०२० कृष्णशाल्वयुद्धम्

श्रावणम् (द्युगङ्गा)
भागसूचना

विंशोऽध्यायः

सूचना (हिन्दी)

श्रीकृष्ण और शाल्वका भीषण युद्ध

मूलम् (वचनम्)

वासुदेव उवाच

विश्वास-प्रस्तुतिः

आनर्तनगरं मुक्तं ततोऽहमगमं तदा।
महाक्रतौ राजसूये निवृत्ते नृपते तव ॥ १ ॥

मूलम्

आनर्तनगरं मुक्तं ततोऽहमगमं तदा।
महाक्रतौ राजसूये निवृत्ते नृपते तव ॥ १ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्ण कहते हैं— राजन्! आपका राजसूय महायज्ञ समाप्त होनेपर मैं शाल्वसे विमुक्त आनर्तनगर (द्वारका)-में गया॥१॥

विश्वास-प्रस्तुतिः

अपश्यं द्वारकां चाहं महाराज हतत्विषम्।
निःस्वाध्यायवषट्‌कारां निर्भूषणवरस्त्रियम् ॥ २ ॥

मूलम्

अपश्यं द्वारकां चाहं महाराज हतत्विषम्।
निःस्वाध्यायवषट्‌कारां निर्भूषणवरस्त्रियम् ॥ २ ॥

अनुवाद (हिन्दी)

महाराज! मैंने वहाँ पहुँचकर देखा, द्वारका श्रीहीन हो रही है। वहाँ न तो स्वाध्याय होता है, न वषट्कार। वह पुरी आभूषणोंसे रहित सुन्दरी नारीकी भाँति उदास लग रही थी॥२॥

विश्वास-प्रस्तुतिः

अनभिज्ञेयरूपाणि द्वारकोपवनानि च ।
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ॥ ३ ॥

मूलम्

अनभिज्ञेयरूपाणि द्वारकोपवनानि च ।
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ॥ ३ ॥

अनुवाद (हिन्दी)

द्वारकाके वन-उपवन तो ऐसे हो रहे थे, मानो पहचाने ही न जाते हों। यह सब देखकर मेरे मनमें बड़ी शंका हुई और मैंने कृतवर्मासे पूछा—॥३॥

विश्वास-प्रस्तुतिः

अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम् ।
किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः ॥ ४ ॥

मूलम्

अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम् ।
किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः ॥ ४ ॥

अनुवाद (हिन्दी)

‘नरश्रेष्ठ! इस वृष्णिवंशके प्रायः सभी स्त्री-पुरुष अस्वस्थ दिखायी देते हैं, इसका क्या कारण है? यह मैं ठीक-ठीक सुनना चाहता हूँ’॥४॥

विश्वास-प्रस्तुतिः

एवमुक्तः स तु मया विस्तरेणेदमब्रवीत्।
रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ॥ ५ ॥

मूलम्

एवमुक्तः स तु मया विस्तरेणेदमब्रवीत्।
रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ॥ ५ ॥

अनुवाद (हिन्दी)

नृपश्रेष्ठ! मेरे इस प्रकार पूछनेपर कृतवर्माने शाल्वके द्वारकापुरीपर घेरा डालने और फिर छोड़कर भाग जानेका सब समाचार विस्तारपूर्वक कह सुनाया॥५॥

विश्वास-प्रस्तुतिः

ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः।
विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ॥ ६ ॥

मूलम्

ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः।
विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ॥ ६ ॥

अनुवाद (हिन्दी)

भरतवंशशिरोमणे! यह सब वृत्तान्त पूर्णरूपसे सुनकर मैंने शाल्वराजके विनाशका पूर्ण निश्चय कर लिया॥६॥

विश्वास-प्रस्तुतिः

ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम्।
राजानमाहुकं चैव तथैवानकदुन्दुभिम् ॥ ७ ॥
सर्वान् वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा।
अप्रमादः सदा कार्यो नगरे यादवर्षभाः ॥ ८ ॥

मूलम्

ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम्।
राजानमाहुकं चैव तथैवानकदुन्दुभिम् ॥ ७ ॥
सर्वान् वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा।
अप्रमादः सदा कार्यो नगरे यादवर्षभाः ॥ ८ ॥

अनुवाद (हिन्दी)

भरतश्रेष्ठ! तदनन्तर मैं नगरनिवासियोंको आश्वासन देकर राजा उग्रसेन, पिता वसुदेव तथा सम्पूर्ण वृष्णिवंशियोंका हर्ष बढ़ाते हुए बोला—‘यदुकुलके श्रेष्ठ पुरुषो! आपलोग नगरकी रक्षाके लिये सदा सावधान रहें॥७-८॥

विश्वास-प्रस्तुतिः

शाल्वराजविनाशाय प्रयातं मां निबोधत।
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति ॥ ९ ॥

मूलम्

शाल्वराजविनाशाय प्रयातं मां निबोधत।
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति ॥ ९ ॥

अनुवाद (हिन्दी)

‘मैं शाल्वराजका नाश करनेके लिये यहाँसे प्रस्थान करता हूँ। आप यह निश्चय जानें; मैं शाल्वका वध किये बिना द्वारकापुरीको नहीं लौटूँगा॥९॥

विश्वास-प्रस्तुतिः

सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः।
त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा ॥ १० ॥

मूलम्

सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः।
त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा ॥ १० ॥

अनुवाद (हिन्दी)

‘शाल्वसहित सौभनगरका नाश कर लेनेपर ही मैं पुनः आपलोगोंका दर्शन करूँगा। अब शत्रुओंको भयभीत करनेवाले इस नगाड़ेको तीन बार बजाइये’॥१०॥

विश्वास-प्रस्तुतिः

ते मयाऽऽश्वासिता वीरा यथावद् भरतर्षभ।
सर्वे मामब्रुवन् हृष्टाः प्रयाहि जहि शात्रवान् ॥ ११ ॥

मूलम्

ते मयाऽऽश्वासिता वीरा यथावद् भरतर्षभ।
सर्वे मामब्रुवन् हृष्टाः प्रयाहि जहि शात्रवान् ॥ ११ ॥

अनुवाद (हिन्दी)

भरतकुलभूषण! मेरे इस प्रकार आश्वासन देनेपर सभी यदुवंशी वीरोंने प्रसन्न होकर मुझसे कहा—‘जाइये और शत्रुओंका विनाश कीजिये’॥११॥

विश्वास-प्रस्तुतिः

तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः ।
वाचयित्वा द्विजश्रेष्ठान् प्रणम्य शिरसाभवम् ॥ १२ ॥
शैब्यसुग्रीवयुक्तेन रथेनानादयन् दिशः ।
प्रध्माय शङ्खप्रवरं पाञ्चजन्यमहं नृप ॥ १३ ॥
प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः।
क्लृप्तेन चतुरङ्गेण यत्तेन जितकाशिना ॥ १४ ॥

मूलम्

तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः ।
वाचयित्वा द्विजश्रेष्ठान् प्रणम्य शिरसाभवम् ॥ १२ ॥
शैब्यसुग्रीवयुक्तेन रथेनानादयन् दिशः ।
प्रध्माय शङ्खप्रवरं पाञ्चजन्यमहं नृप ॥ १३ ॥
प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः।
क्लृप्तेन चतुरङ्गेण यत्तेन जितकाशिना ॥ १४ ॥

अनुवाद (हिन्दी)

प्रसन्नचित्तवाले उन वीरोंके द्वारा आशीर्वादसे अभिनन्दित होकर मैंने श्रेष्ठ ब्राह्मणोंसे स्वस्तिवाचन कराया और मस्तक झुकाकर भगवान् शिवको प्रणाम किया। नरश्रेष्ठ! तदनन्तर शैब्य और सुग्रीव नामक घोड़ोंसे जुते हुए अपने रथके द्वारा सम्पूर्ण दिशाओंको प्रतिध्वनित करते हुए श्रेष्ठ शंख पांचजन्यको बजाकर मैंने विशाल सेनाके साथ रणके लिये प्रस्थान किया। मेरी उस व्यूहरचनासे युक्त और नियन्त्रित सेनामें हाथी, घोड़े, रथी और पैदल—चारों ही अंग मौजूद थे। उस समय वह सेना विजयसे सुशोभित हो रही थी॥१२—१४॥

विश्वास-प्रस्तुतिः

समतीत्य बहुन् देशान् गिरींश्च बहुपादपान्।
सरांसि सरितश्चैव मार्तिकावतमासदम् ॥ १५ ॥

मूलम्

समतीत्य बहुन् देशान् गिरींश्च बहुपादपान्।
सरांसि सरितश्चैव मार्तिकावतमासदम् ॥ १५ ॥

अनुवाद (हिन्दी)

तब मैं बहुत-से देशों और असंख्य वृक्षोंसे हरे-भरे पर्वतों, सरोवरों और सरिताओंको लाँघता हुआ मार्तिकावतमें जा पहुँचा॥१५॥

विश्वास-प्रस्तुतिः

तत्राश्रौषं नरव्याघ्र शाल्वं सागरमन्तिकात्।
प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् ॥ १६ ॥

मूलम्

तत्राश्रौषं नरव्याघ्र शाल्वं सागरमन्तिकात्।
प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् ॥ १६ ॥

अनुवाद (हिन्दी)

नरव्याघ्र! वहाँ मैंने सुना कि शाल्व सौभविमानपर बैठकर समुद्रके निकट जा रहा है। तब मैं उसीके पीछे लग गया॥१६॥

विश्वास-प्रस्तुतिः

ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः।
समुद्रनाभ्यां शाल्वोऽभूत् सौभमास्थाय शत्रुहन् ॥ १७ ॥

मूलम्

ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः।
समुद्रनाभ्यां शाल्वोऽभूत् सौभमास्थाय शत्रुहन् ॥ १७ ॥

अनुवाद (हिन्दी)

शत्रुनाशन! फिर समुद्रके निकट पहुँचकर उत्ताल तरंगोंवाले महासागरकी कुक्षिके अन्तर्गत उसके नाभिदेश (एक द्वीप)-में जाकर राजा शाल्व सौभविमानपर ठहरा हुआ था॥१७॥

विश्वास-प्रस्तुतिः

स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर।
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ॥ १८ ॥

मूलम्

स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर।
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ॥ १८ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! वह दुष्टात्मा दूरसे ही मुझे देखकर मुसकराता हुआ-सा बारंबार युद्धके लिये ललकारने लगा॥१८॥

विश्वास-प्रस्तुतिः

तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः ।
पुंर नासाद्यत शरैस्ततो मां रोष आविशत् ॥ १९ ॥

मूलम्

तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः ।
पुंर नासाद्यत शरैस्ततो मां रोष आविशत् ॥ १९ ॥

अनुवाद (हिन्दी)

मेरे शार्ङ्ग धनुषसे छूटे हुए बहुत-से मर्मभेदी बाण शाल्वके विमानतक नहीं पहुँच सके। इससे मैं रोषमें भर गया॥१९॥

विश्वास-प्रस्तुतिः

स चापि पापप्रकृतिर्दैतेयापसदो नृप।
मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥ २० ॥

मूलम्

स चापि पापप्रकृतिर्दैतेयापसदो नृप।
मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥ २० ॥

अनुवाद (हिन्दी)

राजन्! नीच दैत्य दुर्धर्ष राजा शाल्व स्वभावसे ही पापाचारी था। उसने मेरे ऊपर सहस्रों बाणधाराएँ बरसायीं॥२०॥

विश्वास-प्रस्तुतिः

सैनिकान् मम सूतं च हयांश्च समवाकिरत्।
अचिन्तयन्तस्तु शरान् वयं युध्याम भारत ॥ २१ ॥

मूलम्

सैनिकान् मम सूतं च हयांश्च समवाकिरत्।
अचिन्तयन्तस्तु शरान् वयं युध्याम भारत ॥ २१ ॥

अनुवाद (हिन्दी)

मेरे सारथि, घोड़ों तथा सैनिकोंपर उसने भी बाणोंकी झड़ी लगा दी। भारत! उसके बाणोंकी बौछारको कुछ न समझकर मैं युद्धमें ही लगा रहा॥२१॥

विश्वास-प्रस्तुतिः

ततः शतसहस्राणि शराणां नतपर्वणाम्।
चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः ॥ २२ ॥

मूलम्

ततः शतसहस्राणि शराणां नतपर्वणाम्।
चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः ॥ २२ ॥

अनुवाद (हिन्दी)

तदनन्तर शाल्वके अनुगामी वीरोंने युद्धमें मेरे ऊपर झुकी हुई गाँठवाले लाखों बाण बरसाये॥२२॥

विश्वास-प्रस्तुतिः

ते हयांश्च रथं चैव तदा दारुकमेव च।
छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः ॥ २३ ॥

मूलम्

ते हयांश्च रथं चैव तदा दारुकमेव च।
छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः ॥ २३ ॥

अनुवाद (हिन्दी)

उस समय उन असुरोंने अपने मर्मवेधी बाणोंद्वारा मेरे घोड़ोंको, रथको और दारुकको भी ढक दिया॥२३॥

विश्वास-प्रस्तुतिः

न हया न रथो वीर न यन्ता मम दारुकः।
अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥ २४ ॥

मूलम्

न हया न रथो वीर न यन्ता मम दारुकः।
अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥ २४ ॥

अनुवाद (हिन्दी)

वीरवर! उस समय मेरे घोड़े, रथ, मेरा सारथि दारुक, मैं तथा मेरे सारे सैनिक—सभी बाणोंसे आच्छादित होकर अदृश्य हो गये॥२४॥

विश्वास-प्रस्तुतिः

ततोऽहमपि कौन्तेय शराणामयुतान् बहून्।
आमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ॥ २५ ॥

मूलम्

ततोऽहमपि कौन्तेय शराणामयुतान् बहून्।
आमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ॥ २५ ॥

अनुवाद (हिन्दी)

कुन्तीनन्दन! तब मैंने भी अपने धनुषद्वारा दिव्य विधिसे अभिमन्त्रित किये हुए कई हजार बाण बरसाये॥२५॥

विश्वास-प्रस्तुतिः

न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत।
खे विषक्तं हि तत् सौभं क्रोशमात्र इवाभवत् ॥ २६ ॥

मूलम्

न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत।
खे विषक्तं हि तत् सौभं क्रोशमात्र इवाभवत् ॥ २६ ॥

अनुवाद (हिन्दी)

भारत! शाल्वका सौभविमान आकाशमें इस प्रकार प्रवेश कर गया था कि मेरे सैनिकोंकी दृष्टिमें आता ही नहीं था, मानो एक कोस दूर चला गया हो॥२६॥

विश्वास-प्रस्तुतिः

ततस्ते प्रेक्षकाः सर्वे रङ्गवाद इव स्थिताः।
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ॥ २७ ॥

मूलम्

ततस्ते प्रेक्षकाः सर्वे रङ्गवाद इव स्थिताः।
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ॥ २७ ॥

अनुवाद (हिन्दी)

तब वे सैनिक रंगशालामें बैठे हुए दर्शकोंकी भाँति केवल मेरे युद्धका दृश्य देखते हुए जोर-जोरसे सिंहनाद और करतलध्वनि करके मेरा हर्ष बढ़ाने लगे॥२७॥

विश्वास-प्रस्तुतिः

मत्कराग्रविनिर्मुक्ता दानवानां शरास्तथा ।
अङ्गेषु रुचिरापाङ्गा विविशुः शलभा इव ॥ २८ ॥

मूलम्

मत्कराग्रविनिर्मुक्ता दानवानां शरास्तथा ।
अङ्गेषु रुचिरापाङ्गा विविशुः शलभा इव ॥ २८ ॥

अनुवाद (हिन्दी)

तब मेरे हाथोंसे छूटे हुए मनोहर पंखवाले बाण दानवोंके अंगोंमें शलभोंकी भाँति घुसने लगे॥२८॥

विश्वास-प्रस्तुतिः

ततो हलहलाशब्दः सौभमध्ये व्यवर्धत।
वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ॥ २९ ॥

मूलम्

ततो हलहलाशब्दः सौभमध्ये व्यवर्धत।
वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ॥ २९ ॥

अनुवाद (हिन्दी)

इससे सौभविमानमें मेरे तीखे बाणोंसे मरकर महासागरमें गिरनेवाले दानवोंका कोलाहल बढ़ने लगा॥२९॥

विश्वास-प्रस्तुतिः

ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः ।
नदन्तो भैरवान् नादान् निपतन्ति स्म दानवाः ॥ ३० ॥

मूलम्

ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः ।
नदन्तो भैरवान् नादान् निपतन्ति स्म दानवाः ॥ ३० ॥

अनुवाद (हिन्दी)

कंधे और भुजाओंके कट जानेसे कबन्धकी आकृतिमें दिखायी देनेवाले वे दानव भयंकर नाद करते हुए समुद्रमें गिरने लगे॥३०॥

विश्वास-प्रस्तुतिः

पतितास्तेऽपि भक्ष्यन्ते समुद्राम्भोनिवासिभिः ।
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् ॥ ३१ ॥
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम्।
तान् दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्ततः ॥ ३२ ॥
मायायुद्धेन महता योधयामास मां युधि।
ततो गदा हलाः प्रासाः शूलशक्तिपरश्वधाः ॥ ३३ ॥
असयः शक्तिकुलिशपाशर्ष्टिकनपाः शराः ।
पट्टिशाश्च भुशुण्ड्यश्च प्रपतन्त्यनिशं मयि ॥ ३४ ॥

मूलम्

पतितास्तेऽपि भक्ष्यन्ते समुद्राम्भोनिवासिभिः ।
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् ॥ ३१ ॥
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम्।
तान् दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्ततः ॥ ३२ ॥
मायायुद्धेन महता योधयामास मां युधि।
ततो गदा हलाः प्रासाः शूलशक्तिपरश्वधाः ॥ ३३ ॥
असयः शक्तिकुलिशपाशर्ष्टिकनपाः शराः ।
पट्टिशाश्च भुशुण्ड्यश्च प्रपतन्त्यनिशं मयि ॥ ३४ ॥

अनुवाद (हिन्दी)

जो गिरते थे, उन्हें समुद्रमें रहनेवाले जीव-जन्तु निगल जाते थे। तत्पश्चात् मैंने गोदुग्ध, कुन्दपुष्प, चन्द्रमा, मृणाल तथा चाँदीकी-सी कान्तिवाले पांचजन्य नामक शंखको बड़े जोरसे फूँका। उन दानवोंको समुद्रमें गिरते देख सौभराज शाल्व महान् मायायुद्धके द्वारा मेरा सामना करने लगा। फिर तो मेरे ऊपर गदा, हल, प्रास, शूल, शक्ति, फरसे, खड्ग, शक्ति, वज्र, पाश, ऋष्टि, कनप, बाण, पट्टिश और भुशुण्डी आदि शस्त्रास्त्रोंकी निरन्तर वर्षा होने लगी॥३१—३४॥

विश्वास-प्रस्तुतिः

तामहं माययैवाशु प्रतिगृह्य व्यनाशयम्।
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ॥ ३५ ॥

मूलम्

तामहं माययैवाशु प्रतिगृह्य व्यनाशयम्।
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ॥ ३५ ॥

अनुवाद (हिन्दी)

शाल्वकी उस मायाको मैंने मायाद्वारा ही नियन्त्रित करके नष्ट कर दिया। उस मायाका नाश होनेपर वह पर्वतके शिखरोंद्वारा युद्ध करने लगा॥३५॥

विश्वास-प्रस्तुतिः

ततोऽभवत् तम इव प्रकाश इव चाभवत्।
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ॥ ३६ ॥
अङ्गारपांशुवर्षं च शस्त्रवर्षं च भारत।
एवं मायां प्रकुर्वाणो योधयामास मां रिपुः ॥ ३७ ॥

मूलम्

ततोऽभवत् तम इव प्रकाश इव चाभवत्।
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ॥ ३६ ॥
अङ्गारपांशुवर्षं च शस्त्रवर्षं च भारत।
एवं मायां प्रकुर्वाणो योधयामास मां रिपुः ॥ ३७ ॥

अनुवाद (हिन्दी)

तदनन्तर कभी अन्धकार-सा हो जाता, कभी प्रकाश-सा हो जाता, कभी मेघोंसे आकाश घिर जाता और कभी बादलोंके छिन्न-भिन्न होनेसे सुन्दर दिन प्रकट हो जाता था। कभी सर्दी और कभी गरमी पड़ने लगती थी। अंगार और धूलिकी वर्षाके साथ-साथ शस्त्रोंकी भी वृष्टि होने लगती। इस प्रकार शत्रुने मेरे साथ मायाका प्रयोग करते हुए युद्ध आरम्भ किया॥३६—३७॥

विश्वास-प्रस्तुतिः

विज्ञाय तदहं सर्वं माययैव व्यनाशयम्।
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ॥ ३८ ॥

मूलम्

विज्ञाय तदहं सर्वं माययैव व्यनाशयम्।
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ॥ ३८ ॥

अनुवाद (हिन्दी)

वह सब जानकर मैंने मायाद्वारा ही उसकी मायाका नाश कर दिया। यथासमय युद्ध करते हुए मैंने बाणोंद्वारा शाल्वकी सेनाको सब ओरसे संतप्त कर दिया॥३८॥

विश्वास-प्रस्तुतिः

ततो व्योम महाराज शतसूर्यमिवाभवत्।
शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ॥ ३९ ॥

मूलम्

ततो व्योम महाराज शतसूर्यमिवाभवत्।
शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ॥ ३९ ॥

अनुवाद (हिन्दी)

कुन्तीपुत्र महाराज युधिष्ठिर! इसके बाद आकाश सौ सूर्योंसे उद्‌भासित-सा दिखायी देने लगा। उसमें सैकड़ों चन्द्रमा और करोड़ों तारे दिखायी देने लगे॥३९॥

विश्वास-प्रस्तुतिः

ततो नाज्ञायत तदा दिवारात्रं तथा दिशः।
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ॥ ४० ॥

मूलम्

ततो नाज्ञायत तदा दिवारात्रं तथा दिशः।
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ॥ ४० ॥

अनुवाद (हिन्दी)

उस समय यह नहीं जान पड़ता था कि यह दिन है या रात्रि! दिशाओंका भी ज्ञान नहीं होता था; इससे मोहित होकर मैंने प्रज्ञास्त्रका संधान किया॥४०॥

विश्वास-प्रस्तुतिः

ततस्तदस्त्रं कौन्तेय धूतं तूलमिवानिलैः।
तथा तदभवद् युद्धं तुमुलं लोमहर्षणम्।
लब्धालोकस्तु राजेन्द्र पुनः शत्रुमयोधयम् ॥ ४१ ॥

मूलम्

ततस्तदस्त्रं कौन्तेय धूतं तूलमिवानिलैः।
तथा तदभवद् युद्धं तुमुलं लोमहर्षणम्।
लब्धालोकस्तु राजेन्द्र पुनः शत्रुमयोधयम् ॥ ४१ ॥

अनुवाद (हिन्दी)

कुन्तीकुमार! तब उस अस्त्रने उस सारी मायाको उसी प्रकार उड़ा दिया, जैसे हवा रूईको उड़ा देती है। इसके बाद शाल्वके साथ हमलोगोंका अत्यन्त भयंकर तथा रोमांचकारी युद्ध होने लगा। राजेन्द्र! सब ओर प्रकाश हो जानेपर मैंने पुनः शत्रुसे युद्ध प्रारम्भ कर दिया॥४१॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने विंशोऽध्यायः ॥ २० ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत अर्जुनाभिगमनपर्वमें सौभवधोपाख्यानविषयक बीसवाँ अध्याय पूरा हुआ॥२०॥