदृश्य भूतोंने कहा—॥२१॥
विश्वास-प्रस्तुतिः
क्षिप्रमाप्नुहि कौन्तेय मनसा यद् यदिच्छसि।
अब्रुवन् ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः ॥ २२ ॥
संसाधयस्व कौन्तेय ध्रुवोऽस्तु विजयस्तव।
मूलम्
क्षिप्रमाप्नुहि कौन्तेय मनसा यद् यदिच्छसि।
अब्रुवन् ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः ॥ २२ ॥
संसाधयस्व कौन्तेय ध्रुवोऽस्तु विजयस्तव।
अनुवाद (हिन्दी)
‘कुन्तीकुमार! तुम अपने मनमें जो-जो इच्छा रखते हो, वह सब तुम्हें शीघ्र प्राप्त हो।’ इसके बाद ब्राह्मणोंने अर्जुनको विजयसूचक आशीर्वाद देते हुए कहा—‘कुन्तीपुत्र! तुम अपना अभीष्ट साधन करो, तुम्हें अवश्य विजय प्राप्त हो’॥२२॥
विश्वास-प्रस्तुतिः
तं तथा प्रस्थितं वीरं शालस्कन्धोरुमर्जुनम् ॥ २३ ॥
मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत्।
मूलम्
तं तथा प्रस्थितं वीरं शालस्कन्धोरुमर्जुनम् ॥ २३ ॥
मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत्।
अनुवाद (हिन्दी)
शालवृक्षके समान कंधे और जाँघोंसे सुशोभित वीर अर्जुनको इस प्रकार सबके चित्तको चुराकर प्रस्थान करते देख द्रौपदी इस प्रकार बोली॥२३॥
मूलम् (वचनम्)
कृष्णोवाच
विश्वास-प्रस्तुतिः
यत् ते कुन्ती महाबाहो जातस्यैच्छद् धनंजय ॥ २४ ॥
तत् तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि।
मूलम्
यत् ते कुन्ती महाबाहो जातस्यैच्छद् धनंजय ॥ २४ ॥
तत् तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि।
अनुवाद (हिन्दी)
द्रौपदीने कहा— कुन्तीकुमार महाबाहु धनंजय! आपके जन्म लेनेके समय आर्या कुन्तीने अपने मनमें आपके लिये जो-जो इच्छाएँ की थीं तथा आप स्वयं भी अपने हृदयमें जो-जो मनोरथ रखते हों, वे सब आपको प्राप्त हों॥२४॥
विश्वास-प्रस्तुतिः
मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् ॥ २५ ॥
ब्राह्मणेभ्यो नमो नित्यं येषां भैक्ष्येण जीविका।
मूलम्
मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् ॥ २५ ॥
ब्राह्मणेभ्यो नमो नित्यं येषां भैक्ष्येण जीविका।
अनुवाद (हिन्दी)
हमलोगोंमेंसे कोई भी क्षत्रिय-कुलमें उत्पन्न न हो। उन ब्राह्मणोंको नमस्कार है, जिनका भिक्षासे ही निर्वाह हो जाता है॥२५॥
विश्वास-प्रस्तुतिः
इदं मे परमं दुःखं यः स पापः सुयोधनः॥२६॥
दृष्ट्वा मां गौरिति प्राह प्रहसन् राजसंसदि।
मूलम्
इदं मे परमं दुःखं यः स पापः सुयोधनः॥२६॥
दृष्ट्वा मां गौरिति प्राह प्रहसन् राजसंसदि।
अनुवाद (हिन्दी)
नाथ! मुझे सबसे बढ़कर दुःख इस बातसे हुआ है कि उस पापी दुर्योधनने राजाओंसे भरी हुई सभामें मेरी ओर देखकर और मुझे ‘गाय’ (अनेक पुरुषोंके उपभोगमें आनेवाली) कहकर मेरा उपहास किया॥२६॥
विश्वास-प्रस्तुतिः
तस्माद् दुःखादिदं दुःखं गरीय इति मे मतिः ॥ २७ ॥
यत् तत् परिषदो मध्ये बह्वयुक्तमभाषत।
मूलम्
तस्माद् दुःखादिदं दुःखं गरीय इति मे मतिः ॥ २७ ॥
यत् तत् परिषदो मध्ये बह्वयुक्तमभाषत।
अनुवाद (हिन्दी)
उस दुःखसे भी बढ़कर महान् कष्ट मुझे इस बातसे हुआ कि उसने भरी सभामें मेरे प्रति बहुत-सी अनुचित बातें कहीं॥२७॥
विश्वास-प्रस्तुतिः
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे ॥ २८ ॥
रंस्यन्ते वीर कर्माणि कथयन्तः पुनः पुनः।
नैव नः पार्थ भोगेषु न धने नोत जीविते॥२९॥
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि।
त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते ॥ ३० ॥
जीवितं मरणं चैव राज्यमैश्वर्यमेव च।
आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि भारत ॥ ३१ ॥
मूलम्
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे ॥ २८ ॥
रंस्यन्ते वीर कर्माणि कथयन्तः पुनः पुनः।
नैव नः पार्थ भोगेषु न धने नोत जीविते॥२९॥
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि।
त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते ॥ ३० ॥
जीवितं मरणं चैव राज्यमैश्वर्यमेव च।
आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि भारत ॥ ३१ ॥
अनुवाद (हिन्दी)
वीरवर! निश्चय ही आपके चले जानेके बाद आपके सभी भाई जागते समय आपहीके पराक्रमकी चर्चा बार-बार करते हुए अपना मन बहलायेंगे। पार्थ! दीर्घकालके लिये आपके प्रवासी हो जानेपर हमारा मन न तो भोगोंमें लगेगा और न धनमें ही। इस जीवनमें भी कोई रस नहीं रह जायगा। आपके बिना हम इन वस्तुओंसे संतोष नहीं पा सकेंगे। पार्थ! हम सबके सुख-दुःख, जीवन-मरण तथा राज्य-ऐश्वर्य आपपर ही निर्भर हैं। भरतकुलतिलक! कुन्तीकुमार! मैंने आपको विदा दी; आप कल्याणको प्राप्त हों॥२८—३१॥
विश्वास-प्रस्तुतिः
बलवद्भिर्विरुद्धं न कार्यमेतत् त्वयानघ।
प्रयाह्यविघ्नेनैवाशु विजयाय महाबल ।
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् ॥ ३२ ॥
मूलम्
बलवद्भिर्विरुद्धं न कार्यमेतत् त्वयानघ।
प्रयाह्यविघ्नेनैवाशु विजयाय महाबल ।
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् ॥ ३२ ॥
अनुवाद (हिन्दी)
निष्पाप महाबली आर्यपुत्र! आप बलवानोंसे विरोध न करें, यह मेरा अनुरोध है। विघ्न-बाधाओंसे रहित हो विजयप्राप्तिके लिये शीघ्र यात्रा कीजिये। धाता और विधाताको नमस्कार है। आप कुशल और स्वस्थतापूर्वक प्रस्थान कीजिये॥३२॥
विश्वास-प्रस्तुतिः
ह्रीः श्रीः कीर्तिर्द्युतिः पुष्टिरुमा लक्ष्मीः सरस्वती।
इमा वै तव पान्थस्य पालयन्तु धनंजय ॥ ३३ ॥
मूलम्
ह्रीः श्रीः कीर्तिर्द्युतिः पुष्टिरुमा लक्ष्मीः सरस्वती।
इमा वै तव पान्थस्य पालयन्तु धनंजय ॥ ३३ ॥
अनुवाद (हिन्दी)
धनंजय! ह्री, श्री, कीर्ति, द्युति, पुष्टि, उमा, लक्ष्मी और सरस्वती—ये सब देवियाँ मार्गमें जाते समय आपकी रक्षा करें॥३३॥
विश्वास-प्रस्तुतिः
ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनकारकः ।
प्रपद्येऽहं वसून् रुद्रानादित्यान् समरुद्गणान् ॥ ३४ ॥
विश्वेदेवांस्तथा साध्याञ्छान्त्यर्थं भरतर्षभ ।
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत ॥ ३५ ॥
दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः।
मूलम्
ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनकारकः ।
प्रपद्येऽहं वसून् रुद्रानादित्यान् समरुद्गणान् ॥ ३४ ॥
विश्वेदेवांस्तथा साध्याञ्छान्त्यर्थं भरतर्षभ ।
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत ॥ ३५ ॥
दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः।
अनुवाद (हिन्दी)
आप बड़े भाईका आदर करनेवाले हैं, उनकी आज्ञाके पालक हैं। भरतश्रेष्ठ! मैं आपकी शान्तिके लिये वसु, रुद्र, आदित्य, मरुद्गण, विश्वेदेव तथा साध्य देवताओंकी शरण लेती हूँ। भारत! भौम, आन्तरिक्ष तथा दिव्य भूतोंसे और दूसरे भी जो मार्गमें विघ्न डालनेवाले प्राणी हैं, उन सबसे आपका कल्याण हो॥३४-३५॥
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी ॥ ३६ ॥
मूलम्
एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी ॥ ३६ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— राजन्! ऐसी मंगलकामना करके यशस्विनी द्रौपदी चुप हो गयी॥३६॥
विश्वास-प्रस्तुतिः
ततः प्रदक्षिणं कृत्वा भ्रातॄन् धौम्यं च पाण्डवः।
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥ ३७ ॥
मूलम्
ततः प्रदक्षिणं कृत्वा भ्रातॄन् धौम्यं च पाण्डवः।
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥ ३७ ॥
अनुवाद (हिन्दी)
तदनन्तर पाण्डुनन्दन महाबाहु अर्जुनने अपना सुन्दर धनुष हाथमें लेकर सभी भाइयों और धौम्य मुनिको दाहिने करके वहाँसे प्रस्थान किया॥३७॥
विश्वास-प्रस्तुतिः
तस्य मार्गादपाक्रामन् सर्वभूतानि गच्छतः।
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥ ३८ ॥
मूलम्
तस्य मार्गादपाक्रामन् सर्वभूतानि गच्छतः।
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥ ३८ ॥
अनुवाद (हिन्दी)
महान् पराक्रमी और महाबली अर्जुनके यात्रा करते समय उनके मार्गसे समस्त प्राणी दूर हट जाते थे; क्योंकि वे इन्द्रसे मिला देनेवाली प्रतिस्मृति नामक योगविद्यासे युक्त थे॥३८॥
विश्वास-प्रस्तुतिः
सोऽगच्छत् पर्वतांस्तात तपोधननिषेवितान् ।
दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः ॥ ३९ ॥
मूलम्
सोऽगच्छत् पर्वतांस्तात तपोधननिषेवितान् ।
दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः ॥ ३९ ॥
अनुवाद (हिन्दी)
परंतप अर्जुन तपस्वी महात्माओंद्वारा सेवित पर्वतोंके मार्गसे होते हुए दिव्य, पवित्र तथा देवसेवित हिमालय पर्वतपर जा पहुँचे॥३९॥
विश्वास-प्रस्तुतिः
अगच्छत् पर्वतं पुण्यमेकाह्नैव महामनाः।
मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः ॥ ४० ॥
मूलम्
अगच्छत् पर्वतं पुण्यमेकाह्नैव महामनाः।
मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः ॥ ४० ॥
अनुवाद (हिन्दी)
महामना अर्जुन योगयुक्त होनेके कारण मनके समान तीव्र वेगसे चलनेमें समर्थ हो गये थे, अतः वे वायुके समान एक ही दिनमें उस पुण्य पर्वतपर पहुँच गये॥४०॥
विश्वास-प्रस्तुतिः
हिमवन्तमतिक्रम्य गन्धमादनमेव च ।
अत्यक्रामत् स दुर्गाणि दिवारात्रमतन्द्रितः ॥ ४१ ॥
मूलम्
हिमवन्तमतिक्रम्य गन्धमादनमेव च ।
अत्यक्रामत् स दुर्गाणि दिवारात्रमतन्द्रितः ॥ ४१ ॥
अनुवाद (हिन्दी)
हिमालय और गन्धमादन पर्वतको लाँघकर उन्होंने आलस्यरहित हो दिन-रात चलते हुए और भी बहुत-से दुर्गम स्थानोंको पार किया॥४१॥
विश्वास-प्रस्तुतिः
इन्द्रकीलं समासाद्य ततोऽतिष्ठद् धनंजयः।
अन्तरिक्षेऽतिशुश्राव तिष्ठेति स वचस्तदा ॥ ४२ ॥
मूलम्
इन्द्रकीलं समासाद्य ततोऽतिष्ठद् धनंजयः।
अन्तरिक्षेऽतिशुश्राव तिष्ठेति स वचस्तदा ॥ ४२ ॥
अनुवाद (हिन्दी)
तदनन्तर इन्द्रकील पर्वतपर पहुँचकर अर्जुनने आकाशमें उच्च स्वरसे गूँजती हुई एक वाणी सुनी—‘तिष्ठ’ (यहीं ठहर जाओ)। तब वे वहीं ठहर गये॥४२॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास पाण्डवः।
अथापश्यत् सव्यसाची वृक्षमूले तपस्विनम् ॥ ४३ ॥
मूलम्
तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास पाण्डवः।
अथापश्यत् सव्यसाची वृक्षमूले तपस्विनम् ॥ ४३ ॥
अनुवाद (हिन्दी)
वह वाणी सुनकर पाण्डुनन्दन अर्जुनने चारों ओर दृष्टिपात किया। इतनेहीमें उन्हें वृक्षके मूलभागमें बैठे हुए एक तपस्वी महात्मा दिखायी दिये॥४३॥
विश्वास-प्रस्तुतिः
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम्।
सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्त्वा महातपाः ॥ ४४ ॥
मूलम्
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम्।
सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्त्वा महातपाः ॥ ४४ ॥
अनुवाद (हिन्दी)
वे अपने ब्रह्मतेजसे उद्भासित हो रहे थे। उनकी अंगकान्ति पिंगलवर्णकी थी। सिरपर जटा बढ़ी हुई थी और शरीर अत्यन्त कृश था। उन महातपस्वीने अर्जुनको वहाँ खड़े हुए देखकर पूछा—॥४४॥
विश्वास-प्रस्तुतिः
कस्त्वं तातेह सम्प्राप्तो धनुष्मान् कवची शरी।
निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः ॥ ४५ ॥
नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः।
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥ ४६ ॥
मूलम्
कस्त्वं तातेह सम्प्राप्तो धनुष्मान् कवची शरी।
निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः ॥ ४५ ॥
नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः।
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥ ४६ ॥
अनुवाद (हिन्दी)
‘तात! तुम कौन हो? जो धनुष-बाण, कवच, तलवार तथा दस्तानेसे सुसज्जित हो क्षत्रियधर्मका अनुगमन करते हुए यहाँ आये हो। यहाँ अस्त्र-शस्त्रकी आवश्यकता नहीं है। यह तो क्रोध और हर्षको जीते हुए तपस्यामें तत्पर शान्त ब्राह्मणोंका स्थान है॥४५-४६॥
विश्वास-प्रस्तुतिः
नेहास्ति धनुषा कार्यं न संग्रामोऽत्र कर्हिचित्।
निक्षिपैतद् धनुस्तात प्राप्तोऽसि परमां गतिम् ॥ ४७ ॥
मूलम्
नेहास्ति धनुषा कार्यं न संग्रामोऽत्र कर्हिचित्।
निक्षिपैतद् धनुस्तात प्राप्तोऽसि परमां गतिम् ॥ ४७ ॥
अनुवाद (हिन्दी)
‘यहाँ कभी कोई युद्ध नहीं होता, इसलिये यहाँ तुम्हारे धनुषका कोई काम नहीं है। तात! यह धनुष यहीं फेंक दो, अब तुम उत्तम गतिको प्राप्त हो चुके हो॥४७॥
विश्वास-प्रस्तुतिः
ओजसा तेजसा वीर यथा नान्यः पुमान् क्वचित्।
तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् ।
न चैनं चालयामास धैर्यात् सुधृतनिश्चयम् ॥ ४८ ॥
मूलम्
ओजसा तेजसा वीर यथा नान्यः पुमान् क्वचित्।
तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् ।
न चैनं चालयामास धैर्यात् सुधृतनिश्चयम् ॥ ४८ ॥
अनुवाद (हिन्दी)
‘वीर! ओज और तेजमें तुम्हारे-जैसा दूसरा कोई पुरुष नहीं है!’ इस प्रकार उन ब्रह्मर्षिने हँसते हुए-से बार-बार अर्जुनसे धनुषको त्याग देनेकी बात कही। परंतु अर्जुन धनुष न त्यागनेका दृढ़ निश्चय कर चुके थे; अतः ब्रह्मर्षि उन्हें धैर्यसे विचलित नहीं कर सके॥
विश्वास-प्रस्तुतिः
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव।
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥ ४९ ॥
मूलम्
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव।
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥ ४९ ॥
अनुवाद (हिन्दी)
तब उन ब्राह्मण देवताने पुनः प्रसन्न होकर उनसे हँसते हुए-से कहा—‘शत्रुसूदन! तुम्हारा भला हो, मैं साक्षात् इन्द्र हूँ, मुझसे कोई वर माँगो’॥४९॥
विश्वास-प्रस्तुतिः
एवमुक्तः सहस्राक्षं प्रत्युवाच धनंजयः।
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ॥ ५० ॥
मूलम्
एवमुक्तः सहस्राक्षं प्रत्युवाच धनंजयः।
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ॥ ५० ॥
अनुवाद (हिन्दी)
यह सुनकर कुरुकुलरत्न शूरवीर अर्जुनने सहस्र नेत्रधारी इन्द्रसे हाथ जोड़कर प्रणामपूर्वक कहा—॥५०॥
विश्वास-प्रस्तुतिः
ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे।
त्वत्तोऽद्य भगवन्तस्त्रं कृत्स्नमिच्छामि वेदितुम् ॥ ५१ ॥
मूलम्
ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे।
त्वत्तोऽद्य भगवन्तस्त्रं कृत्स्नमिच्छामि वेदितुम् ॥ ५१ ॥
अनुवाद (हिन्दी)
‘भगवन्! मैं आपसे सम्पूर्ण अस्त्रोंका ज्ञान प्राप्त करना चाहता हूँ, यही मेरा अभीष्ट मनोरथ है; अतः मुझे यही वर दीजिये’॥५१॥
विश्वास-प्रस्तुतिः
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव।
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय ॥ ५२ ॥
कामान् वृणीष्य लोकांस्त्वं प्राप्तोऽसि परमां गतिम्।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ॥ ५३ ॥
न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम्।
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ॥ ५४ ॥
भ्रातॄंस्तान् विपिने त्यक्त्वा वैरमप्रतियात्य च।
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥ ५५ ॥
मूलम्
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव।
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय ॥ ५२ ॥
कामान् वृणीष्य लोकांस्त्वं प्राप्तोऽसि परमां गतिम्।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ॥ ५३ ॥
न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम्।
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ॥ ५४ ॥
भ्रातॄंस्तान् विपिने त्यक्त्वा वैरमप्रतियात्य च।
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥ ५५ ॥
अनुवाद (हिन्दी)
तब महेन्द्रने प्रसन्नचित्त हो हँसते हुए-से कहा—‘धनंजय! जब तुम यहाँतक आ पहुँचे, तब तुम्हें अस्त्रोंको लेकर क्या करना है? अब इच्छानुसार उत्तम लोक माँग लो; क्योंकि तुम्हें उत्तम गति प्राप्त हुई है।’ यह सुनकर धनंजयने पुनः देवराजसे कहा—‘देवेश्वर! मैं अपने भाइयोंको वनमें छोड़कर (शत्रुओंसे) वैरका बदला लिये बिना लोभ अथवा कामनाके वशीभूत हो न तो देवत्व चाहता हूँ, न सुख और न सम्पूर्ण देवताओंका ऐश्वर्य प्राप्त कर लेनेकी ही मेरी इच्छा है। यदि मैंने वैसा किया तो सदाके लिये सम्पूर्ण लोकोंमें मुझे महान् अपयश प्राप्त होगा’॥५२—५५॥
विश्वास-प्रस्तुतिः
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्।
सान्त्वयञ्छ्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥ ५६ ॥
मूलम्
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्।
सान्त्वयञ्छ्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥ ५६ ॥
अनुवाद (हिन्दी)
अर्जुनके ऐसा कहनेपर विश्ववन्दित, वृत्र-विनाशक इन्द्रने मधुर वाणीमें अर्जुनको सान्त्वना देते हुए कहा—॥५६॥
विश्वास-प्रस्तुतिः
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्।
तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥ ५७ ॥
मूलम्
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्।
तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥ ५७ ॥
अनुवाद (हिन्दी)
‘तात! जब तुम्हें तीन नेत्रोंसे विभूषित त्रिशूलधारी भूतनाथ भगवान् शिवका दर्शन होगा, तब मैं तुम्हें सम्पूर्ण दिव्यास्त्र प्रदान करूँगा॥५७॥
विश्वास-प्रस्तुतिः
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः।
दर्शनात् तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥ ५८ ॥
मूलम्
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः।
दर्शनात् तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥ ५८ ॥
अनुवाद (हिन्दी)
‘कुन्तीकुमार! तुम उन परमेश्वर महादेवजीका दर्शन पानेके लिये प्रयत्न करो। उनके दर्शनसे पूर्णतः सिद्ध हो जानेपर तुम स्वर्गलोकमें पधारोगे’॥५८॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा फाल्गुनं शक्रो जगामादर्शनं पुनः।
अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः ॥ ५९ ॥
मूलम्
इत्युक्त्वा फाल्गुनं शक्रो जगामादर्शनं पुनः।
अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः ॥ ५९ ॥
अनुवाद (हिन्दी)
अर्जुनसे ऐसा कहकर इन्द्र पुनः अदृश्य हो गये। तत्पश्चात् अर्जुन योगयुक्त हुए वहीं रहने लगे॥५९॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि इन्द्रदर्शने सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत अर्जुनाभिगमनपर्वमें इन्द्रदर्शनविषयक सैंतीसवाँ अध्याय पूरा हुआ॥३७॥