श्रावणम् (द्युगङ्गा)
भागसूचना
एकोनविंशोऽध्यायः
सूचना (हिन्दी)
प्रद्युम्नके द्वारा शाल्वकी पराजय
मूलम् (वचनम्)
वासुदेव उवाच
विश्वास-प्रस्तुतिः
एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततोऽब्रवीत् ।
प्रद्युम्नं बलिनां श्रेष्ठं मधुरं श्लक्ष्णमञ्जसा ॥ १ ॥
मूलम्
एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततोऽब्रवीत् ।
प्रद्युम्नं बलिनां श्रेष्ठं मधुरं श्लक्ष्णमञ्जसा ॥ १ ॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्ण कहते हैं— कुन्तीनन्दन! प्रद्युम्नके ऐसा कहनेपर सूतपुत्रने शीघ्र ही बलवानोंमें श्रेष्ठ प्रद्युम्नसे थोड़े शब्दोंमें मधुरतापूर्वक कहा—॥१॥
विश्वास-प्रस्तुतिः
न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान्।
युद्धज्ञोऽस्मि च वृष्णीनां नात्र किंचिदतोऽन्यथा ॥ २ ॥
मूलम्
न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान्।
युद्धज्ञोऽस्मि च वृष्णीनां नात्र किंचिदतोऽन्यथा ॥ २ ॥
अनुवाद (हिन्दी)
‘रुक्मिणीनन्दन! संग्रामभूमिमें घोड़ोंकी बागडोर सँभालते हुए मुझे तनिक भी भय नहीं होता। मैं वृष्णिवंशियोंके युद्धधर्मको भी जानता हूँ। आपने जो कुछ कहा है, उसमें कुछ भी अन्यथा नहीं है॥२॥
विश्वास-प्रस्तुतिः
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः।
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥ ३ ॥
मूलम्
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः।
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥ ३ ॥
अनुवाद (हिन्दी)
‘आयुष्मन्! मैंने तो सारथ्यमें तत्पर रहनेवाले लोगोंके इस उपदेशका स्मरण किया था कि सभी दशाओंमें रथीकी रक्षा करनी चाहिये। उस समय आप भी अधिक पीड़ित थे॥३॥
विश्वास-प्रस्तुतिः
त्वं हि शाल्वप्रयुक्तेन शरेणाभिहतो भृशम्।
कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥ ४ ॥
मूलम्
त्वं हि शाल्वप्रयुक्तेन शरेणाभिहतो भृशम्।
कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥ ४ ॥
अनुवाद (हिन्दी)
‘वीर! शाल्वके चलाये हुए बाणोंसे अधिक घायल होनेके कारण आपको मूर्च्छा आ गयी थी, इसीलिये मैं आपको लेकर रणभूमिसे हटा था॥४॥
विश्वास-प्रस्तुतिः
स त्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया।
पश्य मे हयसंयाने शिक्षां केशवनन्दन ॥ ५ ॥
मूलम्
स त्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया।
पश्य मे हयसंयाने शिक्षां केशवनन्दन ॥ ५ ॥
अनुवाद (हिन्दी)
‘सात्वतवीरोंमें प्रधान केशवनन्दन! अब दैवेच्छासे आप सचेत हो गये हैं, अतः घोड़े हाँकनेकी कलामें मुझे कैसी उत्तम शिक्षा मिली है, उसे देखिये॥५॥
विश्वास-प्रस्तुतिः
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः ।
वीतभीः प्रविशाम्येतां शाल्वस्य प्रथितां चमूम् ॥ ६ ॥
मूलम्
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः ।
वीतभीः प्रविशाम्येतां शाल्वस्य प्रथितां चमूम् ॥ ६ ॥
अनुवाद (हिन्दी)
‘मैं दारुकका पुत्र हूँ और उन्होंने ही मुझे सारथ्यकर्मकी यथावत् शिक्षा दी है। देखिये! अब मैं निर्भय होकर राजा शाल्वकी इस विख्यात सेनामें प्रवेश करता हूँ’॥६॥
मूलम् (वचनम्)
वासुदेव उवाच
विश्वास-प्रस्तुतिः
एवमुक्त्वा ततो वीर हयान् संचोद्य संगरे।
रश्मिभिस्तु समुद्यम्य जवेनाभ्यपतत् तदा ॥ ७ ॥
मूलम्
एवमुक्त्वा ततो वीर हयान् संचोद्य संगरे।
रश्मिभिस्तु समुद्यम्य जवेनाभ्यपतत् तदा ॥ ७ ॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्ण कहते हैं— वीरवर! ऐसा कहकर उस सूतपुत्रने घोड़ोंकी बागडोर हाथमें लेकर उन्हें युद्धभूमिकी ओर हाँका और शीघ्रतापूर्वक वहाँ जा पहुँचा॥७॥
विश्वास-प्रस्तुतिः
मण्डलानि विचित्राणि यमकानीतराणि च।
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥ ८ ॥
मूलम्
मण्डलानि विचित्राणि यमकानीतराणि च।
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥ ८ ॥
अनुवाद (हिन्दी)
उसने समान-असमान और वाम-दक्षिण आदि सब प्रकारकी विचित्र मण्डलाकार गतिसे रथका संचालन किया॥८॥
विश्वास-प्रस्तुतिः
प्रतोदेनाहता राजन् रश्मिभिश्च समुद्यताः।
उत्पतन्त इवाकाशे व्यचरंस्ते हयोत्तमाः ॥ ९ ॥
मूलम्
प्रतोदेनाहता राजन् रश्मिभिश्च समुद्यताः।
उत्पतन्त इवाकाशे व्यचरंस्ते हयोत्तमाः ॥ ९ ॥
अनुवाद (हिन्दी)
राजन्! वे श्रेष्ठ घोड़े चाबुककी मार खाकर बागडोर हिलानेसे तीव्र गतिसे दौड़ने लगे, मानो आकाशमें उड़ रहे हों॥९॥
विश्वास-प्रस्तुतिः
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम्।
दह्यमाना इव तदा नास्पृशंश्चरणैर्महीम् ॥ १० ॥
मूलम्
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम्।
दह्यमाना इव तदा नास्पृशंश्चरणैर्महीम् ॥ १० ॥
अनुवाद (हिन्दी)
महाराज! दारुकपुत्रके हस्तलाघवको समझकर वे घोड़े प्रज्वलित अग्निकी भाँति दमकते हुए इस प्रकार जा रहे थे, मानो अपने पैरोंसे पृथ्वीका स्पर्श भी न कर रहे हों॥१०॥
विश्वास-प्रस्तुतिः
सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ।
चकार नातियत्नेन तदद्भुतमिवाभवत् ॥ ११ ॥
मूलम्
सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ।
चकार नातियत्नेन तदद्भुतमिवाभवत् ॥ ११ ॥
अनुवाद (हिन्दी)
भरतकुलभूषण! दारुकके पुत्रने अनायास ही शाल्वकी उस सेनाको अपसव्य (दाहिने) कर दिया। यह एक अद्भुत बात हुई॥११॥
विश्वास-प्रस्तुतिः
अमृष्यमाणोऽपसव्यं प्रद्युम्नेन च सौभराट्।
यन्तारमस्य सहसा त्रिभिर्बाणैः समार्दयत् ॥ १२ ॥
मूलम्
अमृष्यमाणोऽपसव्यं प्रद्युम्नेन च सौभराट्।
यन्तारमस्य सहसा त्रिभिर्बाणैः समार्दयत् ॥ १२ ॥
अनुवाद (हिन्दी)
सौभराज शाल्व प्रद्युम्नके द्वारा अपनी सेनाका अपसव्य किया जाना न सह सका। उसने सहसा तीन बाण चलाकर प्रद्युम्नके सारथिको घायल कर दिया॥१२॥
विश्वास-प्रस्तुतिः
दारुकस्य सुतस्तत्र बाणवेगमचिन्तयन् ।
भूय एव महाबाहो प्रययावपसव्यतः ॥ १३ ॥
ततो बाणान् बहुविधान् पुनरेव स सौभराट्।
मुमोच तनये वीर मम रुक्मिणिनन्दने ॥ १४ ॥
तानप्राप्ताञ्छितैर्बाणैश्चिच्छेद परवीरहा ।
रौक्मिणेयः स्मितं कृत्वा दर्शयन् हस्तलाघवम् ॥ १५ ॥
छिन्नान् दृष्ट्वा तु तान् बाणान् प्रद्युम्नेन च सौभराट्।
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥ १६ ॥
मूलम्
दारुकस्य सुतस्तत्र बाणवेगमचिन्तयन् ।
भूय एव महाबाहो प्रययावपसव्यतः ॥ १३ ॥
ततो बाणान् बहुविधान् पुनरेव स सौभराट्।
मुमोच तनये वीर मम रुक्मिणिनन्दने ॥ १४ ॥
तानप्राप्ताञ्छितैर्बाणैश्चिच्छेद परवीरहा ।
रौक्मिणेयः स्मितं कृत्वा दर्शयन् हस्तलाघवम् ॥ १५ ॥
छिन्नान् दृष्ट्वा तु तान् बाणान् प्रद्युम्नेन च सौभराट्।
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥ १६ ॥
अनुवाद (हिन्दी)
महाबाहो! परंतु दारुककुमारने वहाँ बाणोंके वेगपूर्वक प्रहारकी कोई चिन्ता न करते हुए शाल्वकी सेनाको अपसव्य (दाहिने) करते हुए ही रथको आगे बढ़ाया। वीरवर! तब सौभराज शाल्वने पुनः मेरे पुत्र रुक्मिणीनन्दन प्रद्युम्नपर अनेक प्रकारके बाण चलाये। शत्रुवीरोंका संहार करनेवाले रुक्मिणीनन्दन प्रद्युम्न अपने हाथोंकी फुर्ती दिखाते हुए शाल्वके बाणोंको अपने पास आनेसे पहले ही तीक्ष्ण बाणोंसे मुसकराकर काट देते थे। प्रद्युम्नके द्वारा अपने बाणोंको छिन्न-भिन्न होते देख सौभराजने भयंकर आसुरी मायाका सहारा लेकर बहुत-से बाण बरसाये॥१३—१६॥
विश्वास-प्रस्तुतिः
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलम् ।
ब्रह्मास्त्रेणान्तराच्छित्त्वा मुमोचान्यान् पतत्रिणः ॥ १७ ॥
मूलम्
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलम् ।
ब्रह्मास्त्रेणान्तराच्छित्त्वा मुमोचान्यान् पतत्रिणः ॥ १७ ॥
अनुवाद (हिन्दी)
प्रद्युम्नने शाल्वको अति शक्तिशाली दैत्यास्त्रका प्रयोग करता जानकर ब्रह्मास्त्रके द्वारा उसे बीचमें ही काट डाला और अन्य बहुत-से बाण बरसाये॥१७॥
विश्वास-प्रस्तुतिः
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः।
शिरस्युरसि वक्त्रे च स मुमोह पपात च ॥ १८ ॥
मूलम्
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः।
शिरस्युरसि वक्त्रे च स मुमोह पपात च ॥ १८ ॥
अनुवाद (हिन्दी)
वे सभी बाण शत्रुओंका रक्त पीनेवाले थे। उन बाणोंने शाल्वके अस्त्रोंका नाश करके उसके मस्तक, छाती और मुखको बींध डाला, जिससे वह मूर्च्छित होकर गिर पड़ा॥१८॥
विश्वास-प्रस्तुतिः
तस्मिन् निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते।
रौक्मिणेयो परं बाणं संदधे शत्रुनाशनम् ॥ १९ ॥
मूलम्
तस्मिन् निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते।
रौक्मिणेयो परं बाणं संदधे शत्रुनाशनम् ॥ १९ ॥
अनुवाद (हिन्दी)
क्षुद्र स्वभाववाले राजा शाल्वके बाणविद्ध होकर गिर जानेपर रुक्मिणीनन्दन प्रद्युम्नने अपने धनुषपर एक उत्तम बाणका संधान किया, जो शत्रुका नाश कर देनेवाला था॥१९॥
विश्वास-प्रस्तुतिः
तमर्चितं सर्वदशार्हपूगै-
राशीविषाग्निज्वलनप्रकाशम् ।
दृष्ट्वा शरं ज्यामभिनीयमानं
बभूव हाहाकृतमन्तरिक्षम् ॥ २० ॥
मूलम्
तमर्चितं सर्वदशार्हपूगै-
राशीविषाग्निज्वलनप्रकाशम् ।
दृष्ट्वा शरं ज्यामभिनीयमानं
बभूव हाहाकृतमन्तरिक्षम् ॥ २० ॥
अनुवाद (हिन्दी)
वह बाण समस्त यादवसमुदायके द्वारा सम्मानित, विषैले सर्पके समान विषाक्त तथा प्रज्वलित अग्निके समान प्रकाशमान था। उस बाणको प्रत्यंचापर रखा जाता हुआ देख अन्तरिक्षलोकमें हाहाकार मच गया॥२०॥
विश्वास-प्रस्तुतिः
ततो देवगणाः सर्वे सेन्द्राः सहधनेश्वराः।
नारदं प्रेषयामासुः श्वसनं च मनोजवम् ॥ २१ ॥
मूलम्
ततो देवगणाः सर्वे सेन्द्राः सहधनेश्वराः।
नारदं प्रेषयामासुः श्वसनं च मनोजवम् ॥ २१ ॥
अनुवाद (हिन्दी)
तब इन्द्र और कुबेरसहित सम्पूर्ण देवताओंने देवर्षि नारद तथा मनके समान वेगवाले वायुदेवको भेजा॥२१॥
विश्वास-प्रस्तुतिः
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम्।
नैष वध्यस्त्वया वीर शाल्वराजः कथंचन ॥ २२ ॥
मूलम्
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम्।
नैष वध्यस्त्वया वीर शाल्वराजः कथंचन ॥ २२ ॥
अनुवाद (हिन्दी)
उन दोनोंने रुक्मिणीनन्दन प्रद्युम्नके पास आकर देवताओंका यह संदेश सुनाया—‘वीरवर! यह राजा शाल्व युद्धमें कदापि तुम्हारा वध्य नहीं है’॥२२॥
विश्वास-प्रस्तुतिः
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे।
एतस्य च शरस्याजौ नावध्योऽस्ति पुमान् क्वचित् ॥ २३ ॥
मूलम्
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे।
एतस्य च शरस्याजौ नावध्योऽस्ति पुमान् क्वचित् ॥ २३ ॥
अनुवाद (हिन्दी)
‘तुम अपने इस बाणको फिरसे लौटा लो; क्योंकि यह शाल्व तुम्हारे द्वारा अवध्य है। तुम्हारे इस बाणका प्रयोग होनेपर युद्धमें कोई भी पुरुष बिना मरे नहीं रह सकता॥२३॥
विश्वास-प्रस्तुतिः
मृत्युरस्य महाबाहो रणे देवकिनन्दनः।
कृष्णः संकल्पितो धात्रा तन्मिथ्या न भवेदिति ॥ २४ ॥
मूलम्
मृत्युरस्य महाबाहो रणे देवकिनन्दनः।
कृष्णः संकल्पितो धात्रा तन्मिथ्या न भवेदिति ॥ २४ ॥
अनुवाद (हिन्दी)
‘महाबाहो! विधाताने युद्धमें देवकीनन्दन भगवान् श्रीकृष्णके हाथसे ही इसकी मृत्यु निश्चित की है। उनका वह संकल्प मिथ्या नहीं होना चाहिये’॥२४॥
विश्वास-प्रस्तुतिः
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम्।
संजहार धनुःश्रेष्ठात् तूणे चैव न्यवेशयत् ॥ २५ ॥
मूलम्
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम्।
संजहार धनुःश्रेष्ठात् तूणे चैव न्यवेशयत् ॥ २५ ॥
अनुवाद (हिन्दी)
यह सुनकर प्रद्युम्न बड़े प्रसन्न हुए। उन्होंने अपने श्रेष्ठ धनुषसे उस उत्तम बाणको उतार लिया और पुनः तरकसमें रख दिया॥२५॥
विश्वास-प्रस्तुतिः
तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः।
व्यपायात् सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥ २६ ॥
मूलम्
तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः।
व्यपायात् सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥ २६ ॥
अनुवाद (हिन्दी)
राजेन्द्र! तदनन्तर शाल्व उठकर अत्यन्त दुःखितचित्त हो प्रद्युम्नके बाणोंसे पीड़ित होनेके कारण अपनी सेनाके साथ तुरंत भाग गया॥२६॥
विश्वास-प्रस्तुतिः
स द्वारकां परित्यज्य क्रूरो वृष्णिभिरार्दितः।
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥ २७ ॥
मूलम्
स द्वारकां परित्यज्य क्रूरो वृष्णिभिरार्दितः।
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥ २७ ॥
अनुवाद (हिन्दी)
महाराज! उस समय वृष्णिवंशियोंसे पीड़ित हो क्रूर स्वभाववाला शाल्व द्वारकाको छोड़कर अपने सौभ नामक विमानका आश्रय ले आकाशमें जा पहुँचा॥२७॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने एकोनविंशोऽध्यायः ॥ १९ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत अर्जुनाभिगमनपर्वमें सौभवधोपाख्यानविषयक उन्नीसवाँ अध्याय पूरा हुआ॥१९॥