०१८ सारथ्युपालम्भः

श्रावणम् (द्युगङ्गा)
भागसूचना

अष्टादशोऽध्यायः

सूचना (हिन्दी)

मूर्च्छावस्थामें सारथिके द्वारा रणभूमिसे बाहर लाये जानेपर प्रद्युम्नका अनुताप और इसके लिये सारथिको उपालम्भ देना

मूलम् (वचनम्)

वासुदेव उवाच

विश्वास-प्रस्तुतिः

शाल्वबाणार्दिते तस्मिन् प्रद्युम्ने बलिनां वरे।
वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः ॥ १ ॥

मूलम्

शाल्वबाणार्दिते तस्मिन् प्रद्युम्ने बलिनां वरे।
वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः ॥ १ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्ण कहते हैं— बलवानोंमें श्रेष्ठ प्रद्युम्न जब शाल्वके बाणोंसे पीड़ित हो (मूर्च्छित हो) गये, तब सेनामें आये हुए वृष्णिवंशी वीरोंका उत्साह भंग हो गया। उन सबको बड़ा दुःख हुआ॥१॥

विश्वास-प्रस्तुतिः

हाहाकृतमभूत् सर्वं वृष्ण्यन्धकबलं ततः।
प्रद्युम्ने मोहिते राजन् परे च मुदिता भृशम् ॥ २ ॥

मूलम्

हाहाकृतमभूत् सर्वं वृष्ण्यन्धकबलं ततः।
प्रद्युम्ने मोहिते राजन् परे च मुदिता भृशम् ॥ २ ॥

अनुवाद (हिन्दी)

राजन्! प्रद्युम्नके मोहित होनेपर वृष्णि और अन्धकवंशकी सारी सेनामें हाहाकार मच गया और शत्रुलोग अत्यन्त प्रसन्नतासे खिल उठे॥२॥

विश्वास-प्रस्तुतिः

तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः।
रणादपाहरत् तूर्णं शिक्षितो दारुकिस्तदा ॥ ३ ॥

मूलम्

तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः।
रणादपाहरत् तूर्णं शिक्षितो दारुकिस्तदा ॥ ३ ॥

अनुवाद (हिन्दी)

दारुकका पुत्र प्रद्युम्नका सुशिक्षित सारथि था। वह प्रद्युम्नको इस प्रकार मूर्च्छित देख वेगशाली अश्वोंद्वारा उन्हें तुरंत रणभूमिसे बाहर ले गया॥३॥

विश्वास-प्रस्तुतिः

नातिदूरापयाते तु रथे रथवरप्रणुत्।
धनुर्गृहीत्वा यन्तारं लब्धसंज्ञोऽब्रवीदिदम् ॥ ४ ॥

मूलम्

नातिदूरापयाते तु रथे रथवरप्रणुत्।
धनुर्गृहीत्वा यन्तारं लब्धसंज्ञोऽब्रवीदिदम् ॥ ४ ॥

अनुवाद (हिन्दी)

अभी वह रथ अधिक दूर नहीं जाने पाया था, तभी बड़े-बड़े रथियोंको परास्त करनेवाले प्रद्युम्न सचेत हो गये और हाथमें धनुष लेकर सारथिसे इस प्रकार बोले—॥४॥

विश्वास-प्रस्तुतिः

सौते किं ते व्यवसितं कस्माद् यासि पराङ्‌मुखः।
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥ ५ ॥

मूलम्

सौते किं ते व्यवसितं कस्माद् यासि पराङ्‌मुखः।
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥ ५ ॥

अनुवाद (हिन्दी)

‘सूतपुत्र! आज तूने क्या सोचा है? क्यों युद्धसे मुँह मोड़कर भागा जा रहा है? युद्धसे पलायन करना वृष्णिवंशी वीरोंका धर्म नहीं है॥५॥

विश्वास-प्रस्तुतिः

कच्चित् सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे।
विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम्॥६॥

मूलम्

कच्चित् सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे।
विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम्॥६॥

अनुवाद (हिन्दी)

‘सूतनन्दन! इस महासंग्राममें राजा शाल्वको देखकर तुझे मोह तो नहीं हो गया है? अथवा युद्ध देखकर तुझे विषाद तो नहीं होता है? मुझसे ठीक-ठीक बता (तेरे इस प्रकार भागनेका क्या कारण है?)’॥६॥

मूलम् (वचनम्)

सौतिरुवाच

विश्वास-प्रस्तुतिः

जानार्दने न मे मोहो नापि मां भयमाविशत्।
अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ॥ ७ ॥

मूलम्

जानार्दने न मे मोहो नापि मां भयमाविशत्।
अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ॥ ७ ॥

अनुवाद (हिन्दी)

सूतपुत्रने कहा— जनार्दनकुमार! न मुझे मोह हुआ है और न मेरे मनमें भय ही समाया है। केशवनन्दन! मुझे ऐसा मालूम होता है कि यह राजा शाल्व आपके लिये अत्यन्त भार-सा हो रहा है॥७॥

विश्वास-प्रस्तुतिः

सोऽपयामि शनैर्वीर बलवानेष पापकृत्।
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥ ८ ॥

मूलम्

सोऽपयामि शनैर्वीर बलवानेष पापकृत्।
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥ ८ ॥

अनुवाद (हिन्दी)

वीरवर! मैं धीरे-धीरे रणभूमिसे दूर इसलिये जा रहा हूँ कि यह पापी शाल्व बड़ा बलवान् है। सारथिका यह धर्म है कि यदि शूरवीर रथी संग्राममें मूर्च्छित हो जाय तो वह किसी प्रकार उसके प्राणोंकी रक्षा करे॥८॥

विश्वास-प्रस्तुतिः

आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम्।
रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् ॥ ९ ॥

मूलम्

आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम्।
रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् ॥ ९ ॥

अनुवाद (हिन्दी)

आयुष्मन्! मुझे आपकी और आपको मेरी सदा रक्षा करनी चाहिये। रथी सारथिके द्वारा सदा रक्षणीय है, इस कर्तव्यका विचार करके ही मैं रणभूमिसे लौट रहा हूँ॥९॥

विश्वास-प्रस्तुतिः

एकश्चासि महाबाहो बहवश्चापि दानवाः।
न समं रौक्मिणेयाहं रणे मत्वापयामि वै ॥ १० ॥

मूलम्

एकश्चासि महाबाहो बहवश्चापि दानवाः।
न समं रौक्मिणेयाहं रणे मत्वापयामि वै ॥ १० ॥

अनुवाद (हिन्दी)

महाबाहो! आप अकेले हैं और इन दानवोंकी संख्या बहुत है। रुक्मिणीनन्दन! इस युद्धमें इतने विपक्षियोंका सामना करना अकेले आपके लिये कठिन है; यह सोचकर ही मैं युद्धसे हट रहा हूँ॥१०॥

विश्वास-प्रस्तुतिः

एवं ब्रुवति सूते तु तदा मकरकेतुमान्।
उवाच सूतं कौरव्य निवर्तय रथं पुनः ॥ ११ ॥
दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन।
व्यपयानं रणात् सौते जीवतो मम कर्हिचित् ॥ १२ ॥

मूलम्

एवं ब्रुवति सूते तु तदा मकरकेतुमान्।
उवाच सूतं कौरव्य निवर्तय रथं पुनः ॥ ११ ॥
दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन।
व्यपयानं रणात् सौते जीवतो मम कर्हिचित् ॥ १२ ॥

अनुवाद (हिन्दी)

कुरुनन्दन! सूतके ऐसा कहनेपर मकरध्वज प्रद्युम्नने उससे कहा—‘दारुककुमार! तू रथको पुनः युद्धभूमिकी ओर लौटा ले चल। सूतपुत्र! आजसे फिर कभी किसी प्रकार भी मेरे जीते-जी रथको रणभूमिसे न लौटाना॥११-१२॥

विश्वास-प्रस्तुतिः

न स वृष्णिकुले जातो यो वै त्यजति संगरम्।
यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥ १३ ॥

मूलम्

न स वृष्णिकुले जातो यो वै त्यजति संगरम्।
यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥ १३ ॥

अनुवाद (हिन्दी)

‘वृष्णिवंशमें ऐसा कोई (वीर पुरुष) नहीं पैदा हुआ है, जो युद्ध छोड़कर भाग जाय अथवा गिरे हुएको तथा ‘मैं आपका हूँ’ यह कहनेवालेको मारे॥१३॥

विश्वास-प्रस्तुतिः

तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च।
विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा ॥ १४ ॥

मूलम्

तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च।
विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा ॥ १४ ॥

अनुवाद (हिन्दी)

‘इसी प्रकार स्त्री, बालक, वृद्ध, रथहीन, अपने पक्षसे बिछुड़े हुए तथा जिसके अस्त्र-शस्त्र नष्ट हो गये हों, ऐसे लोगोंपर जो हथियार उठाता हो, ऐसा मनुष्य भी वृष्णिकुलमें नहीं उत्पन्न हुआ है॥१४॥

विश्वास-प्रस्तुतिः

त्वं च सूतकुले जातो विनीतः सूतकर्मणि।
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥ १५ ॥

मूलम्

त्वं च सूतकुले जातो विनीतः सूतकर्मणि।
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥ १५ ॥

अनुवाद (हिन्दी)

‘दारुककुमार! तू सूतकुलमें उत्पन्न होनेके साथ ही सूतकर्मकी अच्छी तरह शिक्षा पा चुका है। वृष्णिवंशी वीरोंका युद्धमें क्या धर्म है, यह भी भली-भाँति जानता है॥१५॥

विश्वास-प्रस्तुतिः

स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे।
अपयानं पुनः सौते मैवं कार्षीः कथंचन ॥ १६ ॥

मूलम्

स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे।
अपयानं पुनः सौते मैवं कार्षीः कथंचन ॥ १६ ॥

अनुवाद (हिन्दी)

‘सूतनन्दन! युद्धके मुहानेपर डटे हुए वृष्णिकुलके वीरोंका सम्पूर्ण चरित्र तुझसे अज्ञात नहीं है; अतः तू फिर कभी किसी तरह भी युद्धसे न लौटना॥१६॥

विश्वास-प्रस्तुतिः

अपयातं हतं पृष्ठे भ्रान्तं रणपलायितम्।
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ॥ १७ ॥

मूलम्

अपयातं हतं पृष्ठे भ्रान्तं रणपलायितम्।
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ॥ १७ ॥

अनुवाद (हिन्दी)

‘युद्धसे लौटने या भ्रान्तचित्त होकर भागनेपर जब मेरी पीठमें शत्रुके बाणोंका आघात लगा हो, उस समय किसीसे परास्त न होनेवाले मेरे पिता गदाग्रज भगवान् माधव मुझसे क्या कहेंगे?॥१७॥

विश्वास-प्रस्तुतिः

केशवस्याग्रजो वापि नीलवासा मदोत्कटः।
किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥ १८ ॥

मूलम्

केशवस्याग्रजो वापि नीलवासा मदोत्कटः।
किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥ १८ ॥

अनुवाद (हिन्दी)

‘अथवा पिताजीके बड़े भाई नीलाम्बरधारी मदोत्कट महाबाहु बलरामजी जब यहाँ पधारेंगे, तब वे मुझसे क्या कहेंगे?॥१८॥

विश्वास-प्रस्तुतिः

किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः।
अपयातं रणात् सूत साम्बश्च समितिंजयः ॥ १९ ॥

मूलम्

किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः।
अपयातं रणात् सूत साम्बश्च समितिंजयः ॥ १९ ॥

अनुवाद (हिन्दी)

‘सूत! युद्धसे भागनेपर मनुष्योंमें सिंहके समान पराक्रमी महाधनुर्धर सात्यकि तथा समरविजयी साम्ब मुझसे क्या कहेंगे?॥१९॥

विश्वास-प्रस्तुतिः

चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ ।
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥ २० ॥

मूलम्

चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ ।
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥ २० ॥

अनुवाद (हिन्दी)

‘सारथे! दुर्धर्ष वीर चारुदेष्ण, गद, सारण और महाबाहु अक्रूर मुझसे क्या कहेंगे?॥२०॥

विश्वास-प्रस्तुतिः

शूरं सम्भावितं शान्तं नित्यं पुरुषमानिनम्।
स्त्रियश्च वृष्णिवीराणां किं मां वक्ष्यन्ति संहताः ॥ २१ ॥

मूलम्

शूरं सम्भावितं शान्तं नित्यं पुरुषमानिनम्।
स्त्रियश्च वृष्णिवीराणां किं मां वक्ष्यन्ति संहताः ॥ २१ ॥

अनुवाद (हिन्दी)

‘मैं शूरवीर, सम्भावित (सम्मानित), शान्तस्वभाव तथा सदा अपनेको वीर पुरुष माननेवाला समझा जाता हूँ। (युद्धसे भागनेपर) मुझे देखकर झुंड-की-झुंड एकत्र हुई वृष्णिवीरोंकी स्त्रियाँ मुझे क्या कहेंगी?॥२१॥

विश्वास-प्रस्तुतिः

प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् ।
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥ २२ ॥

मूलम्

प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् ।
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥ २२ ॥

अनुवाद (हिन्दी)

‘सब लोग यही कहेंगे—‘यह प्रद्युम्न भयभीत हो महान् संग्राम छोड़कर भागा आ रहा है; इसे धिक्कार है।’ उस अवस्थामें किसीके मुखसे मेरे लिये अच्छे शब्द नहीं निकलेंगे॥२२॥

विश्वास-प्रस्तुतिः

धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा।
मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ॥ २३ ॥

मूलम्

धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा।
मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ॥ २३ ॥

अनुवाद (हिन्दी)

‘सूतकुमार! मेरे अथवा मेरे-जैसे किसी भी पुरुषके लिये धिक्कारयुक्त वाणीद्वारा कोई परिहास भी कर दे तो वह मृत्युसे भी अधिक कष्ट देनेवाला है; अतः तू फिर कभी युद्ध छोड़कर न भागना॥२३॥

विश्वास-प्रस्तुतिः

भारं हि मयि संन्यस्य यातो मधुनिहा हरिः।
यज्ञं भारतसिंहस्य न हि शक्योऽद्य मर्षितुम् ॥ २४ ॥

मूलम्

भारं हि मयि संन्यस्य यातो मधुनिहा हरिः।
यज्ञं भारतसिंहस्य न हि शक्योऽद्य मर्षितुम् ॥ २४ ॥

अनुवाद (हिन्दी)

‘मेरे पिता मधुसूदन भगवान् श्रीहरि यहाँकी रक्षाका सारा भार मुझपर रखकर भरतवंशशिरोमणि धर्मराज युधिष्ठिरके यज्ञमें गये हैं। (आज मुझसे जो अपराध हो गया है,) इसे वे कभी क्षमा नहीं कर सकेंगे॥२४॥

विश्वास-प्रस्तुतिः

कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः।
शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥ २५ ॥

मूलम्

कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः।
शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥ २५ ॥

अनुवाद (हिन्दी)

‘सूतपुत्र! वीर कृतवर्मा शाल्वका सामना करनेके लिये पुरीसे बाहर आ रहे थे; किंतु मैंने उन्हें रोक दिया और कहा—‘आप यहीं रहिये। मैं शाल्वको परास्त करूँगा’॥२५॥

विश्वास-प्रस्तुतिः

स च सम्भावयन् मां वै निवृत्तो हृदिकात्मजः।
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ॥ २६ ॥

मूलम्

स च सम्भावयन् मां वै निवृत्तो हृदिकात्मजः।
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ॥ २६ ॥

अनुवाद (हिन्दी)

‘कृतवर्मा मुझे इस कार्यके लिये समर्थ जानकर युद्धसे निवृत्त हो गये। आज युद्ध छोड़कर जब मैं उन महारथी वीरसे मिलूँगा, तब उन्हें क्या जवाब दूँगा?॥२६॥

विश्वास-प्रस्तुतिः

उपयान्तं दुराधर्षं शङ्खचक्रगदाधरम् ।
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥ २७ ॥

मूलम्

उपयान्तं दुराधर्षं शङ्खचक्रगदाधरम् ।
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥ २७ ॥

अनुवाद (हिन्दी)

‘शंख, चक्र और गदा धारण करनेवाले कमलनयन महाबाहु एवं अजेय वीर भगवान् पुरुषोत्तम जब यहाँ मेरे निकट पदार्पण करेंगे, उस समय मैं उन्हें क्या उत्तर दूँगा?॥२७॥

विश्वास-प्रस्तुतिः

सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः।
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ॥ २८ ॥

मूलम्

सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः।
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ॥ २८ ॥

अनुवाद (हिन्दी)

‘सात्यकिसे, बलरामजीसे तथा अन्धक और वृष्णिवंशके अन्य वीरोंसे, जो सदा मुझसे स्पर्धा रखते हैं, मैं क्या कहूँगा?॥२८॥

विश्वास-प्रस्तुतिः

त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः।
त्वयापनीतो विवशो न जीवेयं कथंचन ॥ २९ ॥

मूलम्

त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः।
त्वयापनीतो विवशो न जीवेयं कथंचन ॥ २९ ॥

अनुवाद (हिन्दी)

‘सूतपुत्र! तेरे द्वारा रणसे दूर लाया हुआ मैं इस युद्धको छोड़कर और पीठपर बाणोंकी चोट खाकर विवशतापूर्ण जीवन किसी प्रकार भी नहीं धारण करूँगा॥२९॥

विश्वास-प्रस्तुतिः

स निवर्त रथेनाशु पुनर्दारुकनन्दन।
न चैतदेवं कर्तव्यमथापत्सु कथंचन ॥ ३० ॥

मूलम्

स निवर्त रथेनाशु पुनर्दारुकनन्दन।
न चैतदेवं कर्तव्यमथापत्सु कथंचन ॥ ३० ॥

अनुवाद (हिन्दी)

‘दारुकनन्दन! अतः तू शीघ्र ही रथके द्वारा पुनः संग्रामभूमिकी ओर लौट। आजसे मुझपर आपत्ति आनेपर भी तू किसी तरह ऐसा बर्ताव न करना॥३०॥

विश्वास-प्रस्तुतिः

न जीवितमहं सौते बहु मन्ये कथंचन।
अपयातो रणाद् भीतः पृष्ठतोऽभ्याहतः शरैः ॥ ३१ ॥

मूलम्

न जीवितमहं सौते बहु मन्ये कथंचन।
अपयातो रणाद् भीतः पृष्ठतोऽभ्याहतः शरैः ॥ ३१ ॥

अनुवाद (हिन्दी)

‘सूतपुत्र! पीठपर बाणोंकी चोट खाकर भयभीत हो युद्धसे भागनेवालेके जीवनको मैं किसी प्रकार भी अधिक आदर नहीं देता॥३१॥

विश्वास-प्रस्तुतिः

कदापि सूतपुत्र त्वं जानीषे मां भयार्दितम्।
अपयातं रणं हित्वा यथा कापुरुषं तथा ॥ ३२ ॥

मूलम्

कदापि सूतपुत्र त्वं जानीषे मां भयार्दितम्।
अपयातं रणं हित्वा यथा कापुरुषं तथा ॥ ३२ ॥

अनुवाद (हिन्दी)

‘सूतपुत्र! क्या तू मुझे कायरोंकी तरह भयसे पीड़ित और युद्ध छोड़कर भागा हुआ समझता है?॥३२॥

विश्वास-प्रस्तुतिः

न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज।
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम्॥३३॥

मूलम्

न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज।
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम्॥३३॥

अनुवाद (हिन्दी)

‘दारुककुमार! तुझे संग्रामभूमिका परित्याग करना कदापि उचित नहीं था। विशेषतः उस अवस्थामें, जब कि मैं युद्धकी अभिलाषा रखता था। अतः जहाँ युद्ध हो रहा है, वहाँ चल’॥३३॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने अष्टादशोऽध्यायः ॥ १८ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत अर्जुनाभिगमनपर्वमें सौभवधोपाख्यानविषयक अठारहवाँ अध्याय पूरा हुआ॥१८॥