०२७ पर्वतेष्वर्जुनजयः

श्रावणम् (द्युगङ्गा)
भागसूचना

सप्तविंशोऽध्यायः

सूचना (हिन्दी)

अर्जुनका अनेक पर्वतीय देशोंपर विजय पाना

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एवमुक्तः प्रत्युवाच भगदत्तं धनंजयः।
अनेनैव कृतं सर्वमनुजानीहि याम्यहम् ॥ १ ॥

मूलम्

एवमुक्तः प्रत्युवाच भगदत्तं धनंजयः।
अनेनैव कृतं सर्वमनुजानीहि याम्यहम् ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! उनके ऐसा कहनेपर धनंजयने भगदत्तसे कहा—‘राजन्! आपने जो कर देना स्वीकार कर लिया, इतनेसे ही मेरा सब सत्कार हो जायगा, अब आज्ञा दीजिये, मैं जाता हूँ’॥१॥

विश्वास-प्रस्तुतिः

तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः।
प्रययावुत्तरां तस्माद् दिशं धनदपालिताम् ॥ २ ॥

मूलम्

तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः।
प्रययावुत्तरां तस्माद् दिशं धनदपालिताम् ॥ २ ॥

अनुवाद (हिन्दी)

भगदत्तको जीतकर महाबाहु कुन्तीपुत्र अर्जुन वहाँसे कुबेरद्वारा सुरक्षित उत्तर दिशामें गये॥२॥

विश्वास-प्रस्तुतिः

अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्।
तथैवोपगिरिं चैव विजिग्ये पुरुषर्षभः ॥ ३ ॥

मूलम्

अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्।
तथैवोपगिरिं चैव विजिग्ये पुरुषर्षभः ॥ ३ ॥

अनुवाद (हिन्दी)

कुरुश्रेष्ठ धनंजयने क्रमशः अन्तर्गिरि, बहिर्गिरि और उपगिरि नामक प्रदेशोंपर विजय प्राप्त की॥३॥

विश्वास-प्रस्तुतिः

विजित्य पर्वतान् सर्वान् ये च तत्र नराधिपाः।
तान् वशे स्थापयित्वा स धनान्यादाय सर्वशः ॥ ४ ॥

मूलम्

विजित्य पर्वतान् सर्वान् ये च तत्र नराधिपाः।
तान् वशे स्थापयित्वा स धनान्यादाय सर्वशः ॥ ४ ॥

अनुवाद (हिन्दी)

फिर समस्त पर्वतों और वहाँ निवास करनेवाले राजाओंको अपने अधीन करके उन्होंने सबसे धन वसूल किये॥४॥

विश्वास-प्रस्तुतिः

तैरेव सहितः सर्वैरनुरज्य च तान् नृपान्।
उलूकवासिनं राजन् बृहन्तमुपजग्मिवान् ॥ ५ ॥

मूलम्

तैरेव सहितः सर्वैरनुरज्य च तान् नृपान्।
उलूकवासिनं राजन् बृहन्तमुपजग्मिवान् ॥ ५ ॥

अनुवाद (हिन्दी)

तत्पश्चात् उन नरेशोंको प्रसन्न करके उन सबके साथ उलूकवासी राजा बृहन्तपर आक्रमण किया॥५॥

विश्वास-प्रस्तुतिः

मृदङ्गवरनादेन रथनेमिस्वनेन च ।
हस्तिनां च निनादेन कम्पयन् वसुधामिमाम् ॥ ६ ॥

मूलम्

मृदङ्गवरनादेन रथनेमिस्वनेन च ।
हस्तिनां च निनादेन कम्पयन् वसुधामिमाम् ॥ ६ ॥

अनुवाद (हिन्दी)

जुझाऊ बाजे, श्रेष्ठ मृदंग आदिकी ध्वनि, रथके पहियोंकी घर्घराहट और हाथियोंकी गर्जनासे वे इस पृथ्वीको कँपाते हुए आगे बढ़ रहे थे॥६॥

विश्वास-प्रस्तुतिः

ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा।
निष्क्रम्य नगरात् तस्माद् योधयामास फाल्गुनम् ॥ ७ ॥

मूलम्

ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा।
निष्क्रम्य नगरात् तस्माद् योधयामास फाल्गुनम् ॥ ७ ॥

अनुवाद (हिन्दी)

तब राजा बृहन्त तुरंत ही चतुरंगिणी सेनाके साथ नगरसे बाहर निकले और अर्जुनसे युद्ध करने लगे॥७॥

विश्वास-प्रस्तुतिः

सुमहान् संनिपातोऽभूद् धनंजयबृहन्तयोः ।
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥ ८ ॥

मूलम्

सुमहान् संनिपातोऽभूद् धनंजयबृहन्तयोः ।
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥ ८ ॥

अनुवाद (हिन्दी)

उस समय अर्जुन और बृहन्तमें बड़े जोरकी मार-काट शुरू हुई, परंतु बृहन्त पाण्डुपुत्र अर्जुनके पराक्रमको न सह सके॥८॥

विश्वास-प्रस्तुतिः

सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः।
उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः ॥ ९ ॥

मूलम्

सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः।
उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः ॥ ९ ॥

अनुवाद (हिन्दी)

कुन्तीकुमारको असह्य मानकर दुर्धर्ष वीर पर्वतराज बृहन्त युद्धसे हट गये और सब प्रकारके रत्नोंकी भेंट लेकर उनकी सेवामें उपस्थित हुए॥९॥

विश्वास-प्रस्तुतिः

स तद्राज्यमवस्थाप्य उलूकसहितो ययौ।
सेनाबिन्दुमथो राजन् राज्यादाशु समाक्षिपत् ॥ १० ॥

मूलम्

स तद्राज्यमवस्थाप्य उलूकसहितो ययौ।
सेनाबिन्दुमथो राजन् राज्यादाशु समाक्षिपत् ॥ १० ॥

अनुवाद (हिन्दी)

जनमेजय! अर्जुनने बृहन्तका राज्य पुनः उन्हींके हाथमें सौंपकर उलूकराजके साथ सेनाबिन्दुपर आक्रमण किया और उन्हें शीघ्र ही राज्यच्युत कर दिया॥१०॥

विश्वास-प्रस्तुतिः

मोदापुरं वामदेवं सुदामानं सुसंकुलम्।
उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥ ११ ॥

मूलम्

मोदापुरं वामदेवं सुदामानं सुसंकुलम्।
उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥ ११ ॥

अनुवाद (हिन्दी)

तदनन्तर मोदापुर, वामदेव, सुदामा, सुसंकुल तथा उत्तर उलूक देशों और वहाँके राजाओंको अपने अधीन किया॥११॥

विश्वास-प्रस्तुतिः

तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्।
किरीटी जितवान् राजन् देशान् पञ्चगणांस्ततः ॥ १२ ॥

मूलम्

तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्।
किरीटी जितवान् राजन् देशान् पञ्चगणांस्ततः ॥ १२ ॥

अनुवाद (हिन्दी)

राजन्! धर्मराजकी आज्ञासे किरीटधारी अर्जुनने वहीं रहकर अपने सेवकोंद्वारा पंचगण नामक देशोंको जीत लिया॥१२॥

विश्वास-प्रस्तुतिः

स देवप्रस्थमासाद्य सेनाबिन्दोः पुरं प्रति।
बलेन चतुरङ्गेण निवेशमकरोत् प्रभुः ॥ १३ ॥

मूलम्

स देवप्रस्थमासाद्य सेनाबिन्दोः पुरं प्रति।
बलेन चतुरङ्गेण निवेशमकरोत् प्रभुः ॥ १३ ॥

अनुवाद (हिन्दी)

वहाँसे सेनाबिन्दुकी राजधानी देवप्रस्थमें आकर चतुरंगिणी सेनाके साथ शक्तिशाली अर्जुनने वहीं पड़ाव डाला॥१३॥

विश्वास-प्रस्तुतिः

स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्।
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ ॥ १४ ॥

मूलम्

स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्।
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ ॥ १४ ॥

अनुवाद (हिन्दी)

नरश्रेष्ठ! उन सभी पराजित राजाओंसे घिरे हुए महातेजस्वी अर्जुनने पौरव राजा विष्वगश्वपर आक्रमण किया॥१४॥

विश्वास-प्रस्तुतिः

विजित्य चाहवे शूरान् पर्वतीयान् महारथान्।
जिगाय सेनया राजन् पुरं पौरवरक्षितम् ॥ १५ ॥

मूलम्

विजित्य चाहवे शूरान् पर्वतीयान् महारथान्।
जिगाय सेनया राजन् पुरं पौरवरक्षितम् ॥ १५ ॥

अनुवाद (हिन्दी)

वहाँ संग्राममें शूरवीर पर्वतीय महारथियोंको परास्त करके पौरवद्वारा सुरक्षित उनकी राजधानीको भी सेनाद्वारा जीत लिया॥१५॥

विश्वास-प्रस्तुतिः

पौरवं युधि निर्जित्य दस्यून् पर्वतवासिनः।
गणानुत्सवसंकेतानजयत् सप्त पाण्डवः ॥ १६ ॥

मूलम्

पौरवं युधि निर्जित्य दस्यून् पर्वतवासिनः।
गणानुत्सवसंकेतानजयत् सप्त पाण्डवः ॥ १६ ॥

अनुवाद (हिन्दी)

पौरवको युद्धमें जीतकर पर्वतनिवासी लुटेरोंके सात दलोंपर, जो ‘उत्सवसंकेत’ कहलाते थे, पाण्डुकुमार अर्जुनने विजय प्राप्त की॥१६॥

विश्वास-प्रस्तुतिः

ततः काश्मीरकान् वीरान् क्षत्रियान् क्षत्रियर्षभः।
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥ १७ ॥

मूलम्

ततः काश्मीरकान् वीरान् क्षत्रियान् क्षत्रियर्षभः।
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥ १७ ॥

अनुवाद (हिन्दी)

इसके बाद क्षत्रियशिरोमणि धनंजयने काश्मीरके क्षत्रियवीरोंको तथा दस मण्डलोंके साथ राजा लोहितको भी जीत लिया॥१७॥

विश्वास-प्रस्तुतिः

ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा।
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥ १८ ॥

मूलम्

ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा।
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥ १८ ॥

अनुवाद (हिन्दी)

तदनन्तर त्रिगर्त, दार्व और कोकनद आदि बहुत-से क्षत्रियनरेशगण सब ओरसे कुन्तीनन्दन अर्जुनकी शरणमें आये॥१८॥

विश्वास-प्रस्तुतिः

अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः।
उरगावासिनं चैव रोचमानं रणेऽजयत् ॥ १९ ॥

मूलम्

अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः।
उरगावासिनं चैव रोचमानं रणेऽजयत् ॥ १९ ॥

अनुवाद (हिन्दी)

इसके बाद कुरुनन्दन धनंजयने रमणीय अभिसारी नगरीपर विजय पायी और उरगावासी राजा रोचमानको भी युद्धमें परास्त किया॥१९॥

विश्वास-प्रस्तुतिः

ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्।
प्राधमद् बलमास्थाय पाकशासनिराहवे ॥ २० ॥

मूलम्

ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्।
प्राधमद् बलमास्थाय पाकशासनिराहवे ॥ २० ॥

अनुवाद (हिन्दी)

तदनन्तर इन्द्रकुमार अर्जुनने राजा चित्रायुधके द्वारा सुरक्षित सुरम्य नगर सिंहपुरपर सेना लेकर आक्रमण किया और उसे युद्धमें जीत लिया॥२०॥

विश्वास-प्रस्तुतिः

ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः।
सहितः सर्वसैन्येन प्रामथत् कुरुनन्दनः ॥ २१ ॥

मूलम्

ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः।
सहितः सर्वसैन्येन प्रामथत् कुरुनन्दनः ॥ २१ ॥

अनुवाद (हिन्दी)

इसके बाद पाण्डवप्रवर कुरुकुलनन्दन किरीटीने अपनी सारी सेनाके साथ धावा करके सुह्म तथा चोल-देशकी सेनाओंको मथ डाला॥२१॥

विश्वास-प्रस्तुतिः

ततः परमविक्रान्तो बाह्लीकान् पाकशासनिः।
महता परिमर्देन वशे चक्रे दुरासदान् ॥ २२ ॥

मूलम्

ततः परमविक्रान्तो बाह्लीकान् पाकशासनिः।
महता परिमर्देन वशे चक्रे दुरासदान् ॥ २२ ॥

अनुवाद (हिन्दी)

तत्पश्चात् परम पराक्रमी इन्द्रकुमारने बड़ी भारी मार-काट मचाकर दुर्धर्ष वीर बाह्लीकोंको वशमें किया॥२२॥

विश्वास-प्रस्तुतिः

गृहीत्वा तु बलं सारं फाल्गुनः पाण्डुनन्दनः।
दरदान् सह काम्बोजैरजयत् पाकशासनिः ॥ २३ ॥

मूलम्

गृहीत्वा तु बलं सारं फाल्गुनः पाण्डुनन्दनः।
दरदान् सह काम्बोजैरजयत् पाकशासनिः ॥ २३ ॥

अनुवाद (हिन्दी)

पाण्डुनन्दन अर्जुनने अपने साथ शक्तिशालिनी सेना लेकर काम्बोजोंके साथ दरदोंको भी जीत लिया॥२३॥

विश्वास-प्रस्तुतिः

प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः।
निवसन्ति वने ये च तान् सर्वानजयत् प्रभुः ॥ २४ ॥

मूलम्

प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः।
निवसन्ति वने ये च तान् सर्वानजयत् प्रभुः ॥ २४ ॥

अनुवाद (हिन्दी)

ईशान कोणका आश्रय ले जो लुटेरे या डाकू वनमें निवास करते थे, उन सबको शक्तिशाली धनंजयने जीतकर वशमें कर लिया॥२४॥

विश्वास-प्रस्तुतिः

लोहान् परमकाम्बोजानृषिकानुत्तरानपि ।
सहितांस्तान् महाराज व्यजयत् पाकशासनिः ॥ २५ ॥

मूलम्

लोहान् परमकाम्बोजानृषिकानुत्तरानपि ।
सहितांस्तान् महाराज व्यजयत् पाकशासनिः ॥ २५ ॥

अनुवाद (हिन्दी)

महाराज! लोह, परमकाम्बोज, ऋषिक तथा उत्तर देशोंको भी अर्जुनने एक साथ जीत लिया॥२५॥

विश्वास-प्रस्तुतिः

ऋषिकेष्वपि संग्रामो बभूवातिभयंकरः ।
तारकामयसंकाशः परस्त्वृषिकपार्थयोः ॥ २६ ॥

मूलम्

ऋषिकेष्वपि संग्रामो बभूवातिभयंकरः ।
तारकामयसंकाशः परस्त्वृषिकपार्थयोः ॥ २६ ॥

अनुवाद (हिन्दी)

ऋषिकदेशमें भी ऋषिकराज और अर्जुनमें तारकामय संग्रामके समान बड़ा भयंकर युद्ध हुआ॥२६॥

विश्वास-प्रस्तुतिः

स विजित्य ततो राजन्नृषिकान् रणमूर्धनि।
शुकोदरसमांस्तत्र हयानष्टौ समानयत् ॥ २७ ॥

मूलम्

स विजित्य ततो राजन्नृषिकान् रणमूर्धनि।
शुकोदरसमांस्तत्र हयानष्टौ समानयत् ॥ २७ ॥

अनुवाद (हिन्दी)

राजन्! युद्धके मुहानेपर ऋषिकोंको हराकर अर्जुनने तोतेके उदरके समान हरे रंगवाले आठ घोड़े उनसे भेंट लिये॥२७॥

विश्वास-प्रस्तुतिः

मयूरसदृशानन्यानुत्तरानपरानपि ।
जवनानाशुगांश्चैव करार्थं समुपानयत् ॥ २८ ॥

मूलम्

मयूरसदृशानन्यानुत्तरानपरानपि ।
जवनानाशुगांश्चैव करार्थं समुपानयत् ॥ २८ ॥

अनुवाद (हिन्दी)

इनके सिवा मोरके समान रंगवाले उत्तम, गतिशील और शीघ्रगामी दूसरे भी बहुत-से घोड़े वे करके रूपमें वसूल कर लाये॥२८॥

विश्वास-प्रस्तुतिः

स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम्।
श्वेतपर्वतमासाद्य न्यविशत् पुरुषर्षभः ॥ २९ ॥

मूलम्

स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम्।
श्वेतपर्वतमासाद्य न्यविशत् पुरुषर्षभः ॥ २९ ॥

अनुवाद (हिन्दी)

इसके बाद पुरुषोत्तम अर्जुन संग्राममें हिमवान् और निष्कुट प्रदेशके अधिपतियोंको जीतकर धवलगिरिपर आये और वहीं सेनाका पड़ाव डाला॥२९॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते सभापर्वणि दिग्विजयपर्वणि फाल्गुनदिग्विजये नानादेशजये सप्तविंशोऽध्यायः ॥ २७ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत सभापर्वके अन्तर्गत दिग्विजयपर्वमें अर्जुनदिग्विजयके प्रसंगमें अनेक देशोंपर विजयसम्बन्धी सत्ताईसवाँ अध्याय पूरा हुआ॥२७॥