०१४ शाल्वयुद्धकथासारः

श्रावणम् (द्युगङ्गा)
भागसूचना

चतुर्दशोऽध्यायः

सूचना (हिन्दी)

द्यूतके समय न पहुँचनेमें श्रीकृष्णके द्वारा शाल्वके साथ युद्ध करने और सौभविमानसहित उसे नष्ट करनेका संक्षिप्त वर्णन

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

असांनिध्यं कथं कृष्ण तवासीद् वृष्णिनन्दन।
क्व चासीद् विप्रवासस्ते किं चाकार्षीः प्रवासतः ॥ १ ॥

मूलम्

असांनिध्यं कथं कृष्ण तवासीद् वृष्णिनन्दन।
क्व चासीद् विप्रवासस्ते किं चाकार्षीः प्रवासतः ॥ १ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने कहा— वृष्णिकुलको आनन्दित करनेवाले श्रीकृष्ण! जब यहाँ द्यूतक्रीडाका आयोजन हो रहा था, उस समय तुम द्वारकामें क्यों अनुपस्थित रहे? उन दिनों तुम्हारा निवास कहाँ था और उस प्रवासके द्वारा तुमने कौन-सा कार्य सिद्ध किया?॥१॥

मूलम् (वचनम्)

श्रीकृष्ण उवाच

विश्वास-प्रस्तुतिः

शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ।
निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम् ॥ २ ॥
महातेजा महाबाहुर्यः स राजा महायशाः।
दमघोषात्मजो वीरः शिशुपालो मया हतः ॥ ३ ॥
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति।
स रोषवशमापन्नो नामृष्यत दुरात्मवान् ॥ ४ ॥
श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः।
उपायाद् द्वारकां शून्यामिहस्थे मयि भारत ॥ ५ ॥

मूलम्

शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ।
निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम् ॥ २ ॥
महातेजा महाबाहुर्यः स राजा महायशाः।
दमघोषात्मजो वीरः शिशुपालो मया हतः ॥ ३ ॥
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति।
स रोषवशमापन्नो नामृष्यत दुरात्मवान् ॥ ४ ॥
श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः।
उपायाद् द्वारकां शून्यामिहस्थे मयि भारत ॥ ५ ॥

अनुवाद (हिन्दी)

श्रीकृष्णने कहा— भरतवंशशिरोमणे! कुरुकुलभूषण! मैं उन दिनों शाल्वके सौभ नामक नगराकार विमानको नष्ट करनेके लिये गया हुआ था। इसका क्या कारण था, वह बतलाता हूँ, सुनिये। भरतश्रेष्ठ! आपके राजसूययज्ञमें अग्रपूजाके प्रश्नको लेकर जो क्रोधके वशीभूत हो इस कार्यको नहीं सह सका था और इसीलिये जिस दुरात्मा, महातेजस्वी, महाबाहु एवं महायशस्वी दमघोषनन्दन वीर राजा शिशुपालको मैंने मार डाला था; उसकी मृत्युका समाचार सुनकर शाल्व प्रचण्ड रोषसे भर गया। भारत! मैं तो यहाँ हस्तिनापुरमें था और वह हमलोगोंसे सूनी द्वारकापुरीमें जा पहुँचा॥२—५॥

विश्वास-प्रस्तुतिः

स तत्र योधितो राजन् कुमारैर्वृष्णिपुङ्गवैः।
आगतः कामगं सौभमारुह्यैव नृशंसवत् ॥ ६ ॥

मूलम्

स तत्र योधितो राजन् कुमारैर्वृष्णिपुङ्गवैः।
आगतः कामगं सौभमारुह्यैव नृशंसवत् ॥ ६ ॥

अनुवाद (हिन्दी)

राजन्! वहाँ वृष्णिवंशके श्रेष्ठ कुमारोंने उसके साथ युद्ध किया। वह इच्छानुसार चलनेवाले सौभ नामक विमानपर बैठकर आया और क्रूर मनुष्यकी भाँति यादवोंकी हत्या करने लगा॥६॥

विश्वास-प्रस्तुतिः

ततो वृष्णिप्रवीरांस्तान् बालान् हत्वा बहूंस्तदा।
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ॥ ७ ॥

मूलम्

ततो वृष्णिप्रवीरांस्तान् बालान् हत्वा बहूंस्तदा।
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ॥ ७ ॥

अनुवाद (हिन्दी)

उस खोटी बुद्धिवाले शाल्वने वृष्णिवंशके बहुतेरे बालकोंका वध करके नगरके सब बगीचोंको उजाड़ डाला॥७॥

विश्वास-प्रस्तुतिः

उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः।
वासुदेवः स मन्दात्मा वसुदेवसुतो गतः ॥ ८ ॥

मूलम्

उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः।
वासुदेवः स मन्दात्मा वसुदेवसुतो गतः ॥ ८ ॥

अनुवाद (हिन्दी)

महाबाहो! उसने यादवोंसे पूछा—‘वह वृष्णिकुलका कलंक मन्दात्मा वसुदेवपुत्र वासुदेव कहाँ है?॥८॥

विश्वास-प्रस्तुतिः

तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम्।
आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः ॥ ९ ॥
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्।
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ॥ १० ॥

मूलम्

तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम्।
आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः ॥ ९ ॥
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्।
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ॥ १० ॥

अनुवाद (हिन्दी)

‘उसे युद्धकी बड़ी इच्छा रहती है, आज उसके घमंडको मैं चूर कर दूँगा। आनर्तनिवासियो! सच-सच बतला दो। वह कहाँ है? जहाँ होगा, वहीं जाऊँगा और कंस तथा केशीका संहार करनेवाले उस कृष्णको मारकर ही लौटूँगा। मैं अपने अस्त्र-शस्त्रोंको छूकर सत्यकी सौगन्ध खाता हूँ कि अब कृष्णको मारे बिना नहीं लौटूँगा’॥९-१०॥

विश्वास-प्रस्तुतिः

क्वासौ क्वासाविति पुनस्तत्र तत्र प्रधावति।
मया किल रणे योद्धुं काङ्क्षमाणः स सौभराट् ॥ ११ ॥

मूलम्

क्वासौ क्वासाविति पुनस्तत्र तत्र प्रधावति।
मया किल रणे योद्धुं काङ्क्षमाणः स सौभराट् ॥ ११ ॥

अनुवाद (हिन्दी)

सौभविमानका स्वामी शाल्व संग्रामभूमिमें मेरे साथ युद्धकी इच्छा रखकर चारों ओर दौड़ता और सबसे यही पूछता था कि ‘वह कहाँ है, कहाँ है?’॥११॥

विश्वास-प्रस्तुतिः

अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम्।
शिशुपालवधामर्षाद् गमयिष्ये यमक्षयम् ॥ १२ ॥
मम पापस्वभावेन भ्राता येन निपातितः।
शिशुपालो महीपालस्तं वधिष्ये महीपते ॥ १३ ॥

मूलम्

अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम्।
शिशुपालवधामर्षाद् गमयिष्ये यमक्षयम् ॥ १२ ॥
मम पापस्वभावेन भ्राता येन निपातितः।
शिशुपालो महीपालस्तं वधिष्ये महीपते ॥ १३ ॥

अनुवाद (हिन्दी)

राजन्! साथ ही वह यह भी कहता था कि ‘आज उस नीच पापाचारी और विश्वासघाती कृष्णको शिशुपालवधके अमर्षके कारण मैं यमलोक भेज दूँगा। उस पापीने मेरे भाई राजा शिशुपालको मार गिराया है, अतः मैं भी उसका वध करूँगा॥१२-१३॥

विश्वास-प्रस्तुतिः

भ्राता बालश्च राजा च न च संग्राममूर्धनि।
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ॥ १४ ॥

मूलम्

भ्राता बालश्च राजा च न च संग्राममूर्धनि।
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ॥ १४ ॥

अनुवाद (हिन्दी)

‘मेरा भाई शिशुपाल अभी छोटी अवस्थाका था, दूसरे वह राजा था, तीसरे युद्धके मुहानेपर खड़ा नहीं था, चौथे असावधान था, ऐसी दशामें उस वीरकी जिसने हत्या की है, उस जनार्दनको मैं अवश्य मारूँगा’॥१४॥

विश्वास-प्रस्तुतिः

एवमादि महाराज विलप्य दिवमास्थितः।
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥ १५ ॥

मूलम्

एवमादि महाराज विलप्य दिवमास्थितः।
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥ १५ ॥

अनुवाद (हिन्दी)

कुरुनन्दन! महाराज! इस प्रकार शिशुपालके लिये विलाप करके मुझपर आक्षेप करता हुआ वह इच्छानुसार चलनेवाले सौभ विमानद्वारा आकाशमें ठहरा हुआ था॥१५॥

विश्वास-प्रस्तुतिः

तमश्रौषमहं गत्वा यथावृत्तः स दुर्मतिः।
मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः ॥ १६ ॥

मूलम्

तमश्रौषमहं गत्वा यथावृत्तः स दुर्मतिः।
मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः ॥ १६ ॥

अनुवाद (हिन्दी)

कुरुश्रेष्ठ! यहाँसे द्वारका जानेपर मैंने, मार्तिकावतक देशके निवासी दुष्टात्मा एवं दुर्बुद्धि राजा शाल्वने मेरे प्रति जो दुष्टतापूर्ण बर्ताव किया था (आक्षेपपूर्ण बातें कही थीं), वह सब कुछ सुना॥१६॥

विश्वास-प्रस्तुतिः

ततोऽहमपि कौरव्य रोषव्याकुलमानसः ।
निश्चित्य मनसा राजन् वधायास्य मनो दधे ॥ १७ ॥

मूलम्

ततोऽहमपि कौरव्य रोषव्याकुलमानसः ।
निश्चित्य मनसा राजन् वधायास्य मनो दधे ॥ १७ ॥

अनुवाद (हिन्दी)

कुरुनन्दन! तब मेरा मन भी रोषसे व्याकुल हो उठा। राजन्! फिर मन-ही-मन कुछ निश्चय करके मैंने शाल्वके वधका विचार किया॥१७॥

विश्वास-प्रस्तुतिः

आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव।
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥ १८ ॥
ततः सौभवधायाहं प्रतस्थे पृथिवीपते।
स मया सागरावर्ते दृष्ट आसीत् परीप्सता ॥ १९ ॥

मूलम्

आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव।
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥ १८ ॥
ततः सौभवधायाहं प्रतस्थे पृथिवीपते।
स मया सागरावर्ते दृष्ट आसीत् परीप्सता ॥ १९ ॥

अनुवाद (हिन्दी)

कुरुप्रवर! पृथ्वीपते! उसने आनर्त देशमें जो महान् संहार मचा रखा था, वह मुझपर जो आक्षेप करता था तथा उस पापाचारीका घमंड जो बहुत बढ़ गया था, वह सब सोचकर मैं सौभनगरका नाश करनेके लिये प्रस्थित हुआ। मैंने सब ओर उसकी खोज की तो वह मुझे समुद्रके एक द्वीपमें दिखायी दिया॥१८-१९॥

विश्वास-प्रस्तुतिः

ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप।
आहूय शाल्वं समरे युद्धाय समवस्थितः ॥ २० ॥

मूलम्

ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप।
आहूय शाल्वं समरे युद्धाय समवस्थितः ॥ २० ॥

अनुवाद (हिन्दी)

नरेश्वर! तदनन्तर मैंने पाञ्चजन्य शंख बजाकर शाल्वको समरभूमिमें बुलाया और स्वयं भी युद्धके लिये उपस्थित हुआ॥२०॥

विश्वास-प्रस्तुतिः

तन्मुहूर्तमभूद् युद्धं तत्र मे दानवैः सह।
वशीभूताश्च मे सर्वे भूतले च निपातिताः ॥ २१ ॥

मूलम्

तन्मुहूर्तमभूद् युद्धं तत्र मे दानवैः सह।
वशीभूताश्च मे सर्वे भूतले च निपातिताः ॥ २१ ॥

अनुवाद (हिन्दी)

वहाँ सौभनिवासी दानवोंके साथ दो घड़ीतक मेरा युद्ध हुआ और मैंने सबको वशमें करके पृथ्वीपर मार गिराया॥२१॥

विश्वास-प्रस्तुतिः

एतत् कार्यं महाबाहो येनाहं नागमं तदा।
श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम्।
द्रुतमागतवान् युष्मान् द्रष्टुकामः सुदुःखितान् ॥ २२ ॥

मूलम्

एतत् कार्यं महाबाहो येनाहं नागमं तदा।
श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम्।
द्रुतमागतवान् युष्मान् द्रष्टुकामः सुदुःखितान् ॥ २२ ॥

अनुवाद (हिन्दी)

महाबाहो! यही कार्य उपस्थित हो गया था, जिससे मैं उस समय न आ सका। लौटनेपर ज्यों ही सुना कि हस्तिनापुरमें दुर्योधनकी उद्दण्डताके कारण जूआ खेला गया (और पाण्डव उसमें सब कुछ हारकर वनको चले गये); तब अत्यन्त दुःखमें पड़े हुए आपलोगोंको देखनेके लिये मैं तुरंत यहाँ चला आया॥२२॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने चतुर्दशोऽध्यायः ॥ १४ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत वनपर्वके अन्तर्गत अर्जुनाभिगमनपर्वमें सौभवधोपाख्यानविषयक चौदहवाँ अध्याय पूरा हुआ॥१४॥