श्रावणम् (द्युगङ्गा)
भागसूचना
अष्टात्रिंशोऽध्यायः
सूचना (हिन्दी)
युधिष्ठिरका शिशुपालको समझाना और भीष्मजीका उसके आक्षेपोंका उत्तर देना
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्।
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ॥ १ ॥
मूलम्
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्।
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ॥ १ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! तब राजा युधिष्ठिर शिशुपालके समीप दौड़े गये और उसे शान्तिपूर्वक समझाते हुए मधुर वाणीमें बोले—॥१॥
विश्वास-प्रस्तुतिः
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्।
अधर्मश्च परो राजन् पारुष्यं च निरर्थकम् ॥ २ ॥
मूलम्
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्।
अधर्मश्च परो राजन् पारुष्यं च निरर्थकम् ॥ २ ॥
अनुवाद (हिन्दी)
‘राजन्! तुमने जैसी बात कह डाली है, वह कदापि उचित नहीं है। किसीके प्रति इस प्रकार व्यर्थ कठोर बातें कहना महान् अधर्म है॥२॥
विश्वास-प्रस्तुतिः
न हि धर्मं परं जातु नावबुध्येत पार्थिवः।
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा ॥ ३ ॥
मूलम्
न हि धर्मं परं जातु नावबुध्येत पार्थिवः।
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा ॥ ३ ॥
अनुवाद (हिन्दी)
‘शान्तनुनन्दन भीष्मजी धर्मके तत्त्वको न जानते हों ऐसी बात नहीं है, अतः तुम इनका अनादर न करो॥३॥
विश्वास-प्रस्तुतिः
पश्य चैतान् महीपालांस्त्वत्तो वृद्धतरान् बहून्।
मृष्यन्ते चार्हणां कृष्णे तद्वत् त्वं क्षन्तुमर्हसि ॥ ४ ॥
मूलम्
पश्य चैतान् महीपालांस्त्वत्तो वृद्धतरान् बहून्।
मृष्यन्ते चार्हणां कृष्णे तद्वत् त्वं क्षन्तुमर्हसि ॥ ४ ॥
अनुवाद (हिन्दी)
‘देखो! ये सभी नरेश, जिनमेंसे कई तो तुम्हारी अपेक्षा बहुत बड़ी अवस्थाके हैं, श्रीकृष्णकी अग्रपूजाको चुपचाप सहन कर रहे हैं, इसी प्रकार तुम्हें भी इस विषयमें कुछ नहीं बोलना चाहिये॥४॥
विश्वास-प्रस्तुतिः
वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम्।
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः॥५॥
मूलम्
वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम्।
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः॥५॥
अनुवाद (हिन्दी)
‘चेदिराज! भगवान् श्रीकृष्णको यथार्थरूपसे हमारे पितामह भीष्मजी ही जानते हैं। कुरुनन्दन भीष्मजीको उनके तत्त्वका जैसा ज्ञान है, वैसा तुम्हें नहीं है’॥५॥
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम्।
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते ॥ ६ ॥
मूलम्
नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम्।
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते ॥ ६ ॥
अनुवाद (हिन्दी)
भीष्मजीने कहा— धर्मराज! भगवान् श्रीकृष्ण ही सम्पूर्ण जगत्में सबसे बढ़कर हैं। वे ही परम पूजनीय हैं। जो उनकी अग्रपूजा स्वीकार नहीं करता है, उसकी अनुनय-विनय नहीं करनी चाहिये। वह सान्त्वना देने या समझाने-बुझानेके योग्य भी नहीं है॥६॥
विश्वास-प्रस्तुतिः
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः।
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ॥ ७ ॥
मूलम्
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः।
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ॥ ७ ॥
अनुवाद (हिन्दी)
जो योद्धाओंमें श्रेष्ठ क्षत्रिय जिसे युद्धमें जीतकर अपने वशमें करके छोड़ देता है, वह उस पराजित क्षत्रियके लिये गुरुतुल्य पूज्य हो जाता है॥७॥
विश्वास-प्रस्तुतिः
अस्यां हि समितौ राज्ञामेकमप्यजितं युधि।
न पश्यामि महीपालं सात्वतीपुत्रतेजसा ॥ ८ ॥
मूलम्
अस्यां हि समितौ राज्ञामेकमप्यजितं युधि।
न पश्यामि महीपालं सात्वतीपुत्रतेजसा ॥ ८ ॥
अनुवाद (हिन्दी)
राजाओंके इस समुदायमें एक भी भूपाल ऐसा नहीं दिखायी देता, जो युद्धमें देवकीनन्दन श्रीकृष्णके तेजसे परास्त न हो चुका हो॥८॥
विश्वास-प्रस्तुतिः
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः ।
त्रयाणामपि लोकानामर्चनीयो महाभुजः ॥ ९ ॥
मूलम्
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः ।
त्रयाणामपि लोकानामर्चनीयो महाभुजः ॥ ९ ॥
अनुवाद (हिन्दी)
महाबाहु श्रीकृष्ण केवल हमारे लिये ही परम पूजनीय हों, ऐसी बात नहीं है, ये तो तीनों लोकोंके पूजनीय हैं॥९॥
विश्वास-प्रस्तुतिः
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः।
जगत् सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ॥ १० ॥
मूलम्
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः।
जगत् सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ॥ १० ॥
अनुवाद (हिन्दी)
श्रीकृष्णके द्वारा संग्राममें अनेक क्षत्रियशिरोमणि परास्त हुए हैं। यह सम्पूर्ण जगत् वृष्णिकुलभूषण भगवान् श्रीकृष्णमें ही पूर्णरूपसे प्रतिष्ठित है॥१०॥
विश्वास-प्रस्तुतिः
तस्मात् सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्।
एवं वक्तुं न चार्हस्त्वं मा ते भूद् बुद्धिरीदृशी॥११॥
मूलम्
तस्मात् सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्।
एवं वक्तुं न चार्हस्त्वं मा ते भूद् बुद्धिरीदृशी॥११॥
अनुवाद (हिन्दी)
इसीलिये हम दूसरे वृद्ध पुरुषोंके होते हुए भी श्रीकृष्णकी ही पूजा करते हैं, दूसरोंकी नहीं। राजन्! तुम्हें श्रीकृष्णके प्रति वैसी बातें मुँहसे नहीं निकालनी चाहिये थीं। उनके प्रति तुम्हें ऐसी बुद्धि नहीं रखनी चाहिये॥११॥
विश्वास-प्रस्तुतिः
ज्ञानवृद्धा मया राजन् बहवः पर्युपासिताः।
तेषां कथयतां शौरेरहं गुणवतो गुणान् ॥ १२ ॥
समागतानामश्रौषं बहुन् बहुमतान् सताम्।
मूलम्
ज्ञानवृद्धा मया राजन् बहवः पर्युपासिताः।
तेषां कथयतां शौरेरहं गुणवतो गुणान् ॥ १२ ॥
समागतानामश्रौषं बहुन् बहुमतान् सताम्।
अनुवाद (हिन्दी)
मैंने बहुत-से ज्ञानवृद्ध महात्माओंका संग किया है। अपने यहाँ पधारे हुए उन संतोंके मुखसे अनन्तगुणशाली भगवान् श्रीकृष्णके असंख्य बहुसम्मत गुणोंका वर्णन सुना है॥१२॥
विश्वास-प्रस्तुतिः
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः ॥ १३ ॥
बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे।
मूलम्
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः ॥ १३ ॥
बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे।
अनुवाद (हिन्दी)
जन्मकालसे लेकर अबतक इन बुद्धिमान् श्रीकृष्णके जो-जो चरित्र बहुधा बहुतेरे मनुष्योंद्वारा कहे गये हैं, उन सबको मैंने बार-बार सुना है॥१३॥
विश्वास-प्रस्तुतिः
न केवलं वयं कामाच्चेदिराज जनार्दनम् ॥ १४ ॥
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथंचन।
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम् ॥ १५ ॥
मूलम्
न केवलं वयं कामाच्चेदिराज जनार्दनम् ॥ १४ ॥
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथंचन।
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम् ॥ १५ ॥
अनुवाद (हिन्दी)
चेदिराज! हमलोग किसी कामनासे, अपना सम्बन्धी मानकर अथवा इन्होंने हमारा किसी प्रकारका उपकार किया है, इस दृष्टिसे श्रीकृष्णकी पूजा नहीं कर रहे हैं। हमारी दृष्टि तो यह है कि ये इस भूमण्डलके सभी प्राणियोंको सुख पहुँचानेवाले हैं और बड़े-बड़े संत-महात्माओंने इनकी पूजा की है॥१४-१५॥
विश्वास-प्रस्तुतिः
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे।
न च कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः ॥ १६ ॥
मूलम्
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे।
न च कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः ॥ १६ ॥
अनुवाद (हिन्दी)
हम इनके यश, शौर्य और विजयको भलीभाँति जानकर इनकी पूजा कर रहे हैं। यहाँ बैठे हुए लोगोंमेंसे कोई छोटा-सा बालक भी ऐसा नहीं है, जिसके गुणोंकी हमलोगोंने पूर्णतः परीक्षा न की हो॥१६॥
विश्वास-प्रस्तुतिः
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ।
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः ॥ १७ ॥
मूलम्
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ।
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः ॥ १७ ॥
अनुवाद (हिन्दी)
श्रीकृष्णके गुणोंको ही दृष्टिमें रखते हुए हमने वयोवृद्ध पुरुषोंका उल्लंघन करके इनको ही परम पूजनीय माना है। ब्राह्मणोंमें वही पूजनीय समझा जाता है, जो ज्ञानमें बड़ा हो तथा क्षत्रियोंमें वही पूजाके योग्य हैं, जो बलमें सबसे अधिक हो॥१७॥
विश्वास-प्रस्तुतिः
वैश्यानां धान्यधनवाञ्छूद्राणामेव जन्मतः ।
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ ॥ १८ ॥
मूलम्
वैश्यानां धान्यधनवाञ्छूद्राणामेव जन्मतः ।
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ ॥ १८ ॥
अनुवाद (हिन्दी)
वैश्योंमें वही सर्वमान्य है, जो धन-धान्यमें बढ़कर हो, केवल शूद्रोंमें ही जन्मकालको ध्यानमें रखकर जो अवस्थामें बड़ा हो, उसको पूजनीय माना जाता है। श्रीकृष्णके परम पूजनीय होनेमें दोनों ही कारण विद्यमान हैं॥१८॥
विश्वास-प्रस्तुतिः
वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा।
नृणां लोके हि कोऽन्योऽस्ति विशिष्टः केशवादृते ॥ १९ ॥
मूलम्
वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा।
नृणां लोके हि कोऽन्योऽस्ति विशिष्टः केशवादृते ॥ १९ ॥
अनुवाद (हिन्दी)
इनमें वेद-वेदांगोंका ज्ञान तो है ही, बल भी सबसे अधिक है। श्रीकृष्णके सिवा संसारके मनुष्योंमें दूसरा कौन सबसे बढ़कर है?॥१९॥
विश्वास-प्रस्तुतिः
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा।
सन्नतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ॥ २० ॥
मूलम्
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा।
सन्नतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ॥ २० ॥
अनुवाद (हिन्दी)
दान, दक्षता; शास्त्रज्ञान, शौर्य, लज्जा, कीर्ति, उत्तम बुद्धि, विनय, श्री, धृति, तुष्टि और पुष्टि —ये सभी सद्गुण भगवान् श्रीकृष्णमें नित्य विद्यमान हैं॥२०॥
विश्वास-प्रस्तुतिः
तमिमं गुणसम्पन्नमार्यं च पितरं गुरुम्।
अर्घ्यमर्चितमर्चार्हं सर्वे संक्षन्तुमर्हथ ॥ २१ ॥
मूलम्
तमिमं गुणसम्पन्नमार्यं च पितरं गुरुम्।
अर्घ्यमर्चितमर्चार्हं सर्वे संक्षन्तुमर्हथ ॥ २१ ॥
अनुवाद (हिन्दी)
जो अर्घ्य पानेके सर्वथा योग्य और पूजनीय है, उन सकलगुणसम्पन्न, श्रेष्ठ, पिता और गुरु भगवान् श्रीकृष्णकी हमलोगोंने पूजा की है, अतः सब राजालोग इसके लिये हमें क्षमा करें॥२१॥
विश्वास-प्रस्तुतिः
ऋत्विग् गुरुस्तथाऽऽचार्यः स्नातको नृपतिः प्रियः।
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः ॥ २२ ॥
मूलम्
ऋत्विग् गुरुस्तथाऽऽचार्यः स्नातको नृपतिः प्रियः।
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः ॥ २२ ॥
अनुवाद (हिन्दी)
श्रीकृष्ण हमारे ऋत्विक्, गुरु, आचार्य, स्नातक, राजा और प्रिय मित्र सब कुछ हैं। इसीलिये हमने इनकी अग्रपूजा की है॥२२॥
विश्वास-प्रस्तुतिः
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः।
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम् ॥ २३ ॥
मूलम्
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः।
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम् ॥ २३ ॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्ण ही सम्पूर्ण जगत्की उत्पत्ति और प्रलयके स्थान हैं। यह सारा चराचर विश्व इन्हींके लिये प्रकट हुआ है॥२३॥
विश्वास-प्रस्तुतिः
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः।
परश्च सर्वभूतेभ्यस्तस्मात् पूज्यतमोऽच्युतः ॥ २४ ॥
मूलम्
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः।
परश्च सर्वभूतेभ्यस्तस्मात् पूज्यतमोऽच्युतः ॥ २४ ॥
अनुवाद (हिन्दी)
ये ही अव्यक्त प्रकृति, सनातन कर्ता तथा सम्पूर्ण भूतोंसे परे हैं; अतः भगवान् अच्युत ही सबसे बढ़कर पूजनीय हैं॥२४॥
विश्वास-प्रस्तुतिः
बुद्धिर्मनो महद् वायुस्तेजोऽम्भः खं मही च या।
चतुर्विधं च यद् भूतं सर्वं कृष्णे प्रतिष्ठितम् ॥ २५ ॥
मूलम्
बुद्धिर्मनो महद् वायुस्तेजोऽम्भः खं मही च या।
चतुर्विधं च यद् भूतं सर्वं कृष्णे प्रतिष्ठितम् ॥ २५ ॥
अनुवाद (हिन्दी)
महत्तत्त्व, अहंकार, मनसहित ग्यारह इन्द्रियाँ, आकाश, वायु, तेज, जल, पृथ्वी तथा जरायुज, अण्डज, स्वेदज और उद्भिज्ज—ये चार प्रकारके प्राणी भगवान् श्रीकृष्णमें ही प्रतिष्ठित हैं॥२५॥
विश्वास-प्रस्तुतिः
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये।
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ॥ २६ ॥
अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम्।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ २७ ॥
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्।
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम् ॥ २८ ॥
ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः।
सदेवकेषु लोकेषु भगवान् केशवो मुखम् ॥ २९ ॥
मूलम्
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये।
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ॥ २६ ॥
अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम्।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ २७ ॥
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्।
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम् ॥ २८ ॥
ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः।
सदेवकेषु लोकेषु भगवान् केशवो मुखम् ॥ २९ ॥
अनुवाद (हिन्दी)
सूर्य, चन्द्रमा, नक्षत्र, ग्रह, दिशा और विदिशा सब उन्हींमें स्थित हैं। जैसे वेदोंमें अग्निहोत्रकर्म, छन्दोंमें गायत्री, मनुष्योंमें राजा, नदियों (जलाशयों)-में समुद्र, नक्षत्रोंमें चन्द्रमा, तेजोमय पदार्थोंमें सूर्य, पर्वतोंमें मेरु और पक्षियोंमें गरुड श्रेष्ठ हैं, उसी प्रकार देवलोकसहित सम्पूर्ण लोकोंमें ऊपर-नीचे, दायें-बायें, जितने भी जगत्के आश्रय हैं, उन सबमें भगवान् श्रीकृष्ण ही श्रेष्ठ हैं॥२६—२९॥
मूलम् (समाप्तिः)
[भगवान् नारायणकी महिमा और उनके द्वारा मधु-कैटभका वध]
मूलम् (वचनम्)
(वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
ततो भीष्मस्य तच्छ्रुत्वा वचः काले युधिष्ठिरः।
उवाच मतिमान् भीष्मं ततः कौरवनन्दनः॥
मूलम्
ततो भीष्मस्य तच्छ्रुत्वा वचः काले युधिष्ठिरः।
उवाच मतिमान् भीष्मं ततः कौरवनन्दनः॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! तदनन्तर भीष्मजीका वह समयोचित वचन सुनकर कौरवनन्दन बुद्धिमान् युधिष्ठिरने उनसे इस प्रकार कहा।
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
विस्तरेणास्य देवस्य कर्माणीच्छामि सर्वशः।
श्रोतुं भगवतस्तानि प्रब्रवीहि पितामह॥
कर्मणामानुपूर्व्यं च प्रादुर्भावांश्च मे विभोः।
यथा च प्रकृतिः कृष्णे तन्मे ब्रूहि पितामह॥
मूलम्
विस्तरेणास्य देवस्य कर्माणीच्छामि सर्वशः।
श्रोतुं भगवतस्तानि प्रब्रवीहि पितामह॥
कर्मणामानुपूर्व्यं च प्रादुर्भावांश्च मे विभोः।
यथा च प्रकृतिः कृष्णे तन्मे ब्रूहि पितामह॥
अनुवाद (हिन्दी)
युधिष्ठिर बोले— पितामह! मैं इन भगवान् श्रीकृष्णके सम्पूर्ण चरित्रोंको विस्तारपूर्वक सुनना चाहता हूँ। आप उन्हें कृपापूर्वक बतावें। पितामह! भगवान्के अवतारों और चरित्रोंका क्रमशः वर्णन कीजिये। साथ ही मुझे यह भी बताइये कि श्रीकृष्णका शील-स्वभाव कैसा है?
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
एवमुक्तस्तदा भीष्मः प्रोवाच भरतर्षभम्।
युधिष्ठिरममित्रघ्नं तस्मिन् क्षत्रसमागमे ॥
समक्षं वासुदेवस्य देवस्येव शतक्रतोः।
कर्माण्यसुकराण्यन्यैराचचक्षे जनाधिप ॥
मूलम्
एवमुक्तस्तदा भीष्मः प्रोवाच भरतर्षभम्।
युधिष्ठिरममित्रघ्नं तस्मिन् क्षत्रसमागमे ॥
समक्षं वासुदेवस्य देवस्येव शतक्रतोः।
कर्माण्यसुकराण्यन्यैराचचक्षे जनाधिप ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! उस समय युधिष्ठिरके इस प्रकार अनुरोध करनेपर भीष्मने राजाओंके उस समुदायमें देवराज इन्द्रके समान सुशोभित होनेवाले भगवान् वासुदेवके सामने ही शत्रुहन्ता भरतश्रेष्ठ युधिष्ठिरसे भगवान् श्रीकृष्णके अलौकिक कर्मोंका, जिन्हें दूसरा कोई कदापि नहीं कर सकता, वर्णन किया।
विश्वास-प्रस्तुतिः
शृण्वतां पार्थिवानां च धर्मराजस्य चान्तिके।
इदं मतिमतां श्रेष्ठः कृष्णं प्रति विशाम्पते॥
साम्नैवामन्त्र्य राजेन्द्र चेदिराजमरिंदमम् ।
भीमकर्मा ततो भीष्मो भूयः स इदमब्रवीत्॥
कुरूणां चापि राजानं युधिष्ठिरमुवाच ह।
मूलम्
शृण्वतां पार्थिवानां च धर्मराजस्य चान्तिके।
इदं मतिमतां श्रेष्ठः कृष्णं प्रति विशाम्पते॥
साम्नैवामन्त्र्य राजेन्द्र चेदिराजमरिंदमम् ।
भीमकर्मा ततो भीष्मो भूयः स इदमब्रवीत्॥
कुरूणां चापि राजानं युधिष्ठिरमुवाच ह।
अनुवाद (हिन्दी)
धर्मराजके समीप बैठे हुए सम्पूर्ण नरेश उनकी यह बात सुन रहे थे। राजन्! बुद्धिमानोंमें श्रेष्ठ भीमकर्मा भीष्मने शत्रुदमन चेदिराज शिशुपालको सान्त्वनापूर्ण शब्दोंमें ही समझाकर कुरुराज युधिष्ठिरसे पुनः इस प्रकार कहना आरम्भ किया।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
वर्तमानामतीतां च शृणु राजन् युधिष्ठिर।
ईश्वरस्योत्तमस्यैनां कर्मणां गहनां गतिम्।
मूलम्
वर्तमानामतीतां च शृणु राजन् युधिष्ठिर।
ईश्वरस्योत्तमस्यैनां कर्मणां गहनां गतिम्।
अनुवाद (हिन्दी)
भीष्म बोले— राजा युधिष्ठिर! पुरुषोत्तम भगवान् श्रीकृष्णके दिव्य कर्मोंकी गति बड़ी गहन है। उन्होंने पूर्वकालमें और इस समय भी जो महान् कर्म किये हैं, उन्हें बताता हूँ; सुनो।
विश्वास-प्रस्तुतिः
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः॥
पुरा नारायणो देवः स्वयम्भूः प्रपितामहः।
मूलम्
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः॥
पुरा नारायणो देवः स्वयम्भूः प्रपितामहः।
अनुवाद (हिन्दी)
ये सर्वशक्तिमान् भगवान् अव्यक्त होते हुए भी व्यक्त स्वरूप धारण करके स्थित हैं। पूर्वकालमें ये भगवान् श्रीकृष्ण ही नारायणरूपमें स्थित थे। ये ही स्वयम्भू एवं सम्पूर्ण जगत्के प्रपितामह हैं।
विश्वास-प्रस्तुतिः
सहस्रशीर्षः पुरुषो ध्रुवोऽव्यक्तः सनातनः॥
सहस्राक्षः सहस्रास्यः सहस्रचरणो विभुः।
सहस्रबाहुः साहस्रो देवो नामसहस्रवान्॥
मूलम्
सहस्रशीर्षः पुरुषो ध्रुवोऽव्यक्तः सनातनः॥
सहस्राक्षः सहस्रास्यः सहस्रचरणो विभुः।
सहस्रबाहुः साहस्रो देवो नामसहस्रवान्॥
अनुवाद (हिन्दी)
इनके सहस्रों मस्तक हैं। ये ही पुरुष, ध्रुव, अव्यक्त एवं सनातन परमात्मा हैं। इनके सहस्रों नेत्र, सहस्रों मुख और सहस्रों चरण हैं। ये सर्वव्यापी परमेश्वर सहस्रों भुजाओं, सहस्रों रूपों और सहस्रों नामोंसे युक्त हैं।
विश्वास-प्रस्तुतिः
सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः।
अनेकवर्णो देवादिरव्यक्ताद् वै परे स्थितः॥
मूलम्
सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः।
अनेकवर्णो देवादिरव्यक्ताद् वै परे स्थितः॥
अनुवाद (हिन्दी)
इनके मस्तक सहस्रों मुकुटोंसे मण्डित हैं। ये महान् तेजस्वी देवता हैं। सम्पूर्ण विश्व इन्हींका स्वरूप है। इनके अनेक वर्ण हैं। ये देवताओंके भी आदि कारण हैं और अव्यक्त प्रकृतिसे परे (अपने सच्चिदानन्दघन स्वरूपमें स्थित) हैं।
विश्वास-प्रस्तुतिः
असृजत् सलिलं पूर्वं स च नारायणः प्रभुः।
ततस्तु भगवांस्तोये ब्रह्माणमसृजत् स्वयम्॥
मूलम्
असृजत् सलिलं पूर्वं स च नारायणः प्रभुः।
ततस्तु भगवांस्तोये ब्रह्माणमसृजत् स्वयम्॥
अनुवाद (हिन्दी)
उन्हीं सामर्थ्यवान् भगवान् नारायणने सबसे पहले जलकी सृष्टि की है। फिर उस जलमें उन्होंने स्वयं ही ब्रह्माजीको उत्पन्न किया।
विश्वास-प्रस्तुतिः
ब्रह्मा चतुर्मुखो लोकान् सर्वांस्तानसृजत् स्वयम्।
आदिकाले पुरा ह्येवं सर्वलोकस्य चोद्भवः॥
मूलम्
ब्रह्मा चतुर्मुखो लोकान् सर्वांस्तानसृजत् स्वयम्।
आदिकाले पुरा ह्येवं सर्वलोकस्य चोद्भवः॥
अनुवाद (हिन्दी)
ब्रह्माजीके चार मुख हैं। उन्होंने स्वयं ही सम्पूर्ण लोकोंकी सृष्टि की है। इस प्रकार आदिकालमें समस्त जगत्की उत्पत्ति हुई।
विश्वास-प्रस्तुतिः
पुराथ प्रलये प्राप्ते नष्टे स्थावरजङ्गमे।
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे॥
मूलम्
पुराथ प्रलये प्राप्ते नष्टे स्थावरजङ्गमे।
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे॥
अनुवाद (हिन्दी)
फिर प्रलयकाल आनेपर, जैसा कि पहले हुआ था, समस्त स्थावर-जंगम सृष्टिका नाश हो जाता है एवं चराचर जगत्का नाश होनेके पश्चात् ब्रह्मा आदि देवता भी अपने कारणतत्त्वमें लीन हो जाते हैं।
विश्वास-प्रस्तुतिः
आभूतसम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान्।
एकस्तिष्ठति सर्वात्मा स तु नारायणः प्रभुः॥
मूलम्
आभूतसम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान्।
एकस्तिष्ठति सर्वात्मा स तु नारायणः प्रभुः॥
अनुवाद (हिन्दी)
और समस्त भूतोंका प्रवाह प्रकृतिमें विलीन हो जाता है, उस समय एकमात्र सर्वात्मा भगवान् महानारायण शेष रह जाते हैं।
विश्वास-प्रस्तुतिः
नारायणस्य चाङ्गानि सर्वदैवानि भारत।
शिरस्तस्य दिवं राजन् नाभिः खं चरणौ मही॥
मूलम्
नारायणस्य चाङ्गानि सर्वदैवानि भारत।
शिरस्तस्य दिवं राजन् नाभिः खं चरणौ मही॥
अनुवाद (हिन्दी)
भरतनन्दन! भगवान् नारायणके सब अंग सर्वदेवमय हैं। राजन्! द्युलोक उनका मस्तक, आकाश नाभि और पृथ्वी चरण हैं।
विश्वास-प्रस्तुतिः
अश्विनौ घ्राणयोर्देवो चक्षुषी शशिभास्करौ।
इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः॥
मूलम्
अश्विनौ घ्राणयोर्देवो चक्षुषी शशिभास्करौ।
इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः॥
अनुवाद (हिन्दी)
दोनों अश्विनीकुमार उनकी नासिकाके स्थानमें हैं, चन्द्रमा और सूर्य नेत्र हैं एवं इन्द्र और अग्निदेवता उन परमात्माके मुख हैं।
विश्वास-प्रस्तुतिः
अन्यानि सर्वदैवानि तस्याङ्गानि महात्मनः।
सर्वं व्याप्य हरिस्तस्थौ सूत्रं मणिगणानिव॥
मूलम्
अन्यानि सर्वदैवानि तस्याङ्गानि महात्मनः।
सर्वं व्याप्य हरिस्तस्थौ सूत्रं मणिगणानिव॥
अनुवाद (हिन्दी)
इसी प्रकार अन्य सब देवता भी उन महात्माके विभिन्न अवयव हैं। जैसे गुँथी हुई मालाकी सभी मणियोंमें एक ही सूत्र व्याप्त रहता है, उसी प्रकार भगवान् श्रीहरि सम्पूर्ण जगत्को व्याप्त करके स्थित हैं।
विश्वास-प्रस्तुतिः
आभूतसम्प्लवान्तेऽथ दृष्ट्वा सर्वं तमोऽन्वितम्।
नारायणो महायोगी सर्वज्ञः परमात्मवान्॥
ब्रह्मभूतस्तदाऽऽत्मानं ब्रह्माणमसृजत् स्वयम् ।
मूलम्
आभूतसम्प्लवान्तेऽथ दृष्ट्वा सर्वं तमोऽन्वितम्।
नारायणो महायोगी सर्वज्ञः परमात्मवान्॥
ब्रह्मभूतस्तदाऽऽत्मानं ब्रह्माणमसृजत् स्वयम् ।
अनुवाद (हिन्दी)
प्रलयकालके अन्तमें सबको अन्धकारसे व्याप्त देख सर्वज्ञ परमात्मा ब्रह्मभूत महायोगी नारायणने स्वयं अपने-आपको ही ब्रह्मारूपमें प्रकट किया।
विश्वास-प्रस्तुतिः
सोऽध्यक्षः सर्वभूतानां प्रभूतः प्रभवोऽच्युतः॥
सनत्कुमारं रुद्रं च मनुं चैव तपोधनान्।
सर्वमेवासृजद् ब्रह्मा ततो लोकान् प्रजास्तथा॥
मूलम्
सोऽध्यक्षः सर्वभूतानां प्रभूतः प्रभवोऽच्युतः॥
सनत्कुमारं रुद्रं च मनुं चैव तपोधनान्।
सर्वमेवासृजद् ब्रह्मा ततो लोकान् प्रजास्तथा॥
अनुवाद (हिन्दी)
इस प्रकार अपनी महिमासे कभी च्युत न होनेवाले, सबकी उत्पत्तिके कारणभूत और सम्पूर्ण भूतोंके अध्यक्ष श्रीहरिने ब्रह्मारूपसे प्रकट हो सनत्कुमार, रुद्र, मनु तथा तपस्वी ऋषि-मुनियोंको उत्पन्न किया। सबकी सृष्टि उन्होंने ही की। उन्हींसे सम्पूर्ण लोकों और प्रजाओंकी उत्पत्ति हुई।
विश्वास-प्रस्तुतिः
ते च तद् व्यसृजंस्तत्र प्राप्ते काले युधिष्ठिर।
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम्॥
मूलम्
ते च तद् व्यसृजंस्तत्र प्राप्ते काले युधिष्ठिर।
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम्॥
अनुवाद (हिन्दी)
युधिष्ठिर! समय आनेपर उन मनु आदिने भी सृष्टिका विस्तार किया। उन सब महात्माओंसे नाना प्रकारकी सृष्टि प्रकट हुई। इस प्रकार एक ही सनातन ब्रह्म अनेक रूपोंमें अभिव्यक्त हो गया।
विश्वास-प्रस्तुतिः
कल्पानां बहुकोट्यश्च समतीता हि भारत।
आभूतसम्प्लवाश्चैव बहुकोट्योऽतिचक्रमुः ॥
मूलम्
कल्पानां बहुकोट्यश्च समतीता हि भारत।
आभूतसम्प्लवाश्चैव बहुकोट्योऽतिचक्रमुः ॥
अनुवाद (हिन्दी)
भरतनन्दन! अबतक कई करोड़ कल्प बीत चुके हैं और कितने ही करोड़ प्रलयकाल भी गत हो चुके हैं।
विश्वास-प्रस्तुतिः
मन्वन्तरयुगेऽजस्रं सकल्पा भूतसम्प्लवा ।
चक्रवत् परिवर्तन्ते सर्वं विष्णुमयं जगत्॥
मूलम्
मन्वन्तरयुगेऽजस्रं सकल्पा भूतसम्प्लवा ।
चक्रवत् परिवर्तन्ते सर्वं विष्णुमयं जगत्॥
अनुवाद (हिन्दी)
मन्वन्तर, युग, कल्प और प्रलय—ये निरन्तर चक्रकी भाँति घूमते रहते हैं। यह सम्पूर्ण जगत् विष्णुमय है।
विश्वास-प्रस्तुतिः
सृष्ट्वा चतुर्मुखं देवं देवो नारायणः प्रभुः।
स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः॥
मूलम्
सृष्ट्वा चतुर्मुखं देवं देवो नारायणः प्रभुः।
स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः॥
अनुवाद (हिन्दी)
देवाधिदेव भगवान् नारायण चतुर्मुख भगवान् ब्रह्माकी सृष्टि करके सम्पूर्ण लोकोंका हित करनेके लिये क्षीरसागरमें निवास करते हैं।
विश्वास-प्रस्तुतिः
ब्रह्मा च सर्वदेवानां लोकस्य च पितामहः।
ततो नारायणो देवः सर्वस्य प्रपितामहः॥
मूलम्
ब्रह्मा च सर्वदेवानां लोकस्य च पितामहः।
ततो नारायणो देवः सर्वस्य प्रपितामहः॥
अनुवाद (हिन्दी)
ब्रह्माजी सम्पूर्ण देवताओं तथा लोकोंके पितामह हैं, इसलिये श्रीनारायणदेव सबके प्रपितामह हैं।
विश्वास-प्रस्तुतिः
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः।
नारायणो जगच्चक्रे प्रभवाप्ययसंहितः ॥
मूलम्
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः।
नारायणो जगच्चक्रे प्रभवाप्ययसंहितः ॥
अनुवाद (हिन्दी)
जो अव्यक्त होते हुए व्यक्त शरीरमें स्थित हैं, सृष्टि और प्रलयकालमें भी जो नित्य विद्यमान रहते हैं, उन्हीं सर्वशक्तिमान् भगवान् नारायणने इस जगत्की रचना की है।
विश्वास-प्रस्तुतिः
एष नारायणो भूत्वा हरिरासीद् युधिष्ठिर।
ब्रह्माणं शशिसूर्यौ च धर्मं चैवासृजत् स्वयम्॥
मूलम्
एष नारायणो भूत्वा हरिरासीद् युधिष्ठिर।
ब्रह्माणं शशिसूर्यौ च धर्मं चैवासृजत् स्वयम्॥
अनुवाद (हिन्दी)
युधिष्ठिर! इन भगवान् श्रीकृष्णने ही नारायणरूपमें स्थित होकर स्वयं ब्रह्मा, सूर्य, चन्द्रमा और धर्मकी सृष्टि की है।
विश्वास-प्रस्तुतिः
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः।
प्रादुर्भावांस्तु वक्ष्यामि दिव्यान् देवगणैर्युतान्॥
मूलम्
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः।
प्रादुर्भावांस्तु वक्ष्यामि दिव्यान् देवगणैर्युतान्॥
अनुवाद (हिन्दी)
ये समस्त प्राणियोंके अन्तरात्मा हैं और कार्यवश अनेक रूपोंमें अवतीर्ण होते रहते हैं। इनके सभी अवतार दिव्य हैं और देवगणोंसे संयुक्त भी हैं। मैं उन सबका वर्णन करता हूँ।
विश्वास-प्रस्तुतिः
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान्।
पूर्णे युगसहस्रेऽथ देवदेवो जगत्पतिः॥
ब्रह्माणं कपिलं चैव परमेष्ठिनमेव च।
देवान् सप्त ऋषींश्चैव शङ्करं च महायशाः॥
मूलम्
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान्।
पूर्णे युगसहस्रेऽथ देवदेवो जगत्पतिः॥
ब्रह्माणं कपिलं चैव परमेष्ठिनमेव च।
देवान् सप्त ऋषींश्चैव शङ्करं च महायशाः॥
अनुवाद (हिन्दी)
देवाधिदेव जगदीश्वर महायशस्वी भगवान् श्रीहरि सहस्र युगोंतक शयन करनेके पश्चात् कल्पान्तकी सहस्रयुगात्मक अवधि पूरी होनेपर प्रकट होते और सृष्टिकार्यमें संलग्न हो परमेष्ठी ब्रह्मा, कपिल, देवगणों, सप्तर्षियों तथा शंकरकी उत्पत्ति करते हैं।
विश्वास-प्रस्तुतिः
सनत्कुमारं भगवान् मनुं चैव प्रजापतिम्।
पुरा चक्रेऽथ देवादीन् प्रदीप्ताग्निसमप्रभः॥
मूलम्
सनत्कुमारं भगवान् मनुं चैव प्रजापतिम्।
पुरा चक्रेऽथ देवादीन् प्रदीप्ताग्निसमप्रभः॥
अनुवाद (हिन्दी)
इसी प्रकार भगवान् श्रीहरि सनत्कुमार, मनु एवं प्रजापतिको भी उत्पन्न करते हैं। पूर्वकालमें प्रज्वलित अग्निके समान तेजस्वी नारायणदेवने ही देवताओं आदिकी सृष्टि की है।
विश्वास-प्रस्तुतिः
येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे।
नष्टदेवासुरनरे प्रणष्टोरगराक्षसे ॥
योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैटभौ।
हतौ भगवता तेन तयोर्दत्त्वा वृतं वरम्॥
मूलम्
येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे।
नष्टदेवासुरनरे प्रणष्टोरगराक्षसे ॥
योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैटभौ।
हतौ भगवता तेन तयोर्दत्त्वा वृतं वरम्॥
अनुवाद (हिन्दी)
पहलेकी बात है, प्रलयकालमें समस्त चराचर प्राणी, देवता, असुर, मनुष्य, नाग तथा राक्षस सभी नष्ट हो चुके थे। उस समय एकार्णव (महासागर)-की जलराशिमें दो अत्यन्त दुर्धर्ष दैत्य रहते थे, जिनके नाम थे—मधु और कैटभ। वे दोनों भाई युद्धकी इच्छा रखते थे। उन्हीं भगवान् नारायणने उन्हें मनोवांछित वर देकर उन दोनों दैत्योंका वध किया था।
विश्वास-प्रस्तुतिः
भूमिं बद्ध्वा कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ।
कर्णस्रोतोद्भवौ तौ तु विष्णोस्तस्य महात्मनः॥
मूलम्
भूमिं बद्ध्वा कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ।
कर्णस्रोतोद्भवौ तौ तु विष्णोस्तस्य महात्मनः॥
अनुवाद (हिन्दी)
कहते हैं, वे दोनों महान् असुर महात्मा भगवान् विष्णुके कानोंकी मैलसे उत्पन्न हुए थे। पहले भगवान्ने इस पृथ्वीको आबद्ध करके मिट्टीसे ही उनकी आकृति बनायी थी।
विश्वास-प्रस्तुतिः
महार्णवे प्रस्वपतः शैलराजसमौ स्थितौ।
तौ विवेश स्वयं वायुः ब्रह्मणा साधु चोदितः॥
मूलम्
महार्णवे प्रस्वपतः शैलराजसमौ स्थितौ।
तौ विवेश स्वयं वायुः ब्रह्मणा साधु चोदितः॥
अनुवाद (हिन्दी)
वे पर्वतराज हिमालयके समान विशाल शरीर लिये महासागरके जलमें सो रहे थे। उस समय ब्रह्माजीकी प्रेरणासे स्वयं वायुदेवने उनके भीतर प्रवेश किया।
विश्वास-प्रस्तुतिः
तौ दिवं छादयित्वा तु ववृधाते महासुरौ।
वायुप्राणौ तु तौ दृष्ट्वा ब्रह्मा पर्यामृशच्छनैः॥
मूलम्
तौ दिवं छादयित्वा तु ववृधाते महासुरौ।
वायुप्राणौ तु तौ दृष्ट्वा ब्रह्मा पर्यामृशच्छनैः॥
अनुवाद (हिन्दी)
फिर तो वे दोनों महान् असुर सम्पूर्ण द्युलोकको आच्छादित करके बढ़ने लगे। वायुदेव ही जिनके प्राण थे, उन दोनों असुरोंको देखकर ब्रह्माजीने धीरे-धीरे उनके शरीरपर हाथ फेरा।
विश्वास-प्रस्तुतिः
एकं मृदुतरं बुद्ध्वा कठिनं बुध्य चापरम्।
नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः॥
मूलम्
एकं मृदुतरं बुद्ध्वा कठिनं बुध्य चापरम्।
नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः॥
अनुवाद (हिन्दी)
एकका शरीर उन्हें अत्यन्त कोमल प्रतीत हुआ और दूसरेका अत्यन्त कठोर। तब जलसे उत्पन्न होनेवाले भगवान् ब्रह्माने उन दोनोंका नामकरण किया।
विश्वास-प्रस्तुतिः
मृदुस्त्वयं मधुर्नाम कठिनः कैटभः स्वयम्।
तौ दैत्यौ कृतनामानौ चेरतुर्बलगर्वितौ॥
मूलम्
मृदुस्त्वयं मधुर्नाम कठिनः कैटभः स्वयम्।
तौ दैत्यौ कृतनामानौ चेरतुर्बलगर्वितौ॥
अनुवाद (हिन्दी)
यह जो मृदुल शरीरवाला असुर है, इसका नाम मधु होगा और जिसका शरीर कठोर है, वह कैटभ कहलायेगा। इस प्रकार नाम निश्चित हो जानेपर वे दोनों दैत्य बलसे उन्मत्त होकर सब ओर विचरने लगे।
विश्वास-प्रस्तुतिः
तौ पुराथ दिवं सर्वां प्राप्तौ राजन् महासुरौ।
प्रच्छाद्याथ दिवं सर्वां चेरतुर्मधुकैटभौ॥
मूलम्
तौ पुराथ दिवं सर्वां प्राप्तौ राजन् महासुरौ।
प्रच्छाद्याथ दिवं सर्वां चेरतुर्मधुकैटभौ॥
अनुवाद (हिन्दी)
राजन्! सबसे पहले वे दोनों महादैत्य मधु और कैटभ द्युलोकमें पहुँचे और उस सारे लोकको आच्छादित करके सब ओर विचरने लगे।
विश्वास-प्रस्तुतिः
सर्वमेकार्णवं लोकं योद्धुकामौ सुनिर्भयौ।
तौ गतावसुरौ दृष्ट्वा ब्रह्मा लोकपितामहः॥
एकार्णवाम्बुनिचये तत्रैवान्तरधीयत ।
मूलम्
सर्वमेकार्णवं लोकं योद्धुकामौ सुनिर्भयौ।
तौ गतावसुरौ दृष्ट्वा ब्रह्मा लोकपितामहः॥
एकार्णवाम्बुनिचये तत्रैवान्तरधीयत ।
अनुवाद (हिन्दी)
उस समय सारा लोक जलमय हो रहा था। उसमें युद्धकी कामनासे अत्यन्त निर्भय होकर आये हुए उन दोनों असुरोंको देखकर लोकपितामह ब्रह्माजी वहीं एकार्णवरूप जलराशिमें अन्तर्धान हो गये।
विश्वास-प्रस्तुतिः
स पद्मे पद्मनाभस्य नाभिदेशात् समुत्थिते॥
आसीदादौ स्वयंजन्म तत् पङ्कजमपङ्कजम्।
पूजयामास वसतिं ब्रह्मा लोकपितामहः॥
मूलम्
स पद्मे पद्मनाभस्य नाभिदेशात् समुत्थिते॥
आसीदादौ स्वयंजन्म तत् पङ्कजमपङ्कजम्।
पूजयामास वसतिं ब्रह्मा लोकपितामहः॥
अनुवाद (हिन्दी)
वे भगवान् पद्मनाभ (विष्णु)-की नाभिसे प्रकट हुए कमलमें जा बैठे। वह कमल वहाँ पहले ही स्वयं प्रकट हुआ था। कहनेको तो वह पंकज था, परंतु पंकसे उसकी उत्पत्ति नहीं हुई थी। लोकपितामह ब्रह्माने अपने निवासके लिये उस कमलको ही पसंद किया और उसकी भूरि-भूरि सराहना की।
विश्वास-प्रस्तुतिः
तावुभौ जलगर्भस्थौ नारायणचतुर्मुखौ ।
बहून् वर्षायुतानप्सु शयानौ न चकम्पतुः॥
अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ।
आजग्मतुस्तौ तं देशं यत्र ब्रह्मा व्यवस्थितः॥
मूलम्
तावुभौ जलगर्भस्थौ नारायणचतुर्मुखौ ।
बहून् वर्षायुतानप्सु शयानौ न चकम्पतुः॥
अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ।
आजग्मतुस्तौ तं देशं यत्र ब्रह्मा व्यवस्थितः॥
अनुवाद (हिन्दी)
भगवान् नारायण और ब्रह्मा दोनों ही अनेक सहस्र वर्षोंतक उस जलके भीतर सोते रहे; किंतु कभी तनिक भी कम्पायमान नहीं हुए। तदनन्तर दीर्घकालके पश्चात् वे दोनों असुर मधु और कैटभ उसी स्थानपर आ पहुँचे, जहाँ ब्रह्माजी स्थित थे।
विश्वास-प्रस्तुतिः
तौ दृष्ट्वा लोकनाथस्तु कोपात् संरक्तलोचनः।
उत्पपाताथ शयनात् पद्मनाभो महाद्युतिः॥
तद् युद्धमभवद् घोरं तयोस्तस्य च वै तदा।
एकार्णवे तदा घोरे त्रैलोक्ये जलतां गते॥
तदभूत् तुमुलं युद्धं वर्षसङ्घान् सहस्रशः।
न च तावसुरौ युद्धे तदा श्रममवापतुः॥
मूलम्
तौ दृष्ट्वा लोकनाथस्तु कोपात् संरक्तलोचनः।
उत्पपाताथ शयनात् पद्मनाभो महाद्युतिः॥
तद् युद्धमभवद् घोरं तयोस्तस्य च वै तदा।
एकार्णवे तदा घोरे त्रैलोक्ये जलतां गते॥
तदभूत् तुमुलं युद्धं वर्षसङ्घान् सहस्रशः।
न च तावसुरौ युद्धे तदा श्रममवापतुः॥
अनुवाद (हिन्दी)
उन दोनोंको आया देख महातेजस्वी लोकनाथ भगवान् पद्मनाभ अपनी शय्यासे खड़े हो गये। क्रोधसे उनकी आँखें लाल हो गयीं। फिर तो उन दोनोंके साथ उनका बड़ा भयंकर युद्ध हुआ। उस भयानक एकार्णवमें जहाँ त्रिलोकी जलरूप हो गयी थी, सहस्रों वर्षोंतक उनका वह घमासान युद्ध चलता रहा; परंतु उस समय उस युद्धमें उन दोनों दैत्योंको तनिक भी थकावट नहीं होती थी।
विश्वास-प्रस्तुतिः
अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ।
ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम्॥
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता॥
मूलम्
अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ।
ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम्॥
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता॥
अनुवाद (हिन्दी)
तत्पश्चात् दीर्घकाल व्यतीत होनेपर वे दोनों रणोन्मत्त दैत्य प्रसन्न होकर सर्वशक्तिमान् भगवान् नारायणसे बोले—‘सुरश्रेष्ठ! हम दोनों तुम्हारे युद्ध-कौशलसे बहुत प्रसन्न हैं। तुम हमारे लिये स्पृहणीय मृत्यु हो। हमें ऐसी जगह मारो, जहाँकी भूमि पानीमें डूबी हुई न हो।
विश्वास-प्रस्तुतिः
हतौ च तव पुत्रत्वं प्राप्नुयाव सुरोत्तम।
यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ॥
तयोः स वचनं श्रुत्वा तदा नारायणः प्रभुः।
तौ प्रगृह्य मृधे दैत्यौ दोर्भ्यां तौ समपीडयत्॥
ऊरुभ्यां निधनं चक्रे तावुभौ मधुकैटभौ।
मूलम्
हतौ च तव पुत्रत्वं प्राप्नुयाव सुरोत्तम।
यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ॥
तयोः स वचनं श्रुत्वा तदा नारायणः प्रभुः।
तौ प्रगृह्य मृधे दैत्यौ दोर्भ्यां तौ समपीडयत्॥
ऊरुभ्यां निधनं चक्रे तावुभौ मधुकैटभौ।
अनुवाद (हिन्दी)
‘तथा मरनेके पश्चात् हम दोनों तुम्हारे पुत्र हों। जो हमें युद्धमें जीत ले, हम उसीके पुत्र हों—ऐसी हमारी इच्छा है।’ उनकी बात सुनकर भगवान् नारायणने उन दोनों दैत्योंको युद्धमें पकड़कर उन्हें दोनों हाथोंसे दबाया और मधु तथा कैटभ दोनोंको अपनी जाँघोंपर रखकर मार डाला।
विश्वास-प्रस्तुतिः
तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ॥
मेदो मुमुचतुर्दैत्यौ मथ्यमानौ जलोर्मिभिः।
मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे तदा॥
नारायणश्च भगवानसृजद् विविधाः प्रजाः।
दैत्ययोर्मेदसाच्छन्ना सर्वा राजन् वसुन्धरा॥
तदा प्रभृति कौन्तेय मेदिनीति स्मृता मही।
प्रभावात् पद्मनाभस्य शाश्वती च कृता नृणाम्॥
मूलम्
तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ॥
मेदो मुमुचतुर्दैत्यौ मथ्यमानौ जलोर्मिभिः।
मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे तदा॥
नारायणश्च भगवानसृजद् विविधाः प्रजाः।
दैत्ययोर्मेदसाच्छन्ना सर्वा राजन् वसुन्धरा॥
तदा प्रभृति कौन्तेय मेदिनीति स्मृता मही।
प्रभावात् पद्मनाभस्य शाश्वती च कृता नृणाम्॥
अनुवाद (हिन्दी)
मरनेपर उन दोनोंकी लाशें जलमें डूबकर एक हो गयीं। जलकी लहरोंसे मथित होकर उन दोनों दैत्योंने जो मेद छोड़ा, उससे आच्छादित होकर वहाँका जल अदृश्य हो गया। उसीपर भगवान् नारायणने नाना प्रकारके जीवोंकी सृष्टि की। राजन् कुन्तीकुमार! उन दोनों दैत्योंके मेदसे सारी वसुधा आच्छादित हो गयी, अतः तभीसे यह मही ‘मेदिनी’ के नामसे प्रसिद्ध हुई। भगवान् पद्मनाभके प्रभावसे यह मनुष्योंके लिये शाश्वत आधार बन गयी।
Misc Detail
(दाक्षिणात्य प्रतिमें अध्याय समाप्त)
मूलम् (समाप्तिः)
[वराह, नृसिंह, वामन, दत्तात्रेय, परशुराम, श्रीराम, श्रीकृष्ण तथा कल्कि अवतारोंकी संक्षिप्त कथा]
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
प्रादुर्भावसहस्राणि समतीतान्यनेकशः ।
यथाशक्ति तु वक्ष्यामि शृणु तान् कुरुनन्दन॥
मूलम्
प्रादुर्भावसहस्राणि समतीतान्यनेकशः ।
यथाशक्ति तु वक्ष्यामि शृणु तान् कुरुनन्दन॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— कुरुनन्दन! भगवान्के अब-तक कई सहस्र अवतार हो चुके हैं। मैं यहाँ कुछ अवतारोंका यथाशक्ति वर्णन करूँगा। तुम ध्यान देकर उनका वृत्तान्त सुनो।
विश्वास-प्रस्तुतिः
पुरा कमलनाभस्य स्वपतः सागराम्भसि।
पुष्करे यत्र सम्भूता देवा ऋषिगणैः सह॥
मूलम्
पुरा कमलनाभस्य स्वपतः सागराम्भसि।
पुष्करे यत्र सम्भूता देवा ऋषिगणैः सह॥
अनुवाद (हिन्दी)
पूर्वकालमें जब भगवान् पद्मनाभ समुद्रके जलमें शयन कर रहे थे, पुष्करमें उनसे अनेक देवताओं और महर्षियोंका प्रादुर्भाव हुआ।
विश्वास-प्रस्तुतिः
एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः।
पुराणः कथ्यते यत्र वेदश्रुतिसमाहितः॥
मूलम्
एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः।
पुराणः कथ्यते यत्र वेदश्रुतिसमाहितः॥
अनुवाद (हिन्दी)
‘यह भगवान्का ‘पौष्करिक’ (पुष्करसम्बन्धी) पुरातन अवतार कहा गया है, जो वैदिक श्रुतियोंद्वारा अनुमोदित है।
विश्वास-प्रस्तुतिः
वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः॥
उज्जहार महीं तोयात् सशैलवनकाननाम्।
मूलम्
वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः॥
उज्जहार महीं तोयात् सशैलवनकाननाम्।
अनुवाद (हिन्दी)
महात्मा श्रीहरिका जो वराह नामक अवतार है, उसमें भी प्रधानतः वैदिक श्रुति ही प्रमाण है। उस अवतारके समय भगवान्ने वराहरूप धारण करके पर्वतों और वनोंसहित सारी पृथ्वीको जलसे बाहर निकाला था।
विश्वास-प्रस्तुतिः
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ॥
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः।
मूलम्
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ॥
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः।
अनुवाद (हिन्दी)
चारों वेद ही भगवान् वराहके चार पैर थे। यूप ही उनकी दाढ़ थे। क्रतु (यज्ञ) ही दाँत और ‘चिति’ (इष्टिकाचयन) ही मुख थे। अग्नि जिह्वा, कुश रोम तथा ब्रह्म मस्तक थे। वे महान् तपसे सम्पन्न थे।
विश्वास-प्रस्तुतिः
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः॥
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान्।
मूलम्
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः॥
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान्।
अनुवाद (हिन्दी)
दिन और रात ही उनके दो नेत्र थे। उनका स्वरूप दिव्य था। वेदांग ही उनके विभिन्न अंग थे। श्रुतियाँ ही उनके लिये आभूषणका काम देती थीं। घी उनकी नासिका, स्रुवा उनकी थूथन और सामवेदका स्वर ही उनकी भीषण गर्जना थी। उनका शरीर बहुत बड़ा था।
विश्वास-प्रस्तुतिः
धर्मसत्यमयः श्रीमान् कर्मविक्रमसस्कृतः ॥
प्रायश्चित्तनखो धीरः पशुजानुर्महावृषः ।
मूलम्
धर्मसत्यमयः श्रीमान् कर्मविक्रमसस्कृतः ॥
प्रायश्चित्तनखो धीरः पशुजानुर्महावृषः ।
अनुवाद (हिन्दी)
धर्म और सत्य उनका स्वरूप था, वे अलौकिक तेजसे सम्पन्न थे। वे विभिन्न कर्मरूपी विक्रमसे सुशोभित हो रहे थे, प्रायश्चित्त उनके नख थे, वे धीर स्वभावसे युक्त थे, पशु उनके घुटनोंके स्थानमें थे और महान् वृषभ (धर्म) ही उनका श्रीविग्रह था।
विश्वास-प्रस्तुतिः
औद्गात्रहोमलिङ्गोऽसौ फलबीजमहौषधिः ॥
बाह्यान्तरात्मा मन्त्रास्थिविकृतः सौम्यदर्शनः ।
मूलम्
औद्गात्रहोमलिङ्गोऽसौ फलबीजमहौषधिः ॥
बाह्यान्तरात्मा मन्त्रास्थिविकृतः सौम्यदर्शनः ।
अनुवाद (हिन्दी)
उद्गाताका होमरूप कर्म उनका लिंग था, फल और बीज ही उनके लिये महान् औषध थे, वे बाह्य और आभ्यन्तर जगत्के आत्मा थे, वैदिक मन्त्र ही उनके शारीरिक अस्थिविकार थे। देखनेमें उनका स्वरूप बड़ा ही सौम्य था।
विश्वास-प्रस्तुतिः
वेदिस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् ॥
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिराचितः ।
मूलम्
वेदिस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् ॥
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिराचितः ।
अनुवाद (हिन्दी)
यज्ञकी वेदी ही उनके कंधे, हविष्य सुगन्ध और हव्य-कव्य आदि उनके वेग थे। प्राग्वंश (यजमानगृह एवं पत्नीशाला) उनका शरीर कहा गया है। वे महान् तेजस्वी और अनेक प्रकारकी दीक्षाओंसे व्याप्त थे।
विश्वास-प्रस्तुतिः
दक्षिणाहृदयो योगी महाशास्त्रमयो महान्॥
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ।
मूलम्
दक्षिणाहृदयो योगी महाशास्त्रमयो महान्॥
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ।
अनुवाद (हिन्दी)
दक्षिणा उनके हृदयके स्थानमें थीं, वे महान् योगी और महान् शास्त्रस्वरूप थे। प्रीतिकारक उपाकर्म उनके ओष्ठ और प्रवर्ग्य कर्म ही उनके रत्नोंके आभूषण थे।
विश्वास-प्रस्तुतिः
छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः॥
एवं यज्ञवराहो वै भूत्वा विष्णुः सनातनः।
महीं सागरपर्यन्तां सशैलवनकाननाम् ॥
एकार्णवजले भ्रष्टामेकार्णवगतः प्रभुः ।
मज्जितां सलिले तस्मिन् स्वदेवीं पृथिवीं तदा॥
उज्जहार विषाणेन मार्कण्डेयस्य पश्यतः।
मूलम्
छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः॥
एवं यज्ञवराहो वै भूत्वा विष्णुः सनातनः।
महीं सागरपर्यन्तां सशैलवनकाननाम् ॥
एकार्णवजले भ्रष्टामेकार्णवगतः प्रभुः ।
मज्जितां सलिले तस्मिन् स्वदेवीं पृथिवीं तदा॥
उज्जहार विषाणेन मार्कण्डेयस्य पश्यतः।
अनुवाद (हिन्दी)
जलमें पड़नेवाली छाया (परछाईं) ही पत्नीकी भाँति उनकी सहायिका थी। वे मणिमय पर्वत-शिखरकी भाँति ऊँचे जान पड़ते थे। इस प्रकार यज्ञमय वराहरूप धारण करके एकार्णवके जलमें प्रविष्ट हो सर्वशक्तिमान् सनातन भगवान् विष्णुने उस जलमें गिरकर डूबी हुई पर्वत, वन और समुद्रोंसहित अपनी महारानी भूदेवीका (दाढ़ या) सींगकी सहायतासे मार्कण्डेय मुनिके देखते-देखते उद्धार किया।
विश्वास-प्रस्तुतिः
शृङ्गेणेमां समुद्धृत्य लोकानां हितकाम्यया॥
सहस्रशीर्षो देवो हि निर्ममे जगतीं प्रभुः।
मूलम्
शृङ्गेणेमां समुद्धृत्य लोकानां हितकाम्यया॥
सहस्रशीर्षो देवो हि निर्ममे जगतीं प्रभुः।
अनुवाद (हिन्दी)
सहस्रों मस्तकोंसे सुशोभित होनेवाले उन भगवान्ने सींग (या दाढ़)-के द्वारा सम्पूर्ण जगत्के हितके लिये इस पृथ्वीका उद्धार करके उसे जगत्का एक सुदृढ़ आश्रय बना दिया।
विश्वास-प्रस्तुतिः
एवं यज्ञवराहेण भूतभव्यभवात्मना ॥
उद्धृता पृथिवी देवी सागराम्बुधरा पुरा।
निहता दानवाः सर्वे देवदेवेन विष्णुना॥
मूलम्
एवं यज्ञवराहेण भूतभव्यभवात्मना ॥
उद्धृता पृथिवी देवी सागराम्बुधरा पुरा।
निहता दानवाः सर्वे देवदेवेन विष्णुना॥
अनुवाद (हिन्दी)
इस प्रकार भूत, भविष्य और वर्तमानस्वरूप भगवान् यज्ञवराहने समुद्रका जल हरण करनेवाली भूदेवीका पूर्वकालमें उद्धार किया था। उस समय उन देवाधिदेव विष्णुने समस्त दानवोंका संहार किया था।
विश्वास-प्रस्तुतिः
वाराहः कथितो ह्येष नारसिंहमथो शृणु।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः॥
मूलम्
वाराहः कथितो ह्येष नारसिंहमथो शृणु।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः॥
अनुवाद (हिन्दी)
यह वराह अवतारका वृत्तान्त बतलाया गया। अब नृसिंहावतारका वर्णन सुनो, जिसमें नरसिंहरूप धारण करके भगवान्ने हिरण्यकशिपु नामक दैत्यका वध किया था।
विश्वास-प्रस्तुतिः
दैत्येन्द्रो बलवान् राजन् सुरारिर्बलगर्वितः।
हिरण्यकशिपुर्नाम आसीत् त्रैलोक्यकण्टकः ॥
मूलम्
दैत्येन्द्रो बलवान् राजन् सुरारिर्बलगर्वितः।
हिरण्यकशिपुर्नाम आसीत् त्रैलोक्यकण्टकः ॥
अनुवाद (हिन्दी)
राजन्! प्राचीन कालमें देवताओंका शत्रु हिरण्यकशिपु समस्त दैत्योंका राजा था। वह बलवान् तो था ही, उसे अपने बलका घमंड भी बहुत था। वह तीनों लोकोंके लिये कण्टकरूप हो रहा था।
विश्वास-प्रस्तुतिः
दैत्यानामादिपुरुषो वीर्यवान् धृतिमान् बली।
प्रविश्य स वनं राजंश्चकार तप उत्तमम्॥
मूलम्
दैत्यानामादिपुरुषो वीर्यवान् धृतिमान् बली।
प्रविश्य स वनं राजंश्चकार तप उत्तमम्॥
अनुवाद (हिन्दी)
पराक्रमी हिरण्यकशिपु धीर और बलवान् था। दैत्यकुलका आदिपुरुष वही था। राजन्! उसने वनमें जाकर बड़ी भारी तपस्या की।
विश्वास-प्रस्तुतिः
दशवर्षसहस्राणि शतानि दश पञ्च च।
जपोपवासैस्तस्यासीत् स्थाणुर्मौनव्रतो दृढः ॥
मूलम्
दशवर्षसहस्राणि शतानि दश पञ्च च।
जपोपवासैस्तस्यासीत् स्थाणुर्मौनव्रतो दृढः ॥
अनुवाद (हिन्दी)
साढ़े ग्यारह हजार वर्षोंतक पूर्वोक्त तपस्याके हेतुभूत जप और उपवासमें संलग्न रहनेसे वह ठूँठे काठके समान अविचल और दृढ़तापूर्वक मौनव्रतका पालन करनेवाला हो गया।
विश्वास-प्रस्तुतिः
ततो दमशमाभ्यां च ब्रह्मचर्येण चानघ।
ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च॥
मूलम्
ततो दमशमाभ्यां च ब्रह्मचर्येण चानघ।
ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च॥
अनुवाद (हिन्दी)
निष्पाप नरेश! उसके इन्द्रियसंयम, मनोनिग्रह, ब्रह्मचर्य, तपस्या तथा शौच-संतोषादि नियमोंके पालनसे ब्रह्माजीके मनमें बड़ी प्रसन्नता हुई।
विश्वास-प्रस्तुतिः
ततः स्वयम्भूर्भगवान् स्वयमागम्य भूपते।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥
मूलम्
ततः स्वयम्भूर्भगवान् स्वयमागम्य भूपते।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥
अनुवाद (हिन्दी)
भूपाल! तदनन्तर स्वयम्भू भगवान् ब्रह्मा हंस जुते हुए सूर्यके समान तेजस्वी विमानद्वारा स्वयं वहाँ पधारे।
विश्वास-प्रस्तुतिः
आदित्यैर्वसुभिः साध्यैः मरुद्भिर्दैवतैः सह।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥
दिशाभिर्विदिशाभिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः ॥
देवर्षिभिस्तपोयुक्तैः सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥
मूलम्
आदित्यैर्वसुभिः साध्यैः मरुद्भिर्दैवतैः सह।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः ॥
दिशाभिर्विदिशाभिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः ॥
देवर्षिभिस्तपोयुक्तैः सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥
अनुवाद (हिन्दी)
उनके साथ आदित्य, वसु, साध्य, मरुद्गण, देवगण, रुद्रगण, विश्वेदेव, यक्ष, राक्षस, किन्नर, दिशा, विदिशा, नदी, समुद्र, नक्षत्र, मुहूर्त, अन्यान्य आकाशचारी ग्रह, तपस्वी देवर्षि, सिद्ध, सप्तर्षि, पुण्यात्मा राजर्षि, गन्धर्व तथा अप्सराएँ भी थीं।
विश्वास-प्रस्तुतिः
चराचरगुरुः श्रीमान् वृतः सर्वसुरैस्तथा।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य चाब्रवीत्॥
मूलम्
चराचरगुरुः श्रीमान् वृतः सर्वसुरैस्तथा।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य चाब्रवीत्॥
अनुवाद (हिन्दी)
सम्पूर्ण देवताओंसे घिरे हुए ब्रह्मवेत्ताओंमें श्रेष्ठ चराचरगुरु श्रीमान् ब्रह्मा उस दैत्यके पास आकर बोले।
मूलम् (वचनम्)
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि॥
मूलम्
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि॥
अनुवाद (हिन्दी)
ब्रह्माजीने कहा— उत्तम व्रतका पालन करनेवाले दैत्यराज! तुम मेरे भक्त हो। तुम्हारी इस तपस्यासे मैं बहुत प्रसन्न हूँ। तुम्हारा भला हो। तुम कोई वर माँगो और मनोवांछित वस्तु प्राप्त करो।
मूलम् (वचनम्)
हिरण्यकशिपुरुवाच
विश्वास-प्रस्तुतिः
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः।
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम॥
मूलम्
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः।
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम॥
अनुवाद (हिन्दी)
हिरण्यकशिपु बोला— सुरश्रेष्ठ! मुझे देवता, असुर, गन्धर्व, यक्ष, नाग, राक्षस, मनुष्य और पिशाच—कोई भी न मार सके।
विश्वास-प्रस्तुतिः
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह।
शपेयुस्तपसा युक्ता वर एष वृतो मया॥
मूलम्
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह।
शपेयुस्तपसा युक्ता वर एष वृतो मया॥
अनुवाद (हिन्दी)
लोकपितामह! तपस्वी ऋषि-महर्षि कुपित होकर मुझे शाप भी न दें यही वर मैंने माँगा है।
विश्वास-प्रस्तुतिः
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च।
न शुष्केण न चार्द्रेण स्यान्न वान्येन मे वधः॥
मूलम्
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च।
न शुष्केण न चार्द्रेण स्यान्न वान्येन मे वधः॥
अनुवाद (हिन्दी)
न शस्त्रसे, न अस्त्रसे, न पर्वतसे, न वृक्षसे, न सूखेसे, न गीलेसे और न दूसरे ही किसी आयुधसे मेरा वध हो।
विश्वास-प्रस्तुतिः
नाकाशे वा न भूमौ वा रात्रौ वा दिवसेऽपि वा।
नान्तर्वा न बहिर्वापि स्याद् वधो मे पितामह॥
मूलम्
नाकाशे वा न भूमौ वा रात्रौ वा दिवसेऽपि वा।
नान्तर्वा न बहिर्वापि स्याद् वधो मे पितामह॥
अनुवाद (हिन्दी)
पितामह! न आकाशमें, न पृथ्वीपर, न रातमें, न दिनमें तथा न बाहर और न भीतर ही मेरा वध हो सके।
विश्वास-प्रस्तुतिः
पशुभिर्वा मृगैर्न स्यात् पक्षिभिर्वा सरीसृपैः।
ददासि चेद् वरानेतान् देवदेव वृणोम्यहम्॥
मूलम्
पशुभिर्वा मृगैर्न स्यात् पक्षिभिर्वा सरीसृपैः।
ददासि चेद् वरानेतान् देवदेव वृणोम्यहम्॥
अनुवाद (हिन्दी)
पशु या मृग, पक्षी अथवा सरीसृप (सर्प-बिच्छू) आदिसे भी मेरी मृत्यु न हो। देवदेव! यदि आप वर दे रहे हैं तो मैं इन्हीं वरोंको लेना चाहता हूँ।
मूलम् (वचनम्)
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
एते देव्या वरास्तात मया दत्तास्तवाद्भुताः।
सर्वकामान् वरांस्तात प्राप्स्यसे त्वं न संशयः॥
मूलम्
एते देव्या वरास्तात मया दत्तास्तवाद्भुताः।
सर्वकामान् वरांस्तात प्राप्स्यसे त्वं न संशयः॥
अनुवाद (हिन्दी)
ब्रह्माजीने कहा— तात! ये दिव्य और अद्भुत वर मैंने तुम्हें दे दिये। वत्स! इसमें संशय नहीं कि सम्पूर्ण कामनाओंसहित इन मनोवांछित वरोंको तुम अवश्य प्राप्त कर लोगे।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
एवमुक्त्वा स भगवानाकाशेन जगाम ह।
रराज ब्रह्मलोके स ब्रह्मर्षिगणसेवितः॥
मूलम्
एवमुक्त्वा स भगवानाकाशेन जगाम ह।
रराज ब्रह्मलोके स ब्रह्मर्षिगणसेवितः॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! ऐसा कहकर भगवान् ब्रह्मा आकाशमार्गसे चले गये और ब्रह्मलोकमें जाकर ब्रह्मर्षिगणोंसे सेवित होकर अत्यन्त शोभा पाने लगे।
विश्वास-प्रस्तुतिः
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा।
वरप्रदानं श्रुत्वा ते ब्रह्माणमुपतस्थिरे॥
मूलम्
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा।
वरप्रदानं श्रुत्वा ते ब्रह्माणमुपतस्थिरे॥
अनुवाद (हिन्दी)
तदनन्तर देवता, नाग, गन्धर्व और मुनि उस वरदानका समाचार सुनकर ब्रह्माजीकी सभामें उपस्थित हुए।
मूलम् (वचनम्)
देवा ऊचुः
विश्वास-प्रस्तुतिः
वरेणानेन भगवन् बाधिष्यति स नोऽसुरः।
तत् प्रसीदस्व भगवत् वधोऽस्य प्रविचिन्त्यताम्॥
मूलम्
वरेणानेन भगवन् बाधिष्यति स नोऽसुरः।
तत् प्रसीदस्व भगवत् वधोऽस्य प्रविचिन्त्यताम्॥
अनुवाद (हिन्दी)
देवता बोले— भगवन्! इस वरके प्रभावसे वह असुर हमलोगोंको बहुत कष्ट देगा, अतः आप प्रसन्न होइये और उसके वधका कोई उपाय सोचिये।
विश्वास-प्रस्तुतिः
भवान् हि सर्वभूतानां स्वयम्भूरादिकृद् विभुः।
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः ॥
मूलम्
भवान् हि सर्वभूतानां स्वयम्भूरादिकृद् विभुः।
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः ॥
अनुवाद (हिन्दी)
क्योंकि आप ही सम्पूर्ण भूतोंके आदिस्रष्टा, स्वयम्भू, सर्वव्यापी, हव्य-कव्यके निर्माता तथा अव्यक्त प्रकृति और ध्रुवस्वरूप हैं।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः।
प्रोवाच भगवान् वाक्यं सर्वदेवगणांस्तदा॥
मूलम्
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः।
प्रोवाच भगवान् वाक्यं सर्वदेवगणांस्तदा॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर देवताओंका यह लोकहितकारी वचन सुनकर दिव्यशक्तिसम्पन्न भगवान् प्रजापतिने उन सब देवगणोंसे इस प्रकार कहा।
मूलम् (वचनम्)
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम्।
तपसोऽन्तेऽस्य भगवान् वधं कृष्णः करिष्यति॥
मूलम्
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम्।
तपसोऽन्तेऽस्य भगवान् वधं कृष्णः करिष्यति॥
अनुवाद (हिन्दी)
ब्रह्माजीने कहा— देवताओ! उस असुरको अपनी तपस्याका फल अवश्य प्राप्त होगा। फलभोगके द्वारा जब तपस्याकी समाप्ति हो जायगी, तब भगवान् विष्णु स्वयं ही उसका वध करेंगे।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
एकच्छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम्।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः॥
मूलम्
एकच्छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम्।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर ब्रह्माजीके द्वारा इस प्रकार उसके वधकी बात सुनकर सब देवता प्रसन्नतापूर्वक अपने दिव्य धामको चले गये।
विश्वास-प्रस्तुतिः
लब्धमात्रे वरे चापि सर्वास्ता बाधते प्रजाः।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥
मूलम्
लब्धमात्रे वरे चापि सर्वास्ता बाधते प्रजाः।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥
अनुवाद (हिन्दी)
दैत्य हिरण्यकशिपु ब्रह्माजीका वर पाते ही समस्त प्रजाको कष्ट पहुँचाने लगा। वरदानसे उसका घमण्ड बहुत बढ़ गया था।
विश्वास-प्रस्तुतिः
राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैः समावृतः।
सप्त द्वीपान्वशे चक्रे लोकान् लोकान्तरान् बलात्॥
मूलम्
राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैः समावृतः।
सप्त द्वीपान्वशे चक्रे लोकान् लोकान्तरान् बलात्॥
अनुवाद (हिन्दी)
वह दैत्योंका राजा होकर राज्य भोगने लगा। झुंड-के-झुंड दैत्य उसे घेरे रहते थे। उसने सातों द्वीपों और अनेक लोक-लोकान्तरोंको बलपूर्वक अपने वशमें कर लिया।
विश्वास-प्रस्तुतिः
दिव्यलोकान् समस्तान् वै भोगान् दिव्यानवाप सः।
देवांस्त्रिभुवनस्थांस्तान् पराजित्य महासुरः ॥
मूलम्
दिव्यलोकान् समस्तान् वै भोगान् दिव्यानवाप सः।
देवांस्त्रिभुवनस्थांस्तान् पराजित्य महासुरः ॥
अनुवाद (हिन्दी)
उस महान् असुरने तीनों लोकोंमें रहनेवाले समस्त देवताओंको जीतकर सम्पूर्ण दिव्य लोकों और वहाँके दिव्य भोगोंपर अधिकार प्राप्त कर लिया।
विश्वास-प्रस्तुतिः
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः।
यदा वरमदोन्मत्तो न्यवसद् दानवो दिवि॥
मूलम्
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः।
यदा वरमदोन्मत्तो न्यवसद् दानवो दिवि॥
अनुवाद (हिन्दी)
इस प्रकार तीनों लोकोंको अपने अधीन करके वह दैत्य स्वर्गलोकमें निवास करने लगा। वरदानके मदसे उन्मत्त हो दानव हिरण्यकशिपु देवलोकका निवासी बन बैठा।
विश्वास-प्रस्तुतिः
अथ लोकान् समस्तांश्च विजित्य स महासुरः।
भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः ॥
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश।
अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा॥
धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः।
एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात् स च॥
मूलम्
अथ लोकान् समस्तांश्च विजित्य स महासुरः।
भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः ॥
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश।
अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा॥
धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः।
एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात् स च॥
अनुवाद (हिन्दी)
तदनन्तर वह महान् असुर अन्य समस्त लोकोंको जीतकर यह सोचने लगा कि मैं ही इन्द्र हो जाऊँ, चन्द्रमा, अग्नि, वायु, सूर्य, जल, आकाश, नक्षत्र, दसों दिशाएँ, क्रोध, काम, वरुण, वसुगण, अर्यमा, धन देनेवाले धनाध्यक्ष, यक्ष और किम्पुरुषोंका स्वामी—ये सब मैं ही हो जाऊँ।
ऐसा सोचकर उसने स्वयं ही बलपूर्वक उन-उन पदोंपर अधिकार जमा लिया।
विश्वास-प्रस्तुतिः
तेषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः।
इज्यश्चासीन्मखवरैः स तैर्देवर्षिसत्तमैः ॥
नरकस्थान् समानीय स्वर्गस्थांस्तांश्चकार सः।
एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली॥
आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान्।
सत्यधर्मपरान् दान्तान् पुरा धर्षितवांश्च सः॥
मूलम्
तेषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः।
इज्यश्चासीन्मखवरैः स तैर्देवर्षिसत्तमैः ॥
नरकस्थान् समानीय स्वर्गस्थांस्तांश्चकार सः।
एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली॥
आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान्।
सत्यधर्मपरान् दान्तान् पुरा धर्षितवांश्च सः॥
अनुवाद (हिन्दी)
उनके स्थान ग्रहण करके उन सबके कार्य वह स्वयं देखने लगा। उत्तम देवर्षिगण श्रेष्ठ यज्ञोंद्वारा जिन देवताओंका यजन करते थे, उन सबके स्थानपर वह स्वयं ही यज्ञभागका अधिकारी बन बैठा। नरकमें पड़े हुए सब जीवोंको वहाँसे निकालकर उसने स्वर्गका निवासी बना दिया। बलवान् दैत्यराजने ये सब कार्य करके मुनियोंके आश्रमोंपर धावा किया और कठोर व्रतका पालन करनेवाले सत्यधर्मपरायण एवं जितेन्द्रिय महाभाग मुनियोंको सताना आरम्भ किया।
विश्वास-प्रस्तुतिः
यज्ञीयान् कृतवान् दैत्यानयज्ञीयांश्च देवताः।
यत्र यत्र सुरा जग्मुस्तत्र तत्र व्रजत्युत॥
स्थानानि देवतानां तु हृत्वा राज्यमपालयत्।
मूलम्
यज्ञीयान् कृतवान् दैत्यानयज्ञीयांश्च देवताः।
यत्र यत्र सुरा जग्मुस्तत्र तत्र व्रजत्युत॥
स्थानानि देवतानां तु हृत्वा राज्यमपालयत्।
अनुवाद (हिन्दी)
उसने दैत्योंको यज्ञका अधिकारी बनाया और देवताओंको उस अधिकारसे वंचित कर दिया। जहाँ-जहाँ देवता जाते थे, वहाँ-वहाँ वह उनका पीछा करता था। देवताओंके सारे स्थान हड़पकर वह स्वयं ही त्रिलोकीके राज्यका पालन करने लगा।
विश्वास-प्रस्तुतिः
पञ्च कोट्यश्च वर्षाणि नियुतान्येकषष्टि च॥
षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः।
एतद् वर्षं स दैत्येन्द्रो भोगैश्वर्यमवाप सः॥
मूलम्
पञ्च कोट्यश्च वर्षाणि नियुतान्येकषष्टि च॥
षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः।
एतद् वर्षं स दैत्येन्द्रो भोगैश्वर्यमवाप सः॥
अनुवाद (हिन्दी)
उस दुरात्माके राज्य करते पाँच करोड़ इकसठ लाख साठ हजार वर्ष व्यतीत हो गये। इतने वर्षोंतक दैत्यराज हिरण्यकशिपुने दिव्य भोगों और ऐश्वर्यका उपभोग किया।
विश्वास-प्रस्तुतिः
तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा ।
ब्रह्मलोकं सुरा जग्मुः सर्वे शक्रपुरोगमाः॥
पितामहं समासाद्य खिन्नाः प्राञ्जलयोऽब्रुवन्।
मूलम्
तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा ।
ब्रह्मलोकं सुरा जग्मुः सर्वे शक्रपुरोगमाः॥
पितामहं समासाद्य खिन्नाः प्राञ्जलयोऽब्रुवन्।
अनुवाद (हिन्दी)
महाबली दैत्यराज हिरण्यकशिपुके द्वारा अत्यन्त पीड़ित हो इन्द्र आदि सब देवता ब्रह्मलोकमें गये और ब्रह्माजीके पास पहुँचकर खेदग्रस्त हो हाथ जोड़कर बोले।
मूलम् (वचनम्)
देवा ऊचुः
विश्वास-प्रस्तुतिः
भगवन् भूतभव्येश नस्त्रायस्व इहागतान्।
भयं दितिसुताद् घोरं भवत्यद्य दिवानिशम्॥
मूलम्
भगवन् भूतभव्येश नस्त्रायस्व इहागतान्।
भयं दितिसुताद् घोरं भवत्यद्य दिवानिशम्॥
अनुवाद (हिन्दी)
देवताओंने कहा— भूत, वर्तमान और भविष्यके स्वामी भगवान् पितामह! हम यहाँ आपकी शरणमें आये हैं! आप हमारी रक्षा कीजिये। अब हमें उस दैत्यसे दिन-रात घोर भयकी प्राप्ति हो रही है।
विश्वास-प्रस्तुतिः
भगवन् सर्वभूतानां स्वयम्भूरादिकृद् विभुः।
स्रष्टा त्वं हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः ॥
मूलम्
भगवन् सर्वभूतानां स्वयम्भूरादिकृद् विभुः।
स्रष्टा त्वं हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः ॥
अनुवाद (हिन्दी)
भगवन्! आप सम्पूर्ण भूतोंके आदिस्रष्टा, स्वयम्भू, सर्वव्यापी, हव्य-कव्योंके निर्माता, अव्यक्त प्रकृति एवं नित्यस्वरूप हैं।
मूलम् (वचनम्)
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
श्रूयतामापदेवं हि दुर्विज्ञेया मयापि च।
नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः॥
अव्यक्तः सर्वभूतानामचिन्त्यो विभुरव्ययः ।
मूलम्
श्रूयतामापदेवं हि दुर्विज्ञेया मयापि च।
नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः॥
अव्यक्तः सर्वभूतानामचिन्त्यो विभुरव्ययः ।
अनुवाद (हिन्दी)
ब्रह्माजी बोले— देवताओ! सुनो, ऐसी विपत्तिको समझना मेरे लिये भी अत्यन्त कठिन है। अन्तर्यामी भगवान् नारायण ही हमारी सहायता कर सकते हैं। वे विश्वरूप, महातेजस्वी, अव्यक्तस्वरूप, सर्वव्यापी, अविनाशी तथा सम्पूर्ण भूतोंके लिये अचिन्त्य हैं।
विश्वास-प्रस्तुतिः
ममापि स तु युष्माकं व्यसने परमा गतिः॥
नारायणः परोऽव्यक्तादहमव्यक्तसम्भवः ।
मूलम्
ममापि स तु युष्माकं व्यसने परमा गतिः॥
नारायणः परोऽव्यक्तादहमव्यक्तसम्भवः ।
अनुवाद (हिन्दी)
संकटकालमें मेरे और तुम्हारे वे ही परम गति हैं। भगवान् नारायण अव्यक्तसे परे हैं और मेरा आविर्भाव अव्यक्तसे हुआ है।
विश्वास-प्रस्तुतिः
मत्तो जज्ञुः प्रजा लोकाः सर्वे देवासुराश्च ते॥
देवा यथाहं युष्माकं तथा नारायणो मम।
पितामहोऽहं सर्वस्य स विष्णुः प्रपितामहः॥
तमिमं विबुधा दैत्यं स विष्णुः संहरिष्यति।
तस्य नास्ति ह्यशक्यं च तस्माद् व्रजत मा चिरम्॥
मूलम्
मत्तो जज्ञुः प्रजा लोकाः सर्वे देवासुराश्च ते॥
देवा यथाहं युष्माकं तथा नारायणो मम।
पितामहोऽहं सर्वस्य स विष्णुः प्रपितामहः॥
तमिमं विबुधा दैत्यं स विष्णुः संहरिष्यति।
तस्य नास्ति ह्यशक्यं च तस्माद् व्रजत मा चिरम्॥
अनुवाद (हिन्दी)
मुझसे समस्त प्रजा, सम्पूर्ण लोक तथा देवता और असुर भी उत्पन्न हुए हैं। देवताओ! जैसे मैं तुमलोगोंका जनक हूँ, उसी प्रकार भगवान् नारायण मेरे जनक हैं। मैं सबका पितामह हूँ और वे भगवान् विष्णु प्रपितामह हैं। देवताओ! इस हिरण्यकशिपु नामक दैत्यका वे विष्णु ही संहार करेंगे। उनके लिये कुछ भी असम्भव नहीं है, अतः सब लोग उन्हींकी शरणमें जाओ, विलम्ब न करो।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ।
विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति॥
मूलम्
पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ।
विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— भरतश्रेष्ठ! पितामह ब्रह्माका यह वचन सुनकर सब देवता उनके साथ ही क्षीरसमुद्रके तटपर गये।
विश्वास-प्रस्तुतिः
आदित्या मरुतः साध्या विश्वे च वसवस्तथा।
रुद्रा महर्षयश्चैव अश्विनौ च सुरूपिणौ॥
अन्ये च दिव्या ये राजंस्ते सर्वे सगणाः सुराः।
चतुर्मुखं पुरस्कृत्य श्वेतद्वीपमुपस्थिताः ॥
मूलम्
आदित्या मरुतः साध्या विश्वे च वसवस्तथा।
रुद्रा महर्षयश्चैव अश्विनौ च सुरूपिणौ॥
अन्ये च दिव्या ये राजंस्ते सर्वे सगणाः सुराः।
चतुर्मुखं पुरस्कृत्य श्वेतद्वीपमुपस्थिताः ॥
अनुवाद (हिन्दी)
आदित्य, मरुद्गण, साध्य, विश्वेदेव, वसु, रुद्र, महर्षि, सुन्दर रूपवाले अश्विनीकुमार तथा अन्यान्य जो दिव्य योनिके पुरुष हैं, वे सब अर्थात् अपने गणोंसहित समस्त देवता चतुर्मुख ब्रह्माजीको आगे करके श्वेतद्वीपमें उपस्थित हुए।
विश्वास-प्रस्तुतिः
गत्वा क्षीरसमुद्रं तं शाश्वतीं परमां गतिम्।
अनन्तशयनं देवमनन्तं दीप्ततेजसम् ॥
शरण्यं त्रिदशा विष्णुमुपतस्थुः सनातनम्।
देवं ब्रह्ममयं यज्ञं ब्रह्मदेवं महाबलम्॥
भूतं भव्यं भविष्यच्च प्रभुं लोकनमस्कृतम्।
नारायणं विभुं देवं शरण्यं शरणं गताः॥
मूलम्
गत्वा क्षीरसमुद्रं तं शाश्वतीं परमां गतिम्।
अनन्तशयनं देवमनन्तं दीप्ततेजसम् ॥
शरण्यं त्रिदशा विष्णुमुपतस्थुः सनातनम्।
देवं ब्रह्ममयं यज्ञं ब्रह्मदेवं महाबलम्॥
भूतं भव्यं भविष्यच्च प्रभुं लोकनमस्कृतम्।
नारायणं विभुं देवं शरण्यं शरणं गताः॥
अनुवाद (हिन्दी)
क्षीरसमुद्रके तटपर पहुँचकर सब देवता अनन्त नामक शेषनागकी शय्यापर शयन करनेवाले अनन्त एवं उद्दीप्त तेजसे प्रकाशमान उन शरणागतवत्सल सनातन देवता श्रीविष्णुके सम्मुख उपस्थित हुए, जो सबके सनातन परम गति हैं। वे प्रभु देवस्वरूप, वेदमय, यज्ञरूप, ब्राह्मणको देवता माननेवाले, महान् बल और पराक्रमके आश्रय, भूत, वर्तमान और भविष्यरूप, सर्वसमर्थ, विश्ववन्दित, सर्वव्यापी, दिव्यशक्तिसम्पन्न तथा शरणागतरक्षक हैं। वे सब देवता उन्हीं भगवान् नारायणकी शरणमें गये।
मूलम् (वचनम्)
देवा ऊचुः
विश्वास-प्रस्तुतिः
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात्।
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम॥
मूलम्
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात्।
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम॥
अनुवाद (हिन्दी)
देवता बोले— देवेश्वर! आज आप हिरण्यकशिपुका वध करके हमारी रक्षा कीजिये। सुरश्रेष्ठ! आप ही हमारे और ब्रह्मा आदिके भी धारण-पोषण करनेवाले परमेश्वर हैं।
विश्वास-प्रस्तुतिः
उत्फुल्लपद्मपत्राक्ष शत्रुपक्षभयङ्कर ।
क्षयाय दितिवंशस्य शरण्यस्त्वं भवाद्य नः॥
मूलम्
उत्फुल्लपद्मपत्राक्ष शत्रुपक्षभयङ्कर ।
क्षयाय दितिवंशस्य शरण्यस्त्वं भवाद्य नः॥
अनुवाद (हिन्दी)
खिले हुए कमलदलके समान नेत्रोंवाले नारायण! आप शत्रुपक्षको भय प्रदान करनेवाले हैं। प्रभो! आज आप दैत्योंका विनाश करनेके लिये उद्यत हो हमारे शरणदाता होइये।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
देवानां वचनं श्रुत्वा तदा विष्णुः शुचिश्रवाः।
अदृश्यः सर्वभूतानां वक्तुमेवोपचक्रमे ॥
मूलम्
देवानां वचनं श्रुत्वा तदा विष्णुः शुचिश्रवाः।
अदृश्यः सर्वभूतानां वक्तुमेवोपचक्रमे ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! देवताओंकी यह बात सुनकर पवित्र कीर्तिवाले भगवान् विष्णुने उस समय सम्पूर्ण भूतोंसे अदृश्य रहकर बोलना आरम्भ किया।
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
भयं त्यजध्वममरा अभयं वो ददाम्यहम्।
तदेवं त्रिदिवं देवाः प्रतिपद्यत मा चिरम्॥
मूलम्
भयं त्यजध्वममरा अभयं वो ददाम्यहम्।
तदेवं त्रिदिवं देवाः प्रतिपद्यत मा चिरम्॥
अनुवाद (हिन्दी)
श्रीभगवान् बोले— देवताओ! भय छोड़ दो। मैं तुम्हें अभय देता हूँ। देवगण! तुमलोग अविलम्ब स्वर्गलोकमें जाओ और पहलेकी ही भाँति वहाँ निर्भय होकर रहो।
विश्वास-प्रस्तुतिः
एषोऽहं सगणं दैत्यं वरदानेन दर्पितम्।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥
मूलम्
एषोऽहं सगणं दैत्यं वरदानेन दर्पितम्।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥
अनुवाद (हिन्दी)
मैं वरदान पाकर घमंडमें भरे हुए दानवराज हिरण्यकशिपुको, जो देवेश्वरोंके लिये भी अवध्य हो रहा है, सेवकोंसहित अभी मार डालता हूँ।
मूलम् (वचनम्)
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
भगवन् भूतभव्येश खिन्ना ह्येते भृशं सुराः।
तस्मात् त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्य मा चिरम्॥
मूलम्
भगवन् भूतभव्येश खिन्ना ह्येते भृशं सुराः।
तस्मात् त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्य मा चिरम्॥
अनुवाद (हिन्दी)
ब्रह्माजीने कहा— भूत, भविष्य और वर्तमानके स्वामी नारायण! ये देवता बहुत दुःखी हो गये हैं, अतः आप दैत्यराज हिरण्यकशिपुको शीघ्र मार डालिये। उसकी मृत्युका समय आ गया है, इसमें विलम्ब नहीं होना चाहिये।
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
क्षिप्रं देवाः करिष्यामि त्वरया दैत्यनाशनम्।
तस्मात् त्वं विबुधाश्चैव प्रतिपद्यत वै दिवम्॥
मूलम्
क्षिप्रं देवाः करिष्यामि त्वरया दैत्यनाशनम्।
तस्मात् त्वं विबुधाश्चैव प्रतिपद्यत वै दिवम्॥
अनुवाद (हिन्दी)
श्रीभगवान् बोले— ब्रह्मा तथा देवताओ! मैं शीघ्र ही उस दैत्यका नाश करूँगा, अतः तुम सब लोग अपने-अपने दिव्यलोकमें जाओ।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
एवमुक्त्वा स भगवान् विसृज्य त्रिदिवेश्वरान्।
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा॥
नारसिंहेन वपुषा पाणिं निष्पिष्य पाणिना।
भीमरूपो महातेजा व्यादितास्य इवान्तकः॥
मूलम्
एवमुक्त्वा स भगवान् विसृज्य त्रिदिवेश्वरान्।
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा॥
नारसिंहेन वपुषा पाणिं निष्पिष्य पाणिना।
भीमरूपो महातेजा व्यादितास्य इवान्तकः॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! ऐसा कहकर भगवान् विष्णुने देवेश्वरोंको विदा करके आधा शरीर मनुष्यका और आधा सिंहका-सा बनाकर नरसिंहविग्रह धारण करके एक हाथसे दूसरे हाथको रगड़ते हुए बड़ा भयंकर रूप बना लिया। वे महातेजस्वी नरसिंह मुँह बाये हुए कालके समान जान पड़ते थे।
विश्वास-प्रस्तुतिः
हिरण्यकशिपुं राजन् जगाम हरिरीश्वरः।
दैत्यास्तमागतं दृष्ट्वा नारसिंहं महाबलम्॥
ववर्षुः शस्त्रवर्षैस्ते सुसंक्रुद्धास्तदा हरिम्।
मूलम्
हिरण्यकशिपुं राजन् जगाम हरिरीश्वरः।
दैत्यास्तमागतं दृष्ट्वा नारसिंहं महाबलम्॥
ववर्षुः शस्त्रवर्षैस्ते सुसंक्रुद्धास्तदा हरिम्।
अनुवाद (हिन्दी)
राजन्! तदनन्तर भगवान् विष्णु हिरण्यकशिपुके पास गये। नृसिंहरूपधारी महाबली भगवान् श्रीहरिको आया देख दैत्योंने कुपित होकर उनपर अस्त्र-शस्त्रोंकी वर्षा आरम्भ की।
विश्वास-प्रस्तुतिः
तैर्विसृष्टानि शस्त्राणि भक्षयामास वै हरिः॥
जघान च रणे दैत्यान् सहस्राणि बहून्यपि।
मूलम्
तैर्विसृष्टानि शस्त्राणि भक्षयामास वै हरिः॥
जघान च रणे दैत्यान् सहस्राणि बहून्यपि।
अनुवाद (हिन्दी)
उनके द्वारा चलाये हुए सभी शस्त्रोंको भगवान् खा गये, साथ ही उन्होंने उस युद्धमें कई हजार दैत्योंका संहार कर डाला।
विश्वास-प्रस्तुतिः
तान् निहत्य च दैत्येन्द्रान् सर्वान् क्रुद्धान् महाबलान्॥
अभ्यधावत् सुसंक्रुद्धो दैत्येन्द्रं बलगर्वितम्।
मूलम्
तान् निहत्य च दैत्येन्द्रान् सर्वान् क्रुद्धान् महाबलान्॥
अभ्यधावत् सुसंक्रुद्धो दैत्येन्द्रं बलगर्वितम्।
अनुवाद (हिन्दी)
क्रोधमें भरे हुए उन सभी महाबलवान्, दैत्येश्वरोंका विनाश करके अत्यन्त कुपित हो भगवान्ने बलोन्मत्त दैत्यराज हिरण्यकशिपुपर धावा किया।
विश्वास-प्रस्तुतिः
जीमूतघनसंकाशो जीमूतघननिःस्वनः ॥
जीमूत इव दीप्तौजा जीमूत इव वेगवान्।
मूलम्
जीमूतघनसंकाशो जीमूतघननिःस्वनः ॥
जीमूत इव दीप्तौजा जीमूत इव वेगवान्।
अनुवाद (हिन्दी)
भगवान् नृसिंहकी अंगकान्ति मेघोंकी घटाके समान श्याम थी। वे मेघोंकी गम्भीर गर्जनाके समान दहाड़ रहे थे। उनका उद्दीप्त तेज भी मेघोंके ही समान शोभा पाता था और वे मेघोंके ही समान महान् वेगशाली थे।
विश्वास-प्रस्तुतिः
देवारिर्दितिजो दुष्टो नृसिंहं समुपाद्रवत्॥
मूलम्
देवारिर्दितिजो दुष्टो नृसिंहं समुपाद्रवत्॥
अनुवाद (हिन्दी)
भगवान् नृसिंहको आया देख देवताओंसे द्वेष रखनेवाला दुष्ट दैत्य हिरण्यकशिपु उनकी ओर दौड़ा।
विश्वास-प्रस्तुतिः
दैत्यं सोऽतिबलं दृष्ट्वा क्रुद्धशार्दूलविक्रमम्।
दीप्तैर्दैत्यगणैर्गुप्तं खरैर्नखमुखैरुत ॥
ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः।
मूलम्
दैत्यं सोऽतिबलं दृष्ट्वा क्रुद्धशार्दूलविक्रमम्।
दीप्तैर्दैत्यगणैर्गुप्तं खरैर्नखमुखैरुत ॥
ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः।
अनुवाद (हिन्दी)
कुपित सिंहके समान पराक्रमी उस अत्यन्त बलशाली, दर्पयुक्त एवं दैत्यगणोंसे सुरक्षित दैत्यको सामने आया देख महातेजस्वी भगवान् नृसिंहने नखोंके तीखे अग्रभागोंके द्वारा उस दैत्यके साथ घोर युद्ध किया।
विश्वास-प्रस्तुतिः
संध्याकाले महातेजाः प्रघाणे च त्वरान्वितः॥
ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैर्हि तम्।
मूलम्
संध्याकाले महातेजाः प्रघाणे च त्वरान्वितः॥
ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैर्हि तम्।
अनुवाद (हिन्दी)
फिर संध्याकाल आनेपर बड़ी उतावलीके साथ उसे पकड़कर वे राजभवनकी देहलीपर बैठ गये। तदनन्तर उन्होंने अपनी जाँघोंपर दैत्यराजको रखकर नखोंसे उसका वक्षःस्थल विदीर्ण कर डाला।
विश्वास-प्रस्तुतिः
महाबलं महावीर्यं वरदानेन दर्पितम्॥
दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः।
मूलम्
महाबलं महावीर्यं वरदानेन दर्पितम्॥
दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः।
अनुवाद (हिन्दी)
सुरश्रेष्ठ श्रीहरिने वरदानसे घमंडमें भरे हुए महाबली महापराक्रमी दैत्यराजको बड़े वेगसे मार डाला।
विश्वास-प्रस्तुतिः
हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा॥
विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः।
प्रमुमोद हरिर्देवः स्थाप्य धर्मं तदा भुवि॥
मूलम्
हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा॥
विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः।
प्रमुमोद हरिर्देवः स्थाप्य धर्मं तदा भुवि॥
अनुवाद (हिन्दी)
इस प्रकार हिरण्यकशिपु तथा उसके अनुयायी सब दैत्योंका संहार करके महातेजस्वी भगवान् श्रीहरिने देवताओं तथा प्रजाजनोंका हितसाधन किया और इस पृथ्वीपर धर्मकी स्थापना करके वे बड़े प्रसन्न हुए।
विश्वास-प्रस्तुतिः
एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन।
शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः॥
मूलम्
एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन।
शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः॥
अनुवाद (हिन्दी)
पाण्डुनन्दन! यह मैंने तुम्हें संक्षेपसे नृसिंहावतारकी कथा सुनायी है। अब तुम परमात्मा श्रीहरिके वामन-अवतारका वृत्तान्त सुनो।
विश्वास-प्रस्तुतिः
पुरा त्रेतायुगे राजन् बलिर्वैरोचनोऽभवत्।
दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली॥
मूलम्
पुरा त्रेतायुगे राजन् बलिर्वैरोचनोऽभवत्।
दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली॥
अनुवाद (हिन्दी)
राजन्! प्राचीन त्रेतायुगकी बात है; विरोचनकुमार बलि दैत्योंके राजा थे। बलमें उनके समान दूसरा कोई नहीं था। बलि अत्यन्त बलवान् होनेके साथ ही महान् वीर भी थे।
विश्वास-प्रस्तुतिः
तदा बलिर्महाराज दैत्यसङ्घैः समावृतः।
विजित्य तरसा शक्रमिन्द्रस्थानमवाप सः॥
मूलम्
तदा बलिर्महाराज दैत्यसङ्घैः समावृतः।
विजित्य तरसा शक्रमिन्द्रस्थानमवाप सः॥
अनुवाद (हिन्दी)
महाराज! दैत्यसमूहसे घिरे हुए बलिने बड़े वेगसे इन्द्रपर आक्रमण किया और उन्हें जीतकर इन्द्रलोकपर अधिकार प्राप्त कर लिया।
विश्वास-प्रस्तुतिः
तेन वित्रासिता देवा बलिनाऽऽखण्डलादयः।
ब्रह्माणं तु पुरस्कृत्य गत्वा क्षीरोदधिं तदा॥
तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम्।
मूलम्
तेन वित्रासिता देवा बलिनाऽऽखण्डलादयः।
ब्रह्माणं तु पुरस्कृत्य गत्वा क्षीरोदधिं तदा॥
तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम्।
अनुवाद (हिन्दी)
राजा बलिके आक्रमणसे अत्यन्त त्रस्त हुए इन्द्र आदि देवता ब्रह्माजीको आगे करके क्षीरसागरके तटपर गये और सबने मिलकर देवाधिदेव भगवान् नारायणका स्तवन किया।
विश्वास-प्रस्तुतिः
स तेषां दर्शनं चक्रे विबुधानां हरिः स्तुतः॥
प्रसादजं ह्यस्य विभोरदित्यां जन्म चोच्यते।
मूलम्
स तेषां दर्शनं चक्रे विबुधानां हरिः स्तुतः॥
प्रसादजं ह्यस्य विभोरदित्यां जन्म चोच्यते।
अनुवाद (हिन्दी)
देवताओंके स्तुति करनेपर श्रीहरिने उन्हें दर्शन दिया और कहा जाता है, उनपर कृपाप्रसाद करनेके फलस्वरूप भगवान्का अदितिके गर्भसे प्रादुर्भाव हुआ।
विश्वास-प्रस्तुतिः
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ॥
एष विष्णुरिति ख्यात इन्द्रस्यावरजोऽभवत्।
मूलम्
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ॥
एष विष्णुरिति ख्यात इन्द्रस्यावरजोऽभवत्।
अनुवाद (हिन्दी)
जो इस समय यदुकुलको आनन्दित कर रहे हैं, ये ही भगवान् श्रीकृष्ण पहले अदितिके पुत्र होकर इन्द्रके छोटे भाई विष्णु (या उपेन्द्र)-के नामसे विख्यात हुए।
विश्वास-प्रस्तुतिः
तस्मिन्नेव च काले तु दैत्येन्द्रो वीर्यवान् बलिः॥
अश्वमेधं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे ।
मूलम्
तस्मिन्नेव च काले तु दैत्येन्द्रो वीर्यवान् बलिः॥
अश्वमेधं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे ।
अनुवाद (हिन्दी)
उन्हीं दिनों महापराक्रमी दैत्यराज बलिने क्रतुश्रेष्ठ अश्वमेधके अनुष्ठानकी तैयारी आरम्भ की।
विश्वास-प्रस्तुतिः
वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर॥
स विष्णुर्वामनो भूत्वा प्रच्छन्नो ब्रह्मवेषधृक्।
मुण्डो यज्ञोपवीती च कृष्णाजिनधरः शिखी॥
पलाशदण्डं संगृह्य वामनोऽद्भुतदर्शनः ।
प्रविश्य स बलेर्यज्ञे वर्तमाने तु दक्षिणाम्॥
देहीत्युवाच दैत्येन्द्रं विक्रमांस्त्रीन् ममैव ह।
मूलम्
वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर॥
स विष्णुर्वामनो भूत्वा प्रच्छन्नो ब्रह्मवेषधृक्।
मुण्डो यज्ञोपवीती च कृष्णाजिनधरः शिखी॥
पलाशदण्डं संगृह्य वामनोऽद्भुतदर्शनः ।
प्रविश्य स बलेर्यज्ञे वर्तमाने तु दक्षिणाम्॥
देहीत्युवाच दैत्येन्द्रं विक्रमांस्त्रीन् ममैव ह।
अनुवाद (हिन्दी)
युधिष्ठिर! जब दैत्यराजका यज्ञ आरम्भ हो गया, उस समय भगवान् विष्णु ब्राह्मणवेषधारी वामन ब्रह्मचारीके रूपमें अपनेको छिपाकर सिर मुँड़ाये, यज्ञोपवीत, काला मृगचर्म और शिखा धारण किये, हाथमें पलाशका डंडा लिये उस यज्ञमें गये। उस समय भगवान् वामनकी अद्भुत शोभा दिखायी देती थी। बलिके वर्तमान यज्ञमें प्रवेश करके उन्होंने दैत्यराजसे कहा—‘मुझे तीन पग भूमि दक्षिणारूपमें दीजिये।’
विश्वास-प्रस्तुतिः
दीयतां त्रिपदीमात्रमित्ययाचन्महासुरम् ॥
स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा।
मूलम्
दीयतां त्रिपदीमात्रमित्ययाचन्महासुरम् ॥
स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा।
अनुवाद (हिन्दी)
‘केवल तीन पग भूमि मुझे दे दीजिये।’ ऐसा कहकर उन्होंने महान् असुर बलिसे याचना की। बलिने भी ‘तथास्तु’ कहकर श्रीविष्णुको भूमि दे दी।
विश्वास-प्रस्तुतिः
तेन लब्ध्वा हरिर्भूमिं जृम्भयामास वै भृशम्।
स शिशुः सदिवं खं च पृथिवीं च विशाम्पते॥
त्रिभिर्विक्रमणैरेतत् सर्वमाक्रमताभिभूः ।
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा॥
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ।
मूलम्
तेन लब्ध्वा हरिर्भूमिं जृम्भयामास वै भृशम्।
स शिशुः सदिवं खं च पृथिवीं च विशाम्पते॥
त्रिभिर्विक्रमणैरेतत् सर्वमाक्रमताभिभूः ।
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा॥
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ।
अनुवाद (हिन्दी)
बलिसे वह भूमि पाकर भगवान् विष्णु बड़े वेगसे बढ़ने लगे। राजन्! वे पहले तो बालक-जैसे लगते थे; किंतु उन्होंने बढ़कर तीन ही पगोंमें स्वर्ग, आकाश और पृथ्वी—सबको माप लिया। इस प्रकार बलवान् राजा बलिके यज्ञमें जब महाबली भगवान् विष्णुने केवल तीन पगोंद्वारा त्रिलोकीको नाप लिया, तब किसीसे भी क्षुब्ध न किये जा सकनेवाले महान् असुर क्षुब्ध हो उठे।
विश्वास-प्रस्तुतिः
विप्रचित्तिमुखाः क्रुद्धा दैत्यसङ्घा महाबलाः॥
नानावक्त्रा महाकाया नानावेषधरा नृप।
मूलम्
विप्रचित्तिमुखाः क्रुद्धा दैत्यसङ्घा महाबलाः॥
नानावक्त्रा महाकाया नानावेषधरा नृप।
अनुवाद (हिन्दी)
राजन्! उनमें विप्रचित्ति आदि दानव प्रधान थे। क्रोधमें भरे हुए उन महाबली दैत्योंके समुदाय अनेक प्रकारके वेष धारण किये वहाँ उपस्थित थे। उनके मुख अनेक प्रकारके दिखायी देते थे। वे सब-के-सब विशालकाय थे।
विश्वास-प्रस्तुतिः
नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः ॥
स्वान्यायुधानि संगृह्य प्रदीप्ता इव तेजसा।
क्रममाणं हरिं तत्र उपावर्तन्त भारत॥
मूलम्
नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः ॥
स्वान्यायुधानि संगृह्य प्रदीप्ता इव तेजसा।
क्रममाणं हरिं तत्र उपावर्तन्त भारत॥
अनुवाद (हिन्दी)
उनके हाथोंमें भाँति-भाँतिके अस्त्र-शस्त्र थे। उन्होंने विविध प्रकारकी मालाएँ तथा चन्दन धारण कर रखे थे। वे देखनेमें बड़े भयंकर थे और तेजसे मानो प्रज्वलित हो रहे थे। भरतनन्दन! जब भगवान् विष्णुने तीनों लोकोंको मापना आरम्भ किया, उस समय सभी दैत्य अपने-अपने आयुध लेकर उन्हें चारों ओरसे घेरकर खड़े हो गये।
विश्वास-प्रस्तुतिः
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैस्तु तान्।
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम्॥
सम्प्राप्य पादमाकाशमादित्यसदने स्थितः ।
अत्यरोचत भूतात्मा भास्करं स्वेन तेजसा॥
मूलम्
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैस्तु तान्।
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम्॥
सम्प्राप्य पादमाकाशमादित्यसदने स्थितः ।
अत्यरोचत भूतात्मा भास्करं स्वेन तेजसा॥
अनुवाद (हिन्दी)
भगवान्ने महाभयंकर रूप धारण करके उन सब दैत्योंको लातों-थप्पड़ोंसे मारकर भूमण्डलका सारा राज्य उनसे शीघ्र छीन लिया। उनका एक पैर आकाशमें पहुँचकर आदित्य-मण्डलमें स्थित हो गया। भूतात्मा भगवान् श्रीहरि उस समय अपने तेजसे सूर्यकी अपेक्षा बहुत बढ़-चढ़कर प्रकाशित हो रहे थे।
विश्वास-प्रस्तुतिः
प्रकाशयन् दिशः सर्वाः प्रदिशश्च महाबलः।
शुशुभे स महाबाहुः सर्वलोकान् प्रकाशयन्॥
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे।
नभः प्रक्रममाणस्य नाभ्यां किल तदा स्थितौ॥
मूलम्
प्रकाशयन् दिशः सर्वाः प्रदिशश्च महाबलः।
शुशुभे स महाबाहुः सर्वलोकान् प्रकाशयन्॥
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे।
नभः प्रक्रममाणस्य नाभ्यां किल तदा स्थितौ॥
अनुवाद (हिन्दी)
महाबली महाबाहु भगवान् विष्णु सम्पूर्ण दिशाओं-विदिशाओं तथा समस्त लोकोंको प्रकाशित करते हुए बड़ी शोभा पा रहे थे। जिस समय वे वसुधाको अपने पैरोंसे माप रहे थे, उस समय वे इतने बढ़े कि चन्द्रमा और सूर्य उनकी छातीके सामने आ गये थे। जब वे आकाशको लाँघने लगे, तब वे ही चन्द्रमा और सूर्य उनके नाभिदेशमें आ गये।
विश्वास-प्रस्तुतिः
परमाक्रममाणस्य जानुभ्यां तौ व्यवस्थितौ॥
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ।
अथासाद्य कपालं स अण्डस्य तु युधिष्ठिर॥
तच्छिद्रात् स्यन्दिनी तस्य पादाद् भ्रष्टा तु निम्नगा।
ससार सागरं साऽऽशु पावनी सागरङ्गमा॥
मूलम्
परमाक्रममाणस्य जानुभ्यां तौ व्यवस्थितौ॥
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ।
अथासाद्य कपालं स अण्डस्य तु युधिष्ठिर॥
तच्छिद्रात् स्यन्दिनी तस्य पादाद् भ्रष्टा तु निम्नगा।
ससार सागरं साऽऽशु पावनी सागरङ्गमा॥
अनुवाद (हिन्दी)
जब वे आकाश या स्वर्गलोकसे भी ऊपरको पैर बढ़ाने लगे, उस समय उनका रूप इतना विशाल हो गया कि सूर्य और चन्द्रमा उनके घुटनोंमें स्थित दिखायी देने लगे। इस प्रकार ब्राह्मणलोग अमितपराक्रमी भगवान् विष्णुके उस विशाल रूपका वर्णन करते हैं। युधिष्ठिर! भगवान्का पैर ब्रह्माण्डकपालतक पहुँच गया और उसके आघातसे कपालमें छिद्र हो गया, जिससे झर-झर करके एक नदी प्रकट हो गयी, जो शीघ्र ही नीचे उतरकर समुद्रमें जा मिली। सागरमें मिलनेवाली वह पावन सरिता ही गंगा है।
विश्वास-प्रस्तुतिः
जहार मेदिनीं सर्वां हत्वा दानवपुङ्गवान्।
आसुरीं श्रियमाहृत्य त्रींल्लोकान् स जनार्दनः॥
सपुत्रदारानसुरान् पाताले तानपातयत् ।
नमुचिः शम्बरश्चैव प्रह्रादश्च महामनाः॥
पादपाताभिनिर्धूताः पाताले विनिपातिताः ।
महाभूतानि भूतात्मा स विशेषेण वै हरिः॥
कालं च सकलं राजन् गात्रभूतान्यदर्शयत्।
मूलम्
जहार मेदिनीं सर्वां हत्वा दानवपुङ्गवान्।
आसुरीं श्रियमाहृत्य त्रींल्लोकान् स जनार्दनः॥
सपुत्रदारानसुरान् पाताले तानपातयत् ।
नमुचिः शम्बरश्चैव प्रह्रादश्च महामनाः॥
पादपाताभिनिर्धूताः पाताले विनिपातिताः ।
महाभूतानि भूतात्मा स विशेषेण वै हरिः॥
कालं च सकलं राजन् गात्रभूतान्यदर्शयत्।
अनुवाद (हिन्दी)
भगवान् श्रीहरिने बड़े-बड़े दानवोंको मारकर सारी पृथ्वी उनके अधिकारसे छीन ली और तीनों लोकोंके साथ सारी आसुरी-सम्पदाका अपहरण करके उन असुरोंको स्त्री-पुत्रोंसहित पातालमें भेज दिया। नमुचि, शम्बर और महामना प्रह्लाद भगवान्के चरणोंके स्पर्शसे पवित्र हो गये। भगवान्ने उनको भी पातालमें भेज दिया। राजन्! भूतात्मा भगवान् श्रीहरिने अपने श्रीअंगोंमें विशेषरूपसे पंचमहाभूतों तथा भूत, भविष्य और वर्तमान—सभी कालोंका दर्शन कराया।
विश्वास-प्रस्तुतिः
तस्य गात्रे जगत् सर्वमानीतमिव दृश्यते॥
न किंचिदस्ति लोकेषु यदव्याप्तं महात्मना।
तद्धि रूपं महेशस्य देवदानवमानवाः॥
दृष्ट्वा तं मुमुहुः सर्वे विष्णुतेजोऽभिपीडिताः।
मूलम्
तस्य गात्रे जगत् सर्वमानीतमिव दृश्यते॥
न किंचिदस्ति लोकेषु यदव्याप्तं महात्मना।
तद्धि रूपं महेशस्य देवदानवमानवाः॥
दृष्ट्वा तं मुमुहुः सर्वे विष्णुतेजोऽभिपीडिताः।
अनुवाद (हिन्दी)
उनके शरीरमें सारा संसार इस प्रकार दिखायी देता था, मानो उसमें लाकर रख दिया गया हो। संसारमें कोई ऐसी वस्तु नहीं है, जो उन परमात्मासे व्याप्त न हो। परमेश्वर भगवान् विष्णुके उस रूपको देखकर उनके तेजसे तिरस्कृत हो देवता, दानव और मानव सभी मोहित हो गये।
विश्वास-प्रस्तुतिः
बलिर्बद्धोऽभिमानी च यज्ञवाटे महात्मना॥
विरोचनकुलं सर्वं पाताले विनिपातितम्॥
मूलम्
बलिर्बद्धोऽभिमानी च यज्ञवाटे महात्मना॥
विरोचनकुलं सर्वं पाताले विनिपातितम्॥
अनुवाद (हिन्दी)
अभिमानी राजा बलिको भगवान्ने यज्ञमण्डपमें ही बाँध लिया और विरोचनके समस्त कुलको स्वर्गसे पातालमें भेज दिया।
विश्वास-प्रस्तुतिः
एवंविधानि कर्माणि कृत्वा गरुडवाहनः।
न विस्मयमुपागच्छत् पारमेष्ठ्येन तेजसा॥
मूलम्
एवंविधानि कर्माणि कृत्वा गरुडवाहनः।
न विस्मयमुपागच्छत् पारमेष्ठ्येन तेजसा॥
अनुवाद (हिन्दी)
गरुडवाहन भगवान् विष्णुको अपने परमेश्वरीय तेजसे उपर्युक्त कर्म करके भी अहंकार नहीं हुआ।
विश्वास-प्रस्तुतिः
स सर्वममरैश्वर्यं सम्प्रदाय शचीपतेः।
त्रैलोक्यं च ददौ शक्रे विष्णुर्दानवसूदनः॥
मूलम्
स सर्वममरैश्वर्यं सम्प्रदाय शचीपतेः।
त्रैलोक्यं च ददौ शक्रे विष्णुर्दानवसूदनः॥
अनुवाद (हिन्दी)
दानवसूदन श्रीविष्णुने शचीपति इन्द्रको समस्त देवताओंका आधिपत्य देकर त्रिलोकीका राज्य भी उन्हें दे दिया।
विश्वास-प्रस्तुतिः
एष ते वामनो नाम प्रादुर्भावो महात्मनः।
वेदविद्भिर्द्विजैरेतत् कथ्यते वैष्णवं यशः॥
मानुषेषु यथा विष्णोः प्रादुर्भावं तथा शृणु॥
मूलम्
एष ते वामनो नाम प्रादुर्भावो महात्मनः।
वेदविद्भिर्द्विजैरेतत् कथ्यते वैष्णवं यशः॥
मानुषेषु यथा विष्णोः प्रादुर्भावं तथा शृणु॥
अनुवाद (हिन्दी)
इस प्रकार परमात्मा श्रीहरिके वामन-अवतारका वृत्तान्त संक्षेपसे तुम्हें बताया गया। वेदवेत्ता ब्राह्मण भगवान् विष्णुके इस सुयशका वर्णन करते हैं। युधिष्ठिर! अब तुम मनुष्योंमें श्रीहरिके जो अवतार हुए हैं, उनका वृत्तान्त सुनो।
विश्वास-प्रस्तुतिः
विष्णोः पुनर्महाराज प्रादुर्भावो महात्मनः।
दत्तात्रेय इति ख्यात ऋषिरासीन्महायशाः॥
मूलम्
विष्णोः पुनर्महाराज प्रादुर्भावो महात्मनः।
दत्तात्रेय इति ख्यात ऋषिरासीन्महायशाः॥
अनुवाद (हिन्दी)
महाराज! अब मैं पुनः भगवान् विष्णुके दत्तात्रेय नामक अवतारका वर्णन करता हूँ। दत्तात्रेयजी महान् यशस्वी महर्षि थे।
विश्वास-प्रस्तुतिः
तेन नष्टेषु वेदेषु क्रियासु च मखेषु च।
चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते॥
अभिवर्धति चाधर्मे सत्ये नष्टे स्थितेऽनृते।
प्रजासु क्षीयमाणासु धर्मे चाकुलतां गते॥
सयज्ञाः सक्रिया वेदाः प्रत्यानीताश्च तेन वै।
चातुर्वर्ण्यमसंकीर्णं कृतं तेन महात्मना॥
स एव वै यदा प्रादाद्धैहयाधिपतेर्वरम्।
तं हैहयानामधिपस्त्वर्जुनोऽभिप्रसादयत् ॥
मूलम्
तेन नष्टेषु वेदेषु क्रियासु च मखेषु च।
चातुर्वर्ण्ये च संकीर्णे धर्मे शिथिलतां गते॥
अभिवर्धति चाधर्मे सत्ये नष्टे स्थितेऽनृते।
प्रजासु क्षीयमाणासु धर्मे चाकुलतां गते॥
सयज्ञाः सक्रिया वेदाः प्रत्यानीताश्च तेन वै।
चातुर्वर्ण्यमसंकीर्णं कृतं तेन महात्मना॥
स एव वै यदा प्रादाद्धैहयाधिपतेर्वरम्।
तं हैहयानामधिपस्त्वर्जुनोऽभिप्रसादयत् ॥
अनुवाद (हिन्दी)
एक समयकी बात है, सारे वेद नष्ट-से हो गये। वैदिक कर्मों और यज्ञ-यागादिकोंका लोप हो गया। चारों वर्ण एकमें मिल गये और सर्वत्र वर्णसंकरता फैल गयी। धर्म शिथिल हो गया एवं अधर्म दिनोदिन बढ़ने लगा। सत्य दब गया और सब ओर असत्यने सिक्का जमा लिया। प्रजा क्षीण होने लगी और धर्मको अधर्मद्वारा हर तरहसे पीड़ा (हानि) पहुँचने लगी। ऐसे समयमें महात्मा दत्तात्रेयने यज्ञ और कर्मानुष्ठानकी विधिसहित सम्पूर्ण वेदोंका पुनरुद्धार किया और पुनः चारों वर्णोंको पृथक्- पृथक् अपनी-अपनी मर्यादामें स्थापित किया। इन्होंने ही हैहयराज अर्जुनको वर प्रदान किया था। हैहयराज अर्जुनने अपनी सेवाओंद्वारा दत्तात्रेयजीको प्रसन्न कर लिया था।
विश्वास-प्रस्तुतिः
वने पर्यचरत् सम्यक् शुश्रूषुरनसूयकः।
निर्ममो निरहंकारो दीर्घकालमतोषयत् ॥
आराध्य दत्तात्रेयं हि अगृह्णात् स वरानिमान्।
आप्तादाप्ततराद् विप्राद् विद्वान् विद्वन्निषेवितात्॥
ऋतेऽमरत्वं विप्रेण दत्तात्रेयेण धीमता।
वरैश्चतुर्भिः प्रवृत इमांस्तत्राभ्यनन्दत ॥
मूलम्
वने पर्यचरत् सम्यक् शुश्रूषुरनसूयकः।
निर्ममो निरहंकारो दीर्घकालमतोषयत् ॥
आराध्य दत्तात्रेयं हि अगृह्णात् स वरानिमान्।
आप्तादाप्ततराद् विप्राद् विद्वान् विद्वन्निषेवितात्॥
ऋतेऽमरत्वं विप्रेण दत्तात्रेयेण धीमता।
वरैश्चतुर्भिः प्रवृत इमांस्तत्राभ्यनन्दत ॥
अनुवाद (हिन्दी)
वह अच्छी तरह सेवामें संलग्न हो वनमें मुनिवर दत्तात्रेयकी परिचर्यामें लगा रहता था। उसने दूसरोंका दोष देखना छोड़ दिया था। वह ममता और अहंकारसे रहित था। उसने दीर्घकालतक दत्तात्रेयजीकी आराधना करके उन्हें संतुष्ट किया। दत्तात्रेयजी आप्त पुरुषोंसे भी बढ़कर आप्त पुरुष थे। बड़े-बड़े विद्वान् उनकी सेवामें रहते थे। विद्वान् सहस्रबाहु अर्जुनने उन ब्रह्मर्षिसे ये निम्नांकित वर प्राप्त किये। अमरत्व छोड़कर उसके माँगे हुए सभी वर विद्वान् ब्राह्मण दत्तात्रेयजीने दे दिये। उसने चार वरोंके लिये महर्षिसे प्रार्थना की थी और उन चारोंका ही महर्षिने अभिनन्दन किया था।
विश्वास-प्रस्तुतिः
श्रीमान् मनस्वी बलवान् सत्यवागनसूयकः।
सहस्रबाहुर्भूयासमेष मे प्रथमो वरः॥
जरायुजाण्डजं सर्वं सर्वं चैव चराचरम्।
प्रशास्तुमिच्छे धर्मेण द्वितीयस्त्वेष मे वरः॥
मूलम्
श्रीमान् मनस्वी बलवान् सत्यवागनसूयकः।
सहस्रबाहुर्भूयासमेष मे प्रथमो वरः॥
जरायुजाण्डजं सर्वं सर्वं चैव चराचरम्।
प्रशास्तुमिच्छे धर्मेण द्वितीयस्त्वेष मे वरः॥
अनुवाद (हिन्दी)
(वे वर इस प्रकार हैं—हैहयराज बोला—) ‘मैं श्रीमान्, मनस्वी, बलवान्, सत्यवादी, अदोषदर्शी तथा सहस्रभुजाओंसे विभूषित होऊँ, यह मेरे लिये पहला वर है। ‘मैं जरायुज और अण्डज जीवोंके साथ-साथ समस्त चराचर जगत्का धर्मपूर्वक शासन करना चाहता हूँ’—मेरे लिये दूसरा वर यही हो।
विश्वास-प्रस्तुतिः
पितॄन् देवानृषीन् विप्रान् यजेयं विपुलैर्मखैः।
अमित्रान् निशितैर्बाणैर्घातयेयं रणाजिरे ॥
दत्तात्रेयेह भगवंस्तृतीयो वर एष मे।
यस्य नासीन्न भविता न चास्ति सदृशः पुमान्॥
इह वा दिवि वा लोके स मे हन्ता भवेदिति॥
मूलम्
पितॄन् देवानृषीन् विप्रान् यजेयं विपुलैर्मखैः।
अमित्रान् निशितैर्बाणैर्घातयेयं रणाजिरे ॥
दत्तात्रेयेह भगवंस्तृतीयो वर एष मे।
यस्य नासीन्न भविता न चास्ति सदृशः पुमान्॥
इह वा दिवि वा लोके स मे हन्ता भवेदिति॥
अनुवाद (हिन्दी)
‘मैं अनेक प्रकारके यज्ञोंद्वारा देवताओं, ऋषियों, पितरों तथा ब्राह्मण अतिथियोंका यजन करूँ और जो लोग मेरे शत्रु हैं, उन्हें समरांगणमें तीखे बाणोंद्वारा मारकर यमलोक पहुँचा दूँ।’ भगवन् दत्तात्रेय! मेरे लिये यही तीसरा वर हो। ‘जिसके समान इहलोक या स्वर्गलोकमें कोई पुरुष न था, न है और न होगा ही, वही मेरा वध करनेवाला हो’ (यह मेरे लिये चौथा वर हो)।
विश्वास-प्रस्तुतिः
सोऽर्जुनः कृतवीर्यस्य वरः पुत्रोऽभवद् युधि।
स सहस्रं सहस्राणां माहिष्मत्यामवर्धत॥
मूलम्
सोऽर्जुनः कृतवीर्यस्य वरः पुत्रोऽभवद् युधि।
स सहस्रं सहस्राणां माहिष्मत्यामवर्धत॥
अनुवाद (हिन्दी)
वह अर्जुन राजा कृतवीर्यका ज्येष्ठ पुत्र था और युद्धमें महान् शौर्यका परिचय देता था। उसने माहिष्मती नगरीमें दस लाख वर्षोंतक निरन्तर अभ्युदयशील होकर राज्य किया।
विश्वास-प्रस्तुतिः
पृथिवीमखिलां जित्वा द्वीपांश्चापि समुद्रिणः।
नभसीव ज्वलन् सूर्यः पुण्यैः कर्मभिरर्जुनः॥
मूलम्
पृथिवीमखिलां जित्वा द्वीपांश्चापि समुद्रिणः।
नभसीव ज्वलन् सूर्यः पुण्यैः कर्मभिरर्जुनः॥
अनुवाद (हिन्दी)
जैसे आकाशमें सूर्यदेव सदा प्रकाशमान होते हैं, उसी प्रकार कार्तवीर्य अर्जुन सारी पृथ्वी और समुद्री द्वीपोंको जीतकर इस भूतलपर अपने पुण्यकर्मोंसे प्रकाशित हो रहा था।
विश्वास-प्रस्तुतिः
इन्द्रद्वीपं कशेरुं च ताम्रद्वीपं गभस्तिमत्।
गान्धर्वं वारुणं द्वीपं सौम्याक्षमिति च प्रभुः॥
पूर्वैरजितपूर्वांश्च द्वीपानजयदर्जुनः ॥
सौवर्णं सर्वमप्यासीद् विमानवरमुत्तमम् ।
चतुर्धाव्यभजद् राष्ट्रं तद् विभज्यान्वपालयत्॥
मूलम्
इन्द्रद्वीपं कशेरुं च ताम्रद्वीपं गभस्तिमत्।
गान्धर्वं वारुणं द्वीपं सौम्याक्षमिति च प्रभुः॥
पूर्वैरजितपूर्वांश्च द्वीपानजयदर्जुनः ॥
सौवर्णं सर्वमप्यासीद् विमानवरमुत्तमम् ।
चतुर्धाव्यभजद् राष्ट्रं तद् विभज्यान्वपालयत्॥
अनुवाद (हिन्दी)
शक्तिशाली सहस्रबाहुने इन्द्रद्वीप, कशेरुद्वीप, ताम्रद्वीप, गभस्तिमान् द्वीप, गन्धर्वद्वीप, वरुणद्वीप और सौम्याक्षद्वीपको, जिन्हें उसके पूर्वजोंने भी नहीं जीता था, जीतकर अपने अधिकारमें कर लिया। उसका श्रेष्ठ राजभवन बहुत ही सुन्दर और सारा-का-सारा सुवर्णमय था। उसने अपने राज्यकी आयको चार भागोंमें बाँट रखा था और इस विभाजनके अनुसार ही वह प्रजाका पालन करता था।
विश्वास-प्रस्तुतिः
एकांशेनाहरत् सेनामेकांशेनावसद् गृहान् ।
यस्तु तस्य तृतीयांशो राजाऽऽसीज्जनसंग्रहे॥
आप्तः परमकल्याणस्तेन यज्ञानकल्पयत् ॥
मूलम्
एकांशेनाहरत् सेनामेकांशेनावसद् गृहान् ।
यस्तु तस्य तृतीयांशो राजाऽऽसीज्जनसंग्रहे॥
आप्तः परमकल्याणस्तेन यज्ञानकल्पयत् ॥
अनुवाद (हिन्दी)
वह उस आयके एक अंशके द्वारा सेनाका संग्रह और संरक्षण करता था, दूसरे अंशके द्वारा गृहस्थीका खर्च चलाता था तथा उसका जो तीसरा अंश था, उसके द्वारा राजा अर्जुन प्रजाजनोंकी भलाईके लिये यज्ञोंका अनुष्ठान करता था। वह सबका विश्वासपात्र और परम कल्याणकारी था।
विश्वास-प्रस्तुतिः
ये दस्यवो ग्रामचरा अरण्ये च वसन्ति ये।
चतुर्थेन च सोंऽशेन तान् सर्वान् प्रत्यषेधयत्॥
सर्वेभ्यश्चान्तवासिभ्यः कार्तवीर्योऽहरद् बलिम् ।
आहृतं स्वबलैर्यत् तदर्जुनश्चाभिमन्यते ॥
काको वा मूषिको वापि तं तमेव न्यबर्हयत्।
द्वाराणि नापिधीयन्ते राष्ट्रेषु नगरेषु च॥
मूलम्
ये दस्यवो ग्रामचरा अरण्ये च वसन्ति ये।
चतुर्थेन च सोंऽशेन तान् सर्वान् प्रत्यषेधयत्॥
सर्वेभ्यश्चान्तवासिभ्यः कार्तवीर्योऽहरद् बलिम् ।
आहृतं स्वबलैर्यत् तदर्जुनश्चाभिमन्यते ॥
काको वा मूषिको वापि तं तमेव न्यबर्हयत्।
द्वाराणि नापिधीयन्ते राष्ट्रेषु नगरेषु च॥
अनुवाद (हिन्दी)
वह राजकीय आयके चौथे अंशके द्वारा गाँवों और जंगलोंमें डाकुओं और लुटेरोंको शासनपूर्वक रोकता था। कृतवीर्यकुमार अर्जुन उसी धनको अच्छा मानता था, जिसे उसने अपने बल-पराक्रमद्वारा प्राप्त किया हो। काक या मूषकवृत्तिसे जो लोग प्रजाके धनका अपहरण करते थे, उन सबको वह नष्ट कर देता था। उसके राज्यके भीतर गाँवों तथा नगरोंमें घरके दरवाजे बंद नहीं किये जाते थे।
विश्वास-प्रस्तुतिः
स एव राष्ट्रपालोऽभूत् स्त्रीपालोऽभवदर्जुनः।
स एवासीदजापालः स गोपालो विशाम्पते॥
मूलम्
स एव राष्ट्रपालोऽभूत् स्त्रीपालोऽभवदर्जुनः।
स एवासीदजापालः स गोपालो विशाम्पते॥
अनुवाद (हिन्दी)
राजन्! कार्तवीर्य अर्जुन ही समूचे राष्ट्रका पोषक, स्त्रियोंका संरक्षक, बकरियोंकी रक्षा करनेवाला तथा गौओंका पालक था।
विश्वास-प्रस्तुतिः
स स्मारण्ये मनुष्याणां राजा क्षेत्राणि रक्षति।
इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः॥
मूलम्
स स्मारण्ये मनुष्याणां राजा क्षेत्राणि रक्षति।
इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः॥
अनुवाद (हिन्दी)
वही जंगलोंमें मनुष्योंके खेतोंकी रक्षा करता था। यह है कार्तवीर्यका अद्भुत कार्य, जिसकी मनुष्योंसे तुलना नहीं हो सकती।
विश्वास-प्रस्तुतिः
न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः।
यदर्णवे प्रयातस्य वस्त्रं न परिषिच्यते॥
शतं वर्षसहस्राणामनुशिष्यार्जुनो महीम् ।
दत्तात्रेयप्रसादेन एवं राज्यं चकार सः॥
मूलम्
न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः।
यदर्णवे प्रयातस्य वस्त्रं न परिषिच्यते॥
शतं वर्षसहस्राणामनुशिष्यार्जुनो महीम् ।
दत्तात्रेयप्रसादेन एवं राज्यं चकार सः॥
अनुवाद (हिन्दी)
न पहलेका कोई राजा कार्तवीर्यकी किसी महत्ताको प्राप्त कर सका और न भविष्यमें ही कोई प्राप्त कर सकेगा। वह जब समुद्रमें चलता था, तब उसका वस्त्र नहीं भीगता था। राजा अर्जुन दत्तात्रेयजीके कृपाप्रसादसे लाखों वर्षतक पृथ्वीपर शासन करते हुए इस प्रकार राज्यका पालन करता रहा।
विश्वास-प्रस्तुतिः
एवं बहूनि कर्माणि चक्रे लोकहिताय सः।
दत्तात्रेय इति ख्यातः प्रादुर्भावस्तु वैष्णवः॥
कथितो भरतश्रेष्ठ शृणु भूयो महात्मनः॥
यदा भृगुकुले जन्म यदर्थं च महात्मनः।
जामदग्न्य इति ख्यातः प्रादुर्भावस्तु वैष्णवः॥
मूलम्
एवं बहूनि कर्माणि चक्रे लोकहिताय सः।
दत्तात्रेय इति ख्यातः प्रादुर्भावस्तु वैष्णवः॥
कथितो भरतश्रेष्ठ शृणु भूयो महात्मनः॥
यदा भृगुकुले जन्म यदर्थं च महात्मनः।
जामदग्न्य इति ख्यातः प्रादुर्भावस्तु वैष्णवः॥
अनुवाद (हिन्दी)
इस प्रकार उसने लोकहितके लिये बहुत-से कार्य किये। भरतश्रेष्ठ! यह मैंने भगवान् विष्णुके दत्तात्रेय नामक अवतारका वर्णन किया। अब पुनः उन महात्माके अन्य अवतारका वर्णन सुनो। भगवान्का वह अवतार जामदग्न्य (परशुराम)-के नामसे विख्यात है। उन्होंने किसलिये और कब भृगुकुलमें अवतार ग्रहण किया, वह प्रसंग बतलाता हूँ; सुनो।
विश्वास-प्रस्तुतिः
जगदग्निसुतो राजन् रामो नाम स वीर्यवान्।
हैहयान्तकरो राजन् स रामो बलिनां वरः॥
कार्तवीर्यो महावीर्यो बलेनाप्रतिमस्तथा ।
रामेण जामदग्न्येन हतो विषममाचरन्॥
मूलम्
जगदग्निसुतो राजन् रामो नाम स वीर्यवान्।
हैहयान्तकरो राजन् स रामो बलिनां वरः॥
कार्तवीर्यो महावीर्यो बलेनाप्रतिमस्तथा ।
रामेण जामदग्न्येन हतो विषममाचरन्॥
अनुवाद (हिन्दी)
महाराज युधिष्ठिर! महर्षि जमदग्निके पुत्र परशुराम बड़े पराक्रमी हुए हैं। बलवानोंमें श्रेष्ठ परशुरामजीने ही हैहयवंशका संहार किया था। महापराक्रमी कार्तवीर्य अर्जुन बलमें अपना सानी नहीं रखता था; किंतु अपने अनुचित बर्तावके कारण जमदग्निनन्दन परशुरामके द्वारा मारा गया।
विश्वास-प्रस्तुतिः
तं कार्तवीर्यं राजानं हैहयानामरिंदमम्।
रथस्थं पार्थिवं रामः पातयित्वावधीद् रणे॥
मूलम्
तं कार्तवीर्यं राजानं हैहयानामरिंदमम्।
रथस्थं पार्थिवं रामः पातयित्वावधीद् रणे॥
अनुवाद (हिन्दी)
शत्रुसूदन हैहयराज कार्तवीर्य अर्जुन रथपर बैठा था, परंतु युद्धमें परशुरामजीने उसे नीचे गिराकर मार डाला।
विश्वास-प्रस्तुतिः
जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः।
स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान्॥
सहस्रबाहुमुद्धर्त्तुं सहस्रजितमाहवे ॥
क्षत्रियाणां चतुष्षष्टिमयुतानां महायशाः ।
सरस्वत्यां समेतानि एष वै धनुषाजयत्॥
ब्रह्मद्विषां वधे तस्मिन् सहस्राणि चतुर्दश।
पुनर्जग्राह शूराणामन्तं चक्रे नरर्षभः॥
ततो दशसहस्रस्य हन्ता पूर्वमरिंदमः।
सहस्रं मुसलेनाहन् सहस्रमुदकृन्तत ॥
मूलम्
जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः।
स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान्॥
सहस्रबाहुमुद्धर्त्तुं सहस्रजितमाहवे ॥
क्षत्रियाणां चतुष्षष्टिमयुतानां महायशाः ।
सरस्वत्यां समेतानि एष वै धनुषाजयत्॥
ब्रह्मद्विषां वधे तस्मिन् सहस्राणि चतुर्दश।
पुनर्जग्राह शूराणामन्तं चक्रे नरर्षभः॥
ततो दशसहस्रस्य हन्ता पूर्वमरिंदमः।
सहस्रं मुसलेनाहन् सहस्रमुदकृन्तत ॥
अनुवाद (हिन्दी)
ये भगवान् गोविन्द ही पराक्रमी परशुरामरूपसे भृगुवंशमें अवतीर्ण हुए। ये ही जम्भासुरका मस्तक विदीर्ण करनेवाले तथा शतदुन्दुभिके घातक हैं। इन्होंने सहस्रोंपर विजय पानेवाले सहस्रबाहु अर्जुनका युद्धमें संहार करनेके लिये ही अवतार लिया था। महायशस्वी परशुरामने केवल धनुषकी सहायतासे सरस्वती नदीके तटपर एकत्रित हुए छः लाख चालीस हजार क्षत्रियोंपर विजय पायी थी। वे सभी क्षत्रिय ब्राह्मणोंसे द्वेष करनेवाले थे। उनका वध करते समय नरश्रेष्ठ परशुरामने और भी चौदह हजार शूरवीरोंका अन्त कर डाला। तदनन्तर शत्रुदमन रामने दस हजार क्षत्रियोंका और वध किया। इसके बाद उन्होंने हजारों वीरोंको मूसलसे मारकर यमलोक पहुँचा दिया तथा सहस्रोंको फरसेसे काट डाला।
विश्वास-प्रस्तुतिः
चतुर्दश सहस्राणि क्षणमात्रमपातयत् ।
शिष्टान् ब्रह्मद्विषश्छित्त्वा ततोऽस्नायत भार्गवः॥
राम रामेत्यभिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः।
न्यघ्नद् दशसहस्राणि रामः परशुनाभिभूः॥
मूलम्
चतुर्दश सहस्राणि क्षणमात्रमपातयत् ।
शिष्टान् ब्रह्मद्विषश्छित्त्वा ततोऽस्नायत भार्गवः॥
राम रामेत्यभिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः।
न्यघ्नद् दशसहस्राणि रामः परशुनाभिभूः॥
अनुवाद (हिन्दी)
भृगुनन्दन परशुरामने चौदह हजार क्षत्रियोंको क्षणमात्रमें मार गिराया तथा शेष ब्रह्मद्रोहियोंका भी मूलोच्छेद करके स्नान किया। क्षत्रियोंसे पीड़ित होकर ब्राह्मणोंने ‘राम-राम’ कहकर आर्तनाद किया था; इसीलिये सर्वविजयी परशुरामने पुनः फरसेसे दस हजार क्षत्रियोंका अन्त किया।
विश्वास-प्रस्तुतिः
न ह्यमृष्यत तां वाचमार्तैर्भृशमुदीरिताम्।
भृगो रामाभिधावेति यदाक्रन्दन् द्विजातयः॥
मूलम्
न ह्यमृष्यत तां वाचमार्तैर्भृशमुदीरिताम्।
भृगो रामाभिधावेति यदाक्रन्दन् द्विजातयः॥
अनुवाद (हिन्दी)
जिस समय द्विजलोग ‘भृगुनन्दन परशुराम! दौड़ो, बचाओ’ इत्यादि बातें कहकर करुणक्रन्दन करते, उस समय उन पीड़ितोंद्वारा कही हुई वह आर्तवाणी परशुरामजी नहीं सहन कर सके।
विश्वास-प्रस्तुतिः
काश्मीरान् दरदान् कुन्तीन् क्षुद्रकान् मालवाञ्छकान्।
चेदिकाशिकरूषांश्च ऋषिकान् क्रथकैशिकान् ॥
अङ्गान् बङ्गान् कलिङ्गांश्च मागधान् काशिकोसलान्।
रात्रायणान् वीतिहोत्रान् किरातान् मार्तिकावतान्॥
एतानन्यांश्च राजेन्द्रान् देशे देशे सहस्रशः।
निकृत्त्य निशितैर्बाणैः सम्प्रदाय विवस्वते॥
मूलम्
काश्मीरान् दरदान् कुन्तीन् क्षुद्रकान् मालवाञ्छकान्।
चेदिकाशिकरूषांश्च ऋषिकान् क्रथकैशिकान् ॥
अङ्गान् बङ्गान् कलिङ्गांश्च मागधान् काशिकोसलान्।
रात्रायणान् वीतिहोत्रान् किरातान् मार्तिकावतान्॥
एतानन्यांश्च राजेन्द्रान् देशे देशे सहस्रशः।
निकृत्त्य निशितैर्बाणैः सम्प्रदाय विवस्वते॥
अनुवाद (हिन्दी)
उन्होंने काश्मीर, दरद, कुन्तिभोज, क्षुद्रक, मालव, शक, चेदि, काशि, करूष, ऋषिक, क्रथ, कैशिक, अंग, वंग, कलिंग, मागध, काशी, कोसल, रात्रायण, वीतिहोत्र, किरात तथा मार्तिकावत—इनको तथा अन्य सहस्रों राजेश्वरोंको प्रत्येक देशमें तीखे बाणोंसे मारकर यमराजके भेंट कर दिया।
विश्वास-प्रस्तुतिः
कीर्णा क्षत्रियकोटीभिः मेरुमन्दरभूषणा ।
त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता॥
मूलम्
कीर्णा क्षत्रियकोटीभिः मेरुमन्दरभूषणा ।
त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता॥
अनुवाद (हिन्दी)
मेरु और मन्दर पर्वत जिसके आभूषण हैं, वह पृथ्वी करोड़ों क्षत्रियोंकी लाशोंसे पट गयी। एक-दो बार नहीं, इक्कीस बार परशुरामने यह पृथ्वी क्षत्रियोंसे सूनी कर दी।
विश्वास-प्रस्तुतिः
एवमिष्ट्वा महाबाहुः क्रतुभिर्भूरिदक्षिणैः ।
अन्यद् वर्षशतं रामः सौभे शाल्वमयोधयत्॥
ततः स भृगुशार्दूलस्तं सौभं योधयन् प्रभुः।
सुबन्धुरं रथं राजन्नास्थाय भरतर्षभ॥
नग्निकानां कुमारीणां गायन्तीनामुपाशृणोत् ।
मूलम्
एवमिष्ट्वा महाबाहुः क्रतुभिर्भूरिदक्षिणैः ।
अन्यद् वर्षशतं रामः सौभे शाल्वमयोधयत्॥
ततः स भृगुशार्दूलस्तं सौभं योधयन् प्रभुः।
सुबन्धुरं रथं राजन्नास्थाय भरतर्षभ॥
नग्निकानां कुमारीणां गायन्तीनामुपाशृणोत् ।
अनुवाद (हिन्दी)
तदनन्तर महाबाहु परशुरामने प्रचुर दक्षिणावाले यज्ञोंका अनुष्ठान करके सौ वर्षोंतक सौभ नामक विमानपर बैठे हुए राजा शाल्वके साथ युद्ध किया। भरतश्रेष्ठ युधिष्ठिर! तदनन्तर सुन्दर रथपर बैठकर सौभ विमानके साथ युद्ध करनेवाले शक्तिशाली वीर भृगुश्रेष्ठ परशुरामने गीत गाती हुई नग्निका1 कुमारियोंके मुखसे यह सुना—
विश्वास-प्रस्तुतिः
राम राम महाबाहो भृगूणां कीर्तिवर्धन।
त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि॥
चक्रहस्तो गदापाणिर्भीतानामभयंकरः ।
युधि प्रद्युम्नसाम्बाभ्यां कृष्णः सौभं वधिष्यति॥
मूलम्
राम राम महाबाहो भृगूणां कीर्तिवर्धन।
त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि॥
चक्रहस्तो गदापाणिर्भीतानामभयंकरः ।
युधि प्रद्युम्नसाम्बाभ्यां कृष्णः सौभं वधिष्यति॥
अनुवाद (हिन्दी)
‘राम! राम! महाबाहो! तुम भृगुवंशकी कीर्ति बढ़ानेवाले हो; अपने सारे अस्त्र-शस्त्र नीचे डाल दो। तुम सौभ विमानका नाश नहीं कर सकोगे। भयभीतोंको अभय देनेवाले चक्रधारी गदापाणि भगवान् श्रीविष्णु प्रद्युम्न और साम्बको साथ लेकर युद्धमें सौभ विमानका नाश करेंगे’।
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा पुरुषव्याघ्रस्तत एव वनं ययौ।
न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः॥
रथं वर्मायुधं चैव शरान् परशुमेव च।
धनूंष्यप्सु प्रतिष्ठाप्य राजंस्तेपे परं तपः॥
मूलम्
तच्छ्रुत्वा पुरुषव्याघ्रस्तत एव वनं ययौ।
न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः॥
रथं वर्मायुधं चैव शरान् परशुमेव च।
धनूंष्यप्सु प्रतिष्ठाप्य राजंस्तेपे परं तपः॥
अनुवाद (हिन्दी)
यह सुनकर पुरुषसिंह परशुराम उसी समय वनको चल दिये। राजन्! वे महायशस्वी मुनि कृष्णावतारके समयकी प्रतीक्षा करते हुए अपने सारे अस्त्र-शस्त्र, रथ, कवच, आयुध बाण, परशु और धनुष जलमें डालकर बड़ी भारी तपस्यामें लग गये।
विश्वास-प्रस्तुतिः
ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः।
पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह॥
मूलम्
ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः।
पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह॥
अनुवाद (हिन्दी)
शत्रुओंका नाश करनेवाले धर्मात्मा परशुरामने लज्जा, प्रज्ञा, श्री, कीर्ति और लक्ष्मी—इन पाँचोंका आश्रय लेकर अपने पूर्वोक्त रथको त्याग दिया।
विश्वास-प्रस्तुतिः
आदिकाले प्रवृत्तं हि विभजन् कालमीश्वरः।
नाहनच्छ्रद्धया सौभं न ह्यशक्तो महायशाः॥
जामदग्न्य इति ख्यातो यस्त्वसौ भगवानृषिः।
सोऽस्य भागस्तपस्तेपे भार्गवो लोकविश्रुतः॥
शृणु राजंस्तथा विष्णोः प्रादुर्भावं महात्मनः।
चतुर्विंशे युगे चापि विश्वामित्रपुरःसरः॥
मूलम्
आदिकाले प्रवृत्तं हि विभजन् कालमीश्वरः।
नाहनच्छ्रद्धया सौभं न ह्यशक्तो महायशाः॥
जामदग्न्य इति ख्यातो यस्त्वसौ भगवानृषिः।
सोऽस्य भागस्तपस्तेपे भार्गवो लोकविश्रुतः॥
शृणु राजंस्तथा विष्णोः प्रादुर्भावं महात्मनः।
चतुर्विंशे युगे चापि विश्वामित्रपुरःसरः॥
अनुवाद (हिन्दी)
आदिकालमें जिसकी प्रवृत्ति हुई थी, उस कालका विभाग करके भगवान् परशुरामने कुमारियोंकी बातपर श्रद्धा होनेके कारण ही सौभ विमानका नाश नहीं किया, असमर्थताके कारण नहीं। जमदग्निनन्दन परशुरामके नामसे विख्यात वे महर्षि, जो विश्वविदित ऐश्वर्यशाली महर्षि हैं, वे इन्हीं श्रीकृष्णके अंश हैं, जो इस समय तपस्या कर रहे हैं। राजन्! अब महात्मा भगवान् विष्णुके साक्षात् स्वरूप श्रीरामके अवतारका वर्णन सुनो, जो विश्वामित्र मुनिको आगे करके चलनेवाले थे।
विश्वास-प्रस्तुतिः
तिथौ नावमिके जज्ञे तथा दशरथादपि।
कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा विष्णुरव्ययः ॥
मूलम्
तिथौ नावमिके जज्ञे तथा दशरथादपि।
कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा विष्णुरव्ययः ॥
अनुवाद (हिन्दी)
चैत्रमासके शुक्लपक्षकी नवमी तिथिको अविनाशी भगवान् महाबाहु विष्णुने अपने-आपको चार स्वरूपोंमें विभक्त करके महाराज दशरथके सकाशसे अवतार ग्रहण किया था।
विश्वास-प्रस्तुतिः
लोके राम इति ख्यातस्तेजसा भास्करोपमः।
प्रसादनार्थं लोकस्य विष्णुस्तस्य सनातनः॥
धर्मार्थमेव कौन्तेय जज्ञे तत्र महायशाः।
मूलम्
लोके राम इति ख्यातस्तेजसा भास्करोपमः।
प्रसादनार्थं लोकस्य विष्णुस्तस्य सनातनः॥
धर्मार्थमेव कौन्तेय जज्ञे तत्र महायशाः।
अनुवाद (हिन्दी)
वे भगवान् सूर्यके समान तेजस्वी राजकुमार लोकमें श्रीरामके नामसे विख्यात हुए। कुन्तीनन्दन युधिष्ठिर! जगत्को प्रसन्न करने तथा धर्मकी स्थापनाके लिये ही महायशस्वी सनातन भगवान् विष्णु वहाँ प्रकट हुए थे।
विश्वास-प्रस्तुतिः
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ॥
यज्ञविघ्नं तदा कृत्वा विश्वामित्रस्य भारत।
सुबाहुर्निहतस्तेन मारीचस्ताडितो भृशम् ॥
मूलम्
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ॥
यज्ञविघ्नं तदा कृत्वा विश्वामित्रस्य भारत।
सुबाहुर्निहतस्तेन मारीचस्ताडितो भृशम् ॥
अनुवाद (हिन्दी)
मनुष्योंके स्वामी भगवान् श्रीरामको साक्षात् सर्वभूतपति श्रीहरिका ही स्वरूप बतलाया जाता है। भारत! उस समय विश्वामित्रके यज्ञमें विघ्न डालनेके कारण राक्षस सुबाहु श्रीरामचन्द्रजीके हाथों मारा गया और मारीच नामक राक्षसको भी बड़ी चोट पहुँची।
विश्वास-प्रस्तुतिः
तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता।
वधार्थं देवशत्रूणां दुर्वाराणि सुरैरपि॥
मूलम्
तस्मै दत्तानि शस्त्राणि विश्वामित्रेण धीमता।
वधार्थं देवशत्रूणां दुर्वाराणि सुरैरपि॥
अनुवाद (हिन्दी)
परम बुद्धिमान् विश्वामित्र मुनिने देवशत्रु राक्षसोंका वध करनेके लिये श्रीरामचन्द्रजीको ऐसे-ऐसे दिव्यास्त्र प्रदान किये थे, जिनका निवारण करना देवताओंके लिये भी अत्यन्त कठिन था।
विश्वास-प्रस्तुतिः
वर्तमाने तदा यज्ञे जनकस्य महात्मनः।
भग्नं माहेश्वरं चापं क्रीडता लीलया परम्॥
ततो विवाहं सीतायाः कृत्वा स रघुवल्लभः।
नगरीं पुनरासाद्य मुमुदे तत्र सीतया॥
मूलम्
वर्तमाने तदा यज्ञे जनकस्य महात्मनः।
भग्नं माहेश्वरं चापं क्रीडता लीलया परम्॥
ततो विवाहं सीतायाः कृत्वा स रघुवल्लभः।
नगरीं पुनरासाद्य मुमुदे तत्र सीतया॥
अनुवाद (हिन्दी)
उन्हीं दिनों महात्मा जनकके यहाँ धनुषयज्ञ हो रहा था, उसमें श्रीरामने भगवान् शंकरके महान् धनुषको खेल-खेलमें ही तोड़ डाला। तदनन्तर सीताजीके साथ विवाह करके रघुनाथजी अयोध्यापुरीमें लौट आये और वहाँ सीताजीके साथ आनन्दपूर्वक रहने लगे।
विश्वास-प्रस्तुतिः
कस्यचित् त्वथ कालस्य पित्रा तत्राभिचोदितः।
कैकेय्याः प्रियमन्विच्छन् वनमभ्यवपद्यत ॥
मूलम्
कस्यचित् त्वथ कालस्य पित्रा तत्राभिचोदितः।
कैकेय्याः प्रियमन्विच्छन् वनमभ्यवपद्यत ॥
अनुवाद (हिन्दी)
कुछ कालके पश्चात् पिताकी आज्ञा पाकर वे अपनी विमाता महारानी कैकेयीका प्रिय करनेकी इच्छासे वनमें चले गये।
विश्वास-प्रस्तुतिः
यः समाः सर्वधर्मज्ञश्चतुर्दश वने वसन्।
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः॥
चतुर्दश वने तप्त्वा तपो वर्षाणि भारत।
रूपिणी यस्य पार्श्वस्था सीतेत्यभिहिता जनैः॥
मूलम्
यः समाः सर्वधर्मज्ञश्चतुर्दश वने वसन्।
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः॥
चतुर्दश वने तप्त्वा तपो वर्षाणि भारत।
रूपिणी यस्य पार्श्वस्था सीतेत्यभिहिता जनैः॥
अनुवाद (हिन्दी)
वहाँ सब धर्मोंके ज्ञाता और समस्त प्राणियोंके हितमें तत्पर श्रीरामचन्द्रजीने लक्ष्मणके साथ चौदह वर्षोंतक वनमें निवास किया। भरतवंशी राजन्! चौदह वर्षोंतक उन्होंने वनमें तपस्यापूर्वक जीवन बिताया। उनके साथ उनकी अत्यन्त रूपवती धर्मपत्नी भी थीं, जिन्हें लोग सीता कहते थे।
विश्वास-प्रस्तुतिः
पूर्वोचितत्वात् सा लक्ष्मीर्भर्तारमनुगच्छति ।
जनस्थाने वसन् कार्यं त्रिदशानां चकार सः॥
मारीचं दूषणं हत्वा खरं त्रिशिरसं तथा।
चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम्॥
जघान रामो धर्मात्मा प्रजानां हितकाम्यया।
मूलम्
पूर्वोचितत्वात् सा लक्ष्मीर्भर्तारमनुगच्छति ।
जनस्थाने वसन् कार्यं त्रिदशानां चकार सः॥
मारीचं दूषणं हत्वा खरं त्रिशिरसं तथा।
चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम्॥
जघान रामो धर्मात्मा प्रजानां हितकाम्यया।
अनुवाद (हिन्दी)
अवतारके पहले श्रीविष्णुरूपमें रहते समय भगवान्के साथ उनकी जो योग्यतमा भार्या लक्ष्मी रहा करती हैं, उन्होंने ही उपयुक्त होनेके कारण श्रीरामावतारके समय सीताके रूपमें अवतीर्ण हो अपने पतिदेवका अनुसरण किया था। भगवान् श्रीराम जनस्थानमें रहकर देवताओंके कार्य सिद्ध करते थे। धर्मात्मा श्रीरामने प्रजाजनोंके हितकी कामनासे भयानक कर्म करनेवाले चौदह हजार राक्षसोंका वध किया। जिनमें मारीच, खर-दूषण और त्रिशिरा आदि प्रधान थे।
विश्वास-प्रस्तुतिः
विराधं च कबन्धं च राक्षसौ क्रूरकर्मिणौ॥
जघान च तदा रामो गन्धर्वौ शापविक्षतौ॥
मूलम्
विराधं च कबन्धं च राक्षसौ क्रूरकर्मिणौ॥
जघान च तदा रामो गन्धर्वौ शापविक्षतौ॥
अनुवाद (हिन्दी)
उन्हीं दिनों दो शापग्रस्त गन्धर्व क्रूरकर्मा राक्षसोंके रूपमें वहाँ रहते थे, जिनके नाम विराध और कबन्ध थे। श्रीरामने उन दोनोंका भी संहार कर डाला।
विश्वास-प्रस्तुतिः
स रावणस्य भगिनीनासाच्छेदं चकार ह।
भार्यावियोगं तं प्राप्य मृगयन् व्यचरद् वनम्॥
ततस्तमृष्यमूकं स गत्वा पम्पामतीत्य च।
सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै॥
मूलम्
स रावणस्य भगिनीनासाच्छेदं चकार ह।
भार्यावियोगं तं प्राप्य मृगयन् व्यचरद् वनम्॥
ततस्तमृष्यमूकं स गत्वा पम्पामतीत्य च।
सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै॥
अनुवाद (हिन्दी)
उन्होंने रावणकी बहिन शूर्पणखाकी नाक भी लक्ष्मणके द्वारा कटवा दी; इसीके कारण (राक्षसोंके षड्यन्त्रसे) उन्हें पत्नीका वियोग देखना पड़ा। तब वे सीताकी खोज करते हुए वनमें विचरने लगे। तदनन्तर ऋष्यमूक पर्वतपर जा पम्पासरोवरको लाँघकर श्रीरामजी सुग्रीव और हनुमान्जीसे मिले और उन दोनोंके साथ उन्होंने मैत्री स्थापित कर ली।
विश्वास-प्रस्तुतिः
अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह।
निहत्य वालिनं युद्धे वानरेन्द्रं महाबलम्॥
अभ्यषिञ्चत् तदा रामः सुग्रीवं वानरेश्वरम्।
ततः स वीर्यवान् राजंस्त्वरयन् वै समुत्सुकः।
विचित्य वायुपुत्रेण लङ्कादेशं निवेदितम्॥
मूलम्
अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह।
निहत्य वालिनं युद्धे वानरेन्द्रं महाबलम्॥
अभ्यषिञ्चत् तदा रामः सुग्रीवं वानरेश्वरम्।
ततः स वीर्यवान् राजंस्त्वरयन् वै समुत्सुकः।
विचित्य वायुपुत्रेण लङ्कादेशं निवेदितम्॥
अनुवाद (हिन्दी)
तत्पश्चात् श्रीरामचन्द्रजीने सुग्रीवके साथ किष्किन्धामें जाकर महाबली वानरराज बालीको युद्धमें मारा और सुग्रीवको वानरोंके राजाके पदपर अभिषिक्त कर दिया। राजन्! तदनन्तर पराक्रमी श्रीराम सीताजीके लिये उत्सुक हो बड़ी उतावलीके साथ उनकी खोज कराने लगे। वायुपुत्र हनुमान्जीने पता लगाकर यह बतलाया कि सीताजी लंकामें हैं।
विश्वास-प्रस्तुतिः
सेतुं बद्ध्वा समुद्रस्य वानरैः सहितस्तदा।
सीतायाः पदमन्विच्छन् रामो लङ्कां विवेश ह॥
मूलम्
सेतुं बद्ध्वा समुद्रस्य वानरैः सहितस्तदा।
सीतायाः पदमन्विच्छन् रामो लङ्कां विवेश ह॥
अनुवाद (हिन्दी)
तब समुद्रपर पुल बाँधकर वानरोंसहित श्रीरामने सीताजीके स्थानका पता लगाते हुए लंकामें प्रवेश किया।
विश्वास-प्रस्तुतिः
देवोरगगणानां हि यक्षराक्षसपक्षिणाम् ।
तत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम्॥
युक्तं राक्षसकोटीभिर्भिन्नाञ्जनचयोपमम् ।
मूलम्
देवोरगगणानां हि यक्षराक्षसपक्षिणाम् ।
तत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम्॥
युक्तं राक्षसकोटीभिर्भिन्नाञ्जनचयोपमम् ।
अनुवाद (हिन्दी)
वहाँ देवता, नागगण, यक्ष, राक्षस तथा पक्षियोंके लिये अवध्य और युद्धमें दुर्जय राक्षसराज रावण करोड़ों राक्षसोंके साथ रहता था। वह देखनेमें खानसे खोदकर निकाले हुए कोयलेके ढेरके समान जान पड़ता था।
विश्वास-प्रस्तुतिः
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ।
जघान सचिवैः सार्धं सान्वयं रावणं रणे।
त्रैलोक्यकण्टकं वीरं महाकायं महाबलम्॥
रावणं सगणं हत्वा रामो भूतपतिः पुरा॥
लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम्।
अभिषिच्य च तत्रैव अमरत्वं ददौ तदा॥
मूलम्
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ।
जघान सचिवैः सार्धं सान्वयं रावणं रणे।
त्रैलोक्यकण्टकं वीरं महाकायं महाबलम्॥
रावणं सगणं हत्वा रामो भूतपतिः पुरा॥
लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम्।
अभिषिच्य च तत्रैव अमरत्वं ददौ तदा॥
अनुवाद (हिन्दी)
देवताओंके लिये उसकी ओर आँख उठाकर देखना भी कठिन था। ब्रह्माजीसे वरदान मिलनेसे उसका घमंड बहुत बढ़ गया था। श्रीरामने त्रिलोकीके लिये कण्टकरूप महाबली विशालकाय वीर रावणको उसके मन्त्रियों और वंशजोंसहित युद्धमें मार डाला। इस प्रकार सम्पूर्ण भूतोंके स्वामी श्रीरघुनाथजीने प्राचीन कालमें रावणको सेवकोंसहित मारकर लंकाके राज्यपर राक्षसपति महात्मा विभीषणका अभिषेक करके उन्हें वहीं अमरत्व प्रदान किया।
विश्वास-प्रस्तुतिः
आरुह्य पुष्पकं रामः सीतामादाय पाण्डव।
सबलः स्वपुरं गत्वा धर्मराज्यमपालयत्॥
दानवो लवणो नाम मधोः पुत्रो महाबलः।
शत्रुघ्नेन हतो राजंस्ततो रामस्य शासनात्॥
मूलम्
आरुह्य पुष्पकं रामः सीतामादाय पाण्डव।
सबलः स्वपुरं गत्वा धर्मराज्यमपालयत्॥
दानवो लवणो नाम मधोः पुत्रो महाबलः।
शत्रुघ्नेन हतो राजंस्ततो रामस्य शासनात्॥
अनुवाद (हिन्दी)
पाण्डुनन्दन! तत्पश्चात् श्रीरामने पुष्पक विमानपर आरूढ़ हो सीताको साथ ले दलबलसहित अपनी राजधानीमें जाकर धर्मपूर्वक राज्यका पालन किया। राजन्! उन्हीं दिनों मथुरामें मधुका पुत्र लवण नामक दानव राज्य करता था, जिसे रामचन्द्रजीकी आज्ञासे शत्रुघ्नने मार डाला।
विश्वास-प्रस्तुतिः
एवं बहूनि कर्माणि कृत्वा लोकहिताय सः।
राज्यं चकार विधिवद् रामो धर्मभृतां वरः॥
मूलम्
एवं बहूनि कर्माणि कृत्वा लोकहिताय सः।
राज्यं चकार विधिवद् रामो धर्मभृतां वरः॥
अनुवाद (हिन्दी)
इस प्रकार धर्मात्माओंमें श्रेष्ठ श्रीरामचन्द्रजीने लोकहितके लिये बहुत-से कार्य करके विधिपूर्वक राज्यका पालन किया।
विश्वास-प्रस्तुतिः
दशाश्वमेधानाजह्रे जारुधिस्थान् निरर्गलान् ॥
नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा।
न वित्तजं भयं चासीद् रामे राज्यं प्रशासति॥
प्राणिनां च भयं नासीज्जलानलविधानजम्।
पर्यदेवन्न विधवा नानाथाः काश्चनाभवन्॥
मूलम्
दशाश्वमेधानाजह्रे जारुधिस्थान् निरर्गलान् ॥
नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा।
न वित्तजं भयं चासीद् रामे राज्यं प्रशासति॥
प्राणिनां च भयं नासीज्जलानलविधानजम्।
पर्यदेवन्न विधवा नानाथाः काश्चनाभवन्॥
अनुवाद (हिन्दी)
उन्होंने दस अश्वमेध यज्ञोंका अनुष्ठान किया और सरयूतटके जारुधिप्रदेशको विघ्न-बाधाओंसे रहित कर दिया। श्रीरामचन्द्रजीके शासनकालमें कभी कोई अमंगल-की बात नहीं सुनी गयी। उस समय प्राणियोंकी अकालमृत्यु नहीं होती थी और किसीको भी धनकी रक्षा आदिके निमित्त भय नहीं प्राप्त होता था। संसारके जीवोंको जल और अग्नि आदिसे भी भय नहीं होता था। विधवाओंका करुण क्रन्दन नहीं सुना जाता था तथा स्त्रियाँ अनाथ नहीं होती थीं।
विश्वास-प्रस्तुतिः
सर्वमासीत् तदा तृप्तं रामे राज्यं प्रशासति।
न संकरकरा वर्णा नाकृष्टकरकृज्जनः॥
मूलम्
सर्वमासीत् तदा तृप्तं रामे राज्यं प्रशासति।
न संकरकरा वर्णा नाकृष्टकरकृज्जनः॥
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीके राज्यशासनकालमें सम्पूर्ण जगत् संतुष्ट था। किसी भी वर्णके लोग वर्णसंकर संतान नहीं उत्पन्न करते थे। कोई भी मनुष्य ऐसी जमीनके लिये कर नहीं देता था, जो जोतने-बोनेके काममें न आती हो।
विश्वास-प्रस्तुतिः
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते॥
विशः पर्यचरन् क्षत्रं क्षत्रं नापीडयद् विशः।
नरा नात्यचरन् भार्या भार्या नात्यचरन् पतीन्॥
नासीदल्पकृषिर्लोके रामे राज्यं प्रशासति।
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः।
अरोगाः प्राणिनोऽप्यासन् रामे राज्यं प्रशासति॥
मूलम्
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते॥
विशः पर्यचरन् क्षत्रं क्षत्रं नापीडयद् विशः।
नरा नात्यचरन् भार्या भार्या नात्यचरन् पतीन्॥
नासीदल्पकृषिर्लोके रामे राज्यं प्रशासति।
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः।
अरोगाः प्राणिनोऽप्यासन् रामे राज्यं प्रशासति॥
अनुवाद (हिन्दी)
बूढ़ेलोग बालकोंका अन्त्येष्टि-संस्कार नहीं करते थे (उनके सामने ऐसा अवसर ही नहीं आता था)। वैश्यलोग क्षत्रियोंकी परिचर्या करते थे और क्षत्रियलोग भी वैश्योंको कष्ट नहीं होने देते थे। पुरुष अपनी पत्नियोंकी अवहेलना नहीं करते थे और पत्नियाँ भी पतियोंकी अवहेलना नहीं करती थीं। श्रीरामचन्द्रजीके राज्य-शासन करते समय लोकमें खेतीकी उपज कम नहीं होती थी। लोग सहस्र पुत्रोंसे युक्त होकर सहस्रों वर्षोंतक जीवित रहते थे। श्रीरामके राज्य-शासनकालमें सब प्राणी नीरोग थे।
विश्वास-प्रस्तुतिः
ऋषीणां देवतानां च मनुष्याणां तथैव च।
पृथिव्यां सहवासोऽभूद् रामे राज्यं प्रशासति॥
सर्वे ह्यासंस्तृप्तरूपास्तदा तस्मिन् विशाम्पते।
धर्मेण पृथिवीं सर्वामनुशासति भूमिपे॥
मूलम्
ऋषीणां देवतानां च मनुष्याणां तथैव च।
पृथिव्यां सहवासोऽभूद् रामे राज्यं प्रशासति॥
सर्वे ह्यासंस्तृप्तरूपास्तदा तस्मिन् विशाम्पते।
धर्मेण पृथिवीं सर्वामनुशासति भूमिपे॥
अनुवाद (हिन्दी)
श्रीरामचन्द्रजीके राज्यमें इस पृथ्वीपर ऋषि, देवता और मनुष्य साथ-साथ रहते थे। राजन्! भूमिपाल श्रीरघुनाथजी जिन दिनों सारी पृथ्वीका शासन करते थे, उस समय उनके राज्यमें सब लोग पूर्णतः तृप्तिका अनुभव करते थे।
विश्वास-प्रस्तुतिः
तपस्येवाभवन् सर्वे सर्वे धर्ममनुव्रताः।
पृथिव्यां धार्मिके तस्मिन् रामे राज्यं प्रशासति॥
मूलम्
तपस्येवाभवन् सर्वे सर्वे धर्ममनुव्रताः।
पृथिव्यां धार्मिके तस्मिन् रामे राज्यं प्रशासति॥
अनुवाद (हिन्दी)
धर्मात्मा राजा रामके राज्यमें पृथ्वीपर सब लोग तपस्यामें ही लगे रहते थे और सब-के-सब धर्मानुरागी थे।
विश्वास-प्रस्तुतिः
नाधर्मिष्ठो नरः कश्चिद् बभूव प्राणिनां क्वचित्।
प्राणापानौ समावास्तां रामे राज्यं प्रशासति॥
मूलम्
नाधर्मिष्ठो नरः कश्चिद् बभूव प्राणिनां क्वचित्।
प्राणापानौ समावास्तां रामे राज्यं प्रशासति॥
अनुवाद (हिन्दी)
श्रीरामके राज्य-शासनकालमें कोई भी मनुष्य अधर्ममें प्रवृत्त नहीं होता था। सबके प्राण और अपान समवृत्तिमें स्थित थे।
विश्वास-प्रस्तुतिः
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः।
श्यामो युवा लोहिताक्षो मातङ्गानामिवर्षभः॥
आजानुबाहुः सुमुखः सिंहस्कन्धो महाबलः।
दश वर्षसहस्राणि दश वर्षशतानि च॥
राज्यं भोगं च सम्प्राप्य शशास पृथिवीमिमाम्।
मूलम्
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः।
श्यामो युवा लोहिताक्षो मातङ्गानामिवर्षभः॥
आजानुबाहुः सुमुखः सिंहस्कन्धो महाबलः।
दश वर्षसहस्राणि दश वर्षशतानि च॥
राज्यं भोगं च सम्प्राप्य शशास पृथिवीमिमाम्।
अनुवाद (हिन्दी)
जो पुराणवेत्ता विद्वान् हैं, वे इस विषयमें निम्नांकित गाथा गाया करते हैं—‘भगवान् श्रीरामकी अंगकान्ति श्याम है, युवावस्था है, उनके नेत्रोंमें कुछ-कुछ लाली है। वे गजराज-जैसे पराक्रमी हैं। उनकी भुजाएँ घुटनोंतक लंबी हैं। मुख बहुत सुन्दर है। कंधे सिंहके समान हैं और वे महान् बलशाली हैं। उन्होंने राज्य और भोग पाकर ग्यारह हजार वर्षोंतक इस पृथ्वीका शासन किया।
विश्वास-प्रस्तुतिः
रामो रामो राम इति प्रजानामभवन् कथाः॥
रामभूतं जगदिदं रामे राज्यं प्रशासति।
ऋग्यजुःसामहीनाश्च न तदासन् द्विजातयः॥
मूलम्
रामो रामो राम इति प्रजानामभवन् कथाः॥
रामभूतं जगदिदं रामे राज्यं प्रशासति।
ऋग्यजुःसामहीनाश्च न तदासन् द्विजातयः॥
अनुवाद (हिन्दी)
प्रजाजनोंमें ‘राम राम राम’ इस प्रकार केवल रामकी ही चर्चा होती थी। रामके राज्य-शासनकालमें यह सारा जगत् राममय हो रहा था। उस समयके द्विज ऋग्वेद, यजुर्वेद और सामवेदके ज्ञानसे शून्य नहीं थे।
विश्वास-प्रस्तुतिः
उषित्वा दण्डके कार्यं त्रिदशानां चकार सः।
पूर्वापकारिणं संख्ये पौलस्त्यं मनुजर्षभः॥
देवगन्धर्वनागानामरिं स निजघान ह।
सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा॥
एवमेव महाबाहुरिक्ष्वाकुकुलवर्धनः ॥
मूलम्
उषित्वा दण्डके कार्यं त्रिदशानां चकार सः।
पूर्वापकारिणं संख्ये पौलस्त्यं मनुजर्षभः॥
देवगन्धर्वनागानामरिं स निजघान ह।
सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा॥
एवमेव महाबाहुरिक्ष्वाकुकुलवर्धनः ॥
अनुवाद (हिन्दी)
इस प्रकार मनुष्योंमें श्रेष्ठ श्रीरामचन्द्रजीने दण्डकारण्यमें निवास करके देवताओंका कार्य सिद्ध किया और पहलेके अपराधी पुलस्त्यनन्दन रावणको, जो देवताओं, गन्धर्वों और नागोंका शत्रु था, युद्धमें मार गिराया। इक्ष्वाकुकुलका अभ्युदय करनेवाले महाबाहु श्रीराम महान् पराक्रमी, सर्वगुणसम्पन्न और अपने तेजसे देदीप्यमान थे।
विश्वास-प्रस्तुतिः
रावणं सगणं हत्वा दिवमाक्रमताभिभूः।
इति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः॥
मूलम्
रावणं सगणं हत्वा दिवमाक्रमताभिभूः।
इति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः॥
अनुवाद (हिन्दी)
वे इसी प्रकार सेवकोंसहित रावणका वध करके राज्यपालनके पश्चात् साकेतलोकमें पधारे। इस प्रकार परमात्मा दशरथनन्दन श्रीरामके अवतारका वर्णन किया गया।
मूलम् (समाप्तिः)
(कृष्णावतारः)
विश्वास-प्रस्तुतिः
ततः कृष्णो महाबाहुर्भीतानामभयङ्करः ।
अष्टाविंशे युगे राजन् जज्ञे श्रीवत्सलक्षणः॥
मूलम्
ततः कृष्णो महाबाहुर्भीतानामभयङ्करः ।
अष्टाविंशे युगे राजन् जज्ञे श्रीवत्सलक्षणः॥
अनुवाद (हिन्दी)
राजन्! तदनन्तर अब अट्ठाईसवें द्वापरमें भय-भीतोंको अभय देनेवाले श्रीवत्सविभूषित महाबाहु भगवान् श्रीकृष्णके रूपमें श्रीविष्णुका अवतार हुआ है।
विश्वास-प्रस्तुतिः
पेशलश्च वदान्यश्च लोके बहुमतो नृषु।
स्मृतिमान् देशकालज्ञः शङ्खचक्रगदासिधृक् ॥
मूलम्
पेशलश्च वदान्यश्च लोके बहुमतो नृषु।
स्मृतिमान् देशकालज्ञः शङ्खचक्रगदासिधृक् ॥
अनुवाद (हिन्दी)
ये इस लोकमें परम सुन्दर, उदार, मनुष्योंमें अत्यन्त सम्मानित, स्मरणशक्तिसे सम्पन्न, देशकालके ज्ञाता एवं शंख, चक्र, गदा और खड्ग आदि आयुध धारण करनेवाले हैं।
विश्वास-प्रस्तुतिः
वासुदेव इति ख्यातो लोकानां हितकृत् सदा।
वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया॥
मूलम्
वासुदेव इति ख्यातो लोकानां हितकृत् सदा।
वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया॥
अनुवाद (हिन्दी)
वासुदेवके नामसे इनकी प्रसिद्धि है। ये सदा सब लोगोंके हितमें संलग्न रहते हैं। भूदेवीका प्रिय कार्य करनेकी इच्छासे इन्होंने वृष्णिवंशमें अवतार ग्रहण किया है।
विश्वास-प्रस्तुतिः
स नृणामभयं दाता मधुहेति स विश्रुतः।
शकटार्जुनरामाणां किल स्थानान्यसूदयत् ॥
मूलम्
स नृणामभयं दाता मधुहेति स विश्रुतः।
शकटार्जुनरामाणां किल स्थानान्यसूदयत् ॥
अनुवाद (हिन्दी)
ये ही मनुष्योंको अभयदान करनेवाले हैं। इन्हींकी मधुसूदन नामसे प्रसिद्धि है। इन्होंने ही शकटासुर, यमलार्जुन और पूतनाके मर्मस्थानोंमें आघात करके उनका संहार किया है।
विश्वास-प्रस्तुतिः
कंसादीन् निजघानाजौ दैत्यान् मानुषविग्रहान्।
अयं लोकहितार्थाय प्रादुर्भावो महात्मनः॥
मूलम्
कंसादीन् निजघानाजौ दैत्यान् मानुषविग्रहान्।
अयं लोकहितार्थाय प्रादुर्भावो महात्मनः॥
अनुवाद (हिन्दी)
मनुष्य-शरीरमें प्रकट हुए कंस आदि दैत्योंको युद्धमें मार गिराया। परमात्माका यह अवतार भी लोकहितके लिये ही हुआ है।
मूलम् (समाप्तिः)
(कल्क्यवतारः)
विश्वास-प्रस्तुतिः
कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते हरिः।
कलेर्युगान्ते सम्प्राप्ते धर्मे शिथिलतां गते॥
पाखण्डिनां गणानां हि वधार्थं भरतर्षभः।
धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया॥
मूलम्
कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते हरिः।
कलेर्युगान्ते सम्प्राप्ते धर्मे शिथिलतां गते॥
पाखण्डिनां गणानां हि वधार्थं भरतर्षभः।
धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया॥
अनुवाद (हिन्दी)
कलियुगके अन्तमें जब धर्म शिथिल हो जायगा, उस समय भगवान् श्रीहरि पाखण्डियोंके वध तथा धर्मकी वृद्धिके लिये और ब्राह्मणोंके हितकी कामनासे पुनः अवतार लेंगे। उनके उस अवतारका नाम होगा ‘कल्कि विष्णुयशा’।
विश्वास-प्रस्तुतिः
एते चान्ये च बहवो दिव्या देवगणैर्युताः।
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः॥
मूलम्
एते चान्ये च बहवो दिव्या देवगणैर्युताः।
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः॥
अनुवाद (हिन्दी)
भगवान्के ये तथा और भी बहुत-से दिव्य अवतार देवगणोंके साथ होते हैं, जिनका ब्रह्मवादी पुरुष पुराणोंमें वर्णन करते हैं।
सूचना (हिन्दी)
(दाक्षिणात्य प्रतिमें अध्याय समाप्त)
मूलम् (समाप्तिः)
[श्रीकृष्णका प्राकट्य तथा श्रीकृष्ण-बलरामकी बाललीलाओंका वर्णन]
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
एवमुक्तोऽथ कौन्तेयस्ततः पौरवनन्दनः ।
आबभाषे पुनर्भीष्मं धर्मराजो युधिष्ठिरः॥
मूलम्
एवमुक्तोऽथ कौन्तेयस्ततः पौरवनन्दनः ।
आबभाषे पुनर्भीष्मं धर्मराजो युधिष्ठिरः॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! भीष्मजीके इस प्रकार कहनेपर पूरुवंशको आनन्दित करनेवाले कुन्तीकुमार धर्मराज युधिष्ठिरने पुनः उनसे कहा।
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः।
जन्म वृष्णिषु विज्ञातुमिच्छामि वदतां वर॥
मूलम्
भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः।
जन्म वृष्णिषु विज्ञातुमिच्छामि वदतां वर॥
अनुवाद (हिन्दी)
युधिष्ठिर बोले— वक्ताओंमें श्रेष्ठ नरेन्द्र! मैं यशस्वी भगवान् विष्णुके वृष्णिवंशमें अवतार ग्रहण करनेका वृत्तान्त पुनः (विस्तारपूर्वक) जानना चाहता हूँ।
विश्वास-प्रस्तुतिः
यथैव भगवाञ्जातः क्षिताविह जनार्दनः।
माधवेषु महाबुद्धिस्तन्मे ब्रूहि पितामह॥
मूलम्
यथैव भगवाञ्जातः क्षिताविह जनार्दनः।
माधवेषु महाबुद्धिस्तन्मे ब्रूहि पितामह॥
अनुवाद (हिन्दी)
पितामह! परम बुद्धिमान् भगवान् जनार्दन इस पृथ्वीपर मधुवंशमें जिस प्रकार उत्पन्न हुए, वह सब प्रसंग मुझसे कहिये।
विश्वास-प्रस्तुतिः
यदर्थं च महातेजा गास्तु गोवृषभेक्षणः।
ररक्ष कंसस्य वधाल्लोकानामभिरक्षिता ॥
मूलम्
यदर्थं च महातेजा गास्तु गोवृषभेक्षणः।
ररक्ष कंसस्य वधाल्लोकानामभिरक्षिता ॥
अनुवाद (हिन्दी)
बैलके समान विशाल नेत्रोंवाले लोकरक्षक महा-तेजस्वी श्रीकृष्णने किसलिये कंसका वध करके गौओंकी रक्षा की?
विश्वास-प्रस्तुतिः
क्रीडता चैव यद् बाल्ये गोविन्देन विचेष्टितम्।
तदा मतिमतां श्रेष्ठ तन्मे ब्रूहि पितामह॥
मूलम्
क्रीडता चैव यद् बाल्ये गोविन्देन विचेष्टितम्।
तदा मतिमतां श्रेष्ठ तन्मे ब्रूहि पितामह॥
अनुवाद (हिन्दी)
बुद्धिमानोंमें श्रेष्ठ पितामह! उस समय बाल्यावस्थामें बालकोचित क्रीड़ाएँ करते समय भगवान् गोविन्दने क्या-क्या लीलाएँ कीं? यह सब मुझे बताइये।
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः।
माधवेषु तदा जन्म कथयामास वीर्यवान्॥
मूलम्
एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः।
माधवेषु तदा जन्म कथयामास वीर्यवान्॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! राजा युधिष्ठिरके इस प्रकार पूछनेपर महापराक्रमी भीष्मने मधुवंशमें भगवान् केशवके अवतार लेनेकी कथा कहनी प्रारम्भ की।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
हन्त ते कथयिष्यामि युधिष्ठिर यथातथम्।
यतो नारायणस्येह जन्म वृष्णिषु कौरव॥
मूलम्
हन्त ते कथयिष्यामि युधिष्ठिर यथातथम्।
यतो नारायणस्येह जन्म वृष्णिषु कौरव॥
अनुवाद (हिन्दी)
भीष्मजी बोले— कुरुरत्न युधिष्ठिर! अब मैं वृष्णिवंशमें भगवान् नारायणके अवतार-ग्रहणका यथावत् वृत्तान्त कहूँगा।
विश्वास-प्रस्तुतिः
अजातशत्रो जातस्तु यथैष भुवि भूमिपः।
कीर्त्यमानं मया तात निबोध भरतर्षभ॥
मूलम्
अजातशत्रो जातस्तु यथैष भुवि भूमिपः।
कीर्त्यमानं मया तात निबोध भरतर्षभ॥
अनुवाद (हिन्दी)
भरतकुलभूषण तात अजातशत्रो! वसुधाकी रक्षा करनेवाले ये भगवान् यहाँ किस प्रकार प्रकट हुए? यह मैं बतला रहा हूँ, ध्यान देकर सुनो।
विश्वास-प्रस्तुतिः
सागराः समकम्पन्त मुदा चेलुश्च पर्वताः।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने॥
मूलम्
सागराः समकम्पन्त मुदा चेलुश्च पर्वताः।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने॥
अनुवाद (हिन्दी)
भगवान्के जन्मके समय आनन्दोद्रेकके कारण समुद्रमें उत्ताल तरंगें उठने लगीं, पर्वत हिलने लगे और बुझी हुई अग्नियाँ भी सहसा प्रज्वलित हो उठीं।
विश्वास-प्रस्तुतिः
शिवाः सम्प्रववुर्वाताः प्रशान्तमभवद् रजः।
ज्योतींषि सम्प्रकाशन्ते जायमाने जनार्दने॥
मूलम्
शिवाः सम्प्रववुर्वाताः प्रशान्तमभवद् रजः।
ज्योतींषि सम्प्रकाशन्ते जायमाने जनार्दने॥
अनुवाद (हिन्दी)
भगवान् जनार्दनके जन्मकालमें शीतल, मन्द एवं सुखद वायु चलने लगी। धरतीकी धूल शान्त हो गयी और नक्षत्र प्रकाशित होने लगे।
विश्वास-प्रस्तुतिः
देवदुन्दुभयश्चापि सस्वनुर्भृशमम्बरे ।
अभ्यवर्षंस्तदाऽऽगम्य देवताः पुष्पवृष्टिभिः ॥
मूलम्
देवदुन्दुभयश्चापि सस्वनुर्भृशमम्बरे ।
अभ्यवर्षंस्तदाऽऽगम्य देवताः पुष्पवृष्टिभिः ॥
अनुवाद (हिन्दी)
आकाशमें देवलोकके नगाड़े जोर-जोरसे बजने लगे और देवगण आ-आकर वहाँ फूलोंकी वर्षा करने लगे।
विश्वास-प्रस्तुतिः
गीर्भिर्मङ्गलयुक्ताभिरस्तुवन् मधुसूदनम् ।
उपतस्थुस्तदा प्रीताः प्रादुर्भावे महर्षयः॥
मूलम्
गीर्भिर्मङ्गलयुक्ताभिरस्तुवन् मधुसूदनम् ।
उपतस्थुस्तदा प्रीताः प्रादुर्भावे महर्षयः॥
अनुवाद (हिन्दी)
वे मंगलमयी वाणीद्वारा भगवान् मधुसूदनकी स्तुति करने लगे। भगवान्के अवतारका समय जान महर्षिगण भी अत्यन्त प्रसन्न होकर वहाँ आ पहुँचे।
विश्वास-प्रस्तुतिः
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् ।
उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसां गणाः ॥
मूलम्
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् ।
उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसां गणाः ॥
अनुवाद (हिन्दी)
नारद आदि देवर्षियोंको उपस्थित देख गन्धर्व और अप्सराएँ नाचने और गाने लगीं।
विश्वास-प्रस्तुतिः
उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः।
अभ्यभाषत तेजस्वी महर्षीन् पूजयंस्तदा॥
मूलम्
उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः।
अभ्यभाषत तेजस्वी महर्षीन् पूजयंस्तदा॥
अनुवाद (हिन्दी)
उस समय सहस्र नेत्रोंवाले शचीवल्लभ तेजस्वी इन्द्र भगवान् गोविन्दकी सेवामें उपस्थित हुए और महर्षियोंका आदर करते हुए बोले।
मूलम् (वचनम्)
इन्द्र उवाच
विश्वास-प्रस्तुतिः
कृत्यानि देवकार्याणि कृत्वा लोकहिताय च।
स्वलोकं लोककृद् देव पुनर्गच्छ स्वतेजसा॥
मूलम्
कृत्यानि देवकार्याणि कृत्वा लोकहिताय च।
स्वलोकं लोककृद् देव पुनर्गच्छ स्वतेजसा॥
अनुवाद (हिन्दी)
इन्द्रने कहा— देव! आप सम्पूर्ण जगत्के स्रष्टा हैं। देवताओंके जो कर्तव्य कार्य हैं, उन सबको सम्पूर्ण जगत्के हितके लिये सिद्ध करके आप अपने तेजसहित पुनः परमधामको पधारिये।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
इत्युक्त्वा मुनिभिः सार्धं जगाम त्रिदिवेश्वरः।
मूलम्
इत्युक्त्वा मुनिभिः सार्धं जगाम त्रिदिवेश्वरः।
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— ऐसा कहकर स्वर्गलोकके स्वामी इन्द्र देवर्षियोंके साथ अपने लोकको चले गये।
विश्वास-प्रस्तुतिः
वसुदेवस्ततो जातं बालमादित्यसंनिभम् ।
नन्दगोपकुले राजन् भयात् प्राच्छादयद्धरिम्॥
मूलम्
वसुदेवस्ततो जातं बालमादित्यसंनिभम् ।
नन्दगोपकुले राजन् भयात् प्राच्छादयद्धरिम्॥
अनुवाद (हिन्दी)
राजन्! तदनन्तर वसुदेवजीने कंसके भयसे सूर्यके समान तेजस्वी अपने नवजात बालक श्रीहरिको नन्दगोपके घरमें छिपा दिया।
विश्वास-प्रस्तुतिः
नन्दगोपकुले कृष्ण उवास बहुलाः समाः।
ततः कदाचित् सुप्तं तं शकटस्य त्वधः शिशुम्॥
यशोदा सम्परित्यज्य जगाम यमुनां नदीम्।
मूलम्
नन्दगोपकुले कृष्ण उवास बहुलाः समाः।
ततः कदाचित् सुप्तं तं शकटस्य त्वधः शिशुम्॥
यशोदा सम्परित्यज्य जगाम यमुनां नदीम्।
अनुवाद (हिन्दी)
श्रीकृष्ण बहुत वर्षोंतक नन्दगोपके ही घरमें रहे। एक दिन वहाँ शिशु श्रीकृष्ण एक छकड़ेके नीचे सोये थे। माता यशोदा उन्हें वहीं छोड़कर यमुनाजीके तटपर चली गयीं।
विश्वास-प्रस्तुतिः
शिशुलीलां ततः कुर्वन् स्वहस्तचरणौ क्षिपन्॥
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन्।
पादाङ्गुष्ठेन शकटं धारयन्नथ केशवः॥
तत्राथैकेन पादेन पातयित्वा तथा शिशुः।
मूलम्
शिशुलीलां ततः कुर्वन् स्वहस्तचरणौ क्षिपन्॥
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन्।
पादाङ्गुष्ठेन शकटं धारयन्नथ केशवः॥
तत्राथैकेन पादेन पातयित्वा तथा शिशुः।
अनुवाद (हिन्दी)
उस समय श्रीकृष्ण शिशुलीलाका प्रदर्शन करते हुए अपने हाथ-पैर फेंक-फेंककर मधुर स्वरमें रोने लगे। पैरोंको ऊपर फेंकते समय भगवान् केशवने अपने पैरके अंगूठेसे छकड़ेको धक्का दे दिया और इस प्रकार एक ही पाँवसे छकड़ेको उलटकर गिरा दिया।
विश्वास-प्रस्तुतिः
न्युब्जः पयोधराकाङ्क्षी चकार च रुरोद च॥
पातितं शकटं दृष्ट्वा भिन्नभाण्डघटीघटम्।
जनास्ते शिशुना तेन विस्मयं परमं ययुः॥
मूलम्
न्युब्जः पयोधराकाङ्क्षी चकार च रुरोद च॥
पातितं शकटं दृष्ट्वा भिन्नभाण्डघटीघटम्।
जनास्ते शिशुना तेन विस्मयं परमं ययुः॥
अनुवाद (हिन्दी)
उसके बाद वे स्वयं औंधे मुँह हो गये और माताका स्तन पीनेकी इच्छासे जोर-जोरसे रोने लगे। शिशुके ही पदाघातसे छकड़ा उलटकर गिर गया तथा उसपर रखे हुए सभी मटके और घड़े आदि बर्तन चकनाचूर हो गये। यह देखकर सब लोगोंको बड़ा आश्चर्य हुआ।
विश्वास-प्रस्तुतिः
प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतम्।
पूतना चापि निहता महाकाया महास्तनी॥
पश्यतां सर्वदेवानां वासुदेवेन भारत।
मूलम्
प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतम्।
पूतना चापि निहता महाकाया महास्तनी॥
पश्यतां सर्वदेवानां वासुदेवेन भारत।
अनुवाद (हिन्दी)
भरतनन्दन! शूरसेनदेश (मथुरामण्डल)-के निवासियोंको यह अत्यन्त अद्भुत घटना प्रत्यक्ष दिखायी दी तथा वसुदेवनन्दन श्रीकृष्णने (आकाशमें स्थित) सब देवताओंके देखते-देखते महाकाय एवं विशाल स्तनोंवाली पूतनाको भी पहले मार डाला था।
विश्वास-प्रस्तुतिः
ततः काले महाराज संसक्तौ रामकेशवौ॥
विष्णुः सङ्कर्षणश्चोभौ रिङ्गिणौ समपद्यताम्।
मूलम्
ततः काले महाराज संसक्तौ रामकेशवौ॥
विष्णुः सङ्कर्षणश्चोभौ रिङ्गिणौ समपद्यताम्।
अनुवाद (हिन्दी)
महाराज! तदनन्तर संकर्षण और विष्णुके स्वरूप बलराम और श्रीकृष्ण दोनों भाई कुछ कालके अनन्तर एक साथ ही घुटनोंके बल रेंगने लगे।
विश्वास-प्रस्तुतिः
अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याविवाम्बरे ॥
विसर्पयेतां सर्वत्र सर्पभोगभुजौ तदा।
मूलम्
अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याविवाम्बरे ॥
विसर्पयेतां सर्वत्र सर्पभोगभुजौ तदा।
अनुवाद (हिन्दी)
जैसे चन्द्रमा और सूर्य एक-दूसरेकी किरणोंसे बँधकर आकाशमें एक साथ विचरते हों, उसी प्रकार बलराम और श्रीकृष्ण सर्वत्र एक साथ चलते-फिरते थे। उनकी भुजाएँ सर्पके शरीरकी भाँति सुशोभित होती थीं।
विश्वास-प्रस्तुतिः
रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप॥
क्वचिच्च जानुभिर्घृष्टौ क्रीडमानौ क्वचिद् वने।
पिबन्तौ दधिकुल्याश्च मथ्यमाने च भारत॥
मूलम्
रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप॥
क्वचिच्च जानुभिर्घृष्टौ क्रीडमानौ क्वचिद् वने।
पिबन्तौ दधिकुल्याश्च मथ्यमाने च भारत॥
अनुवाद (हिन्दी)
नरेश्वर! बलराम और श्रीकृष्ण दोनोंके अंग धूलि-धूसरित होकर बड़ी शोभा पाते। भारत! कभी वे दोनों भाई घुटनोंके बल चलते थे, जिससे उनमें घट्ठे पड़ गये थे। कभी वे वनमें खेला करते और कभी मथते समय दहीकी घोल लेकर पीया करते थे।
विश्वास-प्रस्तुतिः
ततः स बालो गोविन्दो नवनीतं तदा क्षये।
ग्रसमानस्तु तत्रायं गोपीभिर्ददृशेऽथ वै॥
मूलम्
ततः स बालो गोविन्दो नवनीतं तदा क्षये।
ग्रसमानस्तु तत्रायं गोपीभिर्ददृशेऽथ वै॥
अनुवाद (हिन्दी)
एक दिन बालक श्रीकृष्ण एकान्त गृहमें छिपकर माखन खा रहे थे। उस समय वहाँ उन्हें कुछ गोपियोंने देख लिया।
विश्वास-प्रस्तुतिः
दाम्नाथोलूखले कृष्णो गोपस्त्रीभिश्च बन्धितः।
तदाथ शिशुना तेन राजंस्तावर्जुनावुभौ॥
समूलविटपौ भग्नौ तदद्भुतमिवाभवत् ।
मूलम्
दाम्नाथोलूखले कृष्णो गोपस्त्रीभिश्च बन्धितः।
तदाथ शिशुना तेन राजंस्तावर्जुनावुभौ॥
समूलविटपौ भग्नौ तदद्भुतमिवाभवत् ।
अनुवाद (हिन्दी)
तब उन यशोदा आदि गोपांगनाओंने एक रस्सीसे श्रीकृष्णको ऊखलमें बाँध दिया। राजन्! उस समय उन्होंने उस ऊखलको यमलार्जुन वृक्षोंके बीचमें अड़ाकर उन्हें जड़ और शाखाओंसहित तोड़ डाला। वह एक अद्भुत-सी घटना घटित हुई।
विश्वास-प्रस्तुतिः
तत्रासुरौ महाकायौ गतप्राणौ बभूवतुः॥
मूलम्
तत्रासुरौ महाकायौ गतप्राणौ बभूवतुः॥
अनुवाद (हिन्दी)
उन वृक्षोंपर दो विशालकाय असुर रहा करते थे। वे भी वृक्षोंके टूटनेके साथ ही अपने प्राणोंसे हाथ धो बैठे।
विश्वास-प्रस्तुतिः
ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ ।
तस्मिन्नेव व्रजस्थाने सप्तवर्षौ बभूवतुः॥
मूलम्
ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ ।
तस्मिन्नेव व्रजस्थाने सप्तवर्षौ बभूवतुः॥
अनुवाद (हिन्दी)
तदनन्तर वे दोनों भाई श्रीकृष्ण और बलराम बाल्यावस्थाकी सीमाको पार करके उस व्रजमण्डलमें ही सात वर्षकी अवस्थावाले हो गये।
विश्वास-प्रस्तुतिः
नीलपीताम्बरधरौ पतिश्वेतानुलेपनौ ।
बभूवतुर्वत्सपालौ काकपक्षधरावुभौ ॥
मूलम्
नीलपीताम्बरधरौ पतिश्वेतानुलेपनौ ।
बभूवतुर्वत्सपालौ काकपक्षधरावुभौ ॥
अनुवाद (हिन्दी)
बलराम नीले रंगके और श्रीकृष्ण पीले रंगके वस्त्र धारण करते थे। एकके श्रीअंगोंपर पीले रंगका अंगराग लगता था और दूसरेके श्वेत रंगका। दोनों भाई काकपक्ष (सिरके पिछले भागमें बड़े-बड़े केश) धारण किये बछड़े चराने लगे।
विश्वास-प्रस्तुतिः
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ।
शुशुभाते वनगतावुदीर्णाविव पन्नगौ ॥
मूलम्
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ।
शुशुभाते वनगतावुदीर्णाविव पन्नगौ ॥
अनुवाद (हिन्दी)
उन दोनोंकी मुखच्छवि बड़ी मनोहारिणी थी। वे वनमें जाकर श्रवण-सुखद पर्णवाद्य (पत्तोंके बाजे—पिपिहरी आदि) बजाया करते थे। वहाँ दो तरुण नागकुमारोंकी भाँति उन दोनोंकी बड़ी शोभा होती थी।
विश्वास-प्रस्तुतिः
मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ ।
वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ ॥
मूलम्
मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ ।
वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ ॥
अनुवाद (हिन्दी)
वे अपने कानोंमें मोरके पंख लगा लेते, मस्तकपर पल्लवोंके मुकुट धारण करते और गलेमें वनमाला डाल लेते थे। उस समय शालके नये पौधोंकी भाँति उन दोनोंकी बड़ी शोभा होती थी।
विश्वास-प्रस्तुतिः
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ।
शिक्यतुम्बधरौ वीरौ गोपवेणुप्रवादकौ ॥
मूलम्
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ।
शिक्यतुम्बधरौ वीरौ गोपवेणुप्रवादकौ ॥
अनुवाद (हिन्दी)
वे कभी कमलके फूलोंके शिरोभूषण धारण करते और कभी बछड़ोंकी रस्सियोंको यज्ञोपवीतकी भाँति धारण कर लेते थे। वीरवर श्रीकृष्ण और बलराम छींके और तुम्बी लिये वनमें घूमते और गोपजनोचित वेणु बजाया करते थे।
विश्वास-प्रस्तुतिः
क्वचिद् वसन्तावन्योन्यं क्रीडमानौ क्वचिद् वने।
पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ ॥
मूलम्
क्वचिद् वसन्तावन्योन्यं क्रीडमानौ क्वचिद् वने।
पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ ॥
अनुवाद (हिन्दी)
वे दोनों भाई कहीं ठहर जाते, कहीं वनमें एक-दूसरेके साथ खेलने लगते और कहीं पत्तोंकी शय्या बिछाकर सो जाते तथा नींद लेने लगते थे।
विश्वास-प्रस्तुतिः
तौ वत्सान् पालयन्तौ हि शोभयन्तौ महद् वनम्।
चञ्चूर्यन्तौ रमन्तौ स्म राजन्नेवं तदा शुभौ॥
मूलम्
तौ वत्सान् पालयन्तौ हि शोभयन्तौ महद् वनम्।
चञ्चूर्यन्तौ रमन्तौ स्म राजन्नेवं तदा शुभौ॥
अनुवाद (हिन्दी)
राजन्! इस प्रकार वे मंगलमय बलराम और श्रीकृष्ण बछड़ोंकी रक्षा करते तथा उस महान् वनकी शोभा बढ़ाते हुए सब ओर घूमते और भाँति-भाँतिकी क्रीड़ाएँ करते थे।
विश्वास-प्रस्तुतिः
ततो वृन्दावनं गत्वा वसुदेवसुतावुभौ।
गोव्रजं तत्र कौन्तेय चारयन्तौ विजह्रतुः॥
मूलम्
ततो वृन्दावनं गत्वा वसुदेवसुतावुभौ।
गोव्रजं तत्र कौन्तेय चारयन्तौ विजह्रतुः॥
अनुवाद (हिन्दी)
कुन्तीनन्दन! तदनन्तर वे दोनों वसुदेवपुत्र वृन्दावनमें जाकर गौएँ चराते हुए लीला-विहार करने लगे।
Misc Detail
(दाक्षिणात्य प्रतिमें अध्याय समाप्त)
मूलम् (समाप्तिः)
[कालियमर्दन एवं धेनुकासुर, अरिष्टासुर और कंस आदिका वध, श्रीकृष्ण और बलरामका विद्याभ्यास तथा गुरुदक्षिणारूपसे गुरुजीको उनके मरे हुए पुत्रको जीवित करके देना]
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
ततः कदाचिद् गोविन्दो ज्येष्ठं सङ्कर्षणं विना।
चचार तद् वनं रम्यं रम्यरूपो वराननः॥
मूलम्
ततः कदाचिद् गोविन्दो ज्येष्ठं सङ्कर्षणं विना।
चचार तद् वनं रम्यं रम्यरूपो वराननः॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! तदनन्तर एक दिन मनोहर रूप और सुन्दर मुखवाले भगवान् गोविन्द अपने बड़े भाई संकर्षणको साथ लिये बिना ही रमणीय वृन्दावनमें चले गये और वहाँ इधर-उधर भ्रमण करने लगे।
विश्वास-प्रस्तुतिः
काकपक्षधरः श्रीमाञ्छ्यामः पद्मनिभेक्षणः ।
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा॥
मूलम्
काकपक्षधरः श्रीमाञ्छ्यामः पद्मनिभेक्षणः ।
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा॥
अनुवाद (हिन्दी)
उन्होंने काकपक्ष धारण कर रखा था। वे परम शोभायमान, श्याम-वर्ण तथा कमलके समान सुन्दर नेत्रोंसे सुशोभित थे। जैसे चन्द्रमा कलंकसे युक्त होकर शोभा पाता है, उसी प्रकार श्रीकृष्णका वक्षःस्थल श्रीवत्सचिह्नसे शोभा पा रहा था।
विश्वास-प्रस्तुतिः
रज्जुयज्ञोपवीती स पीताम्बरधरो युवा।
श्वेतगन्धेन लिप्ताङ्गो नीलकुञ्चितमूर्धजः ॥
राजता बर्हिपत्रेण मन्दमारुतकम्पिना ।
क्वचिद् गायन् क्वचित् क्रीडन् क्वचिन्नृत्यन् क्वचिद्धसन्॥
गोपवेषः स मधुरं गायन् वेणुं च वादयन्।
प्रह्लादनार्थं तु गवां क्वचिद् वनगतो युवा॥
गोकुले मेघकाले तु चचार द्युतिमान् प्रभुः।
बहुरम्येषु देशेषु वनस्य वनराजिषु॥
तासु कृष्णो मुदं लेभे क्रीडया भरतर्षभ।
स कदाचिद् वने तस्मिन् गोभिः सह परिव्रजन्॥
मूलम्
रज्जुयज्ञोपवीती स पीताम्बरधरो युवा।
श्वेतगन्धेन लिप्ताङ्गो नीलकुञ्चितमूर्धजः ॥
राजता बर्हिपत्रेण मन्दमारुतकम्पिना ।
क्वचिद् गायन् क्वचित् क्रीडन् क्वचिन्नृत्यन् क्वचिद्धसन्॥
गोपवेषः स मधुरं गायन् वेणुं च वादयन्।
प्रह्लादनार्थं तु गवां क्वचिद् वनगतो युवा॥
गोकुले मेघकाले तु चचार द्युतिमान् प्रभुः।
बहुरम्येषु देशेषु वनस्य वनराजिषु॥
तासु कृष्णो मुदं लेभे क्रीडया भरतर्षभ।
स कदाचिद् वने तस्मिन् गोभिः सह परिव्रजन्॥
अनुवाद (हिन्दी)
उन्होंने रस्सियोंको यज्ञोपवीतकी भाँति पहन रखा था। उनके श्रीअंगोंपर पीताम्बर शोभा पा रहा था। विभिन्न अंगोंमें श्वेत चन्दनका अनुलेप किया गया था। उनके मस्तकपर काले-घुँघराले केश सुशोभित थे। सिरपर मोरपंखका मुकुट शोभा पाता था, जो मन्द-मन्द वायुके झोंकोंसे लहरा रहा था। भगवान् कहीं गीत गाते, कहीं क्रीड़ा करते, कहीं नाचते और कहीं हँसते थे। इस प्रकार गोपालोचित वेष धारण किये मधुर गीत गाते और वेणु बजाते हुए तरुण श्रीकृष्ण गौओंको आनन्दित करनेके लिये कभी-कभी वनमें घूमते थे। अत्यन्त कान्तिमान् भगवान् श्रीकृष्ण वर्षाके समय गोकुलमें वहाँके अतिशय रमणीय प्रदेशों तथा वनश्रेणियोंमें विचरण करते थे। भरतश्रेष्ठ! उन वनश्रेणियोंमें भाँति-भाँतिके खेल करके श्यामसुन्दर बड़े प्रसन्न होते थे। एक दिन वे गौओंके साथ वनमें घूम रहे थे।
विश्वास-प्रस्तुतिः
भाण्डीरं नाम दृष्ट्वाथ न्यग्रोधं केशवो महान्।
तच्छायायां निवासाय मतिं चक्रे तदा प्रभुः॥
मूलम्
भाण्डीरं नाम दृष्ट्वाथ न्यग्रोधं केशवो महान्।
तच्छायायां निवासाय मतिं चक्रे तदा प्रभुः॥
अनुवाद (हिन्दी)
घूमते-घूमते महात्मा भगवान् केशवने भाण्डीर नामक वटवृक्ष देखा और उसकी छायामें बैठनेका विचार किया।
विश्वास-प्रस्तुतिः
स तत्र वयसा तुल्यैः वत्सपालैः सहानघ।
रेमे स दिवसान् कृष्णः पुरा स्वर्गपुरे तथा॥
मूलम्
स तत्र वयसा तुल्यैः वत्सपालैः सहानघ।
रेमे स दिवसान् कृष्णः पुरा स्वर्गपुरे तथा॥
अनुवाद (हिन्दी)
निष्पाप युधिष्ठिर! वहाँ श्रीकृष्ण समान अवस्थावाले दूसरे गोपबालकोंके साथ बछड़े चराते थे, दिनभर खेल-कूद करते थे और पहले दिव्य धाममें जिस प्रकार वे आनन्दित होते थे, उसी प्रकार वनमें आनन्दपूर्वक दिन बिताते थे।
विश्वास-प्रस्तुतिः
तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनः।
रमयन्ति स्म बहवो मान्यैः क्रीडनकैस्तदा॥
अन्ये स्म परिगायन्ति गोपा मुदितमानसाः।
गोपालाः कृष्णमेवान्ये गायन्ति स्म वनप्रियाः॥
मूलम्
तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनः।
रमयन्ति स्म बहवो मान्यैः क्रीडनकैस्तदा॥
अन्ये स्म परिगायन्ति गोपा मुदितमानसाः।
गोपालाः कृष्णमेवान्ये गायन्ति स्म वनप्रियाः॥
अनुवाद (हिन्दी)
भाण्डीरवनमें निवास करनेवाले बहुत-से ग्वाले वहाँ क्रीड़ा करते हुए श्रीकृष्णको अच्छे-अच्छे खिलौनोंद्वारा प्रसन्न रखते थे। दूसरे प्रसन्नचित्त रहनेवाले गोप, जिन्हें वनमें घूमना प्रिय था, सदा श्रीकृष्णकी महिमाका गान किया करते थे।
विश्वास-प्रस्तुतिः
तेषां संगायतामेव वादयामास केशवः।
पर्णवाद्यान्तरे वेणुं तुम्बं वीणां च तत्र वै॥
एवं क्रीडान्तरैः कृष्णो गोपालैर्विजहार सः।
मूलम्
तेषां संगायतामेव वादयामास केशवः।
पर्णवाद्यान्तरे वेणुं तुम्बं वीणां च तत्र वै॥
एवं क्रीडान्तरैः कृष्णो गोपालैर्विजहार सः।
अनुवाद (हिन्दी)
जब वे गीत गाते, उस समय भगवान् श्रीकृष्ण पत्तोंके बाजोंके बीच-बीचमें वेणु, तुम्बी और वीणा बजाया करते थे। इस प्रकार विभिन्न लीलाओंद्वारा श्रीकृष्ण गोपबालकोंके साथ खेलते थे।
विश्वास-प्रस्तुतिः
तेन बालेन कौन्तेय कृतं लोकहितं तदा॥
पश्यतां सर्वभूतानां वासुदेवेन भारत।
मूलम्
तेन बालेन कौन्तेय कृतं लोकहितं तदा॥
पश्यतां सर्वभूतानां वासुदेवेन भारत।
अनुवाद (हिन्दी)
भरतनन्दन! उस समय बालक श्रीकृष्णने सम्पूर्ण भूतोंके देखते-देखते लोकहितके अनेक कार्य किये।
विश्वास-प्रस्तुतिः
ह्रदे नीपवने तत्र क्रीडितं नागमूर्धनि॥
कालियं शासयित्वा तु सर्वलोकस्य पश्यतः।
विजहार ततः कृष्णो बलदेवसहायवान्॥
मूलम्
ह्रदे नीपवने तत्र क्रीडितं नागमूर्धनि॥
कालियं शासयित्वा तु सर्वलोकस्य पश्यतः।
विजहार ततः कृष्णो बलदेवसहायवान्॥
अनुवाद (हिन्दी)
वृन्दावनमें कदम्बवनके पास जो ह्रद (कुण्ड) था, उसमें प्रवेश करके उन्होंने कालियनागके मस्तक-पर नृत्यक्रीड़ा की थी। फिर सब लोगोंके सामने ही कालियनागको अन्यत्र जानेका आदेश देकर वे बलदेवजीके साथ वनमें इधर-उधर विचरण करने लगे।
विश्वास-प्रस्तुतिः
धेनुको दारुणो दैत्यो राजन् रासभविग्रहः।
तदा तालवने राजन् बलदेवेन वै हतः॥
मूलम्
धेनुको दारुणो दैत्यो राजन् रासभविग्रहः।
तदा तालवने राजन् बलदेवेन वै हतः॥
अनुवाद (हिन्दी)
राजन्! तालवनमें धेनुक नामक भयंकर दैत्य निवास करता था, जो गधेका रूप धारण करके रहता था। उस समय वह बलदेवजीके हाथसे मारा गया।
विश्वास-प्रस्तुतिः
ततः कदाचित् कौन्तेय रामकृष्णौ वनं गतौ।
चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ॥
मूलम्
ततः कदाचित् कौन्तेय रामकृष्णौ वनं गतौ।
चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ॥
अनुवाद (हिन्दी)
कुन्तीनन्दन! तदनन्तर किसी समय सुन्दर मुखवाले बलराम और श्रीकृष्ण अपने बढ़े हुए गोधनको चरानेके लिये वनमें गये।
विश्वास-प्रस्तुतिः
विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै।
क्ष्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान्॥
मूलम्
विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै।
क्ष्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान्॥
अनुवाद (हिन्दी)
वहाँ वनकी शोभा निहारते हुए वे दोनों भाई घूमते, खेलते, गीत गाते और विभिन्न वृक्षोंकी खोज करते हुए बड़े प्रसन्न होते थे।
विश्वास-प्रस्तुतिः
नामभिर्व्याहरन्तौ च वत्सान् गाश्च परंतपौ।
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ॥
मूलम्
नामभिर्व्याहरन्तौ च वत्सान् गाश्च परंतपौ।
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ॥
अनुवाद (हिन्दी)
शत्रुओंको संताप देनेवाले वे दोनों अजेय वीर वहाँ गौओं और बछड़ोंको नाम ले-लेकर बुलाते और लोकप्रचलित बालोचित क्रीड़ाएँ करते रहते थे।
विश्वास-प्रस्तुतिः
तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥
मूलम्
तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥
अनुवाद (हिन्दी)
वे दोनों देववन्दित देवता थे तो भी मानवी दीक्षा ग्रहण करनेके कारण मानव-जातिके अनुरूप गुणोंवाली क्रीड़ाएँ करते हुए वनमें विचरते थे।
विश्वास-प्रस्तुतिः
ततः कृष्णो महातेजास्तदा गत्वा तु गोव्रजम्।
गिरियज्ञं तमेवैष प्रकृतं गोपदारकैः॥
बुभुजे पायसं शौरिरीश्वरः सर्वभूतकृत्।
मूलम्
ततः कृष्णो महातेजास्तदा गत्वा तु गोव्रजम्।
गिरियज्ञं तमेवैष प्रकृतं गोपदारकैः॥
बुभुजे पायसं शौरिरीश्वरः सर्वभूतकृत्।
अनुवाद (हिन्दी)
तत्पश्चात् महातेजस्वी श्रीकृष्ण गौओंके व्रजमें जाकर गोपबालकोंद्वारा किये जानेवाले गिरियज्ञमें सम्मिलित हो वहाँ सर्वभूतस्रष्टा ईश्वरके रूपमें अपनेको प्रकट करके (गिरिराजके लिये समर्पित) खीरको स्वयं ही खाने लगे।
विश्वास-प्रस्तुतिः
तं दृष्ट्वा गोपकाः सर्वे कृष्णमेव समर्चयन्॥
पूज्यमानस्ततो गोपैर्दिव्यं वपुरधारयत् ।
मूलम्
तं दृष्ट्वा गोपकाः सर्वे कृष्णमेव समर्चयन्॥
पूज्यमानस्ततो गोपैर्दिव्यं वपुरधारयत् ।
अनुवाद (हिन्दी)
उन्हें देखकर सब गोप भगवद्बुद्धिसे श्रीकृष्णके उस स्वरूपकी ही पूजा करने लगे। गोपालोंद्वारा पूजित श्रीकृष्णने दिव्य रूप धारण कर लिया।
विश्वास-प्रस्तुतिः
धृतो गोवर्धनो नाम सप्ताहं पर्वतस्तदा॥
शिशुना वासुदेवेन गवार्थमरिमर्दन ।
मूलम्
धृतो गोवर्धनो नाम सप्ताहं पर्वतस्तदा॥
शिशुना वासुदेवेन गवार्थमरिमर्दन ।
अनुवाद (हिन्दी)
शत्रुमर्दन युधिष्ठिर! (जब इन्द्र वर्षा कर रहे थे, उस समय) बालक वासुदेवने गौओंकी रक्षाके लिये एक सप्ताहतक गोवर्धन पर्वतको अपने हाथपर उठा रखा था।
विश्वास-प्रस्तुतिः
क्रीडमानस्तदा कृष्णः कृतवान् कर्म दुष्करम्॥
तदद्भुतमिवात्रासीत् सर्वलोकस्य भारत ।
मूलम्
क्रीडमानस्तदा कृष्णः कृतवान् कर्म दुष्करम्॥
तदद्भुतमिवात्रासीत् सर्वलोकस्य भारत ।
अनुवाद (हिन्दी)
भरतनन्दन! उस समय श्रीकृष्णने खेल-खेलमें ही अत्यन्त दुष्कर कर्म कर डाला, जो सब लोगोंके लिये अत्यन्त अद्भुत-सा था।
विश्वास-प्रस्तुतिः
देवदेवः क्षितिं गत्वा कृष्णं दृष्ट्वा मुदान्वितः॥
गोविन्द इति तं ह्युक्त्वा ह्यभ्यषिञ्चत् पुरंदरः।
इत्युक्त्वाऽऽश्लिष्य गोविन्दं पुरुहूतोऽभ्ययाद् दिवम्।
मूलम्
देवदेवः क्षितिं गत्वा कृष्णं दृष्ट्वा मुदान्वितः॥
गोविन्द इति तं ह्युक्त्वा ह्यभ्यषिञ्चत् पुरंदरः।
इत्युक्त्वाऽऽश्लिष्य गोविन्दं पुरुहूतोऽभ्ययाद् दिवम्।
अनुवाद (हिन्दी)
देवाधिदेव इन्द्रने भूतलपर जाकर जब श्रीकृष्णको (गोवर्धन धारण किये) देखा, तब उन्हें बड़ी प्रसन्नता हुई। उन्होंने श्रीकृष्णको ‘गोविन्द’ नाम देकर उनका (‘गवेन्द्र’ पदपर) अभिषेक किया। देवराज इन्द्र गोविन्दको हृदयसे लगाकर उनकी अनुमति ले स्वर्गलोकको चले गये।
विश्वास-प्रस्तुतिः
अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम्।
जघान तरसा कृष्णः पशूनां हितकाम्यया॥
मूलम्
अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम्।
जघान तरसा कृष्णः पशूनां हितकाम्यया॥
अनुवाद (हिन्दी)
तदनन्तर श्रीकृष्णने पशुओंके हितकी कामनासे वृषभरूपधारी अरिष्ट नामक दैत्यको वेगपूर्वक मार गिराया।
विश्वास-प्रस्तुतिः
केशिनं नाम दैतेयं राजन् वै हयविग्रहम्।
तथा वनगतं पार्थ गजायुतबलं हयम्॥
प्रहितं भोजपुत्रेण जघान पुरुषोत्तमः।
मूलम्
केशिनं नाम दैतेयं राजन् वै हयविग्रहम्।
तथा वनगतं पार्थ गजायुतबलं हयम्॥
प्रहितं भोजपुत्रेण जघान पुरुषोत्तमः।
अनुवाद (हिन्दी)
राजन्! व्रजमें केशी नामका एक दैत्य रहता था, जिसका शरीर घोड़ेके समान था। उसमें दस हजार हाथियोंका बल था। कुन्तीनन्दन! उस अश्वरूपधारी दैत्यको भोजकुलोत्पन्न कंसने भेजा था। वृन्दावनमें आनेपर पुरुषोत्तम श्रीकृष्णने उसे भी अरिष्टासुरकी भाँति मार दिया।
विश्वास-प्रस्तुतिः
आन्ध्रं मल्लं च चाणूरं निजघान महासुरम्॥
मूलम्
आन्ध्रं मल्लं च चाणूरं निजघान महासुरम्॥
अनुवाद (हिन्दी)
कंसके दरबारमें एक आन्ध्रदेशीय मल्ल था, जिसका नाम था चाणूर। वह एक महान् असुर था। श्रीकृष्णने उसे भी मार डाला।
विश्वास-प्रस्तुतिः
सुनामानममित्रघ्नं सर्वसैन्यपुरस्कृतम् ।
बालरूपेण गोविन्दो निजघान च भारत॥
मूलम्
सुनामानममित्रघ्नं सर्वसैन्यपुरस्कृतम् ।
बालरूपेण गोविन्दो निजघान च भारत॥
अनुवाद (हिन्दी)
भरतनन्दन! (कंसका भाई) शत्रुनाशक सुनामा कंसकी सारी सेनाका अगुआ—सेनापति था। गोविन्द अभी बालक थे, तो भी उन्होंने सुनामाको मार दिया।
विश्वास-प्रस्तुतिः
बलदेवेन चायत्तः समाजे मुष्टिको हतः।
मूलम्
बलदेवेन चायत्तः समाजे मुष्टिको हतः।
अनुवाद (हिन्दी)
भारत! (दंगल देखनेके लिये जुटे हुए) जनसमाजमें युद्धके लिये तैयार खड़े हुए मुष्टिक नामक पहलवानको बलरामजीने अखाड़ेमें ही मार दिया।
विश्वास-प्रस्तुतिः
त्रासितश्च तदा कंसः स हि कृष्णेन भारत॥
मूलम्
त्रासितश्च तदा कंसः स हि कृष्णेन भारत॥
अनुवाद (हिन्दी)
युधिष्ठिर! उस समय श्रीकृष्णने कंसके मनमें भारी भय उत्पन्न कर दिया।
विश्वास-प्रस्तुतिः
ऐरावतं युयुत्सन्तं मातङ्गानामिवर्षभम् ।
कृष्णः कुवलयापीडं हतवांस्तस्य पश्यतः॥
मूलम्
ऐरावतं युयुत्सन्तं मातङ्गानामिवर्षभम् ।
कृष्णः कुवलयापीडं हतवांस्तस्य पश्यतः॥
अनुवाद (हिन्दी)
हाथियोंमें श्रेष्ठ कुवलयापीडको, जो ऐरावतकुलमें उत्पन्न हुआ था और श्रीकृष्णको कुचल देना चाहता था, श्रीकृष्णने कंसके देखते-देखते ही मार गिराया।
विश्वास-प्रस्तुतिः
हत्वा कंसममित्रघ्नः सर्वेषां पश्यतां तदा।
अभिषिच्योग्रसेनं तं पित्रोः पादमवन्दत॥
मूलम्
हत्वा कंसममित्रघ्नः सर्वेषां पश्यतां तदा।
अभिषिच्योग्रसेनं तं पित्रोः पादमवन्दत॥
अनुवाद (हिन्दी)
फिर शत्रुनाशन श्रीकृष्णने सब लोगोंके सामने ही कंसको मारकर उग्रसेनको राजपदपर अभिषिक्त कर दिया और अपने माता-पिता देवकी-वसुदेवके चरणोंमें प्रणाम किया।
विश्वास-प्रस्तुतिः
एवमादीनि कर्माणि कृतवान् वै जनार्दनः।
उवास कतिचित् तत्र दिनानि सहलायुधः॥
मूलम्
एवमादीनि कर्माणि कृतवान् वै जनार्दनः।
उवास कतिचित् तत्र दिनानि सहलायुधः॥
अनुवाद (हिन्दी)
इस प्रकार जनार्दनने कितने ही अद्भुत कार्य किये और कुछ दिनोंतक बलरामजीके साथ वे मथुरामें ही रहे।
विश्वास-प्रस्तुतिः
ततस्तौ जग्मतुस्तात गुरुं सान्दीपनिं पुनः।
गुरुशुश्रूषया युक्तौ धर्मज्ञौ धर्मचारिणौ॥
मूलम्
ततस्तौ जग्मतुस्तात गुरुं सान्दीपनिं पुनः।
गुरुशुश्रूषया युक्तौ धर्मज्ञौ धर्मचारिणौ॥
अनुवाद (हिन्दी)
तात युधिष्ठिर! तदनन्तर वे दोनों धर्मज्ञ भाई गुरु सान्दीपनिके यहाँ (उज्जयिनीपुरीमें) विद्याध्ययनके लिये गये। वहाँ वे गुरुसेवा-परायण हो सदा धर्मके ही अनुष्ठानमें लगे रहे।
विश्वास-प्रस्तुतिः
व्रतमुग्रं महात्मानौ विचरन्तावतिष्ठताम् ।
अहोरात्रचतुष्षष्ट्या षडङ्गं वेदमापतुः ॥
मूलम्
व्रतमुग्रं महात्मानौ विचरन्तावतिष्ठताम् ।
अहोरात्रचतुष्षष्ट्या षडङ्गं वेदमापतुः ॥
अनुवाद (हिन्दी)
वे दोनों महात्मा कठोर व्रतका पालन करते हुए वहाँ रहते थे। उन्होंने चौंसठ दिन-रातमें ही छहों अंगोंसहित सम्पूर्ण वेदोंका ज्ञान प्राप्त कर लिया।
विश्वास-प्रस्तुतिः
लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ।
गान्धर्ववेदं वैद्यं च सकलं समवापतुः॥
मूलम्
लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ।
गान्धर्ववेदं वैद्यं च सकलं समवापतुः॥
अनुवाद (हिन्दी)
इतना ही नहीं, उन यदुकुलकुमारोंने लेख्य (चित्रकला), गणित, गान्धर्ववेद तथा सारे वेदको भी उतने ही समयके भीतर जान लिया।
विश्वास-प्रस्तुतिः
हस्तिशिक्षामश्वशिक्षां द्वादशाहेन चापतुः ।
तावुभौ जग्मतुर्वीरौ गुरुं सान्दीपनिं पुनः॥
धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ ।
मूलम्
हस्तिशिक्षामश्वशिक्षां द्वादशाहेन चापतुः ।
तावुभौ जग्मतुर्वीरौ गुरुं सान्दीपनिं पुनः॥
धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ ।
अनुवाद (हिन्दी)
गजशिक्षा तथा अश्वशिक्षाको तो उन्होंने कुल बारह दिनोंमें ही प्राप्त कर लिया। इसके बाद वे दोनों धर्मज्ञ एवं धर्मपरायण वीर धनुर्वेद सीखनेके लिये पुनः सान्दीपनि मुनिके पास गये।
विश्वास-प्रस्तुतिः
ताविष्वस्त्रवराचार्यमभिगम्य प्रणम्य च ॥
तेन तौ सत्कृतौ राजन् विचरन्ताववन्तिषु।
मूलम्
ताविष्वस्त्रवराचार्यमभिगम्य प्रणम्य च ॥
तेन तौ सत्कृतौ राजन् विचरन्ताववन्तिषु।
अनुवाद (हिन्दी)
राजन्! धनुर्वेदके श्रेष्ठ आचार्य सान्दीपनिके पास जाकर उन दोनोंने प्रणाम किया। सान्दीपनिने उन्हें सत्कारपूर्वक अपनाया एवं वे फिर अवन्तीमें विचरते हुए वहाँ रहने लगे।
विश्वास-प्रस्तुतिः
पञ्चाशद्भिरहोरात्रैर्दशाङ्गं सुप्रतिष्ठितम् ॥
सरहस्यं धनुर्वेदं सकलं ताववापतुः।
मूलम्
पञ्चाशद्भिरहोरात्रैर्दशाङ्गं सुप्रतिष्ठितम् ॥
सरहस्यं धनुर्वेदं सकलं ताववापतुः।
अनुवाद (हिन्दी)
पचास दिन-रातमें ही उन दोनोंने दस अंगोंसे युक्त, सुप्रतिष्ठित एवं रहस्यसहित सम्पूर्ण धनुर्वेदका ज्ञान प्राप्त कर लिया।
विश्वास-प्रस्तुतिः
दृष्ट्वा कृतास्त्रौ विप्रेन्द्रो गुर्वर्थे तावचोदयत्॥
अयाचतार्थं गोविन्दं ततः सान्दीपनिर्विभुः।
मूलम्
दृष्ट्वा कृतास्त्रौ विप्रेन्द्रो गुर्वर्थे तावचोदयत्॥
अयाचतार्थं गोविन्दं ततः सान्दीपनिर्विभुः।
अनुवाद (हिन्दी)
उन दोनों भाइयोंको अस्त्र-विद्यामें निपुण देखकर विप्रवर सान्दीपनिने उन्हें गुरुदक्षिणा देनेकी आज्ञा दी। सान्दीपनिजी सब विषयोंमें विद्वान् थे। उन्होंने श्रीकृष्णसे अपने अभीष्ट मनोरथकी याचना इस प्रकार की।
मूलम् (वचनम्)
सान्दीपनिरुवाच
विश्वास-प्रस्तुतिः
मम पुत्रः समुद्रेऽस्मिंस्तिमिना चापवाहितः॥
पुत्रमानय भद्रं ते भक्षितं तिमिना मम।
मूलम्
मम पुत्रः समुद्रेऽस्मिंस्तिमिना चापवाहितः॥
पुत्रमानय भद्रं ते भक्षितं तिमिना मम।
अनुवाद (हिन्दी)
सान्दीपनिजी बोले— मेरा पुत्र इस समुद्रमें नहा रहा था, उस समय ‘तिमि’ नामक जलजन्तु उसे पकड़कर भीतर ले गया और उसके शरीरको खा गया। तुम दोनोंका भला हो। मेरे उस मरे हुए पुत्रको जीवित करके यहाँ ला दो।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम्॥
अशक्यं त्रिषु लोकेषु कर्तुमन्येन केनचित्।
मूलम्
आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम्॥
अशक्यं त्रिषु लोकेषु कर्तुमन्येन केनचित्।
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! इतना कहते-कहते गुरु सान्दीपनि पुत्रशोकसे आर्त हो गये। यद्यपि उनकी माँग बहुत कठिन थी, तीनों लोकोंमें दूसरे किसी पुरुषके लिये इस कार्यका साधन करना असम्भव था, तो भी श्रीकृष्णने उसे पूर्ण करनेकी प्रतिज्ञा कर ली।
विश्वास-प्रस्तुतिः
यश्च सान्दीपनेः पुत्रं जघान भरतर्षभ॥
सोऽसुरः समरे ताभ्यां समुद्रे विनिपातितः।
मूलम्
यश्च सान्दीपनेः पुत्रं जघान भरतर्षभ॥
सोऽसुरः समरे ताभ्यां समुद्रे विनिपातितः।
अनुवाद (हिन्दी)
भरतश्रेष्ठ! जिसने सान्दीपनिके पुत्रको मारा था, उस असुरको उन दोनों भाइयोंने युद्ध करके समुद्रमें मार गिराया।
विश्वास-प्रस्तुतिः
ततः सान्दीपनेः पुत्रः प्रसादादमितौजसः॥
दीर्घकालं गतः प्रेतं पुनरासीच्छरीरवान्।
मूलम्
ततः सान्दीपनेः पुत्रः प्रसादादमितौजसः॥
दीर्घकालं गतः प्रेतं पुनरासीच्छरीरवान्।
अनुवाद (हिन्दी)
तदनन्तर अमिततेजस्वी भगवान् श्रीकृष्णके कृपाप्रसादसे सान्दीपनिका पुत्र, जो दीर्घकालसे यमलोकमें जा चुका था, पुनः पूर्ववत् शरीर धारण करके जी उठा।
विश्वास-प्रस्तुतिः
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम्॥
सर्वेषामेव भूतानां विस्मयः समजायत।
मूलम्
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम्॥
सर्वेषामेव भूतानां विस्मयः समजायत।
अनुवाद (हिन्दी)
वह अशक्य, अचिन्त्य और अत्यन्त अद्भुत कार्य देखकर सभी प्राणियोंको बड़ा आश्चर्य हुआ।
विश्वास-प्रस्तुतिः
ऐश्वर्याणि च सर्वाणि गवाश्वं च धनानि च॥
सर्वं तदुपजह्राते गुरवे रामकेशवौ।
ततस्तं पुत्रमादाय ददौ च गुरवे प्रभुः॥
मूलम्
ऐश्वर्याणि च सर्वाणि गवाश्वं च धनानि च॥
सर्वं तदुपजह्राते गुरवे रामकेशवौ।
ततस्तं पुत्रमादाय ददौ च गुरवे प्रभुः॥
अनुवाद (हिन्दी)
बलराम और श्रीकृष्णने अपने गुरुको सब प्रकारके ऐश्वर्य, गाय, घोड़े और प्रचुर धन सब कुछ दिये। तत्पश्चात् गुरुपुत्रको लेकर भगवान्ने गुरुजीको सौंप दिया।
विश्वास-प्रस्तुतिः
तं दृष्ट्वा पुत्रमायान्तं सान्दीपनिपुरे जनाः।
अशक्यमेतत् सर्वेषामचिन्त्यमिति मेनिरे ॥
कश्च नारायणादन्यश्चिन्तयेदिदमद्भुतम् ।
मूलम्
तं दृष्ट्वा पुत्रमायान्तं सान्दीपनिपुरे जनाः।
अशक्यमेतत् सर्वेषामचिन्त्यमिति मेनिरे ॥
कश्च नारायणादन्यश्चिन्तयेदिदमद्भुतम् ।
अनुवाद (हिन्दी)
उस पुत्रको आया देख सान्दीपनिके नगरके लोग यह मान गये कि श्रीकृष्णके द्वारा यह ऐसा कार्य सम्पन्न हुआ है, जो अन्य सब लोगोंके लिये असम्भव और अचिन्त्य है। भगवान् नारायणके सिवा दूसरा कौन ऐसा पुरुष है, जो इस अद्भुत कार्यको सोच भी सके (करना तो दूरकी बात है)।
विश्वास-प्रस्तुतिः
गदापरिघयुद्धेषु सर्वास्त्रेषु च केशवः॥
परमां मुख्यतां प्राप्तः सर्वलोकेषु विश्रुतः।
मूलम्
गदापरिघयुद्धेषु सर्वास्त्रेषु च केशवः॥
परमां मुख्यतां प्राप्तः सर्वलोकेषु विश्रुतः।
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णने गदा और परिघके युद्धमें तथा सम्पूर्ण अस्त्र-शस्त्रोंके ज्ञानमें सबसे श्रेष्ठ स्थान प्राप्त कर लिया। वे समस्त लोकोंमें विख्यात हो गये।
विश्वास-प्रस्तुतिः
भोजराजतनूजोऽपि कंसस्तात युधिष्ठिर ॥
अस्त्रज्ञाने बले वीर्ये कार्तवीर्यसमोऽभवत्।
मूलम्
भोजराजतनूजोऽपि कंसस्तात युधिष्ठिर ॥
अस्त्रज्ञाने बले वीर्ये कार्तवीर्यसमोऽभवत्।
अनुवाद (हिन्दी)
तात युधिष्ठिर! भोजराजकुमार कंस भी अस्त्रज्ञान, बल और पराक्रममें कार्तवीर्य अर्जुनकी समानता करता था।
विश्वास-प्रस्तुतिः
तस्य भोजपतेः पुत्राद् भोजराज्यविवर्धनात्॥
उद्विजन्ते स्म राजानः सुपर्णादिव पन्नगाः।
मूलम्
तस्य भोजपतेः पुत्राद् भोजराज्यविवर्धनात्॥
उद्विजन्ते स्म राजानः सुपर्णादिव पन्नगाः।
अनुवाद (हिन्दी)
भोजवंशके राज्यकी वृद्धि करनेवाले भोजराजकुमार कंससे भूमण्डलके सब राजा उसी प्रकार उद्विग्न रहते थे, जैसे गरुड़से सर्प।
विश्वास-प्रस्तुतिः
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः ॥
शतं शतसहस्राणि पादातास्तस्य भारत।
मूलम्
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः ॥
शतं शतसहस्राणि पादातास्तस्य भारत।
अनुवाद (हिन्दी)
भरतनन्दन! उसके यहाँ धनुष, खड्ग और चमचमाते हुए भाले लेकर विचित्र प्रकारसे युद्ध करनेवाले एक करोड़ पैदल सैनिक थे।
विश्वास-प्रस्तुतिः
अष्टौ शतसहस्राणि शूराणामनिवर्तिनाम् ॥
अभवन् भोजराजस्य जाम्बूनदमयध्वजाः ।
मूलम्
अष्टौ शतसहस्राणि शूराणामनिवर्तिनाम् ॥
अभवन् भोजराजस्य जाम्बूनदमयध्वजाः ।
अनुवाद (हिन्दी)
भोजराजके रथी सैनिक, जिनके रथोंपर सुवर्णमय ध्वज फहराते रहते थे तथा जो शूरवीर होनेके साथ ही युद्धमें कभी पीठ दिखलानेवाले नहीं थे, आठ लाखकी संख्यामें थे।
विश्वास-प्रस्तुतिः
स्फुरत्काञ्चनकक्ष्यास्तु गजास्तस्य युधिष्ठिर ॥
तावन्त्येव सहस्राणि गजानामनिवर्तिनाम् ।
मूलम्
स्फुरत्काञ्चनकक्ष्यास्तु गजास्तस्य युधिष्ठिर ॥
तावन्त्येव सहस्राणि गजानामनिवर्तिनाम् ।
अनुवाद (हिन्दी)
युधिष्ठिर! कंसके यहाँ युद्धसे कभी पीछे न हटनेवाले हाथीसवार भी आठ ही लाख थे। उनके हाथियोंकी पीठपर सुवर्णके चमकीले हौदे कसे होते थे।
विश्वास-प्रस्तुतिः
ते च पर्वतसङ्काशाश्चित्रध्वजपताकिनः ॥
बभूवुर्भोजराजस्य नित्यं प्रमुदिता गजाः।
मूलम्
ते च पर्वतसङ्काशाश्चित्रध्वजपताकिनः ॥
बभूवुर्भोजराजस्य नित्यं प्रमुदिता गजाः।
अनुवाद (हिन्दी)
भोजराजके वे पर्वताकार गजराज विचित्र ध्वजा-पताकाओंसे सुशोभित होते थे और सदा संतुष्ट रहते थे।
विश्वास-प्रस्तुतिः
स्वलङ्कृतानां शीघ्राणां करेणूनां युधिष्ठिर।
अभवद् भोजराजस्य द्विस्तावद्धि महद् बलम्॥
मूलम्
स्वलङ्कृतानां शीघ्राणां करेणूनां युधिष्ठिर।
अभवद् भोजराजस्य द्विस्तावद्धि महद् बलम्॥
अनुवाद (हिन्दी)
युधिष्ठिर! भोजराज कंसके यहाँ आभूषणोंसे सजी हुई शीघ्रगामिनी हथिनियोंकी विशाल सेना गजराजोंकी अपेक्षा दूनी थी।
विश्वास-प्रस्तुतिः
षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै।
अपरस्तु महाव्यूहः किशोराणां युधिष्ठिर॥
आरोहवरसम्पन्नो दुर्धर्षः केनचिद् बलात्।
स च षोडशसाहस्रः कंसभ्रातृपुरस्सरः॥
मूलम्
षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै।
अपरस्तु महाव्यूहः किशोराणां युधिष्ठिर॥
आरोहवरसम्पन्नो दुर्धर्षः केनचिद् बलात्।
स च षोडशसाहस्रः कंसभ्रातृपुरस्सरः॥
अनुवाद (हिन्दी)
उसके यहाँ सोलह हजार घोड़े ऐसे थे, जिनका रंग पलासके फूलकी भाँति लाल था। राजन्! किशोर-अवस्थाके घोड़ोंका एक दूसरा दल भी मौजूद था, जिसकी संख्या सोलह हजार थी। इन अश्वोंके सवार भी बहुत अच्छे थे। इस अश्वसेनाको कोई भी बलपूर्वक दबा नहीं सकता था। कंसका भाई सुनामा इन सबका सरदार था।
विश्वास-प्रस्तुतिः
सुनामा सदृशस्तेन स कंसं पर्यपालयत्।
मूलम्
सुनामा सदृशस्तेन स कंसं पर्यपालयत्।
अनुवाद (हिन्दी)
वह भी कंसके ही समान बलवान् था एवं सदा कंसकी रक्षाके लिये तत्पर रहता था।
विश्वास-प्रस्तुतिः
य आसन् सर्ववर्णास्तु हयास्तस्य युधिष्ठिर॥
स गणो मिश्रको नाम षष्टिसाहस्र उच्यते।
मूलम्
य आसन् सर्ववर्णास्तु हयास्तस्य युधिष्ठिर॥
स गणो मिश्रको नाम षष्टिसाहस्र उच्यते।
अनुवाद (हिन्दी)
युधिष्ठिर! कंसके यहाँ घोड़ोंका एक और भी बहुत बड़ा दल था, जिसमें सभी रंगके घोड़े थे। उस दलका नाम था मिश्रक। मिश्रकोंकी संख्या साठ हजार बतलायी जाती है।
विश्वास-प्रस्तुतिः
कंसरोषमहावेगां ध्वजानूपमहाद्रुमाम् ॥
मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम् ।
मूलम्
कंसरोषमहावेगां ध्वजानूपमहाद्रुमाम् ॥
मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम् ।
अनुवाद (हिन्दी)
(कंसके साथ होनेवाला महान् समर एक भयंकर नदीके समान था।) कंसका रोष ही उस नदीका महान् वेग था। ऊँचे-ऊँचे ध्वज तटवर्ती वृक्षोंके समान जान पड़ते थे। मतवाले हाथी बड़े-बड़े ग्राहोंके समान थे। वह नदी यमराजकी आज्ञाके अधीन होकर चलती थी।
विश्वास-प्रस्तुतिः
शस्त्रजालमहाफेनां सादिवेगमहाजलाम् ॥
गदापरिघपाठीनां नानाकवचशैवलाम् ।
मूलम्
शस्त्रजालमहाफेनां सादिवेगमहाजलाम् ॥
गदापरिघपाठीनां नानाकवचशैवलाम् ।
अनुवाद (हिन्दी)
अस्त्र-शस्त्रोंके समूह उसमें फेनका भ्रम उत्पन्न करते थे। सवारोंका वेग उसमें महान् जलप्रवाह-सा प्रतीत होता था। गदा और परिघ पाठीन नामक मछलियोंके सदृश जान पड़ते थे। नाना प्रकारके कवच सेवारके समान थे।
विश्वास-प्रस्तुतिः
रथनागमहावर्तां नानारुधिरकर्दमाम् ॥
चित्रकार्मुककल्लोलां रथाश्वकलिलह्रदाम् ।
मूलम्
रथनागमहावर्तां नानारुधिरकर्दमाम् ॥
चित्रकार्मुककल्लोलां रथाश्वकलिलह्रदाम् ।
अनुवाद (हिन्दी)
रथ और हाथी उसमें बड़ी-बड़ी भँवरोंका दृश्य उपस्थित करते थे। नाना प्रकारका रक्त ही कीचड़का काम करता था। विचित्र धनुष उठती हुई लहरोंके समान जान पड़ते थे। रथ और अश्वोंका समूह ह्रदके समान था।
विश्वास-प्रस्तुतिः
महामृधनदीं घोरां योधावर्तननिःस्वनाम् ॥
को वा नारायणादन्यः कंसहन्ता युधिष्ठिर।
मूलम्
महामृधनदीं घोरां योधावर्तननिःस्वनाम् ॥
को वा नारायणादन्यः कंसहन्ता युधिष्ठिर।
अनुवाद (हिन्दी)
योद्धाओंके इधर-उधर दौड़ने या बोलनेसे जो शब्द होता था, वही उस भयानक समर-सरिताका कलकल नाद था। युधिष्ठिर! भगवान् नारायणके सिवा ऐसे कंसको कौन मार सकता था?
विश्वास-प्रस्तुतिः
एष शक्ररथे तिष्ठंस्तान्यनीकानि भारत॥
व्यधमद् भोजपुत्रस्य महाभ्राणीव मारुतः।
मूलम्
एष शक्ररथे तिष्ठंस्तान्यनीकानि भारत॥
व्यधमद् भोजपुत्रस्य महाभ्राणीव मारुतः।
अनुवाद (हिन्दी)
भारत! जैसे हवा बड़े-बड़े बादलोंको छिन्न-भिन्न कर देती है, उसी प्रकार इन भगवान् श्रीकृष्णने इन्द्रके रथमें बैठकर कंसकी उपर्युक्त सारी सेनाओंका संहार कर डाला।
विश्वास-प्रस्तुतिः
तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम्॥
मानयामास मानार्हां देवकीं ससुहृद्गणाम्।
मूलम्
तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम्॥
मानयामास मानार्हां देवकीं ससुहृद्गणाम्।
अनुवाद (हिन्दी)
सभामें विराजमान कंसको मन्त्रियों और परिवारके साथ मारकर श्रीकृष्णने सुहृदोंसहित सम्माननीय माता देवकीका समादर किया।
विश्वास-प्रस्तुतिः
यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः॥
उग्रसेनं च राजानमभिषिच्य जनार्दनः।
अर्चितो यदुमुख्यैश्च भगवान् वासवानुजः॥
मूलम्
यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः॥
उग्रसेनं च राजानमभिषिच्य जनार्दनः।
अर्चितो यदुमुख्यैश्च भगवान् वासवानुजः॥
अनुवाद (हिन्दी)
जनार्दनने यशोदा और रोहिणीको भी बारंबार प्रणाम करके उग्रसेनको राजाके पदपर अभिषिक्त किया। उस समय यदुकुलके प्रधान-प्रधान पुरुषोंने इन्द्रके छोटे भाई भगवान् श्रीहरिका पूजन किया।
विश्वास-प्रस्तुतिः
ततः पार्थिवमायान्तं सहितं सर्वराजभिः।
सरस्वत्यां जरासंधमजयत् पुरुषोत्तमः ॥
मूलम्
ततः पार्थिवमायान्तं सहितं सर्वराजभिः।
सरस्वत्यां जरासंधमजयत् पुरुषोत्तमः ॥
अनुवाद (हिन्दी)
तदनन्तर पुरुषोत्तम श्रीकृष्णने समस्त राजाओंके सहित आक्रमण करनेवाले राजा जरासंधको सरोवरों या ह्रदोंसे सुशोभित यमुनाके तटपर परास्त किया।
Misc Detail
(दाक्षिणात्य प्रतिमें अध्याय समाप्त)
मूलम् (समाप्तिः)
[नरकासुरका सैनिकोंसहित वध, देवता आदिकी सोलह हजार कन्याओंको पत्नीरूपमें स्वीकार करके श्रीकृष्णका उन्हें द्वारका भेजना तथा इन्द्रलोकमें जाकर अदितिको कुण्डल अर्पणकर द्वारकापुरीमें वापस आना]
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
शूरसेनपुरं त्यक्त्वा सर्वयादवनन्दनः ।
द्वारकां भगवान् कृष्णः प्रत्यपद्यत केशवः॥
मूलम्
शूरसेनपुरं त्यक्त्वा सर्वयादवनन्दनः ।
द्वारकां भगवान् कृष्णः प्रत्यपद्यत केशवः॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! तदनन्तर समस्त यदुवंशियोंको आनन्दित करनेवाले भगवान् श्रीकृष्ण शूरसेनपुरी मथुराको छोड़कर द्वारकामें चले गये।
विश्वास-प्रस्तुतिः
प्रत्यपद्यत यानानि रत्नानि च बहूनि च।
यथार्हं पुण्डरीकाक्षो नैर्ऋतान् प्रतिपालयन्॥
मूलम्
प्रत्यपद्यत यानानि रत्नानि च बहूनि च।
यथार्हं पुण्डरीकाक्षो नैर्ऋतान् प्रतिपालयन्॥
अनुवाद (हिन्दी)
कमलनयन श्रीकृष्णने असुरोंको पराजित करके जो बहुत-से रत्न और वाहन प्राप्त किये थे, उनका वे द्वारकामें यथोचितरूपसे संरक्षण करते थे।
विश्वास-प्रस्तुतिः
तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः।
ताञ्जघान महाबाहुः वरमत्तान् महासुरान्॥
मूलम्
तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः।
ताञ्जघान महाबाहुः वरमत्तान् महासुरान्॥
अनुवाद (हिन्दी)
उनके इस कार्यमें दैत्य और दानव विघ्न डालने लगे। तब महाबाहु श्रीकृष्णने वरदानसे उन्मत्त हुए उन बड़े-बड़े असुरोंको मार डाला।
विश्वास-प्रस्तुतिः
स विघ्नमकरोत् तत्र नरको नाम नैर्ऋतः।
त्रासनः सुरसंघानां विदितो वः प्रभावतः॥
मूलम्
स विघ्नमकरोत् तत्र नरको नाम नैर्ऋतः।
त्रासनः सुरसंघानां विदितो वः प्रभावतः॥
अनुवाद (हिन्दी)
तत्पश्चात् नरक नामक राक्षसने भगवान्के कार्यमें विघ्न डालना आरम्भ किया। वह समस्त देवताओंको भयभीत करनेवाला था। राजन्! तुम्हें तो उसका प्रभाव विदित ही है।
विश्वास-प्रस्तुतिः
स भूम्यां मूर्तिलिङ्गस्थः सर्वदेवासुरान्तकः।
मानुषाणामृषीणां च प्रतीपमकरोत् तदा॥
मूलम्
स भूम्यां मूर्तिलिङ्गस्थः सर्वदेवासुरान्तकः।
मानुषाणामृषीणां च प्रतीपमकरोत् तदा॥
अनुवाद (हिन्दी)
समस्त देवताओंके लिये अन्तकरूप नरकासुर इस धरतीके भीतर मूर्तिलिंगमें1 स्थित हो मनुष्यों और ऋषियोंके प्रतिकूल आचरण किया करता था।
विश्वास-प्रस्तुतिः
त्वष्टुर्दुहितरं भौमः कशेरुमगमत् तदा।
गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम्॥
मूलम्
त्वष्टुर्दुहितरं भौमः कशेरुमगमत् तदा।
गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम्॥
अनुवाद (हिन्दी)
भूमिका पुत्र होनेसे नरकको भौमासुर भी कहते हैं। उसने हाथीका रूप धारण करके प्रजापति त्वष्टाकी पुत्री कशेरुके पास जाकर उसे पकड़ लिया। कशेरु बड़ी सुन्दरी और चौदह वर्षकी अवस्थावाली थी।
विश्वास-प्रस्तुतिः
प्रमथ्य च जहारैतां हृत्वा च नरकोऽब्रवीत्।
नष्टशोकभयाबाधः प्राग्ज्योतिषपतिस्तदा ॥
मूलम्
प्रमथ्य च जहारैतां हृत्वा च नरकोऽब्रवीत्।
नष्टशोकभयाबाधः प्राग्ज्योतिषपतिस्तदा ॥
अनुवाद (हिन्दी)
नरकासुर प्राग्ज्योतिषपुरका राजा था। उसके शोक, भय और बाधाएँ दूर हो गयी थीं। उसने कशेरुको मूर्च्छित करके हर लिया और अपने घर लाकर उससे इस प्रकार कहा।
मूलम् (वचनम्)
नरक उवाच
विश्वास-प्रस्तुतिः
यानि देवमनुष्येषु रत्नानि विविधानि च।
बिभर्ति च मही कृत्स्ना सागरेषु च यद् वसु॥
अद्यप्रभृति तद् देवि सहिताः सर्वनैर्ऋताः।
तवैवोपहरिष्यन्ति दैत्याश्च सह दानवैः॥
मूलम्
यानि देवमनुष्येषु रत्नानि विविधानि च।
बिभर्ति च मही कृत्स्ना सागरेषु च यद् वसु॥
अद्यप्रभृति तद् देवि सहिताः सर्वनैर्ऋताः।
तवैवोपहरिष्यन्ति दैत्याश्च सह दानवैः॥
अनुवाद (हिन्दी)
नरकासुर बोला— देवि! देवताओं और मनुष्योंके पास जो नाना प्रकारके रत्न हैं, सारी पृथ्वी जिन रत्नोंको धारण करती है तथा समुद्रोंमें जो रत्न संचित हैं, उन सबको आजसे सभी राक्षस ला-लाकर तुम्हें ही अर्पित किया करेंगे। दैत्य और दानव भी तुम्हें उत्तमोत्तम रत्नोंकी भेंट देंगे।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
एवमुत्तमरत्नानि बहूनि विविधानि च।
स जहार तदा भौमः स्त्रीरत्नानि च भारत॥
मूलम्
एवमुत्तमरत्नानि बहूनि विविधानि च।
स जहार तदा भौमः स्त्रीरत्नानि च भारत॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— भारत! इस प्रकार भौमासुरने नाना प्रकारके बहुत-से उत्तम रत्नों तथा स्त्री-रत्नोंका भी अपहरण किया।
विश्वास-प्रस्तुतिः
गन्धर्वाणां च याः कन्या जहार नरको बलात्।
याश्च देवमनुष्याणां सप्त चाप्सरसां गणाः॥
मूलम्
गन्धर्वाणां च याः कन्या जहार नरको बलात्।
याश्च देवमनुष्याणां सप्त चाप्सरसां गणाः॥
अनुवाद (हिन्दी)
गन्धर्वोंकी जो कन्याएँ थीं, उन्हें भी नरकासुर बलपूर्वक हर लाया। देवताओं और मनुष्योंकी कन्याओं तथा अप्सराओंके सात समुदायोंका भी उसने अपहरण कर लिया।
विश्वास-प्रस्तुतिः
चतुर्दशसहस्राणां चैकविंशच्छतानि च ।
एकवेणीधराः सर्वाः सतां मार्गमनुव्रताः॥
मूलम्
चतुर्दशसहस्राणां चैकविंशच्छतानि च ।
एकवेणीधराः सर्वाः सतां मार्गमनुव्रताः॥
अनुवाद (हिन्दी)
इस प्रकार सोलह हजार एक सौ सुन्दरी कुमारियाँ उसके घरमें एकत्र हो गयीं। वे सब-की-सब सत्पुरुषोंके मार्गका अनुसरण करके व्रत और नियमके पालनमें तत्पर हो एक वेणी धारण करती थीं।
विश्वास-प्रस्तुतिः
तासामन्तःपुरं भौमोऽकारयन्मणिपर्वते ।
औदकायामदीनात्मा मुरस्य विषयं प्रति॥
मूलम्
तासामन्तःपुरं भौमोऽकारयन्मणिपर्वते ।
औदकायामदीनात्मा मुरस्य विषयं प्रति॥
अनुवाद (हिन्दी)
उत्साहयुक्त मनवाले भौमासुरने उनके रहनेके लिये मणिपर्वतपर अन्तःपुरका निर्माण कराया। उस स्थानका नाम था औदका (जलकी सुविधासे सम्पन्न भूमि)। वह अन्तःपुर मुर नामक दैत्यके अधिकृत प्रदेशमें बना था।
विश्वास-प्रस्तुतिः
ताश्च प्राग्ज्योतिषो राजा मुरस्य दश चात्मजाः।
नैर्ऋताश्च यथा मुख्याः पालयन्त उपासते॥
मूलम्
ताश्च प्राग्ज्योतिषो राजा मुरस्य दश चात्मजाः।
नैर्ऋताश्च यथा मुख्याः पालयन्त उपासते॥
अनुवाद (हिन्दी)
प्राग्ज्योतिषपुरका राजा भौमासुर, मुरके दस पुत्र तथा प्रधान-प्रधान राक्षस उस अन्तःपुरकी रक्षा करते हुए सदा उसके समीप ही रहते थे।
विश्वास-प्रस्तुतिः
स एव तपसां पारे वरदत्तो महीसुतः।
अदितिं धर्षयामास कुण्डलार्थं युधिष्ठिर॥
मूलम्
स एव तपसां पारे वरदत्तो महीसुतः।
अदितिं धर्षयामास कुण्डलार्थं युधिष्ठिर॥
अनुवाद (हिन्दी)
युधिष्ठिर! पृथ्वीपुत्र भौमासुर तपस्याके अन्तमें वरदान पाकर इतना गर्वोन्मत्त हो गया था कि इसने कुण्डलके लिये देवमाता अदितितकका तिरस्कार कर दिया।
विश्वास-प्रस्तुतिः
न चासुरगणैः सर्वैः सहितैः कर्म तत् पुरा।
कृतपूर्वं महाघोरं यदकार्षीन्महासुरः ॥
मूलम्
न चासुरगणैः सर्वैः सहितैः कर्म तत् पुरा।
कृतपूर्वं महाघोरं यदकार्षीन्महासुरः ॥
अनुवाद (हिन्दी)
पूर्वकालमें समस्त महादैत्योंने एक साथ मिलकर भी वैसा अत्यन्त घोर पाप नहीं किया था, जैसा अकेले इस महान् असुरने कर डाला था।
विश्वास-प्रस्तुतिः
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम्।
विषयान्तपालाश्चत्वारो यस्यासन् युद्धदुर्मदाः ॥
मूलम्
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम्।
विषयान्तपालाश्चत्वारो यस्यासन् युद्धदुर्मदाः ॥
अनुवाद (हिन्दी)
पृथ्वीदेवीने उसे उत्पन्न किया था, प्राग्ज्योतिषपुर उसकी राजधानी थी तथा चार युद्धोन्मत्त दैत्य उसके राज्यकी सीमाकी रक्षा करनेवाले थे।
विश्वास-प्रस्तुतिः
आदेवयानमावृत्य पन्थानं पर्यवस्थिताः ।
त्रासनाः सुरसङ्घानां विरूपै राक्षसैः सह॥
मूलम्
आदेवयानमावृत्य पन्थानं पर्यवस्थिताः ।
त्रासनाः सुरसङ्घानां विरूपै राक्षसैः सह॥
अनुवाद (हिन्दी)
वे पृथ्वीसे लेकर देवयानतकके मार्गको रोककर खड़े रहते थे। भयानक रूपवाले राक्षसोंके साथ रहकर वे देवसमुदायको भयभीत किया करते थे।
विश्वास-प्रस्तुतिः
हयग्रीवो निशुम्भश्च घोरः पञ्चजनस्तथा।
मुरः पुत्रसहस्रैश्च वरदत्तो महासुरः॥
मूलम्
हयग्रीवो निशुम्भश्च घोरः पञ्चजनस्तथा।
मुरः पुत्रसहस्रैश्च वरदत्तो महासुरः॥
अनुवाद (हिन्दी)
उन चारों दैत्योंके नाम इस प्रकार हैं—हयग्रीव, निशुम्भ, भयंकर पंचजन तथा सहस्र पुत्रोंसहित महान् असुर मुर, जो वरदान प्राप्त कर चुका था।
विश्वास-प्रस्तुतिः
तद्वधार्थं महाबाहुरेष चक्रगदासिधृक् ।
जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः॥
मूलम्
तद्वधार्थं महाबाहुरेष चक्रगदासिधृक् ।
जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः॥
अनुवाद (हिन्दी)
उसीके वधके लिये चक्र, गदा और खड्ग धारण करनेवाले ये महाबाहु श्रीकृष्ण वृष्णिकुलमें देवकीके गर्भसे उत्पन्न हुए हैं। वसुदेवजीके पुत्र होनेसे ये जनार्दन ‘वासुदेव’ कहलाते हैं।
विश्वास-प्रस्तुतिः
तस्यास्य पुरुषेन्द्रस्य लोकप्रथिततेजसः ।
निवासो द्वारका तात विदितो वः प्रधानतः॥
मूलम्
तस्यास्य पुरुषेन्द्रस्य लोकप्रथिततेजसः ।
निवासो द्वारका तात विदितो वः प्रधानतः॥
अनुवाद (हिन्दी)
तात युधिष्ठिर! इनका तेज सम्पूर्ण विश्वमें विख्यात है। इन पुरुषोत्तम श्रीकृष्णका निवासस्थान प्रधानतः द्वारका ही है, यह तुम सब लोग जानते हो।
विश्वास-प्रस्तुतिः
अतीव हि पुरी रम्या द्वारका वासवक्षयात्।
अति वै राजते पृथ्व्यां प्रत्यक्षं ते युधिष्ठिर॥
मूलम्
अतीव हि पुरी रम्या द्वारका वासवक्षयात्।
अति वै राजते पृथ्व्यां प्रत्यक्षं ते युधिष्ठिर॥
अनुवाद (हिन्दी)
द्वारकापुरी इन्द्रके निवासस्थान अमरावती पुरीसे भी अत्यन्त रमणीय है। युधिष्ठिर! भूमण्डलमें द्वारकाकी शोभा सबसे अधिक है। यह तो तुम प्रत्यक्ष ही देख चुके हो।
विश्वास-प्रस्तुतिः
तस्मिन् देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया।
या दाशार्हीति विख्याता योजनायतविस्तृता॥
मूलम्
तस्मिन् देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया।
या दाशार्हीति विख्याता योजनायतविस्तृता॥
अनुवाद (हिन्दी)
देवपुरीके समान सुशोभित द्वारका नगरीमें वृष्णिवंशियोंके बैठनेके लिये एक सुन्दर सभा है, जो दाशार्हीके नामसे विख्यात है। उसकी लम्बाई और चौड़ाई एक-एक योजनकी है।
विश्वास-प्रस्तुतिः
तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः।
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते॥
मूलम्
तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः।
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते॥
अनुवाद (हिन्दी)
उसमें बलराम और श्रीकृष्ण आदि वृष्णि और अन्धकवंशके सभी लोग बैठते हैं और सम्पूर्ण लोक-जीवनकी रक्षामें दत्तचित्त रहते हैं।
विश्वास-प्रस्तुतिः
तत्रासीनेषु सर्वेषु कदाचिद् भरतर्षभ।
दिव्यगन्धा ववुर्वाताः कुसुमानां च वृष्टयः॥
मूलम्
तत्रासीनेषु सर्वेषु कदाचिद् भरतर्षभ।
दिव्यगन्धा ववुर्वाताः कुसुमानां च वृष्टयः॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! एक दिनकी बात है; सभी यदुवंशी उस सभामें विराजमान थे। इतनेमें ही दिव्य सुगन्धसे भरी हुई वायु चलने लगी और दिव्य कुसुमोंकी वर्षा होने लगी।
विश्वास-प्रस्तुतिः
ततः सूर्यसहस्राभस्तेजोराशिर्महाद्भुतः ।
मुहूर्तमन्तरिक्षेऽभूत् ततो भूमौ प्रतिष्ठितः॥
मूलम्
ततः सूर्यसहस्राभस्तेजोराशिर्महाद्भुतः ।
मुहूर्तमन्तरिक्षेऽभूत् ततो भूमौ प्रतिष्ठितः॥
अनुवाद (हिन्दी)
तदनन्तर दो ही घड़ीके अंदर आकाशमें सहस्रों सूर्योंके समान महान् एवं अद्भुत तेजोराशि प्रकट हुई। वह धीरे-धीरे पृथ्वीपर आकर खड़ी हो गयी।
विश्वास-प्रस्तुतिः
मध्ये तु तेजसस्तस्य पाण्डरं गजमास्थितः।
वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत॥
मूलम्
मध्ये तु तेजसस्तस्य पाण्डरं गजमास्थितः।
वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत॥
अनुवाद (हिन्दी)
उस तेजोमण्डलके भीतर श्वेत हाथीपर बैठे हुए इन्द्र सम्पूर्ण देवताओंसहित दिखायी दिये।
विश्वास-प्रस्तुतिः
रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह।
उत्पत्य सहसा तस्मै नमस्कारमकुर्वत॥
मूलम्
रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह।
उत्पत्य सहसा तस्मै नमस्कारमकुर्वत॥
अनुवाद (हिन्दी)
बलराम, श्रीकृष्ण तथा राजा उग्रसेन वृष्णि और अन्धकवंशके अन्य लोगोंके साथ सहसा उठकर बाहर आये और सबने देवराज इन्द्रको नमस्कार किया।
विश्वास-प्रस्तुतिः
सोऽवतीर्य गजात् तूर्णं परिष्वज्य जनार्दनम्।
सस्वजे बलदेवं च राजानं च तमाहुकम्॥
मूलम्
सोऽवतीर्य गजात् तूर्णं परिष्वज्य जनार्दनम्।
सस्वजे बलदेवं च राजानं च तमाहुकम्॥
अनुवाद (हिन्दी)
इन्द्रने हाथीसे उतरकर शीघ्र ही भगवान् श्रीकृष्णको हृदयसे लगाया। फिर बलराम तथा राजा उग्रसेनसे भी उसी प्रकार मिले।
विश्वास-प्रस्तुतिः
उद्धवं वसुदेवं च विकद्रुं च महामतिम्।
प्रद्युम्नसाम्बनिशठाननिरुद्धं ससात्यकिम् ॥
गदं सारणमक्रूरं कृतवर्माणमेव च।
चारुदेष्णं सुदेष्णं च अन्यानपि यथोचितम्॥
परिष्वज्य च दृष्ट्वा च भगवान् भूतभावनः।
मूलम्
उद्धवं वसुदेवं च विकद्रुं च महामतिम्।
प्रद्युम्नसाम्बनिशठाननिरुद्धं ससात्यकिम् ॥
गदं सारणमक्रूरं कृतवर्माणमेव च।
चारुदेष्णं सुदेष्णं च अन्यानपि यथोचितम्॥
परिष्वज्य च दृष्ट्वा च भगवान् भूतभावनः।
अनुवाद (हिन्दी)
भूतभावन ऐश्वर्यशाली इन्द्रने वसुदेव, उद्धव, महामति विकद्रु, प्रद्युम्न, साम्ब, निशठ, अनिरुद्ध, सात्यकि, गद, सारण, अक्रूर, कृतवर्मा, चारुदेष्ण तथा सुदेष्ण आदि अन्य यादवोंका भी यथोचित रीतिसे आलिंगन करके उन सबकी ओर दृष्टिपात किया।
विश्वास-प्रस्तुतिः
वृष्ण्यन्धकमहामात्रान् परिष्वज्याथ वासवः ॥
प्रगृह्य पूजां तैर्दत्तामुवाचावनताननः ।
मूलम्
वृष्ण्यन्धकमहामात्रान् परिष्वज्याथ वासवः ॥
प्रगृह्य पूजां तैर्दत्तामुवाचावनताननः ।
अनुवाद (हिन्दी)
इस प्रकार उन्होंने वृष्णि और अन्धकवंशके प्रधान व्यक्तियोंको हृदयसे लगाकर उनकी दी हुई पूजा ग्रहण की तथा मुखको नीचेकी ओर झुकाकर वे इस प्रकार बोले—
मूलम् (वचनम्)
इन्द्र उवाच
विश्वास-प्रस्तुतिः
अदित्या चोदितः कृष्ण तव मात्राहमागतः॥
कुण्डलेऽपहृते तात भौमेन नरकेण च।
मूलम्
अदित्या चोदितः कृष्ण तव मात्राहमागतः॥
कुण्डलेऽपहृते तात भौमेन नरकेण च।
अनुवाद (हिन्दी)
इन्द्रने कहा— भैया कृष्ण! तुम्हारी माता अदितिकी आज्ञासे मैं यहाँ आया हूँ। तात! भूमिपुत्र नरकासुरने उनके कुण्डल छीन लिये हैं।
विश्वास-प्रस्तुतिः
निदेशशब्दवाच्यस्त्वं लोकेऽस्मिन् मधुसूदन ॥
तस्माज्जहि महाभाग भूमिपुत्रं नरेश्वर।
मूलम्
निदेशशब्दवाच्यस्त्वं लोकेऽस्मिन् मधुसूदन ॥
तस्माज्जहि महाभाग भूमिपुत्रं नरेश्वर।
अनुवाद (हिन्दी)
मधुसूदन! इस लोकमें माताका आदेश सुननेके पात्र केवल तुम्हीं हो। अतः महाभाग नरेश्वर! तुम भौमासुरको मार डालो।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
तमुवाच महाबाहुः प्रीयमाणो जनार्दनः।
निर्जित्य नरकं भौममाहरिष्यामि कुण्डले॥
मूलम्
तमुवाच महाबाहुः प्रीयमाणो जनार्दनः।
निर्जित्य नरकं भौममाहरिष्यामि कुण्डले॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! तब महाबाहु जनार्दन अत्यन्त प्रसन्न होकर बोले—‘देवराज! मैं भूमिपुत्र नरकासुरको पराजित करके माताजीके कुण्डल अवश्य ला दूँगा’।
विश्वास-प्रस्तुतिः
एवमुक्त्वा तु गोविन्दो राममेवाभ्यभाषत।
प्रद्युम्नमनिरुद्धं च साम्बं चाप्रतिमं बले॥
एतांश्चोक्त्वा तदा तत्र वासुदेवो महायशाः।
अथारुह्य सुपर्णं वै शङ्खचक्रगदासिधृक्॥
ययौ तदा हृषीकेशो देवानां हितकाम्यया।
मूलम्
एवमुक्त्वा तु गोविन्दो राममेवाभ्यभाषत।
प्रद्युम्नमनिरुद्धं च साम्बं चाप्रतिमं बले॥
एतांश्चोक्त्वा तदा तत्र वासुदेवो महायशाः।
अथारुह्य सुपर्णं वै शङ्खचक्रगदासिधृक्॥
ययौ तदा हृषीकेशो देवानां हितकाम्यया।
अनुवाद (हिन्दी)
ऐसा कहकर भगवान् गोविन्दने बलरामजीसे बातचीत की। तत्पश्चात् प्रद्युम्न, अनिरुद्ध और अनुपम बलवान् साम्बसे भी इसके विषयमें वार्तालाप करके महायशस्वी इन्द्रियाधीश्वर भगवान् श्रीकृष्ण शंख, चक्र, गदा और खड्ग धारणकर गरुड़पर आरूढ़ हो देवताओंका हित करनेकी इच्छासे वहाँसे चल दिये।
विश्वास-प्रस्तुतिः
तं प्रयान्तममित्रघ्नं देवाः सहपुरन्दराः॥
पृष्ठतोऽनुययुः प्रीताः स्तुवन्तो विष्णुमच्युतम्।
मूलम्
तं प्रयान्तममित्रघ्नं देवाः सहपुरन्दराः॥
पृष्ठतोऽनुययुः प्रीताः स्तुवन्तो विष्णुमच्युतम्।
अनुवाद (हिन्दी)
शत्रुनाशन भगवान् श्रीकृष्णको प्रस्थान करते देख इन्द्रसहित सम्पूर्ण देवता बड़े प्रसन्न हुए और अच्युत भगवान् कृष्णकी स्तुति करते हुए उन्हींके पीछे-पीछे चले।
विश्वास-प्रस्तुतिः
सोऽग्र्यान् रक्षोगणान् हत्वा नरकस्य महासुरान्॥
क्षुरान्तान् मौरवान् पाशान् षट्सहस्रं ददर्श सः।
मूलम्
सोऽग्र्यान् रक्षोगणान् हत्वा नरकस्य महासुरान्॥
क्षुरान्तान् मौरवान् पाशान् षट्सहस्रं ददर्श सः।
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णने नरकासुरके उन मुख्य-मुख्य राक्षसोंको मारकर मुर दैत्यके बनाये हुए छः हजार पाशोंको देखा, जिनके किनारोंके भागोंमें छुरे लगे हुए थे।
विश्वास-प्रस्तुतिः
संच्छिद्य पाशांस्त्वस्त्रेण मुरं हत्वा सहान्वयम्॥
शिलासङ्घानतिक्रम्य निशुम्भमवपोथयत् ।
मूलम्
संच्छिद्य पाशांस्त्वस्त्रेण मुरं हत्वा सहान्वयम्॥
शिलासङ्घानतिक्रम्य निशुम्भमवपोथयत् ।
अनुवाद (हिन्दी)
भगवान्ने अपने अस्त्र (चक्र)-से मुर दैत्यके पाशोंको काटकर मुर नामक असुरको उसके वंशजों-सहित मार डाला और शिलाओंके समूहोंको लाँघकर निशुम्भको भी मार गिराया।
विश्वास-प्रस्तुतिः
यः सहस्रसमस्त्वेकः सर्वान् देवानयोधयत्॥
तं जघान महावीर्यं हयग्रीवं महाबलम्।
मूलम्
यः सहस्रसमस्त्वेकः सर्वान् देवानयोधयत्॥
तं जघान महावीर्यं हयग्रीवं महाबलम्।
अनुवाद (हिन्दी)
तत्पश्चात् जो अकेला ही सहस्रों योद्धाओंके समान था और सम्पूर्ण देवताओंके साथ अकेला ही युद्ध कर सकता था, उस महाबली एवं महापराक्रमी हयग्रीवको भी मार दिया।
विश्वास-प्रस्तुतिः
अपारतेजा दुर्धर्षः सर्वयादवनन्दनः ॥
मध्ये लोहितगङ्गायां भगवान् देवकीसुतः।
औदकायां विरूपाक्षं जघान भरतर्षभ॥
पञ्च पञ्चजनान् घोरान् नरकस्य महासुरान्।
मूलम्
अपारतेजा दुर्धर्षः सर्वयादवनन्दनः ॥
मध्ये लोहितगङ्गायां भगवान् देवकीसुतः।
औदकायां विरूपाक्षं जघान भरतर्षभ॥
पञ्च पञ्चजनान् घोरान् नरकस्य महासुरान्।
अनुवाद (हिन्दी)
भरतश्रेष्ठ! सम्पूर्ण यादवोंको आनन्दित करनेवाले अमित तेजस्वी दुर्धर्ष वीर भगवान् देवकीनन्दनने औदकाके अन्तर्गत लोहितगंगाके बीच विरूपाक्षको तथा ‘पंचजन’ नामसे प्रसिद्ध नरकासुरके पाँच भयंकर राक्षसोंको भी मार गिराया।
विश्वास-प्रस्तुतिः
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया॥
पुरमासादयामास तत्र युद्धमवर्तत ।
मूलम्
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया॥
पुरमासादयामास तत्र युद्धमवर्तत ।
अनुवाद (हिन्दी)
फिर भगवान् अपनी शोभासे उद्दीप्त-से दिखायी देनेवाले प्राग्ज्योतिषपुरमें जा पहुँचे। वहाँ उनका दानवोंसे फिर युद्ध छिड़ गया।
विश्वास-प्रस्तुतिः
महद् दैवासुरं युद्धं यद् वृत्तं भरतर्षभ॥
युद्धं न स्यात् समं तेन लोकविस्मयकारकम्।
मूलम्
महद् दैवासुरं युद्धं यद् वृत्तं भरतर्षभ॥
युद्धं न स्यात् समं तेन लोकविस्मयकारकम्।
अनुवाद (हिन्दी)
भरतकुलभूषण! वह युद्ध महान् देवासुर-संग्रामके रूपमें परिणत हो गया। उसके समान लोकविस्मयकारी युद्ध दूसरा कोई नहीं हो सकता।
विश्वास-प्रस्तुतिः
चक्रलाञ्छनसंछिन्नाः शक्तिखड्गहतास्तदा ॥
निपेतुर्दानवास्तत्र समासाद्य जनार्दनम् ।
मूलम्
चक्रलाञ्छनसंछिन्नाः शक्तिखड्गहतास्तदा ॥
निपेतुर्दानवास्तत्र समासाद्य जनार्दनम् ।
अनुवाद (हिन्दी)
चक्रधारी भगवान् श्रीकृष्णसे भिड़कर सभी दानव वहाँ चक्रसे छिन्न-भिन्न एवं शक्ति तथा खड्गसे आहत होकर धराशायी हो गये।
विश्वास-प्रस्तुतिः
अष्टौ शतसहस्राणि दानवानां परंतप।
निहत्य पुरुषव्याघ्रः पातालविवरं ययौ॥
त्रासनं सुरसङ्घानां नरकं पुरुषोत्तमः।
योधयत्यतितेजस्वी मधुवन्मधुसूदनः ॥
मूलम्
अष्टौ शतसहस्राणि दानवानां परंतप।
निहत्य पुरुषव्याघ्रः पातालविवरं ययौ॥
त्रासनं सुरसङ्घानां नरकं पुरुषोत्तमः।
योधयत्यतितेजस्वी मधुवन्मधुसूदनः ॥
अनुवाद (हिन्दी)
परंतप युधिष्ठिर! इस प्रकार आठ लाख दानवोंका संहार करके पुरुषसिंह पुरुषोत्तम श्रीकृष्ण पातालगुफामें गये, जहाँ देवसमुदायको आतंकित करनेवाला नरकासुर रहता था। अत्यन्त तेजस्वी भगवान् मधुसूदनने मधुकी भाँति पराक्रमी नरकासुरसे युद्ध प्रारम्भ किया।
विश्वास-प्रस्तुतिः
तद् युद्धमभवद् घोरं तेन भौमेन भारत।
कुण्डलार्थे सुरेशस्य नरकेण महात्मना॥
मूलम्
तद् युद्धमभवद् घोरं तेन भौमेन भारत।
कुण्डलार्थे सुरेशस्य नरकेण महात्मना॥
अनुवाद (हिन्दी)
भारत! देवमाता अदितिके कुण्डलोंके लिये भूमिपुत्र महाकाय नरकासुरके साथ छिड़ा हुआ वह युद्ध बड़ा भयंकर था।
विश्वास-प्रस्तुतिः
मुहूर्तं लालयित्वाथ नरकं मधुसूदनः।
प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद् बली॥
मूलम्
मुहूर्तं लालयित्वाथ नरकं मधुसूदनः।
प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद् बली॥
अनुवाद (हिन्दी)
बलवान् मधुसूदनने चक्र हाथमें लिये हुए नरकासुरके साथ दो घड़ीतक खिलवाड़ करके बलपूर्वक चक्रसे उसके मस्तकको काट डाला।
विश्वास-प्रस्तुतिः
चक्रप्रमथितं तस्य पपात सहसा भुवि।
उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा॥
मूलम्
चक्रप्रमथितं तस्य पपात सहसा भुवि।
उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा॥
अनुवाद (हिन्दी)
चक्रसे छिन्न-भिन्न होकर घायल हुए शरीरवाले नरकासुरका मस्तक वज्रके मारे हुए वृत्रासुरके सिरकी भाँति सहसा पृथ्वीपर गिर पड़ा।
विश्वास-प्रस्तुतिः
भूमिस्तु पतितं दृष्ट्वा ते वै प्रादाच्च कुण्डले।
प्रदाय च महाबाहुमिदं वचनमब्रवीत्॥
मूलम्
भूमिस्तु पतितं दृष्ट्वा ते वै प्रादाच्च कुण्डले।
प्रदाय च महाबाहुमिदं वचनमब्रवीत्॥
अनुवाद (हिन्दी)
भूमिने अपने पुत्रको रणभूमिमें गिरा देख अदितिके दोनों कुण्डल लौटा दिये और महाबाहु भगवान् श्रीकृष्णसे इस प्रकार कहा।
मूलम् (वचनम्)
भूमिरुवाच
विश्वास-प्रस्तुतिः
सृष्टस्त्वयैव मधुहंस्त्वयैव निहतः प्रभो।
यथेच्छसि तथा क्रीडन् प्रजास्तस्यानुपालय॥
मूलम्
सृष्टस्त्वयैव मधुहंस्त्वयैव निहतः प्रभो।
यथेच्छसि तथा क्रीडन् प्रजास्तस्यानुपालय॥
अनुवाद (हिन्दी)
भूमि बोली— प्रभो मधुसूदन! आपने ही इसे जन्म दिया था और आपने ही इसे मारा है। आपकी जैसी इच्छा हो, वैसी ही लीला करते हुए नरकासुरकी संतानका पालन कीजिये।
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
देवानां च मुनीनां च पितॄणां च महात्मनाम्।
उद्वेजनीयो भूतानां ब्रह्मद्विट् पुरुषाधमः॥
लोकद्विष्टः सुतस्ते तु देवारिर्लोककण्टकः।
मूलम्
देवानां च मुनीनां च पितॄणां च महात्मनाम्।
उद्वेजनीयो भूतानां ब्रह्मद्विट् पुरुषाधमः॥
लोकद्विष्टः सुतस्ते तु देवारिर्लोककण्टकः।
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा— भामिनि! तुम्हारा यह पुत्र देवताओं, मुनियों, पितरों, महात्माओं तथा सम्पूर्ण भूतोंके उद्वेगका पात्र हो रहा था। यह पुरुषाधम ब्राह्मणोंसे द्वेष रखनेवाला, देवताओंका शत्रु तथा सम्पूर्ण विश्वका कण्टक था, इसलिये सब लोग इससे द्वेष रखते थे।
विश्वास-प्रस्तुतिः
सर्वलोकनमस्कार्यामदितिं बाधते बली ॥
कुण्डले दर्पसम्पूर्णस्ततोऽसौ निहतोऽसुरः ।
मूलम्
सर्वलोकनमस्कार्यामदितिं बाधते बली ॥
कुण्डले दर्पसम्पूर्णस्ततोऽसौ निहतोऽसुरः ।
अनुवाद (हिन्दी)
इस बलवान् असुरने बलके घमंडमें आकर सम्पूर्ण विश्वके लिये वन्दनीय देवमाता अदितिको भी कष्ट पहुँचाया और उनके कुण्डल ले लिये। इन्हीं सब कारणोंसे यह मारा गया है।
विश्वास-प्रस्तुतिः
नैव मन्युस्त्वया कार्यो यत् कृतं मयि भामिनि॥
मत्प्रभावाच्च ते पुत्रो लब्धवान् गतिमुत्तमाम्।
तस्माद् गच्छ महाभागे भारावतरणं कृतम्॥
मूलम्
नैव मन्युस्त्वया कार्यो यत् कृतं मयि भामिनि॥
मत्प्रभावाच्च ते पुत्रो लब्धवान् गतिमुत्तमाम्।
तस्माद् गच्छ महाभागे भारावतरणं कृतम्॥
अनुवाद (हिन्दी)
भामिनि! मैंने इस समय जो कुछ किया है, उसके लिये तुम्हें मुझपर क्षोभ नहीं करना चाहिये। महाभागे! तुम्हारे पुत्रने मेरे प्रभावसे अत्यन्त उत्तम गति प्राप्त की है; इसलिये जाओ, मैंने तुम्हारा भार उतार दिया है।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
निहत्य नरकं भौम सत्यभामासहायवान्।
सहितो लोकपालैश्च ददर्श नरकालयम्॥
मूलम्
निहत्य नरकं भौम सत्यभामासहायवान्।
सहितो लोकपालैश्च ददर्श नरकालयम्॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! भूमिपुत्र नरकासुरको मारकर सत्यभामासहित भगवान् श्रीकृष्णने लोकपालोंके साथ जाकर नरकासुरके घरको देखा।
विश्वास-प्रस्तुतिः
अथास्य गृहमासाद्य नरकस्य यशस्विनः।
ददर्श धनमक्षय्यं रत्नानि विविधानि च॥
मूलम्
अथास्य गृहमासाद्य नरकस्य यशस्विनः।
ददर्श धनमक्षय्यं रत्नानि विविधानि च॥
अनुवाद (हिन्दी)
यशस्वी नरकके घरमें जाकर उन्होंने नाना प्रकारके रत्न और अक्षय धन देखा।
विश्वास-प्रस्तुतिः
मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च ।
अश्मसारानर्कमणीन् विमलान् स्फाटिकानपि ॥
मूलम्
मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च ।
अश्मसारानर्कमणीन् विमलान् स्फाटिकानपि ॥
अनुवाद (हिन्दी)
मणि, मोती, मूँगे, वैदूर्यमणिकी बनी हुई वस्तुएँ, पुखराज, सूर्यकान्तमणि और निर्मल स्फटिकमणिकी वस्तुएँ भी वहाँ देखनेमें आयीं।
विश्वास-प्रस्तुतिः
जाम्बूनदमयान्येव शातकुम्भमयानि च ।
प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च ॥
मूलम्
जाम्बूनदमयान्येव शातकुम्भमयानि च ।
प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च ॥
अनुवाद (हिन्दी)
जाम्बूनद तथा शातकुम्भसंज्ञक सुवर्णकी बनी हुई बहुत-सी ऐसी वस्तुएँ वहाँ दृष्टिगोचर हुईं, जो प्रज्वलित अग्नि और शीतरश्मि चन्द्रमाके समान प्रकाशित हो रही थीं।
विश्वास-प्रस्तुतिः
हिरण्यवर्णं रुचिरं श्वेतमभ्यन्तरं गृहम्।
यदक्षयं गृहे दृष्टं नरकस्य धनं बहु॥
न हि राज्ञः कुबेरस्य तावद् धनसमुच्छ्रयः।
दृष्टपूर्वः पुरा साक्षान्महेन्द्रसदनेष्वपि ॥
मूलम्
हिरण्यवर्णं रुचिरं श्वेतमभ्यन्तरं गृहम्।
यदक्षयं गृहे दृष्टं नरकस्य धनं बहु॥
न हि राज्ञः कुबेरस्य तावद् धनसमुच्छ्रयः।
दृष्टपूर्वः पुरा साक्षान्महेन्द्रसदनेष्वपि ॥
अनुवाद (हिन्दी)
नरकासुरका भीतरी भवन सुवर्णके समान सुन्दर, कान्तिमान् एवं उज्ज्वल था। उसके घरमें जो असंख्य एवं अक्षय धन दिखायी दिया, उतनी धनराशि राजा कुबेरके घरमें भी नहीं है। देवराज इन्द्रके भवनमें भी पहले कभी उतना वैभव नहीं देखा गया था।
मूलम् (वचनम्)
इन्द्र उवाच
विश्वास-प्रस्तुतिः
इमानि मणिरत्नानि विविधानि वसूनि च॥
हेमसूत्रा महाकक्ष्यास्तोमरैर्वीर्यशालिनः ।
भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः॥
विमलाभिः पताकाभिर्वासांसि विविधानि च।
ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः॥
मूलम्
इमानि मणिरत्नानि विविधानि वसूनि च॥
हेमसूत्रा महाकक्ष्यास्तोमरैर्वीर्यशालिनः ।
भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः॥
विमलाभिः पताकाभिर्वासांसि विविधानि च।
ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः॥
अनुवाद (हिन्दी)
इन्द्र बोले— जनार्दन! ये जो नाना प्रकारके माणिक्य, रत्न, धन तथा सोनेकी जालियोंसे सुशोभित बड़े-बड़े हौदोंवाले, तोमरसहित पराक्रमशाली बड़े भारी गजराज एवं उनपर बिछानेके लिये मूँगेसे विभूषित कम्बल, निर्मल पताकाओंसे युक्त नाना प्रकारके वस्त्र आदि हैं, इन सबपर आपका अधिकार है। इन गजराजोंकी संख्या बीस हजार है तथा इससे दूनी हथिनियाँ हैं।
विश्वास-प्रस्तुतिः
अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः।
गोभिश्चाविकृतैर्यानैः कामं तव जनार्दन॥
मूलम्
अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः।
गोभिश्चाविकृतैर्यानैः कामं तव जनार्दन॥
अनुवाद (हिन्दी)
जनार्दन! यहाँ आठ लाख उत्तम देशी घोड़े हैं और बैल जुते हुए नये-नये वाहन हैं। इनमेंसे जिनकी आपको आवश्यकता हो, वे सब आपके यहाँ जा सकते हैं।
विश्वास-प्रस्तुतिः
आविकानि च सूक्ष्माणि शयनान्यासनानि च।
कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः ॥
चन्दनागुरुमिश्राणि यानानि विविधानि च।
एतत् ते प्रापयिष्यामि वृष्ण्यावासमरिंदम॥
मूलम्
आविकानि च सूक्ष्माणि शयनान्यासनानि च।
कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः ॥
चन्दनागुरुमिश्राणि यानानि विविधानि च।
एतत् ते प्रापयिष्यामि वृष्ण्यावासमरिंदम॥
अनुवाद (हिन्दी)
शत्रुदमन! ये महीन ऊनी वस्त्र, अनेक प्रकारकी शय्याएँ, बहुत-से आसन, इच्छानुसार बोली बोलनेवाले देखनेमें सुन्दर पक्षी, चन्दन और अगुरुमिश्रित नाना प्रकारके रथ—ये सब वस्तुएँ मैं आपके लिये वृष्णियोंके निवासस्थान द्वारकामें पहुँचा दूँगा।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
देवगन्धर्वरत्नानि दैतेयासुरजानि च ।
यानि सन्तीह रत्नानि नरकस्य निवेशने॥
एतत् तु गरुडे सर्वं क्षिप्रमारोप्य वासवः।
दाशार्हपतिना सार्धमुपायान्मणिपर्वतम् ॥
मूलम्
देवगन्धर्वरत्नानि दैतेयासुरजानि च ।
यानि सन्तीह रत्नानि नरकस्य निवेशने॥
एतत् तु गरुडे सर्वं क्षिप्रमारोप्य वासवः।
दाशार्हपतिना सार्धमुपायान्मणिपर्वतम् ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! देवता, गन्धर्व, दैत्य और असुरसम्बन्धी जितने भी रत्न नरकासुरके घरमें उपलब्ध हुए, उन्हें शीघ्र ही गरुड़पर रखकर देवराज इन्द्र दाशार्हवंशके अधिपति भगवान् श्रीकृष्णके साथ मणिपर्वतपर गये।
विश्वास-प्रस्तुतिः
तत्र पुण्या ववुर्वाताः प्रभाश्चित्राः समुज्ज्वलाः।
प्रेक्षतां सुरसङ्घानां विस्मयः समपद्यत॥
मूलम्
तत्र पुण्या ववुर्वाताः प्रभाश्चित्राः समुज्ज्वलाः।
प्रेक्षतां सुरसङ्घानां विस्मयः समपद्यत॥
अनुवाद (हिन्दी)
वहाँ बड़ी पवित्र हवा बह रही थी तथा विचित्र एवं उज्ज्वल प्रभा सब ओर फैली हुई थी। यह सब देखकर देवताओंको बड़ा विस्मय हुआ।
विश्वास-प्रस्तुतिः
त्रिदशा ऋषयश्चैव चन्द्रादित्यौ यथा दिवि।
प्रभया तस्य शैलस्य निर्विशेषमिवाभवत्॥
मूलम्
त्रिदशा ऋषयश्चैव चन्द्रादित्यौ यथा दिवि।
प्रभया तस्य शैलस्य निर्विशेषमिवाभवत्॥
अनुवाद (हिन्दी)
आकाशमण्डलमें प्रकाशित होनेवाले देवता, ऋषि, चन्द्रमा और सूर्यकी भाँति वहाँ आये हुए देवगण उस पर्वतकी प्रभासे तिरस्कृत हो साधारण-से प्रतीत हो रहे थे।
विश्वास-प्रस्तुतिः
अनुज्ञातस्तु रामेण वासवेन च केशवः।
प्रीयमाणो महाबाहुर्विवेश मणिपर्वतम् ॥
मूलम्
अनुज्ञातस्तु रामेण वासवेन च केशवः।
प्रीयमाणो महाबाहुर्विवेश मणिपर्वतम् ॥
अनुवाद (हिन्दी)
तदनन्तर बलरामजी तथा देवराज इन्द्रकी आज्ञासे महाबाहु भगवान् श्रीकृष्णने नरकासुरके मणिपर्वतपर बने हुए अन्तःपुरमें प्रसन्नतापूर्वक प्रवेश किया।
विश्वास-प्रस्तुतिः
तत्र वैडूर्यवर्णानि ददर्श मधुसूदनः।
सतोरणपताकानि द्वाराणि शरणानि च॥
मूलम्
तत्र वैडूर्यवर्णानि ददर्श मधुसूदनः।
सतोरणपताकानि द्वाराणि शरणानि च॥
अनुवाद (हिन्दी)
मधुसूदनने देखा; उस अन्तःपुरके द्वार और गृह वैदूर्यमणिके समान प्रकाशित हो रहे हैं। उनके फाटकोंपर पताकाएँ फहरा रही थीं।
विश्वास-प्रस्तुतिः
चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः ।
हेमचित्रपताकैश्च प्रासादैरुपशोभितः ॥
मूलम्
चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः ।
हेमचित्रपताकैश्च प्रासादैरुपशोभितः ॥
अनुवाद (हिन्दी)
सुवर्णमय विचित्र पताकाओंवाले महलोंसे सुशोभित वह मणिपर्वत चित्रलिखित मेघोंके समान प्रतीत होता था।
विश्वास-प्रस्तुतिः
हर्म्याणि च विशालानि मणिसोपानवन्ति च।
तत्रस्था वरवर्णाभा ददृशुर्मधुसूदनम् ॥
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तदा ।
त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम् ॥
मूलम्
हर्म्याणि च विशालानि मणिसोपानवन्ति च।
तत्रस्था वरवर्णाभा ददृशुर्मधुसूदनम् ॥
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तदा ।
त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम् ॥
अनुवाद (हिन्दी)
उन महलोंमें विशाल अट्टालिकाएँ बनी थीं, जिनपर चढ़नेके लिये मणिनिर्मित सीढ़ियाँ सुशोभित हो रही थीं। वहाँ रहनेवाली प्रधान-प्रधान गन्धर्वों और सुरोंकी परम सुन्दरी प्यारी पुत्रियोंने उस स्वर्गके समान प्रदेशमें खड़े हुए अपराजित वीर भगवान् मधुसूदनको देखा।
विश्वास-प्रस्तुतिः
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः ।
सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः॥
मूलम्
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः ।
सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः॥
अनुवाद (हिन्दी)
देखते-देखते ही उन सबने महाबाहु श्रीकृष्णको घेर लिया। वे सभी स्त्रियाँ एक वेणी धारण किये गेरुए वस्त्र पहने इन्द्रियसंयमपूर्वक वहाँ तपस्या करती थीं।
विश्वास-प्रस्तुतिः
व्रतसंतापजः शोको नात्र काश्चिदपीडयत्।
अरजांसि च वासांसि बिभ्रत्यः कौशिकान्यपि॥
समेत्य यदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः।
ऊचुश्चैनं हृषीकेशं सर्वास्ताः कमलेक्षणाः॥
मूलम्
व्रतसंतापजः शोको नात्र काश्चिदपीडयत्।
अरजांसि च वासांसि बिभ्रत्यः कौशिकान्यपि॥
समेत्य यदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः।
ऊचुश्चैनं हृषीकेशं सर्वास्ताः कमलेक्षणाः॥
अनुवाद (हिन्दी)
उस समय व्रत और संतापजनित शोक उनमेंसे किसीको पीड़ा नहीं दे सका। वे निर्मल रेशमी वस्त्र पहने हुए यदुवीर श्रीकृष्णके पास जा उनके सामने हाथ जोड़कर खड़ी हो गयीं। उन कमलनयनी कामिनियोंने अपनी सम्पूर्ण इन्द्रियोंके स्वामी श्रीहरिसे इस प्रकार कहा।
मूलम् (वचनम्)
कन्यका ऊचुः
विश्वास-प्रस्तुतिः
नारदेन समाख्यातमस्माकं पुरुषोत्तम ।
आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये ॥
मूलम्
नारदेन समाख्यातमस्माकं पुरुषोत्तम ।
आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये ॥
अनुवाद (हिन्दी)
कन्याएँ बोलीं— पुरुषोत्तम! देवर्षि नारदने हमसे कह रखा था कि ‘देवताओंका कार्य सिद्ध करनेके लिये भगवान् गोविन्द यहाँ पधारेंगे।
विश्वास-प्रस्तुतिः
सोऽसुरं नरकं हत्वा निशुम्भं मुरमेव च।
भौमं च सपरीवारं हयग्रीवं च दानवम्॥
तथा पञ्चजनं चैव प्राप्स्यते धनमक्षयम्।
मूलम्
सोऽसुरं नरकं हत्वा निशुम्भं मुरमेव च।
भौमं च सपरीवारं हयग्रीवं च दानवम्॥
तथा पञ्चजनं चैव प्राप्स्यते धनमक्षयम्।
अनुवाद (हिन्दी)
‘एवं वे सपरिवार नरकासुर, निशुम्भ, मुर, दानव हयग्रीव तथा पंचजनको मारकर अक्षय धन प्राप्त करेंगे।
विश्वास-प्रस्तुतिः
सोऽचिरेणैव कालेन युष्मन्मोक्ता भविष्यति॥
एवमुक्त्वागमद् धीमान् देवर्षिर्नारदस्तथा ।
मूलम्
सोऽचिरेणैव कालेन युष्मन्मोक्ता भविष्यति॥
एवमुक्त्वागमद् धीमान् देवर्षिर्नारदस्तथा ।
अनुवाद (हिन्दी)
‘थोड़े ही दिनोंमें भगवान् यहाँ पधारकर तुम सब लोगोंका इस संकटसे उद्धार करेंगे।’ ऐसा कहकर परम बुद्धिमान् देवर्षि नारद यहाँसे चले गये।
विश्वास-प्रस्तुतिः
त्वां चिन्तयानाः सततं तपो घोरमुपास्महे॥
कालेऽतीते महाबाहुं कदा द्रक्ष्याम माधवम्।
मूलम्
त्वां चिन्तयानाः सततं तपो घोरमुपास्महे॥
कालेऽतीते महाबाहुं कदा द्रक्ष्याम माधवम्।
अनुवाद (हिन्दी)
हम सदा आपका ही चिन्तन करती हुई घोर तपस्यामें लग गयीं। हमारे मनमें यह संकल्प उठता रहता था कि कितना समय बीतनेपर हमें महाबाहु माधवका दर्शन प्राप्त होगा।
विश्वास-प्रस्तुतिः
इत्येवं हृदि संकल्पं कृत्वा पुरुषसत्तम॥
तपश्चराम सततं रक्ष्यमाणा हि दानवैः।
मूलम्
इत्येवं हृदि संकल्पं कृत्वा पुरुषसत्तम॥
तपश्चराम सततं रक्ष्यमाणा हि दानवैः।
अनुवाद (हिन्दी)
पुरुषोत्तम! यही संकल्प लेकर दानवोंद्वारा सुरक्षित हो हम सदा तपस्या करती आ रही हैं।
विश्वास-प्रस्तुतिः
गान्धर्वेण विवाहेन विवाहं कुरु नः प्रियम्॥
ततोऽस्मत्प्रियकामार्थं भगवान् मारुतोऽब्रवीत् ।
यथोक्तं नारदेनाद्य न चिरात् तद् भविष्यति॥
मूलम्
गान्धर्वेण विवाहेन विवाहं कुरु नः प्रियम्॥
ततोऽस्मत्प्रियकामार्थं भगवान् मारुतोऽब्रवीत् ।
यथोक्तं नारदेनाद्य न चिरात् तद् भविष्यति॥
अनुवाद (हिन्दी)
भगवन्! आप गान्धर्व विवाहकी रीतिसे हमारे साथ विवाह करके हमारा प्रिय करें। हमारे पूर्वोक्त मनोरथको जानकर भगवान् वायुदेवने भी हम सबके प्रिय मनोरथकी सिद्धिके लिये कहा था कि ‘देवर्षि नारदजीने जो कहा है, वह शीघ्र ही पूर्ण होगा’।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
तासां परमनारीणामृषभाक्षं पुरस्कृतम् ।
ददृशुर्देवगन्धर्वा गृष्टीनामिव गोपतिम् ॥
मूलम्
तासां परमनारीणामृषभाक्षं पुरस्कृतम् ।
ददृशुर्देवगन्धर्वा गृष्टीनामिव गोपतिम् ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! देवताओं तथा ग्रन्धर्वोंने देखा, वृषभके समान विशाल नेत्रोंवाले भगवान् श्रीकृष्ण उन परम सुन्दरी नारियोंके समक्ष वैसे ही खड़े थे, जैसे नयी गायोंके आगे साँड़ हो।
विश्वास-प्रस्तुतिः
तस्य चन्द्रोपमं वक्त्रमुदीक्ष्य मुदितेन्द्रियाः।
सम्प्रहृष्टा महाबाहुमिदं वचनमब्रुवन् ॥
मूलम्
तस्य चन्द्रोपमं वक्त्रमुदीक्ष्य मुदितेन्द्रियाः।
सम्प्रहृष्टा महाबाहुमिदं वचनमब्रुवन् ॥
अनुवाद (हिन्दी)
भगवान्के मुखचन्द्रको देखकर उन सबकी इन्द्रियाँ उल्लसित हो उठीं और वे हर्षमें भरकर महाबाहु श्रीकृष्णसे पुनः इस प्रकार बोलीं।
मूलम् (वचनम्)
कन्यका ऊचुः
विश्वास-प्रस्तुतिः
सत्यं बत पुरा वायुरिदमस्मानिहाब्रवीत्।
सर्वभूतकृतज्ञश्च महर्षिरपि नारदः ॥
मूलम्
सत्यं बत पुरा वायुरिदमस्मानिहाब्रवीत्।
सर्वभूतकृतज्ञश्च महर्षिरपि नारदः ॥
अनुवाद (हिन्दी)
कन्याओंने कहा— बड़े हर्षकी बात है कि पूर्व-कालमें वायुदेवने तथा सम्पूर्ण भूतोंके प्रति कृतज्ञता रखनेवाले महर्षि नारदजीने जो बात कही थी, वह सत्य हो गयी।
विश्वास-प्रस्तुतिः
विष्णुर्नारायणो देवः शङ्खचक्रगदासिधृक् ।
स भौमं नरकं हत्वा भर्ता वो भविता ह्यतः॥
मूलम्
विष्णुर्नारायणो देवः शङ्खचक्रगदासिधृक् ।
स भौमं नरकं हत्वा भर्ता वो भविता ह्यतः॥
अनुवाद (हिन्दी)
उन्होंने कहा था कि ‘शंख, चक्र, गदा और खड्ग धारण करनेवाले सर्वव्यापी नारायण भगवान् विष्णु भूमिपुत्र नरकको मारकर तुमलोगोंके पति होंगे’।
विश्वास-प्रस्तुतिः
दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः।
वचनं दर्शनादेव सत्यं भवितुमर्हति॥
मूलम्
दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः।
वचनं दर्शनादेव सत्यं भवितुमर्हति॥
अनुवाद (हिन्दी)
ऋषियोंमें प्रधान महात्मा नारदका वह वचन आज आपके दर्शनमात्रसे सत्य होने जा रहा है, यह बड़े सौभाग्यकी बात है।
विश्वास-प्रस्तुतिः
यत् प्रियं बत पश्याम वक्त्रं चन्द्रोपमं तु ते।
दर्शनेन कृतार्थाः स्मो वयमद्य महात्मनः॥
मूलम्
यत् प्रियं बत पश्याम वक्त्रं चन्द्रोपमं तु ते।
दर्शनेन कृतार्थाः स्मो वयमद्य महात्मनः॥
अनुवाद (हिन्दी)
तभी तो आज हम आपके परम प्रिय चन्द्रतुल्य मुखका दर्शन कर रही हैं। आप परमात्माके दर्शनमात्रसे ही हम कृतार्थ हो गयीं।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
उवाच स यदुश्रेष्ठः सर्वास्ता जातमन्मथाः।
मूलम्
उवाच स यदुश्रेष्ठः सर्वास्ता जातमन्मथाः।
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! भगवान्के प्रति उन सबके हृदयमें कामभावका संचार हो गया था। उस समय यदुश्रेष्ठ श्रीकृष्णने उनसे कहा।
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
यथा ब्रूत विशालाक्ष्यस्तत् सर्वं वो भविष्यति॥
मूलम्
यथा ब्रूत विशालाक्ष्यस्तत् सर्वं वो भविष्यति॥
अनुवाद (हिन्दी)
श्रीभगवान् बोले— विशाल नेत्रोंवाली सुन्दरियो! जैसा तुम कहती हो, उसके अनुसार तुम्हारी सारी अभिलाषा पूर्ण हो जायगी।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
तानि सर्वाणि रत्नानि गमयित्वाथ किङ्करैः।
स्त्रियश्च गमयित्वाथ देवतानृपकन्यकाः ॥
वैनतेयभुजे कृष्णो मणिपर्वतमुत्तमम् ।
क्षिप्रमारोपयाञ्चक्रे भगवान् देवकीसुतः ॥
मूलम्
तानि सर्वाणि रत्नानि गमयित्वाथ किङ्करैः।
स्त्रियश्च गमयित्वाथ देवतानृपकन्यकाः ॥
वैनतेयभुजे कृष्णो मणिपर्वतमुत्तमम् ।
क्षिप्रमारोपयाञ्चक्रे भगवान् देवकीसुतः ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! सेवकोंद्वारा उन सब रत्नोंको तथा देवताओं एवं राजाओं आदिकी कन्याओंको द्वारका भेजकर देवकीनन्दन भगवान् श्रीकृष्णने उस उत्तम मणिपर्वतको शीघ्र ही गरुड़की बाँह (पंख या पीठ)-पर चढ़ा दिया।
विश्वास-प्रस्तुतिः
सपक्षिगणमातङ्गं सव्यालमृगपन्नगम् ।
शाखामृगगणैर्जुष्टं सप्रस्तरशिलातलम् ॥
न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम्।
सप्रपातमहासानुं विचित्रशिखिसंकुलम् ॥
तं महेन्द्रानुजः शौरिश्चकार गरुडोपरि।
पश्यतां सर्वभूतानामुत्पाट्य मणिपर्वतम् ॥
मूलम्
सपक्षिगणमातङ्गं सव्यालमृगपन्नगम् ।
शाखामृगगणैर्जुष्टं सप्रस्तरशिलातलम् ॥
न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम्।
सप्रपातमहासानुं विचित्रशिखिसंकुलम् ॥
तं महेन्द्रानुजः शौरिश्चकार गरुडोपरि।
पश्यतां सर्वभूतानामुत्पाट्य मणिपर्वतम् ॥
अनुवाद (हिन्दी)
केवल पर्वत ही नहीं, उसपर रहनेवाले जो पक्षियोंके समुदाय, हाथी, सर्प, मृग, नाग, बंदर, पत्थर, शिला, न्यंकु, वराह, रुरु मृग, झरने, बड़े-बड़े शिखर तथा विचित्र मोर आदि थे, उन सबके साथ मणिपर्वतको उखाड़कर इन्द्रके छोटे भाई श्रीकृष्णने सब प्राणियोंके देखते-देखते गरुड़पर रख लिया।
विश्वास-प्रस्तुतिः
उपेन्द्रं बलदेवं च वासवं च महाबलम्।
तं च रत्नौघमतुलं पर्वतं च महाबलः॥
वरुणस्यामृतं दिव्यं छत्रं चन्द्रोपमं शुभम्।
स्वपक्षबलविक्षेपैर्महाद्रिशिखरोपमः ॥
दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन्।
मूलम्
उपेन्द्रं बलदेवं च वासवं च महाबलम्।
तं च रत्नौघमतुलं पर्वतं च महाबलः॥
वरुणस्यामृतं दिव्यं छत्रं चन्द्रोपमं शुभम्।
स्वपक्षबलविक्षेपैर्महाद्रिशिखरोपमः ॥
दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन्।
अनुवाद (हिन्दी)
महाबली गरुड़ श्रीकृष्ण, बलराम तथा महाबलवान् इन्द्रको, उस अनुपम रत्नराशि तथा पर्वतको, वरुणदेवताके दिव्य अमृत तथा चन्द्रतुल्य उज्ज्वल शुभकारक छत्रको वहन करते हुए चल दिये। उनका शरीर विशाल पर्वतशिखरके समान था। वे अपनी पाँखोंको बलपूर्वक हिला-हिलाकर सब दिशाओंमें भारी शोर मचाते जा रहे थे।
विश्वास-प्रस्तुतिः
आरुजन् पर्वताग्राणि पादपांश्च समुत्क्षिपन्॥
संजहार महाभ्राणि वैश्वानरपथं गतः।
मूलम्
आरुजन् पर्वताग्राणि पादपांश्च समुत्क्षिपन्॥
संजहार महाभ्राणि वैश्वानरपथं गतः।
अनुवाद (हिन्दी)
उड़ते समय गरुड़ पर्वतोंके शिखर तोड़ डालते थे, पेड़ोंको उखाड़ फेंकते थे और ज्योतिष्पथ (आकाश)-में चलते समय बड़े-बड़े बादलोंको अपने साथ उड़ा ले जाते थे।
विश्वास-प्रस्तुतिः
ग्रहनक्षत्रताराणां सप्तर्षीणां स्वतेजसा ॥
प्रभाजालमतिक्रम्य चन्द्रसूर्यपथं ययौ ।
मूलम्
ग्रहनक्षत्रताराणां सप्तर्षीणां स्वतेजसा ॥
प्रभाजालमतिक्रम्य चन्द्रसूर्यपथं ययौ ।
अनुवाद (हिन्दी)
वे अपने तेजसे ग्रह, नक्षत्र, तारों और सप्तर्षियोंके प्रकाशपुंजको तिरस्कृत करते हुए चन्द्रमा और सूर्यके मार्गपर जा पहुँचे।
विश्वास-प्रस्तुतिः
मेरोः शिखरमासाद्य मध्यमं मधुसूदनः॥
देवस्थानानि सर्वाणि ददर्श भरतर्षभ।
मूलम्
मेरोः शिखरमासाद्य मध्यमं मधुसूदनः॥
देवस्थानानि सर्वाणि ददर्श भरतर्षभ।
अनुवाद (हिन्दी)
भरतश्रेष्ठ! तदनन्तर मधुसूदनने मेरुपर्वतके मध्यम शिखरपर पहुँचकर समस्त देवताओंके निवासस्थानोंका दर्शन किया।
विश्वास-प्रस्तुतिः
विश्वेषां मरुतां चैव साध्यानां च युधिष्ठिर॥
भ्राजमानान्यतिक्रम्य अश्विनोश्च परंतप ।
प्राप्य पुण्यतमं स्थानं देवलोकमरिंदमः॥
मूलम्
विश्वेषां मरुतां चैव साध्यानां च युधिष्ठिर॥
भ्राजमानान्यतिक्रम्य अश्विनोश्च परंतप ।
प्राप्य पुण्यतमं स्थानं देवलोकमरिंदमः॥
अनुवाद (हिन्दी)
युधिष्ठिर! उन्होंने विश्वेदेवों, मरुद्गणों और साध्योंके प्रकाशमान स्थानोंको लाँघकर अश्विनीकुमारोंके पुण्यतम लोकमें पदार्पण किया। परंतप! तत्पश्चात् शत्रुहन्ता भगवान् श्रीकृष्ण देवलोकमें जा पहुँचे।
विश्वास-प्रस्तुतिः
शक्रसद्म समासाद्य चावरुह्य जनार्दनः।
सोऽभिवाद्यादितेः पादावर्चितः सर्वदैवतैः ॥
ब्रह्मदक्षपुरोगैश्च प्रजापतिभिरेव च ।
मूलम्
शक्रसद्म समासाद्य चावरुह्य जनार्दनः।
सोऽभिवाद्यादितेः पादावर्चितः सर्वदैवतैः ॥
ब्रह्मदक्षपुरोगैश्च प्रजापतिभिरेव च ।
अनुवाद (हिन्दी)
इन्द्रभवनके निकट जाकर भगवान् जनार्दन गरुड़परसे उतर पड़े। वहाँ उन्होंने देवमाता अदितिके चरणोंमें प्रणाम किया। फिर ब्रह्मा और दक्ष आदि प्रजापतियोंने तथा सम्पूर्ण देवताओंने उनका भी स्वागत-सत्कार किया।
विश्वास-प्रस्तुतिः
अदितेः कुण्डले दिव्ये ददावथ तदा विभुः॥
रत्नानि च परार्घ्याणि रामेण सह केशवः।
मूलम्
अदितेः कुण्डले दिव्ये ददावथ तदा विभुः॥
रत्नानि च परार्घ्याणि रामेण सह केशवः।
अनुवाद (हिन्दी)
उस समय बलरामसहित भगवान् केशवने माता अदितिको दोनों दिव्य कुण्डल और बहुमूल्य रत्न भेंट किये।
विश्वास-प्रस्तुतिः
प्रतिगृह्य च तत् सर्वमदितिर्वासवानुजम्॥
पूजयामास दाशार्हं रामं च विगतज्वरा।
मूलम्
प्रतिगृह्य च तत् सर्वमदितिर्वासवानुजम्॥
पूजयामास दाशार्हं रामं च विगतज्वरा।
अनुवाद (हिन्दी)
वह सब ग्रहण करके माता अदितिका मानसिक दुःख दूर हो गया और उन्होंने इन्द्रके छोटे भाई यदुकुलतिलक श्रीकृष्ण और बलरामका बहुत आदर-सत्कार किया।
विश्वास-प्रस्तुतिः
शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा॥
सत्यभामां तु संगृह्य अदित्यै वै न्यवेदयत्।
मूलम्
शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा॥
सत्यभामां तु संगृह्य अदित्यै वै न्यवेदयत्।
अनुवाद (हिन्दी)
इन्द्रकी महारानी शचीने उस समय भगवान् श्रीकृष्णकी पटरानी सत्यभामाका हाथ पकड़कर उन्हें माता अदितिकी सेवामें पहुँचाया।
विश्वास-प्रस्तुतिः
सा तस्याः सत्यभामायाः कृष्णप्रियचिकीर्षया॥
वरं प्रादाद् देवमाता सत्यायै विगतज्वरा।
मूलम्
सा तस्याः सत्यभामायाः कृष्णप्रियचिकीर्षया॥
वरं प्रादाद् देवमाता सत्यायै विगतज्वरा।
अनुवाद (हिन्दी)
देवमाताकी सारी चिन्ता दूर हो गयी थी। उन्होंने श्रीकृष्णका प्रिय करनेकी इच्छासे सत्यभामाको उत्तम वर प्रदान किया।
मूलम् (वचनम्)
अदितिरुवाच
विश्वास-प्रस्तुतिः
जरां न यास्यसि वधूर्यावद् वै कृष्णमानुषम्॥
सर्वगन्धगुणोपेता भविष्यसि वरानने ।
मूलम्
जरां न यास्यसि वधूर्यावद् वै कृष्णमानुषम्॥
सर्वगन्धगुणोपेता भविष्यसि वरानने ।
अनुवाद (हिन्दी)
अदिति बोलीं— सुन्दर मुखवाली बहू! जबतक श्रीकृष्ण मानव-शरीरमें रहेंगे, तबतक तू वृद्धावस्थाको प्राप्त न होगी और सब प्रकारकी दिव्य सुगन्ध एवं उत्तम गुणोंसे सुशोभित होती रहेगी।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
विहृत्य सत्यभामा वै सह शच्या सुमध्यमा॥
शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम्॥
मूलम्
विहृत्य सत्यभामा वै सह शच्या सुमध्यमा॥
शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम्॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! सुन्दरी सत्यभामा शचीदेवीके साथ घूम-फिरकर उनकी आज्ञा ले भगवान् श्रीकृष्णके विश्रामगृहमें चली गयीं।
विश्वास-प्रस्तुतिः
सम्पूज्यमानस्त्रिदशैर्महर्षिगणसेवितः ।
द्वारकां प्रययौ कृष्णो देवलोकादरिंदमः॥
मूलम्
सम्पूज्यमानस्त्रिदशैर्महर्षिगणसेवितः ।
द्वारकां प्रययौ कृष्णो देवलोकादरिंदमः॥
अनुवाद (हिन्दी)
तदनन्तर शत्रुओंका दमन करनेवाले भगवान् श्रीकृष्ण महर्षियोंसे सेवित और देवताओंद्वारा पूजित होकर देवलोकसे द्वारकाको चले गये।
विश्वास-प्रस्तुतिः
सोऽतिपत्य महाबाहुर्दीर्घमध्वानमच्युतः ।
वर्धमानपुरद्वारमाससाद पुरोत्तमम् ॥
मूलम्
सोऽतिपत्य महाबाहुर्दीर्घमध्वानमच्युतः ।
वर्धमानपुरद्वारमाससाद पुरोत्तमम् ॥
अनुवाद (हिन्दी)
महाबाहु भगवान् श्रीकृष्ण लंबा मार्ग तय करके उत्तम द्वारका नगरीमें, जिसके प्रधान द्वारका नाम वर्धमान था, जा पहुँचे।
Misc Detail
(दाक्षिणात्य प्रतिमें अध्याय समाप्त)
मूलम् (समाप्तिः)
[द्वारकापुरी एवं रुक्मिणी आदि रानियोंके महलोंका वर्णन, श्रीबलराम और श्रीकृष्णका द्वारकामें प्रवेश]
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
तां पुरीं द्वारकां दृष्ट्वा विभुर्नारायणो हरिः।
हृष्टः सर्वार्थसम्पन्नां प्रवेष्टुमुपचक्रमे ॥
मूलम्
तां पुरीं द्वारकां दृष्ट्वा विभुर्नारायणो हरिः।
हृष्टः सर्वार्थसम्पन्नां प्रवेष्टुमुपचक्रमे ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! सर्वव्यापी नारायणस्वरूप भगवान् श्रीकृष्णने सब प्रकारके मनोवांछित पदार्थोंसे भरी-पूरी द्वारकापुरीको देखकर प्रसन्नतापूर्वक उसमें प्रवेश करनेकी तैयारी की।
विश्वास-प्रस्तुतिः
सोऽपश्यद् वृक्षषण्डांश्च रम्यानारामजान् बहून्।
समन्ततो द्वारवत्यां नानापुष्पफलान्वितान् ॥
मूलम्
सोऽपश्यद् वृक्षषण्डांश्च रम्यानारामजान् बहून्।
समन्ततो द्वारवत्यां नानापुष्पफलान्वितान् ॥
अनुवाद (हिन्दी)
उन्होंने देखा, द्वारकापुरीके सब ओर बगीचोंमें बहुत-से रमणीय वृक्षसमूह शोभा पा रहे हैं, जिनमें नाना प्रकारके फल और फूल लगे हुए हैं।
विश्वास-प्रस्तुतिः
अर्कचन्द्रप्रतीकाशैर्मेरुकुटनिभैर्गृहैः ।
द्वारका रचिता रम्यैः सुकृता विश्वकर्मणा॥
मूलम्
अर्कचन्द्रप्रतीकाशैर्मेरुकुटनिभैर्गृहैः ।
द्वारका रचिता रम्यैः सुकृता विश्वकर्मणा॥
अनुवाद (हिन्दी)
वहाँके रमणीय राजसदन सूर्य और चन्द्रमाके समान प्रकाशमान तथा मेरुपर्वतके शिखरोंकी भाँति गगनचुम्बी थे। उन भवनोंसे विभूषित द्वारकापुरीकी रचना साक्षात् विश्वकर्माने की थी।
विश्वास-प्रस्तुतिः
पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः ।
गङ्गासिन्धुप्रकाशाभिः परिखाभिरलंकृता ॥
मूलम्
पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः ।
गङ्गासिन्धुप्रकाशाभिः परिखाभिरलंकृता ॥
अनुवाद (हिन्दी)
उस पुरीके चारों ओर बनी हुई चौड़ी खाइयाँ उसकी शोभा बढ़ा रही थीं। उनमें कमलके फूल खिले हुए थे। हंस आदि पक्षी उनके जलका सेवन करते थे। वे देखनेमें गंगा और सिन्धुके समान जान पड़ती थीं।
विश्वास-प्रस्तुतिः
प्राकारेणार्कवर्णेन पाण्डरेण विराजिता ।
वियन्मूर्ध्नि निविष्टेन द्यौरिवाभ्रपरिच्छदा ॥
मूलम्
प्राकारेणार्कवर्णेन पाण्डरेण विराजिता ।
वियन्मूर्ध्नि निविष्टेन द्यौरिवाभ्रपरिच्छदा ॥
अनुवाद (हिन्दी)
सूर्यके समान प्रकाशित होनेवाली ऊँची गगनचुम्बिनी श्वेत चहारदीवारीसे सुशोभित द्वारकापुरी सफेद बादलोंसे घिरी हुई देवपुरी (अमरावती)-के समान जान पड़ती थी।
विश्वास-प्रस्तुतिः
नन्दनप्रतिमैश्चापि मिश्रकप्रतिमैर्वनैः ।
भाति चैत्ररथं दिव्यं पितामहवनं यथा॥
वैभ्राजप्रतिमैश्चैव सर्वर्तुकुसुमोत्कटैः ।
भाति तारापरिक्षिप्ता द्वारका द्यौरिवाम्बरे॥
मूलम्
नन्दनप्रतिमैश्चापि मिश्रकप्रतिमैर्वनैः ।
भाति चैत्ररथं दिव्यं पितामहवनं यथा॥
वैभ्राजप्रतिमैश्चैव सर्वर्तुकुसुमोत्कटैः ।
भाति तारापरिक्षिप्ता द्वारका द्यौरिवाम्बरे॥
अनुवाद (हिन्दी)
नन्दन और मिश्रक-जैसे वन उस पुरीकी शोभा बढ़ा रहे थे। वहाँका दिव्य चैत्ररथ वन ब्रह्माजीके अलौकिक उद्यानकी भाँति शोभित था। सभी ऋतुओंके फूलोंसे भरे हुए वैभ्राज नामक वनके सदृश मनोहर उपवनोंसे घिरी हुई द्वारकापुरी ऐसी जान पड़ती थी, मानो आकाशमें तारिकाओंसे व्याप्त स्वर्गपुरी शोभा पा रही हो।
विश्वास-प्रस्तुतिः
भाति रैवतकः शैलो रम्यसानुर्महाजिरः।
पूर्वस्यां दिशि रम्यायां द्वारकायां विभूषणम्॥
मूलम्
भाति रैवतकः शैलो रम्यसानुर्महाजिरः।
पूर्वस्यां दिशि रम्यायां द्वारकायां विभूषणम्॥
अनुवाद (हिन्दी)
रमणीय द्वारकापुरीकी पूर्वदिशामें महाकाय रैवतक पर्वत, जो उस पुरीका आभूषणरूप था, सुशोभित हो रहा था। उसके शिखर बड़े मनोहर थे।
विश्वास-प्रस्तुतिः
दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते।
इन्द्रकेतुप्रतीकाशः पश्चिमां दिशमाश्रितः ॥
सुकक्षो राजतः शैलश्चित्रपुष्पमहावनः ।
उत्तरस्यां दिशि तथा वेणुमन्तो विराजते॥
मन्दराद्रिप्रतीकाशः पाण्डरः पाण्डवर्षभ ।
मूलम्
दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते।
इन्द्रकेतुप्रतीकाशः पश्चिमां दिशमाश्रितः ॥
सुकक्षो राजतः शैलश्चित्रपुष्पमहावनः ।
उत्तरस्यां दिशि तथा वेणुमन्तो विराजते॥
मन्दराद्रिप्रतीकाशः पाण्डरः पाण्डवर्षभ ।
अनुवाद (हिन्दी)
पुरीके दक्षिण भागमें लतावेष्ट नामक पर्वत शोभा पा रहा था, जो पाँच रंगका होनेके कारण इन्द्रध्वज-सा प्रतीत होता था। पश्चिमदिशामें सुकक्ष नामक रजत-पर्वत था, जिसके ऊपर विचित्र पुष्पोंसे सुशोभित महान् वन शोभा पा रहा था। पाण्डवश्रेष्ठ! इसी प्रकार उत्तरदिशामें मन्दराचलके सदृश श्वेत वर्णवाला वेणुमन्त पर्वत शोभायमान था।
विश्वास-प्रस्तुतिः
चित्रकम्बलवर्णाभं पाञ्चजन्यवनं तथा ॥
सर्वर्तुकवनं चैव भाति रैवतकं प्रति।
मूलम्
चित्रकम्बलवर्णाभं पाञ्चजन्यवनं तथा ॥
सर्वर्तुकवनं चैव भाति रैवतकं प्रति।
अनुवाद (हिन्दी)
रैवतक पर्वतके पास चित्रकम्बलके-से वर्णवाले पांचजन्यवन तथा सर्वर्तुकवनकी भी बड़ी शोभा होती थी।
विश्वास-प्रस्तुतिः
लतावेष्टं समन्तात् तु मेरुप्रभवनं महत्॥
भाति तालवनं चैव पुष्पकं पुण्डरीकवत्।
मूलम्
लतावेष्टं समन्तात् तु मेरुप्रभवनं महत्॥
भाति तालवनं चैव पुष्पकं पुण्डरीकवत्।
अनुवाद (हिन्दी)
लतावेष्ट पर्वतके चारों ओर मेरुप्रभ नामक महान् वन, तालवन तथा कमलोंसे सुशोभित पुष्पकवन शोभा पा रहे हैं।
विश्वास-प्रस्तुतिः
सुकक्षं परिवार्यैनं चित्रपुष्पं महावनम्॥
शतपत्रवनं चैव करवीरकुसुम्भि च।
मूलम्
सुकक्षं परिवार्यैनं चित्रपुष्पं महावनम्॥
शतपत्रवनं चैव करवीरकुसुम्भि च।
अनुवाद (हिन्दी)
सुकक्ष पर्वतको चारों ओरसे घेरकर चित्रपुष्प नामक महावन, शतपत्रवन, करवीरवन और कुसुम्भिवन सुशोभित होते हैं।
विश्वास-प्रस्तुतिः
भाति चैत्ररथं चैव नन्दनं च महावनम्॥
रमणं भावनं चैव वेणुमन्तं समन्ततः।
मूलम्
भाति चैत्ररथं चैव नन्दनं च महावनम्॥
रमणं भावनं चैव वेणुमन्तं समन्ततः।
अनुवाद (हिन्दी)
वेणुमन्त पर्वतके सब ओर चैत्ररथ, नन्दन, रमण और भावन नामक महान् वन शोभा पाते हैं।
विश्वास-प्रस्तुतिः
भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत॥
धनुः शतपरीणाहा केशवस्य महात्मनः।
मूलम्
भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत॥
धनुः शतपरीणाहा केशवस्य महात्मनः।
अनुवाद (हिन्दी)
भारत! महात्मा केशवकी उस पुरीमें पूर्वदिशाकी ओर एक रमणीय पुष्करिणी शोभा पाती है, जिसका विस्तार सौ धनुष है।
विश्वास-प्रस्तुतिः
महापुरीं द्वारवतीं पञ्चाशद्भिर्मुखैर्युताम् ।
प्रविष्टो द्वारकां रम्यां भासयन्तीं समन्ततः॥
मूलम्
महापुरीं द्वारवतीं पञ्चाशद्भिर्मुखैर्युताम् ।
प्रविष्टो द्वारकां रम्यां भासयन्तीं समन्ततः॥
अनुवाद (हिन्दी)
पचास दरवाजोंसे सुशोभित और सब ओरसे प्रकाशमान उस सुरम्य महापुरी द्वारकामें श्रीकृष्णने प्रवेश किया।
विश्वास-प्रस्तुतिः
अप्रमेयां महोत्सेधां महागाधपरिप्लवाम् ।
प्रासादवरसम्पन्नां श्वेतप्रासादशालिनीम् ॥
मूलम्
अप्रमेयां महोत्सेधां महागाधपरिप्लवाम् ।
प्रासादवरसम्पन्नां श्वेतप्रासादशालिनीम् ॥
अनुवाद (हिन्दी)
वह कितनी बड़ी है, इसका कोई माप नहीं था। उसकी ऊँचाई भी बहुत अधिक थी। वह पुरी चारों ओर अत्यन्त अगाध जलराशिसे घिरी हुई थी। सुन्दर-सुन्दर महलोंसे भरी हुई द्वारका श्वेत अट्टालिकाओंसे सुशोभित होती थी।
विश्वास-प्रस्तुतिः
तीक्ष्णयन्त्रशतघ्नीभिर्यन्त्रजालैः समन्विताम् ।
आयसैश्च महाचक्रैर्ददर्श द्वारकां पुरीम्॥
मूलम्
तीक्ष्णयन्त्रशतघ्नीभिर्यन्त्रजालैः समन्विताम् ।
आयसैश्च महाचक्रैर्ददर्श द्वारकां पुरीम्॥
अनुवाद (हिन्दी)
तीखे यन्त्र, शतघ्नी, विभिन्न यन्त्रोंके समुदाय और लोहेके बने हुए बड़े-बड़े चक्रोंसे सुरक्षित द्वारकापुरीको भगवान्ने देखा।
विश्वास-प्रस्तुतिः
अष्टौ रथसहस्राणि प्राकारे किङ्किणीकिनः।
समुच्छ्रितपताकानि यथा देवपुरे तथा॥
मूलम्
अष्टौ रथसहस्राणि प्राकारे किङ्किणीकिनः।
समुच्छ्रितपताकानि यथा देवपुरे तथा॥
अनुवाद (हिन्दी)
देवपुरीकी भाँति उसकी चहारदीवारीके निकट क्षुद्रघण्टिकाओंसे सुशोभित आठ हजार रथ शोभा पाते थे, जिनमें पताकाएँ फहराती रहती थीं।
विश्वास-प्रस्तुतिः
अष्टयोजनविस्तीर्णामचलां द्वादशायताम् ।
द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम्॥
मूलम्
अष्टयोजनविस्तीर्णामचलां द्वादशायताम् ।
द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम्॥
अनुवाद (हिन्दी)
द्वारकापुरीकी चौड़ाई आठ योजन है एवं लम्बाई बारह योजन है अर्थात् वह कुल ९६ योजन विस्तृत है। उसका उपनिवेश (समीपस्थ प्रदेश) उससे दुगुना अर्थात् १९२ योजन विस्तृत है। वह पुरी सब प्रकारसे अविचल है। श्रीकृष्णने उस पुरीको देखा।
विश्वास-प्रस्तुतिः
अष्टमार्गां महाकक्ष्यां महाषोडशचत्वराम् ।
एवं मार्गपरिक्षिप्तां साक्षादुशनसा कृताम्॥
मूलम्
अष्टमार्गां महाकक्ष्यां महाषोडशचत्वराम् ।
एवं मार्गपरिक्षिप्तां साक्षादुशनसा कृताम्॥
अनुवाद (हिन्दी)
उसमें जानेके लिये आठ मार्ग हैं, बड़ी-बड़ी ड्योढ़ियाँ हैं और सोलह बड़े-बड़े चौराहे हैं। इस प्रकार विभिन्न मार्गोंसे परिष्कृत द्वारकापुरी साक्षात् शुक्राचार्यकी नीतिके अनुसार बनायी गयी है।
विश्वास-प्रस्तुतिः
व्यूहानामन्तरा मार्गाः सप्त चैव महापथाः।
तत्र सा विहिता साक्षान्नगरी विश्वकर्मणा॥
मूलम्
व्यूहानामन्तरा मार्गाः सप्त चैव महापथाः।
तत्र सा विहिता साक्षान्नगरी विश्वकर्मणा॥
अनुवाद (हिन्दी)
व्यूहोंके बीच-बीचमें मार्ग बने हैं, सात बड़ी-बड़ी सड़कें हैं। साक्षात् विश्वकर्माने इस द्वारकानगरीका निर्माण किया है।
विश्वास-प्रस्तुतिः
काञ्चनैर्मणिसोपानैरुपेता जनहर्षिणी ।
गीतघोषमहाघोषैः प्रासादप्रवरैः शुभा ॥
मूलम्
काञ्चनैर्मणिसोपानैरुपेता जनहर्षिणी ।
गीतघोषमहाघोषैः प्रासादप्रवरैः शुभा ॥
अनुवाद (हिन्दी)
सोने और मणियोंकी सीढ़ियोंसे सुशोभित यह नगरी जन-जनको हर्ष प्रदान करनेवाली है। यहाँ गीतके मधुर स्वर तथा अन्य प्रकारके घोष गूँजते रहते हैं। बड़ी-बड़ी अट्टालिकाओंके कारण वह पुरी परम सुन्दर प्रतीत होती है।
विश्वास-प्रस्तुतिः
तस्मिन् पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम्।
वेश्मानि जहृषे दृष्ट्वा भगवान् पाकशासनः॥
मूलम्
तस्मिन् पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम्।
वेश्मानि जहृषे दृष्ट्वा भगवान् पाकशासनः॥
अनुवाद (हिन्दी)
नगरोंमें श्रेष्ठ उस द्वारकामें यशस्वी दशार्हवंशियोंके महल देखकर भगवान् पाकशासन इन्द्रको बड़ी प्रसन्नता हुई।
विश्वास-प्रस्तुतिः
समुच्छ्रितपताकानि पारिप्लवनिभानि च ।
काञ्चनाभानि भास्वन्ति मेरुकूटनिभानि च॥
मूलम्
समुच्छ्रितपताकानि पारिप्लवनिभानि च ।
काञ्चनाभानि भास्वन्ति मेरुकूटनिभानि च॥
अनुवाद (हिन्दी)
उन महलोंके ऊपर ऊँची पताकाएँ फहरा रही थीं। वे मनोहर भवन मेघोंके समान जान पड़ते थे और सुवर्णमय होनेके कारण अत्यन्त प्रकाशमान थे। वे मेरुपर्वतके उत्तुंग शिखरोंके समान आकाशको चूम रहे थे।
विश्वास-प्रस्तुतिः
सुधापाण्डरशृङ्गैश्च शातकुम्भपरिच्छदैः ।
रत्नसानुगुहाशृङ्गैः सर्वरत्नविभूषितैः ॥
मूलम्
सुधापाण्डरशृङ्गैश्च शातकुम्भपरिच्छदैः ।
रत्नसानुगुहाशृङ्गैः सर्वरत्नविभूषितैः ॥
अनुवाद (हिन्दी)
उन गृहोंके शिखर चूनेसे लिपे-पुते और सफेद थे। उनकी छतें सुवर्णकी बनी हुई थीं। वहाँके शिखर, गुफा और शृंग—सभी रत्नमय थे। उस पुरीके भवन सब प्रकारके रत्नोंसे विभूषित थे।
विश्वास-प्रस्तुतिः
सहर्म्यैः सार्धचन्द्रैश्च सनिर्यूहैः सपञ्जरैः।
सयन्त्रगृहसम्बाधैः सधातुभिरिवाद्रिभिः ॥
मूलम्
सहर्म्यैः सार्धचन्द्रैश्च सनिर्यूहैः सपञ्जरैः।
सयन्त्रगृहसम्बाधैः सधातुभिरिवाद्रिभिः ॥
अनुवाद (हिन्दी)
(भगवान्ने देखा) वहाँ बड़े-बड़े महल, अटारी तथा छज्जे हैं और उन छज्जोंमें लटकते हुए पक्षियोंके पिंजड़े शोभा पाते हैं। कितने ही यन्त्रगृह वहाँके महलोंकी शोभा बढ़ाते हैं। अनेक प्रकारके रत्नोंसे जटित होनेके कारण द्वारकाके भवन विविध धातुओंसे विभूषित पर्वतोंके समान शोभा धारण करते हैं
विश्वास-प्रस्तुतिः
मणिकाञ्चनभौमैश्च सुधामृष्टतलैस्तथा ।
जाम्बूनदमयैर्द्वारैर्वैडूर्यविकृतार्गलैः ॥
मूलम्
मणिकाञ्चनभौमैश्च सुधामृष्टतलैस्तथा ।
जाम्बूनदमयैर्द्वारैर्वैडूर्यविकृतार्गलैः ॥
अनुवाद (हिन्दी)
कुछ गृह तो मणिके बने हैं, कुछ सुवर्णसे तैयार किये गये हैं और कुछ पार्थिव पदार्थों (ईंट, पत्थर आदि) द्वारा निर्मित हुए हैं। उन सबके निम्नभाग चूनेसे स्वच्छ किये गये हैं। उनके दरवाजे (चौखट-किंवाड़े) जाम्बूनद सुवर्णके बने हैं और अर्गलाएँ (सिटकनियाँ) वैदूर्यमणिसे तैयार की गयी हैं।
विश्वास-प्रस्तुतिः
सर्वर्तुसुखसंस्पर्शैर्महाधनपरिच्छदैः ।
रम्यसानुगुहाशृङ्गैर्विचित्रैरिव पर्वतैः ॥
मूलम्
सर्वर्तुसुखसंस्पर्शैर्महाधनपरिच्छदैः ।
रम्यसानुगुहाशृङ्गैर्विचित्रैरिव पर्वतैः ॥
अनुवाद (हिन्दी)
उन गृहोंका स्पर्श सभी ऋतुओंमें सुख देनेवाला है। वे सभी बहुमूल्य सामानोंसे भरे हैं। उनकी समतल भूमि, गुफा और शिखर सभी अत्यन्त मनोहर हैं। इससे उन भवनोंकी शोभा विचित्र पर्वतोंके समान जान पड़ती है।
विश्वास-प्रस्तुतिः
पञ्चवर्णसुवर्णैश्च पुष्पवृष्टिसमप्रभैः ।
तुल्यपर्जन्यनिर्घोषैर्नानावर्णैरिवाम्बुदैः ॥
मूलम्
पञ्चवर्णसुवर्णैश्च पुष्पवृष्टिसमप्रभैः ।
तुल्यपर्जन्यनिर्घोषैर्नानावर्णैरिवाम्बुदैः ॥
अनुवाद (हिन्दी)
उन गृहोंमें पाँच रंगोंके सुवर्ण मढ़े गये हैं। उनसे जो बहुरंगी आभा फैलती है, वह फुलझड़ी-सी जान पड़ती है। उन गृहोंसे मेघकी गम्भीर गर्जनाके समान शब्द होते रहते हैं। वे देखनेमें अनेक वर्णोंके बादलोंके समान जान पड़ते हैं।
विश्वास-प्रस्तुतिः
महेन्द्रशिखरप्रख्यैर्विहितैर्विश्वकर्मणा ।
आलिखद्भिरिवाकाशमतिचन्द्रार्कभास्वरैः ॥
मूलम्
महेन्द्रशिखरप्रख्यैर्विहितैर्विश्वकर्मणा ।
आलिखद्भिरिवाकाशमतिचन्द्रार्कभास्वरैः ॥
अनुवाद (हिन्दी)
विश्वकर्माके बनाये हुए वे (ऊँचे और विशाल) भवन महेन्द्र पर्वतके शिखरोंकी शोभा धारण करते हैं। उन्हें देखकर ऐसा जान पड़ता है, मानो वे आकाशमें रेखा खींच रहे हों। उनका प्रकाश चन्द्रमा और सूर्यसे भी बढ़कर है।
विश्वास-प्रस्तुतिः
तैर्दाशार्हमहाभागैर्बभासे भवनह्रदैः ।
चण्डनागाकुलैर्घोरैर्ह्रदैर्भोगवती यथा ॥
मूलम्
तैर्दाशार्हमहाभागैर्बभासे भवनह्रदैः ।
चण्डनागाकुलैर्घोरैर्ह्रदैर्भोगवती यथा ॥
अनुवाद (हिन्दी)
जैसे भोगवती गंगा प्रचण्ड नागगणोंसे भरे हुए भयंकर कुण्डोंसे सुशोभित होती है, उसी प्रकार द्वारकापुरी दशार्हकुलके महान् सौभाग्यशाली पुरुषोंसे भरे हुए उपर्युक्त भवनरूपी ह्रदोंके द्वारा शोभा पा रही है।
विश्वास-प्रस्तुतिः
कृष्णध्वजोपवाह्यैश्च दाशार्हायुधरोहितैः ।
वृष्णिमत्तमयूरैश्च स्त्रीसहस्रप्रभाकुलैः ॥
वासुदेवेन्द्रपर्जन्यैर्गृहमेघैरलङ्कृता ।
ददृशे द्वारकातीव मेघैर्द्यौरिव संवृता।
मूलम्
कृष्णध्वजोपवाह्यैश्च दाशार्हायुधरोहितैः ।
वृष्णिमत्तमयूरैश्च स्त्रीसहस्रप्रभाकुलैः ॥
वासुदेवेन्द्रपर्जन्यैर्गृहमेघैरलङ्कृता ।
ददृशे द्वारकातीव मेघैर्द्यौरिव संवृता।
अनुवाद (हिन्दी)
जैसे आकाश मेघोंकी घटासे आच्छादित होता है, उसी प्रकार द्वारकापुरी मनोहर भवनरूपी मेघोंसे अलंकृत दिखायी देती है। ये भगवान् श्रीकृष्ण ही वहाँ इन्द्र एवं पर्जन्य (प्रमुख मेघ)-के समान हैं। वृष्णिवंशी युवक मतवाले मयूरोंके समान उन भवनरूपी मेघोंको देखकर हर्षसे नाच उठते हैं। सहस्रों स्त्रियोंकी कान्ति विद्युत्की प्रभाके समान उनमें व्याप्त है। जैसे मेघ कृष्णध्वज (अग्नि या सूर्यकिरण)-के उपबाह्य (आधेय अथवा कार्य) हैं, उसी प्रकार द्वारकाके भवन भी कृष्णध्वजसे विभूषित उपबाह्य (वाहनों)-से सम्पन्न हैं। यदुवंशियोंके विविध प्रकारके अस्त्र-शस्त्र उन मेघसदृश महलोंमें इन्द्रधनुषकी बहुरंगी छटा छिटकाते हैं।
विश्वास-प्रस्तुतिः
साक्षाद् भगवतो वेश्म विहितं विश्वकर्मणा॥
ददृशुर्देवदेवस्य चतुर्योजनमायतम् ।
तावदेव च विस्तीर्णमप्रमेयं महाधनैः॥
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः।
मूलम्
साक्षाद् भगवतो वेश्म विहितं विश्वकर्मणा॥
ददृशुर्देवदेवस्य चतुर्योजनमायतम् ।
तावदेव च विस्तीर्णमप्रमेयं महाधनैः॥
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः।
अनुवाद (हिन्दी)
भारत! देवाधिदेव भगवान् श्रीकृष्णका भवन, जिसे साक्षात् विश्वकर्माने अपने हाथों बनाया है, चार योजन लम्बा और उतना ही चौड़ा दिखायी देता है। उसमें कितनी बहुमूल्य सामग्रियाँ लगी हैं! इसका अनुमान लगाना असम्भव है। उस विशाल भवनके भीतर सुन्दर-सुन्दर महल और अट्टालिकाएँ बनी हुई हैं। वह प्रासाद जगत्के सभी पर्वतीय दृश्योंसे युक्त है। श्रीकृष्ण, बलराम और इन्द्रने उस द्वारकाको देखा।
विश्वास-प्रस्तुतिः
यं चकार महाबाहुस्त्वष्टा वासवचोदितः॥
प्रासादं पद्मनाभस्य सर्वतो योजनायतम्।
मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनायुतम्।
रुक्मिण्याः प्रवरो वासो विहितः सुमहात्मना॥
मूलम्
यं चकार महाबाहुस्त्वष्टा वासवचोदितः॥
प्रासादं पद्मनाभस्य सर्वतो योजनायतम्।
मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनायुतम्।
रुक्मिण्याः प्रवरो वासो विहितः सुमहात्मना॥
अनुवाद (हिन्दी)
महाबाहु विश्वकर्माने इन्द्रकी प्रेरणासे भगवान् पद्मनाभके लिये जिस मनोहर प्रासादका निर्माण किया है, उसका विस्तार सब ओरसे एक-एक योजनका है। उसके ऊँचे शिखरपर सुवर्ण मढ़ा गया है, जिससे वह मेरुपर्वतके उत्तुंग शृंगकी शोभा धारण कर रहा है। वह प्रासाद महात्मा विश्वकर्माने महारानी रुक्मिणीके रहनेके लिये बनाया है। यह उनका सर्वोत्तम निवास है।
विश्वास-प्रस्तुतिः
सत्यभामा पुनर्वेश्म सदा वसति पाण्डरम्।
विचित्रमणिसोपानं यं विदुः शीतवानिति॥
मूलम्
सत्यभामा पुनर्वेश्म सदा वसति पाण्डरम्।
विचित्रमणिसोपानं यं विदुः शीतवानिति॥
अनुवाद (हिन्दी)
श्रीकृष्णकी दूसरी पटरानी सत्यभामा सदा श्वेत-रंगके प्रासादमें निवास करती हैं, जिसमें विचित्र मणियोंके सोपान बनाये गये हैं। उसमें प्रवेश करनेपर लोगोंको (ग्रीष्म-ऋतुमें भी) शीतलताका अनुभव होता है।
विश्वास-प्रस्तुतिः
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम् ।
व्यक्तबद्धं वनोद्देशे चतुर्दिशि महाध्वजम्॥
मूलम्
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम् ।
व्यक्तबद्धं वनोद्देशे चतुर्दिशि महाध्वजम्॥
अनुवाद (हिन्दी)
निर्मल सूर्यके समान तेजस्विनी पताकाएँ उस मनोरम प्रासादकी शोभा बढ़ाती हैं। एक सुन्दर उद्यानमें उस भवनका निर्माण किया गया है। उसके चारों ओर ऊँची-ऊँची ध्वजाएँ फहराती रहती हैं।
विश्वास-प्रस्तुतिः
स च प्रासादमुख्योऽत्र जाम्बवत्या विभूषितः।
प्रभया भूषणैश्चित्रैस्त्रैलोक्यमिव भासयन् ॥
यस्तु पाण्डरवर्णाभस्तयोरन्तरमाश्रितः ।
विश्वकर्माकरोदेनं कैलासशिखरोपमम् ॥
मूलम्
स च प्रासादमुख्योऽत्र जाम्बवत्या विभूषितः।
प्रभया भूषणैश्चित्रैस्त्रैलोक्यमिव भासयन् ॥
यस्तु पाण्डरवर्णाभस्तयोरन्तरमाश्रितः ।
विश्वकर्माकरोदेनं कैलासशिखरोपमम् ॥
अनुवाद (हिन्दी)
इसके सिवा वह प्रमुख प्रासाद, जो रुक्मिणी तथा सत्यभामाके महलोंके बीचमें पड़ता है और जिसकी उज्ज्वल प्रभा सब ओर फैली रहती है, जाम्बवतीदेवीद्वारा विभूषित किया गया है। वह अपनी दिव्य प्रभा और विचित्र सजावटसे मानो तीनों लोकोंको प्रकाशित कर रहा है। उसे भी विश्वकर्माने ही बनाया है। जाम्बवतीका वह विशाल भवन कैलास-शिखरके समान सुशोभित होता है।
विश्वास-प्रस्तुतिः
जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः ।
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः ॥
तस्मिन् गान्धारराजस्य दुहिता कुलशालिनी।
सुकेशी नाम विख्याता केशवेन निवेशिता॥
मूलम्
जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः ।
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः ॥
तस्मिन् गान्धारराजस्य दुहिता कुलशालिनी।
सुकेशी नाम विख्याता केशवेन निवेशिता॥
अनुवाद (हिन्दी)
जिसका दरवाजा जाम्बूनद सुवर्णके समान उद्दीप्त होता है, जो देखनेमें प्रज्वलित अग्निके समान जान पड़ता है। विशालतामें समुद्रसे जिसकी उपमा दी जाती है, जो मेरुके नामसे विख्यात है, उस महान् प्रासादमें गान्धारराजकी कुलीन कन्या सुकेशीको भगवान् श्रीकृष्णने ठहराया है।
विश्वास-प्रस्तुतिः
पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः।
सुप्रभाया महाबाहो निवासः परमार्चितः॥
मूलम्
पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः।
सुप्रभाया महाबाहो निवासः परमार्चितः॥
अनुवाद (हिन्दी)
महाबाहो! पद्मकूट नामसे विख्यात जो कमलके समान कान्तिवाला प्रासाद है, वह महारानी सुप्रभाका परम पूजित निवासस्थान है।
विश्वास-प्रस्तुतिः
यस्तु सूर्यप्रभो नाम प्रासादवर उच्यते।
लक्ष्मणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना॥
मूलम्
यस्तु सूर्यप्रभो नाम प्रासादवर उच्यते।
लक्ष्मणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना॥
अनुवाद (हिन्दी)
कुरुश्रेष्ठ! जिस उत्तम प्रासादकी प्रभा सूर्यके समान है, उसे शार्ङ्गधन्वा श्रीकृष्णने महारानी लक्ष्मणाको दे रखा है।
विश्वास-प्रस्तुतिः
वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः ।
यं विदुः सर्वभूतानि हरिरित्येव भारत।
वासः स मित्रविन्दाया देवर्षिगणपूजितः॥
महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम्।
मूलम्
वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः ।
यं विदुः सर्वभूतानि हरिरित्येव भारत।
वासः स मित्रविन्दाया देवर्षिगणपूजितः॥
महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम्।
अनुवाद (हिन्दी)
भारत! वैदूर्यमणिके समान कान्तिमान् हरे रंगका महल, जिसे देखकर सब प्राणियोंको ‘श्रीहरि’ ही हैं, ऐसा अनुभव होता है, वह मित्रविन्दाका निवासस्थान है। उसकी देवगण भी सराहना करते हैं। भगवान् वासुदेवकी रानी मित्रविन्दाका यह भवन अन्य सब महलोंका आभूषणरूप है।
विश्वास-प्रस्तुतिः
यस्तु प्रासादमुख्योऽत्र विहितः सर्वशिल्पिभिः॥
अतीव रम्यः सोऽप्यत्र प्रहसन्निव तिष्ठति।
सुदत्तायाः सुवासस्तु पूजितः सर्वशिल्पिभिः॥
महिष्या वासुदेवस्य केतुमानिति विश्रुतः।
मूलम्
यस्तु प्रासादमुख्योऽत्र विहितः सर्वशिल्पिभिः॥
अतीव रम्यः सोऽप्यत्र प्रहसन्निव तिष्ठति।
सुदत्तायाः सुवासस्तु पूजितः सर्वशिल्पिभिः॥
महिष्या वासुदेवस्य केतुमानिति विश्रुतः।
अनुवाद (हिन्दी)
युधिष्ठिर! द्वारकामें जो दूसरा प्रमुख प्रासाद है, उसे सम्पूर्ण शिल्पियोंने मिलकर बनाया है। वह अत्यन्त रमणीय भवन हँसता-सा खड़ा है। सभी शिल्पी उसके निर्माण-कौशलकी सराहना करते हैं। उस प्रासादका नाम है केतुमान्। वह भगवान् वासुदेवकी महारानी सुदत्तादेवीका सुन्दर निवासस्थान है।
विश्वास-प्रस्तुतिः
प्रासादो विरजो नाम विरजस्को महात्मनः॥
उपस्थानगृहं तात केशवस्य महात्मनः।
मूलम्
प्रासादो विरजो नाम विरजस्को महात्मनः॥
उपस्थानगृहं तात केशवस्य महात्मनः।
अनुवाद (हिन्दी)
वहीं ‘विरज’ नामसे प्रसिद्ध एक प्रासाद है, जो निर्मल एवं रजोगुणके प्रभावसे शून्य है। वह परमात्मा श्रीकृष्णका उपस्थानगृह (खास रहनेका स्थान) है।
विश्वास-प्रस्तुतिः
यस्तु प्रासादमुख्योऽत्र यं त्वष्टा व्यदधात् स्वयम्॥
योजनायतविष्कुम्भं सर्वरत्नमयं विभोः ।
मूलम्
यस्तु प्रासादमुख्योऽत्र यं त्वष्टा व्यदधात् स्वयम्॥
योजनायतविष्कुम्भं सर्वरत्नमयं विभोः ।
अनुवाद (हिन्दी)
इसी प्रकार वहाँ एक और भी प्रमुख प्रासाद है, जिसे स्वयं विश्वकर्माने बनाया है। उसकी लंबाई-चौड़ाई एक-एक योजनकी है। भगवान्का वह भवन सब प्रकारके रत्नोंद्वारा निर्मित हुआ है।
विश्वास-प्रस्तुतिः
तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः।
सदने वासुदेवस्य मार्गसंजनना ध्वजाः॥
मूलम्
तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः।
सदने वासुदेवस्य मार्गसंजनना ध्वजाः॥
अनुवाद (हिन्दी)
वसुदेवनन्दन श्रीकृष्णके सुन्दर सदनमें जो मार्गदर्शक ध्वज हैं, उन सबके दण्ड सुवर्णमय बनाये गये हैं। उन सबपर पताकाएँ फहराती रहती हैं।
विश्वास-प्रस्तुतिः
घण्टाजालानि तत्रैव सर्वेषां च निवेशने।
आहृत्य यदुसिंहेन वैजयन्त्यचलो महान्॥
मूलम्
घण्टाजालानि तत्रैव सर्वेषां च निवेशने।
आहृत्य यदुसिंहेन वैजयन्त्यचलो महान्॥
अनुवाद (हिन्दी)
द्वारकापुरीमें सभीके घरोंमें घंटा लगाया गया है। यदुसिंह श्रीकृष्णने वहाँ लाकर वैजयन्ती पताकाओंसे युक्त पर्वत स्थापित किया है।
विश्वास-प्रस्तुतिः
हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरो महत् ।
षष्टितालसमुत्सेधमर्धयोजनविस्तृतम् ॥
मूलम्
हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरो महत् ।
षष्टितालसमुत्सेधमर्धयोजनविस्तृतम् ॥
अनुवाद (हिन्दी)
वहाँ हंसकूट पर्वतका शिखर है, जो साठ ताड़के बराबर ऊँचा और आधा योजन चौड़ा है। वहीं इन्द्रद्युम्नसरोवर भी है, जिसका विस्तार बहुत बड़ा है।
विश्वास-प्रस्तुतिः
सकिन्नरमहानादं तदप्यमिततेजसः ।
पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम्॥
मूलम्
सकिन्नरमहानादं तदप्यमिततेजसः ।
पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम्॥
अनुवाद (हिन्दी)
वहाँ सब भूतोंके देखते-देखते किन्नरोंके संगीतका महान् शब्द होता रहता है। वह भी अमिततेजस्वी भगवान् श्रीकृष्णका ही लीलास्थल है। उसकी तीनों लोकोंमें प्रसिद्धि है।
विश्वास-प्रस्तुतिः
आदित्यपथगं यत् तन्मेरोः शिखरमुत्तमम्।
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम्॥
तदप्युत्पाट्य कृच्छ्रेण स्वं निवेशनमाहृतम्।
भ्राजमानं पुरा तत्र सर्वौषधिविभूषितम्॥
मूलम्
आदित्यपथगं यत् तन्मेरोः शिखरमुत्तमम्।
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम्॥
तदप्युत्पाट्य कृच्छ्रेण स्वं निवेशनमाहृतम्।
भ्राजमानं पुरा तत्र सर्वौषधिविभूषितम्॥
अनुवाद (हिन्दी)
मेरुपर्वतका जो सूर्यके मार्गतक पहुँचा हुआ जाम्बूनदमय दिव्य और त्रिभुवनविख्यात उत्तम शिखर है, उसे उखाड़कर भगवान् श्रीकृष्ण कठिनाई उठाकर भी अपने महलमें ले आये हैं। सब प्रकारकी ओषधियोंसे अलंकृत वह मेरुशिखर द्वारकामें पूर्ववत् प्रकाशित है।
विश्वास-प्रस्तुतिः
यमिन्द्रभवनाच्छौरिराजहार परंतपः ।
पारिजातः स तत्रैव केशवेन निवेशितः॥
मूलम्
यमिन्द्रभवनाच्छौरिराजहार परंतपः ।
पारिजातः स तत्रैव केशवेन निवेशितः॥
अनुवाद (हिन्दी)
शत्रुओंको संताप देनेवाले भगवान् श्रीकृष्ण जिसे इन्द्रभवनसे हर ले आये थे, वह पारिजातवृक्ष भी उन्होंने द्वारकामें ही लगा रखा है।
विश्वास-प्रस्तुतिः
विहिता वासुदेवेन ब्रह्मस्थलमहाद्रुमाः ॥
शालतालाश्वकर्णाश्चशतशाखाश्च रोहिणाः ।
भल्लातककपित्थाश्च चन्द्रवृक्षाश्च चम्पकाः ॥
खर्जूराः केतकाश्चैव समन्तात् परिरोपिताः।
मूलम्
विहिता वासुदेवेन ब्रह्मस्थलमहाद्रुमाः ॥
शालतालाश्वकर्णाश्चशतशाखाश्च रोहिणाः ।
भल्लातककपित्थाश्च चन्द्रवृक्षाश्च चम्पकाः ॥
खर्जूराः केतकाश्चैव समन्तात् परिरोपिताः।
अनुवाद (हिन्दी)
भगवान् वासुदेवने ब्रह्मलोकके बड़े-बड़े वृक्षोंको भी लाकर द्वारकामें लगाया है। साल, ताल, अश्वकर्ण (कनेर), सौ शाखाओंसे सुशोभित वटवृक्ष, भल्लातक (भिलावा), कपित्थ (कैथ), चन्द्र (बड़ी इलायचीके) वृक्ष, चम्पा, खजूर और केतक (केवड़ा)—ये वृक्ष वहाँ सब ओर लगाये गये थे।
विश्वास-प्रस्तुतिः
पद्माकुलजलोपेता रक्ताः सौगन्धिकोत्पलाः ॥
मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च।
तासां परमकूलानि शोभयन्ति महाद्रुमाः॥
मूलम्
पद्माकुलजलोपेता रक्ताः सौगन्धिकोत्पलाः ॥
मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च।
तासां परमकूलानि शोभयन्ति महाद्रुमाः॥
अनुवाद (हिन्दी)
द्वारकामें जो पुष्करिणियाँ और सरोवर हैं, वे कमलपुष्पोंसे सुशोभित स्वच्छ जलसे भरे हुए हैं। उनकी आभा लाल रंगकी है। उनमें सुगन्धयुक्त उत्पल खिले हुए हैं। उनमें स्थित बालूके कण मणियों और मोतियोंके चूर्ण-जैसे जान पड़ते हैं। वहाँ लगाये हुए बड़े-बड़े वृक्ष उन सरोवरोंके सुन्दर तटोंकी शोभा बढ़ाते हैं।
विश्वास-प्रस्तुतिः
ये च हैमवता वृक्षा ये च नन्दनजास्तथा।
आहृत्य यदुसिंहेन तेऽपि तत्र निवेशिताः॥
मूलम्
ये च हैमवता वृक्षा ये च नन्दनजास्तथा।
आहृत्य यदुसिंहेन तेऽपि तत्र निवेशिताः॥
अनुवाद (हिन्दी)
जो वृक्ष हिमालयपर उगते हैं तथा जो नन्दनवनमें उत्पन्न होते हैं, उन्हें भी यदुप्रवर श्रीकृष्णने वहाँ लाकर लगाया है।
विश्वास-प्रस्तुतिः
रक्तपीतारुणप्रख्याः सितपुष्पाश्च पादपाः ।
सर्वर्तुफलपूर्णास्ते तेषु काननसंधिषु ॥
मूलम्
रक्तपीतारुणप्रख्याः सितपुष्पाश्च पादपाः ।
सर्वर्तुफलपूर्णास्ते तेषु काननसंधिषु ॥
अनुवाद (हिन्दी)
कोई वृक्ष लाल रंगके हैं, कोई पीत वर्णके हैं और कोई अरुण कान्तिसे सुशोभित हैं तथा बहुत-से वृक्ष ऐसे हैं, जिनमें श्वेत रंगके पुष्प शोभा पाते हैं। द्वारकाके उपवनोंमें लगे हुए पूर्वोक्त सभी वृक्ष सम्पूर्ण ऋतुओंके फलोंसे परिपूर्ण हैं।
विश्वास-प्रस्तुतिः
सहस्रपत्रपद्माश्च मन्दराश्च सहस्रशः ।
अशोकाः कर्णिकाराश्च तिलका नागमल्लिकाः॥
कुरवा नागपुष्पाश्च चम्पकास्तृणगुल्मकाः ।
सप्तपर्णाः कदम्बाश्च नीपाः कुरबकास्तथा॥
केतक्यः केसराश्चैव हिन्तालतलताटकाः ।
तालाः प्रियङ्गुवकुलाः पिण्डिका बीजपूरकाः॥
द्राक्षामलकखर्जूरा मृद्वीका जम्बुकास्तथा ।
आम्राः पनसवृक्षाश्च अङ्कोलास्तिलतिन्दुकाः ॥
लिकुचाम्रातकाश्चैव क्षीरिका कण्टकी तथा।
नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च ॥
वनानि च कदल्याश्च जातिमल्लिकपाटलाः।
भल्लातककपित्थाश्च तैतभा बन्धुजीवकाः ॥
प्रवालाशोककाश्मर्यः प्राचीनाश्चैव सर्वशः ।
प्रियङ्गुबदरीभिश्च यवैः स्पन्दनचन्दनैः ॥
शमीबिल्वपलाशैश्च पाटलावटपिप्पलैः ।
उदुम्बरैश्च द्विदलैः पालाशैः पारिभद्रकैः॥
इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरिबिल्वकैः ।
सौभञ्जनकवृक्षैश्च भल्लटैरश्वसाह्वयैः ॥
सर्जैस्ताम्बूलवल्लीभिर्लवङ्गैः क्रमुकैस्तथा ।
वंशैश्च विविधैस्तत्र समन्तात् परिरोपितैः॥
मूलम्
सहस्रपत्रपद्माश्च मन्दराश्च सहस्रशः ।
अशोकाः कर्णिकाराश्च तिलका नागमल्लिकाः॥
कुरवा नागपुष्पाश्च चम्पकास्तृणगुल्मकाः ।
सप्तपर्णाः कदम्बाश्च नीपाः कुरबकास्तथा॥
केतक्यः केसराश्चैव हिन्तालतलताटकाः ।
तालाः प्रियङ्गुवकुलाः पिण्डिका बीजपूरकाः॥
द्राक्षामलकखर्जूरा मृद्वीका जम्बुकास्तथा ।
आम्राः पनसवृक्षाश्च अङ्कोलास्तिलतिन्दुकाः ॥
लिकुचाम्रातकाश्चैव क्षीरिका कण्टकी तथा।
नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च ॥
वनानि च कदल्याश्च जातिमल्लिकपाटलाः।
भल्लातककपित्थाश्च तैतभा बन्धुजीवकाः ॥
प्रवालाशोककाश्मर्यः प्राचीनाश्चैव सर्वशः ।
प्रियङ्गुबदरीभिश्च यवैः स्पन्दनचन्दनैः ॥
शमीबिल्वपलाशैश्च पाटलावटपिप्पलैः ।
उदुम्बरैश्च द्विदलैः पालाशैः पारिभद्रकैः॥
इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरिबिल्वकैः ।
सौभञ्जनकवृक्षैश्च भल्लटैरश्वसाह्वयैः ॥
सर्जैस्ताम्बूलवल्लीभिर्लवङ्गैः क्रमुकैस्तथा ।
वंशैश्च विविधैस्तत्र समन्तात् परिरोपितैः॥
अनुवाद (हिन्दी)
सहस्रदल कमल, सहस्रों मन्दार, अशोक, कर्णिकार, तिलक, नागमल्लिका, कुरव (कटसरैया), नागपुष्प, चम्पक, तृण, गुल्म, सप्तपर्ण (छितवन), कदम्ब, नीप, कुरबक, केतकी, केसर, हिंताल, तल, ताटक, ताल, प्रियंगु, वकुल (मौलसिरी), पिण्डिका, बीजपूर (बिजौरा), दाख, आँवला, खजूर, मुनक्का, जामुन, आम, कटहल, अंकोल, तिल, तिन्दुक, लिकुच (लीची), आमड़ा, क्षीरिका (काकोली नामकी जड़ी या पिंडखजूर), करटकी (बेर), नारियल, इंगुद (हिंगोट), उत्क्रोशकवन, कदलीवन, जाति (चमेली), मल्लिका (मोतिया), पाटल, भल्लातक, कपित्थ, तैतभ, बन्धुजीव (दुपहरिया), प्रवाल, अशोक और काश्मरी (गाँभारी) आदि सब प्रकारके प्राचीन वृक्ष, प्रियंगुलता, बेर, जौ, स्पन्दन, चन्दन, शमी, बिल्व, पलाश, पाटला, बड़, पीपल, गूलर, द्विदल, पालाश, पारिभद्रक, इन्द्रवृक्ष, अर्जुनवृक्ष, अश्वत्थ, चिरिबिल्व, सौभंजन, भल्लट, अश्वपुष्प, सर्ज, ताम्बूललता, लवंग, सुपारी तथा नाना प्रकारके बाँस—ये सब द्वारकापुरीमें श्रीकृष्णभवनके चारों ओर लगाये हैं।
विश्वास-प्रस्तुतिः
ये च नन्दनजा वृक्षा ये च चैत्ररथे वने।
सर्वे ते यदुनाथेन समन्तात् परिरोपिताः॥
मूलम्
ये च नन्दनजा वृक्षा ये च चैत्ररथे वने।
सर्वे ते यदुनाथेन समन्तात् परिरोपिताः॥
अनुवाद (हिन्दी)
नन्दनवनमें और चैत्ररथवनमें जो-जो वृक्ष होते हैं, वे सभी यदुपति भगवान् श्रीकृष्णने लाकर यहाँ सब ओर लगाये हैं।
विश्वास-प्रस्तुतिः
कुमुदोत्पलपूर्णाश्च वाप्यः कूपाः सहस्रशः।
समाकुलमहावाप्यः पीता लोहितवालुकाः ॥
मूलम्
कुमुदोत्पलपूर्णाश्च वाप्यः कूपाः सहस्रशः।
समाकुलमहावाप्यः पीता लोहितवालुकाः ॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णके गृहोद्यानमें कुमुद और कमलोंसे भरी हुई कितनी ही छोटी बावलियाँ हैं। सहस्रों कुएँ बने हुए हैं। जलसे भरी हुई बड़ी-बड़ी वापिकाएँ भी तैयार करायी गयी हैं, जो देखनेमें पीत वर्णकी हैं और जिनकी बालुकाएँ लाल हैं।
विश्वास-प्रस्तुतिः
तस्मिन् गृहवने नद्यः प्रसन्नसलिला ह्रदाः।
फुल्लोत्पलजलोपेता नानाद्रुमसमाकुलाः ॥
मूलम्
तस्मिन् गृहवने नद्यः प्रसन्नसलिला ह्रदाः।
फुल्लोत्पलजलोपेता नानाद्रुमसमाकुलाः ॥
अनुवाद (हिन्दी)
उनके गृहोद्यानमें स्वच्छ जलसे भरे हुए कुण्डवाली कितनी ही कृत्रिम नदियाँ प्रवाहित होती रहती हैं, जो प्रफुल्ल उत्पलयुक्त जलसे परिपूर्ण हैं तथा जिन्हें दोनों ओरसे अनेक प्रकारके वृक्षोंने घेर रखा है।
विश्वास-प्रस्तुतिः
तस्मिन् गृहवने नद्यो मणिशर्करवालुकाः।
मत्तबर्हिणसङ्घाश्च कोकिलाश्च मदोद्वहाः ॥
मूलम्
तस्मिन् गृहवने नद्यो मणिशर्करवालुकाः।
मत्तबर्हिणसङ्घाश्च कोकिलाश्च मदोद्वहाः ॥
अनुवाद (हिन्दी)
उस भवनके उद्यानकी सीमामें मणिमय कंकड़ और बालुकाओंसे सुशोभित नदियाँ निकाली गयी हैं, जहाँ मतवाले मयूरोंके झुंड विचरते हैं और मदोन्मत्त कोकिलाएँ कुहू-कुहू किया करती हैं।
विश्वास-प्रस्तुतिः
बभूवुः परमोपेताः सर्वे जगतिपर्वताः।
तत्रैव गजयूथानि तत्र गोमहिषास्तथा॥
निवासाश्च कृतास्तत्र वराहमृगपक्षिणाम् ।
मूलम्
बभूवुः परमोपेताः सर्वे जगतिपर्वताः।
तत्रैव गजयूथानि तत्र गोमहिषास्तथा॥
निवासाश्च कृतास्तत्र वराहमृगपक्षिणाम् ।
अनुवाद (हिन्दी)
उस गृहोद्यानमें जगत्के सभी श्रेष्ठ पर्वत अंशतः संगृहीत हुए हैं। वहाँ हाथियोंके यूथ तथा गाय-भैंसोंके झुंड रहते हैं। वहीं जंगली सूअर, मृग और पक्षियोंके रहनेयोग्य निवासस्थान भी बनाये गये हैं।
विश्वास-प्रस्तुतिः
विश्वकर्मकृतः शैलः प्राकारस्तस्य वेश्मनः॥
व्यक्तं किष्कुशतोद्यामः सुधाकरसमप्रभः ।
मूलम्
विश्वकर्मकृतः शैलः प्राकारस्तस्य वेश्मनः॥
व्यक्तं किष्कुशतोद्यामः सुधाकरसमप्रभः ।
अनुवाद (हिन्दी)
विश्वकर्माद्वारा निर्मित पर्वतमाला ही उस विशाल भवनकी चहारदीवारी है। उसकी ऊँचाई सौ हाथकी है और वह चन्द्रमाके समान अपनी श्वेत छटा छिटकाती रहती है।
विश्वास-प्रस्तुतिः
तेन ते च महाशैलाः सरितश्च सरांसि च॥
परिक्षिप्तानि हर्म्यस्य वनान्युपवनानि च।
मूलम्
तेन ते च महाशैलाः सरितश्च सरांसि च॥
परिक्षिप्तानि हर्म्यस्य वनान्युपवनानि च।
अनुवाद (हिन्दी)
पूर्वोक्त बड़े-बड़े पर्वत, सरिताएँ, सरोवर और प्रासादके समीपवर्ती वन-उपवन इस चहारदीवारीसे घिरे हुए हैं।
विश्वास-प्रस्तुतिः
एवं तच्छिल्पिवर्येण विहितं विश्वकर्मणा॥
प्रविशन्नेव गोविन्दो ददर्श परितो मुहुः।
मूलम्
एवं तच्छिल्पिवर्येण विहितं विश्वकर्मणा॥
प्रविशन्नेव गोविन्दो ददर्श परितो मुहुः।
अनुवाद (हिन्दी)
इस प्रकार शिल्पियोंमें श्रेष्ठ विश्वकर्माद्वारा बनाये हुए द्वारकानगरमें प्रवेश करते समय भगवान् श्रीकृष्णने बारंबार सब ओर दृष्टिपात किया।
विश्वास-प्रस्तुतिः
इन्द्रः सहामरैः श्रीमांस्तत्र तत्रावलोकयत्।
मूलम्
इन्द्रः सहामरैः श्रीमांस्तत्र तत्रावलोकयत्।
अनुवाद (हिन्दी)
देवताओंके साथ श्रीमान् इन्द्रने वहाँ द्वारकाको सब ओर दृष्टि दौड़ाते हुए देखा।
विश्वास-प्रस्तुतिः
एवमालोकयांचक्रुर्द्वारकामृषभास्त्रयः ।
उपेन्द्रबलदेवौ च वासवश्च महायशाः॥
मूलम्
एवमालोकयांचक्रुर्द्वारकामृषभास्त्रयः ।
उपेन्द्रबलदेवौ च वासवश्च महायशाः॥
अनुवाद (हिन्दी)
इस प्रकार उपेन्द्र (श्रीकृष्ण), बलराम तथा महायशस्वी इन्द्र इन तीनों श्रेष्ठ महापुरुषोंने द्वारकापुरीकी शोभा देखी।
विश्वास-प्रस्तुतिः
ततस्तं पाण्डरं शौरिर्मूर्ध्नि तिष्ठन् गरुत्मतः॥
प्रीतः शङ्खमुपादध्मौ विद्विषां रोमहर्षणम्।
मूलम्
ततस्तं पाण्डरं शौरिर्मूर्ध्नि तिष्ठन् गरुत्मतः॥
प्रीतः शङ्खमुपादध्मौ विद्विषां रोमहर्षणम्।
अनुवाद (हिन्दी)
तदनन्तर गरुडके ऊपर बैठे हुए भगवान् श्रीकृष्णने प्रसन्नतापूर्वक श्वेतवर्णवाले अपने उस पांचजन्य शंखको बजाया, जो शत्रुओंके रोंगटे खड़े कर देनेवाला है।
विश्वास-प्रस्तुतिः
तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम्॥
ररास च नभः सर्वं तच्चित्रमभवत् तदा।
मूलम्
तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम्॥
ररास च नभः सर्वं तच्चित्रमभवत् तदा।
अनुवाद (हिन्दी)
उस घोर शंखध्वनिसे समुद्र विक्षुब्ध हो उठा तथा सारा आकाशमण्डल गूँजने लगा। उस समय वहाँ यह अद्भुत बात हुई।
विश्वास-प्रस्तुतिः
पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्धकाः॥
विशोकाः समपद्यन्त गरुडस्य च दर्शनात्।
मूलम्
पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्धकाः॥
विशोकाः समपद्यन्त गरुडस्य च दर्शनात्।
अनुवाद (हिन्दी)
पांचजन्यका गम्भीर घोष सुनकर और गरुडका दर्शन कर कुकुर और अन्धकवंशी यादव शोकरहित हो गये।
विश्वास-प्रस्तुतिः
शङ्खचक्रगदापाणिं सुपर्णशिरसि स्थितम् ॥
दृष्ट्वा जहृषिरे कृष्णं भास्करोदयतेजसम्।
मूलम्
शङ्खचक्रगदापाणिं सुपर्णशिरसि स्थितम् ॥
दृष्ट्वा जहृषिरे कृष्णं भास्करोदयतेजसम्।
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णके हाथोंमें शंख, चक्र और गदा आदि आयुध सुशोभित थे। वे गरुडके ऊपर बैठे थे। उनका तेज सूर्योदयके समान नूतन चेतना और उत्साह पैदा करनेवाला था। उन्हें देखकर सबको बड़ा हर्ष हुआ।
विश्वास-प्रस्तुतिः
ततस्तूर्यप्रणादश्च भेरीनां च महास्वनः॥
सिंहनादश्च सञ्जज्ञे सर्वेषां पुरवासिनाम्।
मूलम्
ततस्तूर्यप्रणादश्च भेरीनां च महास्वनः॥
सिंहनादश्च सञ्जज्ञे सर्वेषां पुरवासिनाम्।
अनुवाद (हिन्दी)
तदनन्तर तुरही और भेरियाँ बज उठीं। उनकी आवाज बहुत दूरतक फैल गयी। समस्त पुरवासी भी सिंहनाद कर उठे।
विश्वास-प्रस्तुतिः
ततस्ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः॥
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ।
मूलम्
ततस्ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः॥
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ।
अनुवाद (हिन्दी)
उस समय दाशार्ह, कुकुर और अन्धकवंशके सब लोग भगवान् मधुसूदनका दर्शन करके बड़े प्रसन्न हुए और सभी उनकी अगवानीके लिये आ गये।
विश्वास-प्रस्तुतिः
वासुदेवं पुरस्कृत्य वेणुशंखरवैः सह॥
उग्रसेनो ययौ राजा वासुदेवनिवेशनम्।
मूलम्
वासुदेवं पुरस्कृत्य वेणुशंखरवैः सह॥
उग्रसेनो ययौ राजा वासुदेवनिवेशनम्।
अनुवाद (हिन्दी)
राजा उग्रसेन भगवान् वासुदेवको आगे करके वेणुनाद और शंखध्वनिके साथ उनके महलतक उन्हें पहुँचानेके लिये गये।
विश्वास-प्रस्तुतिः
आनन्दितुं पर्यचरन् स्वेषु वेश्मसु देवकी॥
रोहिणी च यथोद्देशमाहुकस्य च याः स्त्रियः।
मूलम्
आनन्दितुं पर्यचरन् स्वेषु वेश्मसु देवकी॥
रोहिणी च यथोद्देशमाहुकस्य च याः स्त्रियः।
अनुवाद (हिन्दी)
देवकी, रोहिणी तथा उग्रसेनकी स्त्रियाँ अपने-अपने महलोंमें भगवान् श्रीकृष्णका अभिनन्दन करनेके लिये यथास्थान खड़ी थीं। पास आनेपर उन सबने उनका यथावत् सत्कार किया।
विश्वास-प्रस्तुतिः
हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयः॥
एवमुक्तः स ह स्त्रीभिरीक्षितो मधुसूदनः।
मूलम्
हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयः॥
एवमुक्तः स ह स्त्रीभिरीक्षितो मधुसूदनः।
अनुवाद (हिन्दी)
वे आशीर्वाद देती हुई इस प्रकार बोलीं—‘समस्त ब्राह्मणद्वेषी असुर मारे गये; अन्धक और वृष्णिवंशके वीर सर्वत्र विजयी हो रहे हैं।’ स्त्रियोंने भगवान् मधुसूदनसे ऐसा कहकर उनकी ओर देखा।
विश्वास-प्रस्तुतिः
ततः शौरिः सुपर्णेन स्वं निवेशनमभ्ययात्॥
चकाराथ यथोद्देशमीश्वरो मणिपर्वतम् ।
मूलम्
ततः शौरिः सुपर्णेन स्वं निवेशनमभ्ययात्॥
चकाराथ यथोद्देशमीश्वरो मणिपर्वतम् ।
अनुवाद (हिन्दी)
तदनन्तर श्रीकृष्ण गरुडके द्वारा ही अपने महलमें गये। वहाँ उन परमेश्वरने एक उपयुक्त स्थानमें मणिपर्वतको स्थापित कर दिया।
विश्वास-प्रस्तुतिः
ततो धनानि रत्नानि सभायां मधुसूदनः॥
निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः ।
मूलम्
ततो धनानि रत्नानि सभायां मधुसूदनः॥
निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः ।
अनुवाद (हिन्दी)
इसके बाद कमलनयन मधुसूदनने सभाभवनमें धन और रत्नोंको रखकर मन-ही-मन पिताके दर्शनकी अभिलाषा की।
विश्वास-प्रस्तुतिः
ततः सान्दीपनिं पूर्वमुपस्पृष्ट्वा महायशाः॥
ववन्दे पृथुताम्राक्षः प्रीयमाणो महाभुजः।
मूलम्
ततः सान्दीपनिं पूर्वमुपस्पृष्ट्वा महायशाः॥
ववन्दे पृथुताम्राक्षः प्रीयमाणो महाभुजः।
अनुवाद (हिन्दी)
फिर विशाल एवं कुछ लाल नेत्रोंवाले उन महायशस्वी महाबाहुने पहले मन-ही-मन गुरु सान्दीपनिके चरणोंका स्पर्श किया।
विश्वास-प्रस्तुतिः
तथाश्रुपरिपूर्णाक्षमानन्दगतचेतसम् ॥
ववन्दे सह रामेण पितरं वासवानुजः।
मूलम्
तथाश्रुपरिपूर्णाक्षमानन्दगतचेतसम् ॥
ववन्दे सह रामेण पितरं वासवानुजः।
अनुवाद (हिन्दी)
तत्पश्चात् भाई बलरामजीके साथ जाकर श्रीकृष्णने प्रसन्नतापूर्वक पिताके चरणोंमें प्रणाम किया। उस समय पिता वसुदेवके नेत्रोंमें प्रेमके आँसू भर आये और उनका हृदय आनन्दके समुद्रके निमग्न हो गया।
विश्वास-प्रस्तुतिः
रामकृष्णौ समाश्लिष्य सर्वे चान्धकवृष्णयः॥
मूलम्
रामकृष्णौ समाश्लिष्य सर्वे चान्धकवृष्णयः॥
अनुवाद (हिन्दी)
अन्धक और वृष्णिवंशके सब लोगोंने बलराम और श्रीकृष्णको हृदयसे लगाया।
विश्वास-प्रस्तुतिः
तं तु कृष्णः समाहृत्य रत्नौघधनसंचयम्॥
व्यभजत् सर्ववृष्णिभ्य आदध्वमिति चाब्रवीत्।
मूलम्
तं तु कृष्णः समाहृत्य रत्नौघधनसंचयम्॥
व्यभजत् सर्ववृष्णिभ्य आदध्वमिति चाब्रवीत्।
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णने रत्न और धनकी उस राशिको एकत्र करके अलग-अलग बाँट दिया और सम्पूर्ण वृष्णिवंशियोंसे कहा—‘यह सब आपलोग ग्रहण करें’।
विश्वास-प्रस्तुतिः
यथाश्रेष्ठमुपागम्य सात्वतान् यदुनन्दनः ॥
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः।
ततः सर्वाणि वित्तानि सर्वरत्नमयानि च॥
व्यभजत् तानि तेभ्योऽथ सर्वेभ्यो यदुनन्दनः।
मूलम्
यथाश्रेष्ठमुपागम्य सात्वतान् यदुनन्दनः ॥
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः।
ततः सर्वाणि वित्तानि सर्वरत्नमयानि च॥
व्यभजत् तानि तेभ्योऽथ सर्वेभ्यो यदुनन्दनः।
अनुवाद (हिन्दी)
तदनन्तर यदुनन्दन श्रीकृष्णने यदुवंशियोंमें जो श्रेष्ठ पुरुष थे, उन सबसे क्रमशः मिलकर सब यादवोंको नाम ले-लेकर बुलाया और उन सबको वे सभी रत्नमय धन पृथक्-पृथक् बाँट दिये।
विश्वास-प्रस्तुतिः
सा केशवमहामात्रैर्महेन्द्रप्रमुखैः सह ॥
शुशुभे वृष्णिशार्दूलैः सिंहैरिव गिरेर्गुहा।
मूलम्
सा केशवमहामात्रैर्महेन्द्रप्रमुखैः सह ॥
शुशुभे वृष्णिशार्दूलैः सिंहैरिव गिरेर्गुहा।
अनुवाद (हिन्दी)
जैसे पर्वतकी कन्दरा सिंहोंसे सुशोभित होती है, उसी प्रकार द्वारकापुरी उस समय भगवान् श्रीकृष्ण, देवराज इन्द्र तथा वृष्णिवंशी वीर पुरुषसिंहोंसे अत्यन्त शोभा पा रही थी।
विश्वास-प्रस्तुतिः
अथासनगतान् सर्वानुवाच विबुधाधिपः ॥
शुभया हर्षयन् वाचा महेन्द्रस्तान् महायशाः।
कुकुरान्धकमुख्यांश्च तं च राजानमाहुकम्॥
मूलम्
अथासनगतान् सर्वानुवाच विबुधाधिपः ॥
शुभया हर्षयन् वाचा महेन्द्रस्तान् महायशाः।
कुकुरान्धकमुख्यांश्च तं च राजानमाहुकम्॥
अनुवाद (हिन्दी)
जब सभी यदुवंशी अपने-अपने आसनोंपर बैठ गये, उस समय देवताओंके स्वामी महायशस्वी महेन्द्र अपनी कल्याणमयी वाणीद्वारा कुकुर और अन्धक आदि यादवों तथा राजा उग्रसेनका हर्ष बढ़ाते हुए बोले।
मूलम् (वचनम्)
इन्द्र उवाच
विश्वास-प्रस्तुतिः
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः।
यत् कृतं वासुदेवेन तद् वक्ष्यामि समासतः॥
मूलम्
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः।
यत् कृतं वासुदेवेन तद् वक्ष्यामि समासतः॥
अनुवाद (हिन्दी)
इन्द्रने कहा— यदुवंशी वीरो! परमात्मा श्रीकृष्णका मनुष्य-योनिमें जिस उद्देश्यको लेकर अवतार हुआ है और भगवान् वासुदेवने इस समय जो महान् पुरुषार्थ किया है, वह सब मैं संक्षेपमें बताऊँगा।
विश्वास-प्रस्तुतिः
अयं शतसहस्राणि दानवानामरिंदमः ।
निहत्य पुण्डरीकाक्षः पातालविवरं ययौ॥
यच्च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः।
तदिदं शौरिणा वित्तं प्रापितं भवतामिह॥
मूलम्
अयं शतसहस्राणि दानवानामरिंदमः ।
निहत्य पुण्डरीकाक्षः पातालविवरं ययौ॥
यच्च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः।
तदिदं शौरिणा वित्तं प्रापितं भवतामिह॥
अनुवाद (हिन्दी)
शत्रुओंका दमन करनेवाले कमलनयन श्रीहरिने एक लाख दानवोंका संहार करके उस पाताल-विवरमें प्रवेश किया था, जहाँ पहलेके प्रह्लाद, बलि और शम्बर आदि दैत्य भी नहीं पहुँच सके थे। भगवान् आपलोगोंके लिये यह धन वहींसे लाये हैं।
विश्वास-प्रस्तुतिः
सपाशं मुरमाक्रम्य पाञ्चजन्यं च धीमता।
शिलासङ्घानतिक्रम्य निशुम्भः सगणो हतः।
मूलम्
सपाशं मुरमाक्रम्य पाञ्चजन्यं च धीमता।
शिलासङ्घानतिक्रम्य निशुम्भः सगणो हतः।
अनुवाद (हिन्दी)
बुद्धिमान् श्रीकृष्णने पाशसहित मुर नामक दैत्यको कुचलकर पंचजन नामवाले राक्षसोंका विनाश किया और शिला-समूहोंको लाँघकर सेवकगणोंसहित निशुम्भको मौतके घाट उतार दिया।
विश्वास-प्रस्तुतिः
हयग्रीवश्च विक्रान्तो निहतो दानवो बली॥
मथितश्च मृधे भौमः कुण्डले चाहृते पुनः।
प्राप्तं च दिवि देवेषु केशवेन महद् यशः॥
मूलम्
हयग्रीवश्च विक्रान्तो निहतो दानवो बली॥
मथितश्च मृधे भौमः कुण्डले चाहृते पुनः।
प्राप्तं च दिवि देवेषु केशवेन महद् यशः॥
अनुवाद (हिन्दी)
तत्पश्चात् इन्होंने बलवान् एवं पराक्रमी दानव हयग्रीवपर आक्रमण करके उसे मार गिराया और भौमासुरका भी युद्धमें संहार कर डाला। इसके बाद केशवने माता अदितिके कुण्डल प्राप्त करके उन्हें यथास्थान पहुँचाया और स्वर्गलोक तथा देवताओंमें अपने महान् यशका विस्तार किया।
विश्वास-प्रस्तुतिः
वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः ।
यजन्तु विविधैः सोमैर्मखैरन्धकवृष्णयः ॥
मूलम्
वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः ।
यजन्तु विविधैः सोमैर्मखैरन्धकवृष्णयः ॥
अनुवाद (हिन्दी)
अन्धक और वृष्णिवंशके लोग श्रीकृष्णके बाहुबलका आश्रय लेकर शोक, भय और बाधाओंसे मुक्त हैं। अब ये सभी नाना प्रकारके यज्ञों तथा सोमरसद्वारा भगवान्का यजन करें।
विश्वास-प्रस्तुतिः
पुनर्बाणवधे शौरिमादित्या वसुभिः सह।
मन्मुखा हि गमिष्यन्ति साध्याश्च मधुसूदनम्॥
मूलम्
पुनर्बाणवधे शौरिमादित्या वसुभिः सह।
मन्मुखा हि गमिष्यन्ति साध्याश्च मधुसूदनम्॥
अनुवाद (हिन्दी)
अब पुनः बाणासुरके वधका अवसर उपस्थित होनेपर मैं तथा सब देवता, वसु और साध्यगण मधुसूदन श्रीकृष्णकी सेवामें उपस्थित होंगे।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
एवमुक्त्वा ततः सर्वानामन्त्र्य कुकुरान्धकान्।
सस्वजे रामकृष्णौ च वसुदेवं च वासवः॥
मूलम्
एवमुक्त्वा ततः सर्वानामन्त्र्य कुकुरान्धकान्।
सस्वजे रामकृष्णौ च वसुदेवं च वासवः॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! समस्त कुकुर और अन्धकवंशके लोगोंसे ऐसा कहकर सबसे विदा ले देवराज इन्द्रने बलराम, श्रीकृष्ण और वसुदेवको हृदयसे लगाया।
विश्वास-प्रस्तुतिः
प्रद्युम्नसाम्बनिशठाननिरुद्धं च सारणम् ।
बभ्रुं झल्लिं गदं भानुं चारुदेष्णं च वृत्रहा॥
सत्कृत्य सारणाक्रूरौ पुनराभाष्य सात्यकिम्।
सस्वजे वृष्णिराजानमाहुकं कुकुराधिपम् ॥
मूलम्
प्रद्युम्नसाम्बनिशठाननिरुद्धं च सारणम् ।
बभ्रुं झल्लिं गदं भानुं चारुदेष्णं च वृत्रहा॥
सत्कृत्य सारणाक्रूरौ पुनराभाष्य सात्यकिम्।
सस्वजे वृष्णिराजानमाहुकं कुकुराधिपम् ॥
अनुवाद (हिन्दी)
प्रद्युम्न, साम्ब, निशठ, अनिरुद्ध, सारण, बभ्रु, झल्लि, गद, भानु, चारुदेष्ण, सारण और अक्रूरका भी सत्कार करके वृत्रासुरनिषुदन इन्द्रने पुनः सात्यकिसे वार्तालाप किया। इसके बाद वृष्णि और कुकुरवंशके अधिपति राजा उग्रसेनको गले लगाया।
विश्वास-प्रस्तुतिः
भोजं च कृतवर्माणमन्यांश्चान्धकवृष्णिषु ।
आमन्त्र्य देवप्रवरो वासवो वासवानुजम्॥
मूलम्
भोजं च कृतवर्माणमन्यांश्चान्धकवृष्णिषु ।
आमन्त्र्य देवप्रवरो वासवो वासवानुजम्॥
अनुवाद (हिन्दी)
तत्पश्चात् भोज, कृतवर्मा तथा अन्य अन्धकवंशी एवं वृष्णिवंशियोंका आलिंगन करके देवराजने अपने छोटे भाई श्रीकृष्णसे विदा ली।
विश्वास-प्रस्तुतिः
ततः श्वेताचलप्रख्यं गजमैरावतं प्रभुः।
पश्यतां सर्वभूतानामारुरोह शचीपतिः ॥
मूलम्
ततः श्वेताचलप्रख्यं गजमैरावतं प्रभुः।
पश्यतां सर्वभूतानामारुरोह शचीपतिः ॥
अनुवाद (हिन्दी)
तदनन्तर शचीपति भगवान् इन्द्र सब प्राणियोंके देखते-देखते श्वेतपर्वतके समान सुशोभित ऐरावत हाथीपर आरूढ़ हुए।
विश्वास-प्रस्तुतिः
पृथिवीं चान्तरिक्षं च दिवं च वरवारणम्।
मुखाडम्बरनिर्घोषैः पूरयन्तमिवासकृत् ॥
मूलम्
पृथिवीं चान्तरिक्षं च दिवं च वरवारणम्।
मुखाडम्बरनिर्घोषैः पूरयन्तमिवासकृत् ॥
अनुवाद (हिन्दी)
वह श्रेष्ठ गजराज अपनी गम्भीर गर्जनासे पृथ्वी, अन्तरिक्ष और स्वर्गलोकको बारंबार निनादित-सा कर रहा था।
विश्वास-प्रस्तुतिः
हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम् ।
मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम् ॥
मूलम्
हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम् ।
मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम् ॥
अनुवाद (हिन्दी)
उसकी पीठपर सोनेके खंभोंसे युक्त बहुत बड़ा हौदा कसा हुआ था। उसके दाँतोंमें सोना मढ़ा गया था। उसके ऊपर मनोहर झूल पड़ी हुई थी। वह सब प्रकारके रत्नमय आभूषणोंसे विभूषित था।
विश्वास-प्रस्तुतिः
अनेकशतरत्नाभिः पताकाभिरलङ्कृतम् ।
नित्यस्रुतमदस्रावं क्षरन्तमिव तोयदम् ॥
मूलम्
अनेकशतरत्नाभिः पताकाभिरलङ्कृतम् ।
नित्यस्रुतमदस्रावं क्षरन्तमिव तोयदम् ॥
अनुवाद (हिन्दी)
सैकड़ों रत्नोंसे अलंकृत पताकाएँ उसकी शोभा बढ़ा रही थीं। उसके मस्तकसे निरन्तर मदकी धारा इस प्रकार बहती रहती थी, मानो मेघ पानी बरसा रहा हो।
विश्वास-प्रस्तुतिः
दिशागजं महामात्रं काञ्चनस्रजमास्थितः ।
प्रबभौ मन्दराग्रस्थः प्रतपन् भानुमानिव॥
मूलम्
दिशागजं महामात्रं काञ्चनस्रजमास्थितः ।
प्रबभौ मन्दराग्रस्थः प्रतपन् भानुमानिव॥
अनुवाद (हिन्दी)
वह विशालकाय दिग्गज सोनेकी माला धारण किये हुए था। उसपर बैठे हुए देवराज इन्द्र मन्दराचलके शिखरपर तपते हुए सूर्यदेवकी भाँति उद्भासित हो रहे थे।
विश्वास-प्रस्तुतिः
ततो वज्रमयं भीमं प्रगृह्य परमाङ्कुशम्।
ययौ बलवता सार्धं पावकेन शचीपतिः॥
मूलम्
ततो वज्रमयं भीमं प्रगृह्य परमाङ्कुशम्।
ययौ बलवता सार्धं पावकेन शचीपतिः॥
अनुवाद (हिन्दी)
तदनन्तर शचीपति इन्द्र वज्रमय भयंकर एवं विशाल अंकुश लेकर बलवान् अग्निदेवके साथ स्वर्गलोकको चल दिये।
विश्वास-प्रस्तुतिः
तं करेणुगजव्रातैर्विमानैश्च मरुद्गणाः ।
पृष्ठतोऽनुययुः प्रीताः कुबेरवरुणग्रहाः ॥
मूलम्
तं करेणुगजव्रातैर्विमानैश्च मरुद्गणाः ।
पृष्ठतोऽनुययुः प्रीताः कुबेरवरुणग्रहाः ॥
अनुवाद (हिन्दी)
उनके पीछे हाथी-हथिनियोंके समुदायों और विमानोंद्वारा मरुद्गण, कुबेर तथा वरुण आदि देवता भी प्रसन्नतापूर्वक चल पड़े।
विश्वास-प्रस्तुतिः
स वायुपथमास्थाय वैश्वानरपथं गतः।
प्राप्य सूर्यपथं देवस्तत्रैवान्तरधीयत ॥
मूलम्
स वायुपथमास्थाय वैश्वानरपथं गतः।
प्राप्य सूर्यपथं देवस्तत्रैवान्तरधीयत ॥
अनुवाद (हिन्दी)
इन्द्रदेव पहले वायुपथमें पहुँचकर वैश्वानरपथ (तेजोमय लोक)-में जा पहुँचे। तत्पश्चात् सूर्यदेवके मार्गमें जाकर वहाँ अन्तर्धान हो गये।
विश्वास-प्रस्तुतिः
ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः।
नन्दगोपस्य महिषी यशोदा लोकविश्रुता॥
रेवती च महाभागा रुक्मिणी च पतिव्रता।
सत्या जाम्बवती चोभे गान्धारी शिंशुमापि वा॥
विशोका लक्ष्मणा साध्वी सुमित्रा केतुमा तथा।
वासुदेवमहिष्योऽन्याः श्रिया सार्धं ययुस्तदा॥
विभूतिं द्रष्टुमनसः केशवस्य वराङ्गनाः।
प्रीयमाणाः सभां जग्मुरालोकयितुमच्युतम् ॥
मूलम्
ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः।
नन्दगोपस्य महिषी यशोदा लोकविश्रुता॥
रेवती च महाभागा रुक्मिणी च पतिव्रता।
सत्या जाम्बवती चोभे गान्धारी शिंशुमापि वा॥
विशोका लक्ष्मणा साध्वी सुमित्रा केतुमा तथा।
वासुदेवमहिष्योऽन्याः श्रिया सार्धं ययुस्तदा॥
विभूतिं द्रष्टुमनसः केशवस्य वराङ्गनाः।
प्रीयमाणाः सभां जग्मुरालोकयितुमच्युतम् ॥
अनुवाद (हिन्दी)
तदनन्तर सब दशार्हकुलकी स्त्रियाँ, राजा उग्रसेनकी रानियाँ, नन्दगोपकी विश्वविख्यात रानी यशोदा, महाभागा रेवती (बलभद्र-पत्नी) तथा पतिव्रता रुक्मिणी, सत्या, जाम्बवती, गान्धारराजकन्या शिंशुमा, विशोका, लक्ष्मणा, साध्वी सुमित्रा, केतुमा तथा भगवान् वासुदेवकी अन्य रानियाँ—वे सब-की-सब श्रीजीके साथ भगवान् केशवकी विभूति एवं नवागत सुन्दरी रानियोंको देखनेके लिये और श्रीअच्युतका दर्शन करनेके लिये बड़ी प्रसन्नताके साथ सभाभवनमें गयीं।
विश्वास-प्रस्तुतिः
देवकी सर्वदेवीनां रोहिणी च पुरस्कृता।
ददृशुर्देवमासीनं कृष्णं हलभृता सह॥
मूलम्
देवकी सर्वदेवीनां रोहिणी च पुरस्कृता।
ददृशुर्देवमासीनं कृष्णं हलभृता सह॥
अनुवाद (हिन्दी)
देवकी तथा रोहिणीजी सब रानियोंके आगे चल रही थीं। सबने वहाँ जाकर श्रीबलरामजीके साथ बैठे हुए श्रीकृष्णको देखा।
विश्वास-प्रस्तुतिः
तौ तु पूर्वमुपक्रम्य रोहिणीमभिवाद्य च।
अभ्यवादयतां देवौ देवकीं रामकेशवौ॥
देवकीं सप्तदेवीनां यथाश्रेष्ठं च मातरः।
मूलम्
तौ तु पूर्वमुपक्रम्य रोहिणीमभिवाद्य च।
अभ्यवादयतां देवौ देवकीं रामकेशवौ॥
देवकीं सप्तदेवीनां यथाश्रेष्ठं च मातरः।
अनुवाद (हिन्दी)
उन दोनों भाई बलराम और श्रीकृष्णने उठकर पहले रोहिणीजीको प्रणाम किया। फिर देवकीजीकी तथा सात देवियोंमेंसे श्रेष्ठताके क्रमसे अन्य सभी माताओंकी चरणवन्दना की।
विश्वास-प्रस्तुतिः
ववन्दे सह रामेण भगवान् वासवानुजः॥
अथासनवरं प्राप्य वृष्णिदारपुरस्कृता ॥
उभावङ्कगतौ चक्रे देवकी रामकेशवौ।
मूलम्
ववन्दे सह रामेण भगवान् वासवानुजः॥
अथासनवरं प्राप्य वृष्णिदारपुरस्कृता ॥
उभावङ्कगतौ चक्रे देवकी रामकेशवौ।
अनुवाद (हिन्दी)
बलरामसहित भगवान् उपेन्द्रने जब इस प्रकार मातृचरणोंमें प्रणाम किया, तब वृष्णिकुलकी महिलाओंमें अग्रणी माता देवकीजीने एक श्रेष्ठ आसनपर बैठकर बलराम और श्रीकृष्ण दोनोंको गोदमें ले लिया।
विश्वास-प्रस्तुतिः
सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभे तदा॥
देवकी देवमातेव मित्रेण वरुणेन च।
मूलम्
सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभे तदा॥
देवकी देवमातेव मित्रेण वरुणेन च।
अनुवाद (हिन्दी)
वृषभके सदृश विशाल नेत्रोंवाले उन दोनों पुत्रोंके साथ उस समय माता देवकीकी वैसी ही शोभा हुई, जैसी मित्र और वरुणके साथ देवमाता अदितिकी होती है।
विश्वास-प्रस्तुतिः
ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि॥
जाज्वल्यमाना वपुषा प्रभयातीव भारत।
मूलम्
ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि॥
जाज्वल्यमाना वपुषा प्रभयातीव भारत।
अनुवाद (हिन्दी)
इसी समय यशोदाजीकी पुत्री क्षणभरमें वहाँ आ पहुँची। भारत! उसके श्रीअंग दिव्य प्रभासे प्रज्वलित-से हो रहे थे।
विश्वास-प्रस्तुतिः
एकानङ्गेति यामाहुः कन्यां तां कामरूपिणीम्॥
यत्कृते सगणं कंसं जघान पुरुषोत्तमः।
मूलम्
एकानङ्गेति यामाहुः कन्यां तां कामरूपिणीम्॥
यत्कृते सगणं कंसं जघान पुरुषोत्तमः।
अनुवाद (हिन्दी)
उस कामरूपिणी कन्याका नाम था ‘एकानंगा’। जिसके निमित्तसे पुरुषोत्तम श्रीकृष्णने सेवकोंसहित कंसका वध किया था।
विश्वास-प्रस्तुतिः
ततः स भगवान् समस्तामुपाक्रम्य भामिनीम्॥
मूर्ध्न्युपाघ्राय सव्येन परिजग्राह पाणिना।
दक्षिणेन कराग्रेण परिजग्राह माधवः॥
मूलम्
ततः स भगवान् समस्तामुपाक्रम्य भामिनीम्॥
मूर्ध्न्युपाघ्राय सव्येन परिजग्राह पाणिना।
दक्षिणेन कराग्रेण परिजग्राह माधवः॥
अनुवाद (हिन्दी)
तब भगवान् बलरामने आगे बढ़कर उस मानिनी बहिनको बायें हाथसे पकड़ लिया और वात्सल्य-स्नेहसे उसका मस्तक सूँघा। तदनन्तर श्रीकृष्णने भी उस कन्याको दाहिने हाथसे पकड़ लिया।
विश्वास-प्रस्तुतिः
ददृशुस्तां सभामध्ये भगिनीं रामकृष्णयोः॥
रुक्मपद्मशयां पद्मां श्रीमिवोत्तमनागयोः ।
मूलम्
ददृशुस्तां सभामध्ये भगिनीं रामकृष्णयोः॥
रुक्मपद्मशयां पद्मां श्रीमिवोत्तमनागयोः ।
अनुवाद (हिन्दी)
लोगोंने उस सभामें बलराम और श्रीकृष्णकी इस बहिनको देखा; मानो दो श्रेष्ठ गजराजोंके बीचमें सुवर्णमय कमलके आसनपर विराजमान भगवती लक्ष्मी हों।
विश्वास-प्रस्तुतिः
अथाक्षतमहावृष्ट्या लाजपुष्पघृतैरपि ॥
वृष्णयोऽवाकिरन् प्रीताः संकर्षणजनार्दनौ ।
मूलम्
अथाक्षतमहावृष्ट्या लाजपुष्पघृतैरपि ॥
वृष्णयोऽवाकिरन् प्रीताः संकर्षणजनार्दनौ ।
अनुवाद (हिन्दी)
तत्पश्चात् वृष्णिवंशी पुरुषोंने प्रसन्न होकर बलराम और श्रीकृष्णपर लाजा (खील), फूल और घीसे युक्त अक्षतकी वर्षा की।
विश्वास-प्रस्तुतिः
सबालाः सहवृद्धाश्च सज्ञातिकुलबान्धवाः ॥
उपोपविविशुः प्रीता वृष्णयो मधुसूदनम्।
मूलम्
सबालाः सहवृद्धाश्च सज्ञातिकुलबान्धवाः ॥
उपोपविविशुः प्रीता वृष्णयो मधुसूदनम्।
अनुवाद (हिन्दी)
उस समय बालक, वृद्ध, ज्ञाति, कुल और बन्धु-बान्धवोंसहित समस्त वृष्णिवंशी प्रसन्नतापूर्वक भगवान् मधुसूदनके समीप बैठ गये।
विश्वास-प्रस्तुतिः
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः॥
विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः।
मूलम्
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः॥
विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः।
अनुवाद (हिन्दी)
इसके बाद पुरवासियोंकी प्रीति बढ़ानेवाले पुरुषसिंह महाबाहु मधुसूदनने सबसे पूजित हो अपने महलमें प्रवेश किया।
विश्वास-प्रस्तुतिः
रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम्।
अनन्तरं च सत्याया जाम्बवत्याश्च भारत।
सर्वासां च यदुश्रेष्ठः सर्वकालविहारवान्॥
मूलम्
रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम्।
अनन्तरं च सत्याया जाम्बवत्याश्च भारत।
सर्वासां च यदुश्रेष्ठः सर्वकालविहारवान्॥
अनुवाद (हिन्दी)
वहाँ सदा प्रसन्न रहनेवाले श्रीकृष्ण रुक्मिणीदेवीके साथ बड़े सुखका अनुभव करने लगे। भारत! तत्पश्चात् सदा लीला-विहार करनेवाले यदुश्रेष्ठ श्रीकृष्ण क्रमशः सत्यभामा तथा जाम्बवती आदि सभी देवियोंके निवास-स्थानोंमें गये।
विश्वास-प्रस्तुतिः
जगाम च हृषीकेशो रुक्मिण्याः स्वं निवेशनम्।
मूलम्
जगाम च हृषीकेशो रुक्मिण्याः स्वं निवेशनम्।
अनुवाद (हिन्दी)
फिर अन्तमें श्रीकृष्ण रुक्मिणीदेवीके महलमें पधारे।
विश्वास-प्रस्तुतिः
एष तात महाबाहो विजयः शार्ङ्गधन्वनः॥
एतदर्थं च जन्माहुर्मानुषेषु महात्मनः।
मूलम्
एष तात महाबाहो विजयः शार्ङ्गधन्वनः॥
एतदर्थं च जन्माहुर्मानुषेषु महात्मनः।
अनुवाद (हिन्दी)
तात! महाबाहु युधिष्ठिर! शार्ङ्ग नामक धनुष धारण करनेवाले भगवान् श्रीकृष्णकी यह विजयगाथा कही गयी है। इसीके लिये महात्मा श्रीकृष्णका मनुष्योंमें अवतार हुआ बताया जाता है।
सूचना (हिन्दी)
(दाक्षिणात्य प्रतिमें अध्याय समाप्त)
मूलम् (समाप्तिः)
[भगवान् श्रीकृष्णके द्वारा बाणासुरपर विजय और भीष्मके द्वारा श्रीकृष्ण-माहात्म्यका उपसंहार]
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
द्वारकायां ततः कृष्णः स्वदारेषु दिवानिशम्।
सुखं लब्ध्वा महाराज प्रमुमोद महायशाः॥
मूलम्
द्वारकायां ततः कृष्णः स्वदारेषु दिवानिशम्।
सुखं लब्ध्वा महाराज प्रमुमोद महायशाः॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— महाराज युधिष्ठिर! तदनन्तर महायशस्वी भगवान् श्रीकृष्ण अपनी रानियोंके साथ दिन-रात सुखका अनुभव करते हुए द्वारकापुरीमें आनन्दपूर्वक रहने लगे।
विश्वास-प्रस्तुतिः
पौत्रस्य कारणाच्चक्रे विबुधानां हितं तदा।
सवासवैः सुरैः सर्वैर्दुष्करं भरतर्षभ॥
मूलम्
पौत्रस्य कारणाच्चक्रे विबुधानां हितं तदा।
सवासवैः सुरैः सर्वैर्दुष्करं भरतर्षभ॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! उन्होंने अपने पौत्र अनिरुद्धको निमित्त बनाकर देवताओंका जो हित-साधन किया, वह इन्द्रसहित सम्पूर्ण देवताओंके लिये अत्यन्त दुष्कर था।
विश्वास-प्रस्तुतिः
बाणो नामाभवद् राजा बलेर्ज्येष्ठसुतो बली।
वीर्यवान् भरतश्रेष्ठ स च बाहुसहस्रवान्॥
मूलम्
बाणो नामाभवद् राजा बलेर्ज्येष्ठसुतो बली।
वीर्यवान् भरतश्रेष्ठ स च बाहुसहस्रवान्॥
अनुवाद (हिन्दी)
भरतकुलभूषण! बाण नामक एक राजा हुआ था, जो बलिका ज्येष्ठ पुत्र था। वह महान् बलवान् और पराक्रमी होनेके साथ ही सहस्र भुजाओंसे सुशोभित था।
विश्वास-प्रस्तुतिः
ततश्चक्रे तपस्तीव्रं सत्येन मनसा नृप।
रुद्रमाराधयामास स च बाणः समा बहूः॥
मूलम्
ततश्चक्रे तपस्तीव्रं सत्येन मनसा नृप।
रुद्रमाराधयामास स च बाणः समा बहूः॥
अनुवाद (हिन्दी)
राजन्! बाणासुरने सच्चे मनसे बड़ी कठोर तपस्या की। उसने बहुत वर्षोंतक भगवान् शंकरकी आराधना की।
विश्वास-प्रस्तुतिः
तस्मै बहुवरा दत्ताः शङ्करेण महात्मना।
तस्माल्लब्ध्वा वरान् बाणो दुर्लभान् ससुरैरपि॥
स शोणितपुरे राज्यं चकाराप्रतिमो बली।
मूलम्
तस्मै बहुवरा दत्ताः शङ्करेण महात्मना।
तस्माल्लब्ध्वा वरान् बाणो दुर्लभान् ससुरैरपि॥
स शोणितपुरे राज्यं चकाराप्रतिमो बली।
अनुवाद (हिन्दी)
महात्मा शंकरने उसे अनेक वरदान दिये। भगवान् शंकरसे देवदुर्लभ वरदान पाकर बाणासुर अनुपम बलशाली हो गया और शोणितपुरमें राज्य करने लगा।
विश्वास-प्रस्तुतिः
त्रासिताश्च सुराः सर्वे तेन बाणेन पाण्डव॥
विजित्य विबुधान् सर्वान् सेन्द्रान् बाणः समा बहूः।
अशासत महद् राज्यं कुबेर इव भारत॥
मूलम्
त्रासिताश्च सुराः सर्वे तेन बाणेन पाण्डव॥
विजित्य विबुधान् सर्वान् सेन्द्रान् बाणः समा बहूः।
अशासत महद् राज्यं कुबेर इव भारत॥
अनुवाद (हिन्दी)
भरतवंशी पाण्डुनन्दन! बाणासुरने सब देवताओंको आतंकित कर रखा था। उसने इन्द्र आदि सब देवताओंको जीतकर कुबेरकी भाँति दीर्घकालतक इस भूतलपर महान् राज्यका शासन किया।
विश्वास-प्रस्तुतिः
ऋद्ध्यर्थं कुरुते यत्नं तस्य चैवोशना कविः।
मूलम्
ऋद्ध्यर्थं कुरुते यत्नं तस्य चैवोशना कविः।
अनुवाद (हिन्दी)
ज्ञानी विद्वान् शुक्राचार्य उसकी समृद्धि बढ़ानेके लिये प्रयत्न करते रहते थे।
विश्वास-प्रस्तुतिः
ततो राजन्नुषा नाम बाणस्य दुहिता तथा॥
रूपेणाप्रतिमा लोके मेनकायाः सुता यथा।
मूलम्
ततो राजन्नुषा नाम बाणस्य दुहिता तथा॥
रूपेणाप्रतिमा लोके मेनकायाः सुता यथा।
अनुवाद (हिन्दी)
राजन्! बाणासुरके एक पुत्री थी, जिसका नाम उषा था। संसारमें उसके रूपकी तुलना करनेवाली दूसरी कोई स्त्री नहीं थी। वह मेनका अप्सराकी पुत्री-सी प्रतीत होती थी।
विश्वास-प्रस्तुतिः
अथोपायेन कौन्तेय अनिरुद्धो महाद्युतिः॥
प्राद्युम्निस्तामुषां प्राप्य प्रच्छन्नः प्रमुमोद ह।
मूलम्
अथोपायेन कौन्तेय अनिरुद्धो महाद्युतिः॥
प्राद्युम्निस्तामुषां प्राप्य प्रच्छन्नः प्रमुमोद ह।
अनुवाद (हिन्दी)
कुन्तीनन्दन! महान् तेजस्वी प्रद्युम्नपुत्र अनिरुद्ध किसी उपायसे उषातक पहुँचकर छिपे रहकर उसके साथ आनन्दका उपभोग करने लगे।
विश्वास-प्रस्तुतिः
अथ बाणो महातेजास्तदा तत्र युधिष्ठिर॥
तं गुह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया सह।
गृहीत्वा कारयामास वस्तुं कारागृहे बलात्॥
मूलम्
अथ बाणो महातेजास्तदा तत्र युधिष्ठिर॥
तं गुह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया सह।
गृहीत्वा कारयामास वस्तुं कारागृहे बलात्॥
अनुवाद (हिन्दी)
युधिष्ठिर! महातेजस्वी बाणासुरने गुप्तरूपसे छिपे हुए प्रद्युम्नकुमार अनिरुद्धका अपनी पुत्रीके साथ रहना जान लिया और उन्हें अपनी पुत्रीसहित बलपूर्वक कारागारमें ठूँस देनेके लिये बंदी बना लिया।
विश्वास-प्रस्तुतिः
सुकुमारः सुखार्होऽथ तदा दुःखमवाप सः।
बाणेन खेदितो राजन्ननिरुद्धो मुमोह च॥
मूलम्
सुकुमारः सुखार्होऽथ तदा दुःखमवाप सः।
बाणेन खेदितो राजन्ननिरुद्धो मुमोह च॥
अनुवाद (हिन्दी)
राजन्! वे सुकुमार एवं सुख भोगनेके योग्य थे, तो भी उन्हें उस समय दुःख उठाना पड़ा। बाणासुरके द्वारा भाँति-भाँतिके कष्ट दिये जानेपर अनिरुद्ध मूर्च्छित हो गये।
विश्वास-प्रस्तुतिः
एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः।
द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचोऽब्रवीत्॥
मूलम्
एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः।
द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचोऽब्रवीत्॥
अनुवाद (हिन्दी)
कुन्तीकुमार! इसी समय मुनिप्रवर नारदजी द्वारकामें आकर श्रीकृष्णसे मिले और इस प्रकार बोले।
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन।
त्वत्पौत्रो बाध्यमानोऽथ बाणेनामिततेजसा ॥
कृच्छ्रं प्राप्तोऽनिरुद्धो वै शेते कारागृहे सदा।
मूलम्
कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन।
त्वत्पौत्रो बाध्यमानोऽथ बाणेनामिततेजसा ॥
कृच्छ्रं प्राप्तोऽनिरुद्धो वै शेते कारागृहे सदा।
अनुवाद (हिन्दी)
नारदजीने कहा— महाबाहु श्रीकृष्ण! आप यदुवंशियोंकी कीर्ति बढ़ानेवाले हैं। इस समय अमित-तेजस्वी बाणासुर आपके पौत्र अनिरुद्धको बहुत कष्ट दे रहा है। वे संकटमें पड़े हैं और सदा कारागारमें निवास कर रहे हैं।
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
एवमुक्त्वा सुरर्षिर्वै बाणस्याथ पुरं ययौ॥
नारदस्य वचः श्रुत्वा ततो राजन् जनार्दनः।
आहूय बलदेवं वै प्रद्युम्नं च महाद्युतिम्॥
आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः।
मूलम्
एवमुक्त्वा सुरर्षिर्वै बाणस्याथ पुरं ययौ॥
नारदस्य वचः श्रुत्वा ततो राजन् जनार्दनः।
आहूय बलदेवं वै प्रद्युम्नं च महाद्युतिम्॥
आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः।
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— राजन्! ऐसा कहकर देवर्षि नारद बाणासुरकी राजधानी शोणितपुरको चले गये। नारदजीकी बात सुनकर भगवान् श्रीकृष्णने बलरामजी तथा महातेजस्वी प्रद्युम्नको बुलाया और उन दोनोंके साथ वे गरुड़पर आरूढ़ हुए।
विश्वास-प्रस्तुतिः
ततः सुपर्णमारुह्य त्रयस्ते पुरुषर्षभाः॥
जग्मुः क्रुद्धा महावीर्या बाणस्य नगरं प्रति।
मूलम्
ततः सुपर्णमारुह्य त्रयस्ते पुरुषर्षभाः॥
जग्मुः क्रुद्धा महावीर्या बाणस्य नगरं प्रति।
अनुवाद (हिन्दी)
तदनन्तर वे तीनों महापराक्रमी पुरुषरत्न गरुड़पर आरूढ़ हो क्रोधमें भरकर बाणासुरके नगरकी ओर चल दिये।
विश्वास-प्रस्तुतिः
अथासाद्य महाराज तत्पुरीं ददृशुश्च ते॥
ताम्रप्राकारसंवीतां रूप्यद्वारैश्च शोभिताम् ।
मूलम्
अथासाद्य महाराज तत्पुरीं ददृशुश्च ते॥
ताम्रप्राकारसंवीतां रूप्यद्वारैश्च शोभिताम् ।
अनुवाद (हिन्दी)
महाराज! वहाँ जाकर उन्होंने बाणासुरकी पुरीको देखा, जो ताँबेकी चहारदीवारीसे घिरी हुई थी। चाँदीके बने हुए दरवाजे उसकी शोभा बढ़ा रहे थे।
विश्वास-प्रस्तुतिः
हेमप्रासादसम्बाधां मुक्तामणिविचित्रताम् ॥
उद्यानवनसम्पन्नां नृत्तगीतैश्च शोभिताम् ।
मूलम्
हेमप्रासादसम्बाधां मुक्तामणिविचित्रताम् ॥
उद्यानवनसम्पन्नां नृत्तगीतैश्च शोभिताम् ।
अनुवाद (हिन्दी)
वह पुरी सुवर्णमय प्रासादोंसे भरी हुई थी और मुक्तामणियोंसे उसकी विचित्र शोभा हो रही थी। उसमें स्थान-स्थानपर उद्यान और वन शोभा पा रहे थे। वह नगरी नृत्य और गीतोंसे सुशोभित थी।
विश्वास-प्रस्तुतिः
तोरणैः पक्षिभिः कीर्णां पुष्करिण्या च शोभिताम्॥
तां पुरीं स्वर्गसंकाशां हृष्टपुष्टजनाकुलाम्।
दृष्ट्वा मुदा युतां हैमां विस्मयं परमं ययुः॥
मूलम्
तोरणैः पक्षिभिः कीर्णां पुष्करिण्या च शोभिताम्॥
तां पुरीं स्वर्गसंकाशां हृष्टपुष्टजनाकुलाम्।
दृष्ट्वा मुदा युतां हैमां विस्मयं परमं ययुः॥
अनुवाद (हिन्दी)
वहाँ अनेक सुन्दर फाटक बने थे। सब ओर भाँति-भाँतिके पक्षी चहचहाते थे। कमलोंसे भरी हुई पुष्करिणी उस पुरीकी शोभा बढ़ाती थी। उसमें हृष्ट-पुष्ट स्त्री-पुरुष निवास करते थे और वह पुरी स्वर्गके समान मनोहर दिखायी देती थी। प्रसन्नतासे भरी हुई उस सुवर्णमयी नगरीको देखकर श्रीकृष्ण, बलराम और प्रद्युम्न तीनोंको बड़ा विस्मय हुआ।
विश्वास-प्रस्तुतिः
तस्य बाणपुरस्यासन् द्वारस्था देवताः सदा।
महेश्वरो गुहश्चैव भद्रकाली च पावकः॥
एता वै देवता राजन् ररक्षुस्तां पुरीं सदा।
मूलम्
तस्य बाणपुरस्यासन् द्वारस्था देवताः सदा।
महेश्वरो गुहश्चैव भद्रकाली च पावकः॥
एता वै देवता राजन् ररक्षुस्तां पुरीं सदा।
अनुवाद (हिन्दी)
बाणासुरकी राजधानीमें कितने ही देवता सदा द्वारपर बैठकर पहरा देते थे। राजन्! भगवान् शंकर, कार्तिकेय, भद्रकालीदेवी और अग्नि—ये देवता सदा उस पुरीकी रक्षा करते थे।
विश्वास-प्रस्तुतिः
अथ कृष्णो बलाज्जित्वा द्वारपालान् युधिष्ठिर॥
सुसंक्रुद्धो महातेजाः शङ्खचक्रगदाधरः ।
आससादोत्तरद्वारं शङ्करेणाभिपालितम् ॥
मूलम्
अथ कृष्णो बलाज्जित्वा द्वारपालान् युधिष्ठिर॥
सुसंक्रुद्धो महातेजाः शङ्खचक्रगदाधरः ।
आससादोत्तरद्वारं शङ्करेणाभिपालितम् ॥
अनुवाद (हिन्दी)
युधिष्ठिर! शंख, चक्र और गदा धारण करनेवाले महातेजस्वी श्रीकृष्णने अत्यन्त कुपित हो पूर्वद्वारके रक्षकोंको बलपूर्वक जीतकर भगवान् शंकरके द्वारा सुरक्षित उत्तरद्वारपर आक्रमण किया।
विश्वास-प्रस्तुतिः
तत्र तस्थौ महातेजाः शूलपाणिर्महेश्वरः।
पिनाकं सशरं गृह्य बाणस्य हितकाम्यया॥
ज्ञात्वा तमागतं कृष्णं व्यादितास्यमिवान्तकम्।
महेश्वरो महाबाहुः कृष्णाभिमुखमाययौ ॥
मूलम्
तत्र तस्थौ महातेजाः शूलपाणिर्महेश्वरः।
पिनाकं सशरं गृह्य बाणस्य हितकाम्यया॥
ज्ञात्वा तमागतं कृष्णं व्यादितास्यमिवान्तकम्।
महेश्वरो महाबाहुः कृष्णाभिमुखमाययौ ॥
अनुवाद (हिन्दी)
वहाँ महान् तेजस्वी भगवान् महेश्वर हाथमें त्रिशूल लिये खड़े थे। जब उन्हें मालूम हुआ कि भगवान् श्रीकृष्ण मुँह बाये कालकी भाँति आ रहे हैं, तब वे महाबाहु महेश्वर बाणासुरके हित-साधनकी इच्छासे बाणसहित पिनाक नामक धनुष हाथमें लेकर श्रीकृष्णके सम्मुख आये।
विश्वास-प्रस्तुतिः
ततस्तौ चक्रतुर्युद्धं वासुदेवमहेश्वरौ ।
तद् युद्धमभवद् घोरमचिन्त्यं रोमहर्षणम्॥
मूलम्
ततस्तौ चक्रतुर्युद्धं वासुदेवमहेश्वरौ ।
तद् युद्धमभवद् घोरमचिन्त्यं रोमहर्षणम्॥
अनुवाद (हिन्दी)
तदनन्तर भगवान् वासुदेव और महेश्वर परस्पर युद्ध करने लगे। उनका वह युद्ध अचिन्त्य, रोमांचकारी तथा भयंकर था।
विश्वास-प्रस्तुतिः
अन्योन्यं तौ ततक्षाते अन्योन्यजयकाङ्क्षिणौ।
दिव्यास्त्राणि च तौ देवौ क्रुद्धौ मुमुचतुस्तदा॥
मूलम्
अन्योन्यं तौ ततक्षाते अन्योन्यजयकाङ्क्षिणौ।
दिव्यास्त्राणि च तौ देवौ क्रुद्धौ मुमुचतुस्तदा॥
अनुवाद (हिन्दी)
वे दोनों देवता एक-दूसरेपर विजय पानेकी इच्छासे परस्पर प्रहार करने लगे। दोनों ही क्रोधमें भरकर एक-दूसरेपर दिव्यास्त्रोंका प्रयोग करते थे।
विश्वास-प्रस्तुतिः
ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना।
विजित्य तं महादेवं ततो युद्धे जनार्दनः॥
अन्यांश्च जित्वा द्वारस्थान् प्रविवेश पुरोत्तमम्।
मूलम्
ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना।
विजित्य तं महादेवं ततो युद्धे जनार्दनः॥
अन्यांश्च जित्वा द्वारस्थान् प्रविवेश पुरोत्तमम्।
अनुवाद (हिन्दी)
तदनन्तर भगवान् श्रीकृष्णने शूलपाणि भगवान् शंकरके साथ दो घड़ीतक युद्ध करके महादेवजीको जीत लिया तथा द्वारपर खड़े हुए अन्य शिवगणोंको भी परास्त करके उस उत्तम नगरमें प्रवेश किया।
विश्वास-प्रस्तुतिः
प्रविश्य बाणमासाद्य स तत्राथ जनार्दनः॥
चक्रे युद्धं महाक्रुद्धस्तेन बाणेन पाण्डव।
मूलम्
प्रविश्य बाणमासाद्य स तत्राथ जनार्दनः॥
चक्रे युद्धं महाक्रुद्धस्तेन बाणेन पाण्डव।
अनुवाद (हिन्दी)
पाण्डुनन्दन! पुरीमें प्रवेश करके अत्यन्त क्रोधमें भरे हुए श्रीजनार्दनने बाणासुरके पास पहुँचकर उसके साथ युद्ध छेड़ दिया।
विश्वास-प्रस्तुतिः
बाणोऽपि सर्वशस्त्राणि शितानि भरतर्षभ॥
सुसंक्रुद्धस्तदा युद्धे पातयामास केशवे।
मूलम्
बाणोऽपि सर्वशस्त्राणि शितानि भरतर्षभ॥
सुसंक्रुद्धस्तदा युद्धे पातयामास केशवे।
अनुवाद (हिन्दी)
भरतश्रेष्ठ! बाणासुर भी क्रोधसे आगबबूला हो रहा था। उसने भी युद्धमें भगवान् केशवपर सभी तीखे-तीखे अस्त्र-शस्त्र चलाये।
विश्वास-प्रस्तुतिः
पुनरुद्यम्य शस्त्राणां सहस्रं सर्वबाहुभिः॥
मुमोच बाणः संक्रुद्धः कृष्णं प्रति रणाजिरे।
मूलम्
पुनरुद्यम्य शस्त्राणां सहस्रं सर्वबाहुभिः॥
मुमोच बाणः संक्रुद्धः कृष्णं प्रति रणाजिरे।
अनुवाद (हिन्दी)
फिर उसने उद्योगपूर्वक अपनी सभी भुजाओंसे उस समरांगणमें कुपित हो श्रीकृष्णपर सहस्रों शस्त्रोंका प्रहार किया।
विश्वास-प्रस्तुतिः
ततः कृष्णस्तु सञ्छिद्य तानि सर्वाणि भारत॥
कृत्वा मुहूर्तं बाणेन युद्धं राजन्नधोक्षजः।
चक्रमुद्यम्य राजन् वै दिव्यं शस्त्रोत्तमं ततः॥
सहस्रबाहूंश्चिच्छेद बाणस्यामिततेजसः ।
मूलम्
ततः कृष्णस्तु सञ्छिद्य तानि सर्वाणि भारत॥
कृत्वा मुहूर्तं बाणेन युद्धं राजन्नधोक्षजः।
चक्रमुद्यम्य राजन् वै दिव्यं शस्त्रोत्तमं ततः॥
सहस्रबाहूंश्चिच्छेद बाणस्यामिततेजसः ।
अनुवाद (हिन्दी)
भारत! परंतु श्रीकृष्णने वे सभी शस्त्र काट डाले। राजन्! तदनन्तर भगवान् अधोक्षजने दो घड़ीतक बाणासुरके साथ युद्ध करके अपना दिव्य उत्तम शस्त्र चक्र हाथमें उठाया और अमिततेजस्वी बाणासुरकी सहस्र भुजाओंको काट दिया।
विश्वास-प्रस्तुतिः
ततो बाणो महाराज कृष्णेन भृशपीडितः॥
छिन्नबाहुः पपाताशु विशाख इव पादपः।
मूलम्
ततो बाणो महाराज कृष्णेन भृशपीडितः॥
छिन्नबाहुः पपाताशु विशाख इव पादपः।
अनुवाद (हिन्दी)
महाराज! तब श्रीकृष्णद्वारा अत्यन्त पीड़ित होकर बाणासुर भुजाएँ कट जानेपर शाखाहीन वृक्षकी भाँति धरतीपर गिर पड़ा।
विश्वास-प्रस्तुतिः
स पातयित्वा बालेयं बाणं कृष्णस्त्वरान्वितः॥
प्राद्युम्निं मोक्षयामास क्षिप्तं कारागृहे तदा।
मूलम्
स पातयित्वा बालेयं बाणं कृष्णस्त्वरान्वितः॥
प्राद्युम्निं मोक्षयामास क्षिप्तं कारागृहे तदा।
अनुवाद (हिन्दी)
इस प्रकार बलिपुत्र बाणासुरको रणभूमिमें गिराकर श्रीकृष्णने बड़ी उतावलीके साथ कैदमें पड़े हुए प्रद्युम्नकुमार अनिरुद्धको छुड़ा लिया।
विश्वास-प्रस्तुतिः
मोक्षयित्वाथ गोविन्दः प्राद्युम्निं सह भार्यया।
बाणस्य सर्वरत्नानि असंख्यानि जहार सः॥
मूलम्
मोक्षयित्वाथ गोविन्दः प्राद्युम्निं सह भार्यया।
बाणस्य सर्वरत्नानि असंख्यानि जहार सः॥
अनुवाद (हिन्दी)
पत्नीसहित अनिरुद्धको छुड़ाकर भगवान् गोविन्दने बाणासुरके सभी प्रकारके असंख्य रत्न हर लिये।
विश्वास-प्रस्तुतिः
गोधनान्यथ सर्वस्वं स बाणस्यालये बलात्।
जहार च हृषीकेशो यदूनां कीर्तिवर्धनः॥
ततः स सर्वरत्नानि चाहृत्य मधुसूदनः।
क्षिप्रमारोपयाञ्चक्रे तत् सर्वं गरुडोपरि॥
मूलम्
गोधनान्यथ सर्वस्वं स बाणस्यालये बलात्।
जहार च हृषीकेशो यदूनां कीर्तिवर्धनः॥
ततः स सर्वरत्नानि चाहृत्य मधुसूदनः।
क्षिप्रमारोपयाञ्चक्रे तत् सर्वं गरुडोपरि॥
अनुवाद (हिन्दी)
उसके घरमें जो भी गोधन अथवा अन्य किसी प्रकारके धन मौजूद थे, उन सबको भी यदुकुलकी कीर्ति बढ़ानेवाले भगवान् हृषीकेशने हर लिया। फिर वे सब रत्न लेकर मधुसूदनने शीघ्रतापूर्वक गरुड़पर रख लिये।
विश्वास-प्रस्तुतिः
त्वरयाथ स कौन्तेय बलदेवं महाबलम्।
प्रद्युम्नं च महावीर्यमनिरुद्धं महाद्युतिम्॥
उषां च सुन्दरीं राजन् भृत्यदासीगणैः सह।
सर्वानेतान् समारोप्य रत्नानि विविधानि च॥
मूलम्
त्वरयाथ स कौन्तेय बलदेवं महाबलम्।
प्रद्युम्नं च महावीर्यमनिरुद्धं महाद्युतिम्॥
उषां च सुन्दरीं राजन् भृत्यदासीगणैः सह।
सर्वानेतान् समारोप्य रत्नानि विविधानि च॥
अनुवाद (हिन्दी)
कुन्तीनन्दन! तत्पश्चात् उन्होंने महाबली बलदेव, अमितपराक्रमी प्रद्युम्न, परम कान्तिमान् अनिरुद्ध तथा सेवकों और दासियोंसहित सुन्दरी उषा—इन सबको और नाना प्रकारके रत्नोंको भी गरुड़पर चढ़ाया।
विश्वास-प्रस्तुतिः
मुदा युक्तो महातेजाः पीताम्बरधरो बली।
दिव्याभरणचित्राङ्गः शङ्खचक्रगदासिभृत् ॥
आरुरोह गरुत्मन्तमुदयं भास्करो यथा।
मूलम्
मुदा युक्तो महातेजाः पीताम्बरधरो बली।
दिव्याभरणचित्राङ्गः शङ्खचक्रगदासिभृत् ॥
आरुरोह गरुत्मन्तमुदयं भास्करो यथा।
अनुवाद (हिन्दी)
इसके बाद शंख, चक्र, गदा और खड्ग धारण करनेवाले, पीताम्बरधारी, महाबली एवं महातेजस्वी श्रीकृष्ण बड़ी प्रसन्नताके साथ स्वयं भी गरुड़पर आरूढ़ हुए, मानो भगवान् भास्कर उदयाचलपर आसीन हुए हों। उस समय भगवान्के श्रीअंग दिव्य आभूषणोंसे विचित्र शोभा धारण कर रहे थे।
विश्वास-प्रस्तुतिः
अथारुह्य सुपर्णं स प्रययौ द्वारकां प्रति॥
प्रविश्य स्वपुरं कृष्णो यादवैः सहितस्ततः।
प्रमुमोद तदा राजन् स्वर्गस्थो वासवो यथा॥
मूलम्
अथारुह्य सुपर्णं स प्रययौ द्वारकां प्रति॥
प्रविश्य स्वपुरं कृष्णो यादवैः सहितस्ततः।
प्रमुमोद तदा राजन् स्वर्गस्थो वासवो यथा॥
अनुवाद (हिन्दी)
गरुड़पर आरूढ़ हो श्रीकृष्ण द्वारकाकी ओर चल दिये। राजन्! अपनी पुरी द्वारकामें पहुँचकर वे यदुवंशियोंके साथ ठीक वैसे ही आनन्दपूर्वक रहने लगे, जैसे इन्द्र स्वर्गलोकमें देवताओंके साथ रहते हैं।
विश्वास-प्रस्तुतिः
सूदिता मौरवाः पाशा निशुम्भनरकौ हतौ।
कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति॥
शौरिणा पृथिवीपालास्त्रासिता भरतर्षभ ।
धनुषश्च प्रणादेन पाञ्चजन्यस्वनेन च॥
मूलम्
सूदिता मौरवाः पाशा निशुम्भनरकौ हतौ।
कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति॥
शौरिणा पृथिवीपालास्त्रासिता भरतर्षभ ।
धनुषश्च प्रणादेन पाञ्चजन्यस्वनेन च॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! भगवान् श्रीकृष्णने मुरदैत्यके पाश काट दिये, निशुम्भ और नरकासुरको मार डाला और प्राग्ज्योतिषपुरका मार्ग सब लोगोंके लिये निष्कण्टक बना दिया। इन्होंने अपने धनुषकी टंकार और पांचजन्य शंखके हुंकारसे समस्त भूपालोंको आतंकित कर दिया है।
विश्वास-प्रस्तुतिः
मेघप्रख्यैरनीकैश्च दाक्षिणात्यैः सुसंवृतम् ।
रुक्मिणं त्रासयामास केशवो भरतर्षभ॥
मूलम्
मेघप्रख्यैरनीकैश्च दाक्षिणात्यैः सुसंवृतम् ।
रुक्मिणं त्रासयामास केशवो भरतर्षभ॥
अनुवाद (हिन्दी)
भरतकुलभूषण! भगवान् केशवने उस रुक्मीको भी भयभीत कर दिया, जिसके पास मेघोंकी घटाके समान असंख्य सेनाएँ हैं और जो दाक्षिणात्य सेवकोंसे सदा सुरक्षित रहता है।
विश्वास-प्रस्तुतिः
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा ।
उवाह महिषीं भोज्यामेष चक्रगदाधरः॥
मूलम्
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा ।
उवाह महिषीं भोज्यामेष चक्रगदाधरः॥
अनुवाद (हिन्दी)
इन चक्र और गदा धारण करनेवाले भगवान्ने रुक्मीको हराकर सूर्यके समान तेजस्वी तथा मेघके समान गम्भीर घोष करनेवाले रथके द्वारा भोजकुलोत्पन्ना रुक्मिणीका अपहरण किया, जो इस समय इनकी महारानीके पदपर प्रतिष्ठित हैं।
विश्वास-प्रस्तुतिः
जारूथ्यामाहुतिः क्राथः शिशुपालश्च निर्जितः।
वक्रश्च सह शैब्येन शतधन्वा च क्षत्रियः॥
मूलम्
जारूथ्यामाहुतिः क्राथः शिशुपालश्च निर्जितः।
वक्रश्च सह शैब्येन शतधन्वा च क्षत्रियः॥
अनुवाद (हिन्दी)
ये जारूथी नगरीमें वहाँके राजा आहुतिको तथा क्राथ एवं शिशुपालको भी परास्त कर चुके हैं। इन्होंने शैब्य, दन्तवक्र तथा शतधन्वा नामक क्षत्रियोंको भी हराया है।
विश्वास-प्रस्तुतिः
इन्द्रद्युम्नो हतः क्रोधाद् यवनश्च कशेरुमान्।
मूलम्
इन्द्रद्युम्नो हतः क्रोधाद् यवनश्च कशेरुमान्।
अनुवाद (हिन्दी)
इन्होंने इन्द्रद्युम्न, कालयवन और कशेरुमान्का भी क्रोधपूर्वक वध किया है।
विश्वास-प्रस्तुतिः
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः॥
विभिद्य पुण्डरीकाक्षो द्युमत्सेनमयोधयत् ।
मूलम्
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः॥
विभिद्य पुण्डरीकाक्षो द्युमत्सेनमयोधयत् ।
अनुवाद (हिन्दी)
कमलनयन पुरुषोत्तम श्रीकृष्णने चक्रद्वारा सहस्रों पर्वतोंको विदीर्ण करके द्युमत्सेनके साथ युद्ध किया।
विश्वास-प्रस्तुतिः
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ ॥
जग्राह भरतश्रेष्ठ वरुणस्याभितश्चरौ ।
इरावत्यामुभौ चैतावग्निसूर्यसमौ बले ॥
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ।
मूलम्
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ ॥
जग्राह भरतश्रेष्ठ वरुणस्याभितश्चरौ ।
इरावत्यामुभौ चैतावग्निसूर्यसमौ बले ॥
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ।
अनुवाद (हिन्दी)
भरतश्रेष्ठ! जो बलमें अग्नि और सूर्यके समान थे और वरुणदेवताके उभय पार्श्वमें विचरण करते तथा जिनमें पलक मारते-मारते एक स्थानसे दूसरे स्थानमें पहुँच जानेकी शक्ति थी, वे गोपति और तालकेतु भगवान् श्रीकृष्णके द्वारा महेन्द्र पर्वतके शिखरपर इरावती नदीके किनारे पकड़े और मारे गये।
विश्वास-प्रस्तुतिः
अक्षप्रपतने चैव नेमिहंसपथेषु च॥
उभौ तावपि कृष्णेन स्वराष्ट्रे विनिपातितौ।
मूलम्
अक्षप्रपतने चैव नेमिहंसपथेषु च॥
उभौ तावपि कृष्णेन स्वराष्ट्रे विनिपातितौ।
अनुवाद (हिन्दी)
अक्षप्रपतनके अन्तर्गत नेमिहंसपथ नामक स्थानमें, जो उनके अपने ही राज्यमें पड़ता था, उन दोनोंको भगवान् श्रीकृष्णने मारा था।
विश्वास-प्रस्तुतिः
प्राग्ज्योतिषं पुरश्रेष्ठमसुरैर्बहुभिर्वृतम् ।
प्राप्य लोहितकूटानि कृष्णेन वरुणो जितः॥
अजेयो दुष्प्रधर्षश्च लोकपालो महाद्युतिः।
मूलम्
प्राग्ज्योतिषं पुरश्रेष्ठमसुरैर्बहुभिर्वृतम् ।
प्राप्य लोहितकूटानि कृष्णेन वरुणो जितः॥
अजेयो दुष्प्रधर्षश्च लोकपालो महाद्युतिः।
अनुवाद (हिन्दी)
बहुतेरे असुरोंसे घिरे हुए पुरश्रेष्ठ प्राग्ज्योतिषमें पहुँचकर वहाँकी पर्वतमालाके लाल शिखरोंपर जाकर श्रीकृष्णने उन लोकपाल वरुणदेवतापर विजय पायी, जो दूसरोंके लिये दुर्धर्ष, अजेय एवं अत्यन्त तेजस्वी हैं।
विश्वास-प्रस्तुतिः
इन्द्रद्वीपो महेन्द्रेण गुप्तो मघवता स्वयम्॥
पारिजातो हृतः पार्थ केशवेन बलीयसा।
मूलम्
इन्द्रद्वीपो महेन्द्रेण गुप्तो मघवता स्वयम्॥
पारिजातो हृतः पार्थ केशवेन बलीयसा।
अनुवाद (हिन्दी)
पार्थ! यद्यपि इन्द्र पारिजातके लिये द्वीप (रक्षक) बने हुए थे, स्वयं ही उसकी रक्षा करते थे, तथापि महाबली केशवने उस वृक्षका अपहरण कर लिया।
विश्वास-प्रस्तुतिः
पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः॥
जघान सहितान् सर्वानङ्गराजं च माधवः।
मूलम्
पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः॥
जघान सहितान् सर्वानङ्गराजं च माधवः।
अनुवाद (हिन्दी)
लक्ष्मीपति जनार्दनने पाण्ड्य, पौण्ड्र, मत्स्य, कलिंग और अंग आदि देशोंके समस्त राजाओंको एक साथ पराजित किया।
विश्वास-प्रस्तुतिः
एष चैकशतं हत्वा रथेन क्षत्रपुङ्गवान्॥
गान्धारीमवहत् कृष्णो महिषीं यादवर्षभः।
मूलम्
एष चैकशतं हत्वा रथेन क्षत्रपुङ्गवान्॥
गान्धारीमवहत् कृष्णो महिषीं यादवर्षभः।
अनुवाद (हिन्दी)
यदुश्रेष्ठ श्रीकृष्णने केवल एक रथपर चढ़कर अपने विरोधमें खड़े हुए सौ क्षत्रियनरेशोंको मौतके घाट उतारकर गान्धारराजकुमारी शिंशुमाको अपनी महारानी बनाया।
विश्वास-प्रस्तुतिः
बभ्रोश्च प्रियमन्विच्छन्नेष चक्रगदाधरः ॥
वेणुदारिहृतां भार्यामुन्ममाथ युधिष्ठिर ।
मूलम्
बभ्रोश्च प्रियमन्विच्छन्नेष चक्रगदाधरः ॥
वेणुदारिहृतां भार्यामुन्ममाथ युधिष्ठिर ।
अनुवाद (हिन्दी)
युधिष्ठिर! चक्र और गदा धारण करनेवाले इन भगवान्ने बभ्रुका प्रिय करनेकी इच्छासे वेणुदारिके द्वारा अपहृत की हुई उनकी भार्याका उद्धार किया था।
विश्वास-प्रस्तुतिः
पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्॥
वेणुदारिवशे युक्तां जिगाय मधुसूदनः।
मूलम्
पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्॥
वेणुदारिवशे युक्तां जिगाय मधुसूदनः।
अनुवाद (हिन्दी)
इतना ही नहीं; मधुसूदनने वेणुदारिके वशमें पड़ी हुई घोड़ों, हाथियों एवं रथोंसहित सम्पूर्ण पृथ्वीको भी जीत लिया।
विश्वास-प्रस्तुतिः
अवाप्य तपसा वीर्यं बलमोजश्च भारत॥
त्रासिताः सगणाः सर्वे बाणेन विबुधाधिपाः।
वज्राशनिगदापाशैस्त्रासयद्धिरनेकशः ॥
तस्य नासीद् रणे मृत्युर्देवैरपि सवासवैः।
सोऽभिभूतश्च कृष्णेन निहतश्च महात्मना॥
छित्त्वा बाहुसहस्रं तद् गोविन्देन महात्मना।
मूलम्
अवाप्य तपसा वीर्यं बलमोजश्च भारत॥
त्रासिताः सगणाः सर्वे बाणेन विबुधाधिपाः।
वज्राशनिगदापाशैस्त्रासयद्धिरनेकशः ॥
तस्य नासीद् रणे मृत्युर्देवैरपि सवासवैः।
सोऽभिभूतश्च कृष्णेन निहतश्च महात्मना॥
छित्त्वा बाहुसहस्रं तद् गोविन्देन महात्मना।
अनुवाद (हिन्दी)
भारत! जिस बाणासुरने तपस्याद्वारा बल, वीर्य और ओज पाकर समस्त देवेश्वरोंको उनके गणोंसहित भयभीत कर दिया था, इन्द्र आदि देवताओंके द्वारा बारंबार वज्र, अशनि, गदा और पाशोंका प्रहार करके त्रास दिये जानेपर भी समरांगणमें जिसकी मृत्यु न हो सकी, उसी दैत्यराज बाणासुरको महामना भगवान् गोविन्दने उसकी सहस्र भुजाएँ काटकर पराजित एवं क्षत-विक्षत कर दिया।
विश्वास-प्रस्तुतिः
एष पीठं महाबाहुः कंसं च मधुसूदनः॥
पैठकं चातिलोमानं निजघान जनार्दनः।
मूलम्
एष पीठं महाबाहुः कंसं च मधुसूदनः॥
पैठकं चातिलोमानं निजघान जनार्दनः।
अनुवाद (हिन्दी)
मधु दैत्यका विनाश करनेवाले इन महाबाहु जनार्दनने पीठ, कंस, पैठक और अतिलोमा नामक असुरोंको भी मार दिया।
विश्वास-प्रस्तुतिः
जम्भमैरावतं चैव विरूपं च महायशाः॥
जघान भरतश्रेष्ठ शम्बरं चारिमर्दनम्।
मूलम्
जम्भमैरावतं चैव विरूपं च महायशाः॥
जघान भरतश्रेष्ठ शम्बरं चारिमर्दनम्।
अनुवाद (हिन्दी)
भरतश्रेष्ठ! इन महायशस्वी श्रीकृष्णने जम्भ, ऐरावत, विरूप और शत्रुमर्दन शम्बरासुरको भी (अपनी विभूतियों-द्वारा) मरवा डाला।
विश्वास-प्रस्तुतिः
एष भोगवतीं गत्वा वासुकिं भरतर्षभ॥
निर्जित्य पुण्डरीकाक्षो रौहिणेयममोचयत् ।
मूलम्
एष भोगवतीं गत्वा वासुकिं भरतर्षभ॥
निर्जित्य पुण्डरीकाक्षो रौहिणेयममोचयत् ।
अनुवाद (हिन्दी)
भरतकुलभूषण! इन कमलनयन श्रीहरिने भोगवती-पुरीमें जाकर वासुकि नागको हराकर रोहिणीनन्दनको1 बन्धनसे छुड़ाया।
विश्वास-प्रस्तुतिः
एवं बहूनि कर्माणि शिशुरेव जनार्दनः॥
कृतवान् पुण्डरीकाक्षः संकर्षणसहायवान् ।
मूलम्
एवं बहूनि कर्माणि शिशुरेव जनार्दनः॥
कृतवान् पुण्डरीकाक्षः संकर्षणसहायवान् ।
अनुवाद (हिन्दी)
इस प्रकार संकर्षणसहित कमलनयन भगवान् श्रीकृष्णने बाल्यावस्थामें ही बहुत-से अद्भुत कर्म किये थे।
विश्वास-प्रस्तुतिः
एवमेषोऽसुराणां च सुराणां चापि सर्वशः॥
भयाभयकरः कृष्णः सर्वलोकेश्वरः प्रभुः।
मूलम्
एवमेषोऽसुराणां च सुराणां चापि सर्वशः॥
भयाभयकरः कृष्णः सर्वलोकेश्वरः प्रभुः।
अनुवाद (हिन्दी)
ये ही देवताओं और असुरोंको सर्वथा अभय तथा भय देनेवाले हैं। भगवान् श्रीकृष्ण ही सम्पूर्ण लोकोंके अधीश्वर हैं।
विश्वास-प्रस्तुतिः
एवमेष महाबाहुः शास्ता सर्वदुरात्मनाम्॥
कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते।
मूलम्
एवमेष महाबाहुः शास्ता सर्वदुरात्मनाम्॥
कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते।
अनुवाद (हिन्दी)
इस प्रकार सम्पूर्ण दुष्टोंका दमन करनेवाले ये महाबाहु भगवान् श्रीहरि अनन्त देवकार्य सिद्ध करके अपने परमधामको पधारेंगे।
विश्वास-प्रस्तुतिः
एष भोगवतीं रम्यामृषिकान्तां महायशाः॥
द्वारकामात्मसात् कृत्वा सागरं गमयिष्यति।
मूलम्
एष भोगवतीं रम्यामृषिकान्तां महायशाः॥
द्वारकामात्मसात् कृत्वा सागरं गमयिष्यति।
अनुवाद (हिन्दी)
ये महायशस्वी श्रीकृष्ण मुनिजनवांछित एवं भोगोंसे सम्पन्न रमणीय द्वारकापुरीको आत्मसात् करके समुद्रमें विलीन कर देंगे।
विश्वास-प्रस्तुतिः
बहुपुण्यवतीं रम्यां चैत्ययूपवतीं शुभाम्॥
द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम्।
मूलम्
बहुपुण्यवतीं रम्यां चैत्ययूपवतीं शुभाम्॥
द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम्।
अनुवाद (हिन्दी)
ये चैत्य और यूपोंसे सम्पन्न, परम पुण्यवती, रमणीय एवं मंगलमयी द्वारकाको वन-उपवनोंसहित वरुणालयमें डुबा देंगे।
विश्वास-प्रस्तुतिः
तां सूर्यसदनप्रख्यां मनोज्ञां शार्ङ्गधन्वना॥
विश्लिष्टां वासुदेवेन सागरः प्लावयिष्यति।
मूलम्
तां सूर्यसदनप्रख्यां मनोज्ञां शार्ङ्गधन्वना॥
विश्लिष्टां वासुदेवेन सागरः प्लावयिष्यति।
अनुवाद (हिन्दी)
सूर्यलोकके समान कान्तिमती एवं मनोरम द्वारकापुरीको जब शार्ङ्गधन्वा वासुदेव त्याग देंगे, उस समय समुद्र इसे अपने भीतर ले लेगा।
विश्वास-प्रस्तुतिः
सुरासुरमनुष्येषु नाभून्न भविता क्वचित्॥
यस्तामध्यवसद् राजा अन्यत्र मधुसूदनात्।
मूलम्
सुरासुरमनुष्येषु नाभून्न भविता क्वचित्॥
यस्तामध्यवसद् राजा अन्यत्र मधुसूदनात्।
अनुवाद (हिन्दी)
भगवान् मधुसूदनके सिवा देवताओं, असुरों और मनुष्योंमें ऐसा कोई राजा न हुआ और न होगा ही, जो द्वारकापुरीमें रहनेका संकल्प भी कर सके।
विश्वास-प्रस्तुतिः
भ्राजमानास्तु शिशवो वृष्ण्यन्धकमहारथाः ॥
तज्जुष्टं प्रतिपत्स्यन्ते नाकपृष्ठं गतासवः।
मूलम्
भ्राजमानास्तु शिशवो वृष्ण्यन्धकमहारथाः ॥
तज्जुष्टं प्रतिपत्स्यन्ते नाकपृष्ठं गतासवः।
अनुवाद (हिन्दी)
उस समय वृष्णि और अन्धकवंशके महारथी एवं उनके कान्तिमान् शिशु भी प्राण त्यागकर भगवत्सेवित परमधामको प्राप्त करेंगे।
विश्वास-प्रस्तुतिः
एवमेव दशार्हाणां विधाय विधिना विधिम्॥
विष्णुर्नारायणः सोमः सूर्यश्च सविता स्वयम्।
मूलम्
एवमेव दशार्हाणां विधाय विधिना विधिम्॥
विष्णुर्नारायणः सोमः सूर्यश्च सविता स्वयम्।
अनुवाद (हिन्दी)
इस प्रकार ये दशार्हवंशियोंके सब कार्य विधिपूर्वक सम्पन्न करेंगे। ये स्वयं ही विष्णु, नारायण, सोम, सूर्य और सविता हैं।
विश्वास-प्रस्तुतिः
अप्रमेयोऽनियोज्यश्च यत्रकामगमो वशी ॥
मोदते भगवान् भूतैर्बालः क्रीडनकैरिव।
मूलम्
अप्रमेयोऽनियोज्यश्च यत्रकामगमो वशी ॥
मोदते भगवान् भूतैर्बालः क्रीडनकैरिव।
अनुवाद (हिन्दी)
ये अप्रमेय हैं। इनपर किसीका नियन्त्रण नहीं चल सकता। ये इच्छानुसार चलनेवाले और सबको अपने वशमें रखनेवाले हैं। जैसे बालक खिलौनेसे खेलता है, उसी प्रकार ये भगवान् सम्पूर्ण प्राणियोंके साथ आनन्दमयी क्रीड़ा करते हैं।
विश्वास-प्रस्तुतिः
नैष गर्भत्वमापेदे न योन्यामवसत् प्रभुः॥
आत्मनस्तेजसा कृष्णः सर्वेषां कुरुते गतिम्।
मूलम्
नैष गर्भत्वमापेदे न योन्यामवसत् प्रभुः॥
आत्मनस्तेजसा कृष्णः सर्वेषां कुरुते गतिम्।
अनुवाद (हिन्दी)
ये प्रभु न तो किसीके गर्भमें आते हैं और न किसी योनिविशेषमें ही इनका आवास हुआ है अर्थात् ये अपने-आप ही प्रकट हो जाते हैं। श्रीकृष्ण अपने ही तेजसे सबकी सद्गति करते हैं।
विश्वास-प्रस्तुतिः
यथा बुद्बुद उत्थाय तत्रैव प्रविलीयते॥
चराचराणि भूतानि तथा नारायणे सदा।
मूलम्
यथा बुद्बुद उत्थाय तत्रैव प्रविलीयते॥
चराचराणि भूतानि तथा नारायणे सदा।
अनुवाद (हिन्दी)
जैसे बुद्बुद पानीसे उठकर फिर उसीमें विलीन हो जाता है, उसी प्रकार समस्त चराचर भूत सदा भगवान् नारायणसे प्रकट होकर उन्हींमें विलीन हो जाते हैं।
विश्वास-प्रस्तुतिः
न प्रमातुं महाबाहुः शक्यो भारत केशवः॥
परं ह्यपरमेतस्माद् विश्वरूपान्न विद्यते।
मूलम्
न प्रमातुं महाबाहुः शक्यो भारत केशवः॥
परं ह्यपरमेतस्माद् विश्वरूपान्न विद्यते।
अनुवाद (हिन्दी)
भारत! इन महाबाहु केशवकी कोई इतिश्री नहीं बतायी जा सकती। इन विश्वरूप परमेश्वरसे भिन्न पर और अपर कुछ भी नहीं है।
विश्वास-प्रस्तुतिः
अयं तु पुरुषो बालः शिशुपालो न बुध्यते।
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ॥ ३० ॥
मूलम्
अयं तु पुरुषो बालः शिशुपालो न बुध्यते।
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ॥ ३० ॥
अनुवाद (हिन्दी)
यह शिशुपाल मूढ़बुद्धि पुरुष है, यह भगवान् श्रीकृष्णको सर्वत्र व्यापक तथा सर्वदा स्थिर नहीं जानता है, इसीलिये उनके सम्बन्धमें ऐसी बातें कहता है॥३०॥
विश्वास-प्रस्तुतिः
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान् नरः।
स वै पश्येद् यथा धर्मं न तथा चेदिराडयम्॥३१॥
मूलम्
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान् नरः।
स वै पश्येद् यथा धर्मं न तथा चेदिराडयम्॥३१॥
अनुवाद (हिन्दी)
जो बुद्धिमान् मनुष्य उत्तम धर्मकी खोज करता है, वह धर्मके स्वरूपको जैसा समझता है, वैसा यह चेदिराज शिशुपाल नहीं समझता॥३१॥
विश्वास-प्रस्तुतिः
सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु ।
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्॥
मूलम्
सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु ।
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्॥
अनुवाद (हिन्दी)
अथवा वृद्धों और बालकोंसहित यहाँ बैठे हुए समस्त महात्मा राजाओंमें ऐसा कौन है, जो श्रीकृष्ण-को पूज्य न मानता हो या कौन है, जो इनकी पूजा न करता हो?॥३२॥
विश्वास-प्रस्तुतिः
अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति।
दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति ॥ ३३ ॥
मूलम्
अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति।
दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति ॥ ३३ ॥
अनुवाद (हिन्दी)
यदि शिशुपाल इस पूजाको अनुचित मानता है, तो अब उस अनुचित पूजाके विषयमें उसे जो उचित जान पड़े, वैसा करे॥३३॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते सभापर्वणि अर्घाभिहरणपर्वणि भीष्मवाक्ये अष्टात्रिंशोऽध्यायः ॥ ३८ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत सभापर्वके अन्तर्गत अर्घाभिहरणपर्वमें भीष्मवाक्य नामक अड़तीसवाँ अध्याय पूरा हुआ॥३८॥
Misc Detail
(दाक्षिणात्य अधिक पाठके ७२८ श्लोक मिलाकर कुल ७६१ श्लोक हैं)