०२६ भगदत्तपराजयः

श्रावणम् (द्युगङ्गा)
भागसूचना

षड्विंशोऽध्यायः

सूचना (हिन्दी)

अर्जुनके द्वारा अनेक देशों, राजाओं तथा भगदत्तकी पराजय

मूलम् (वचनम्)

जनमेजय उवाच

विश्वास-प्रस्तुतिः

दिशामभिजयं ब्रह्मन् विस्तरेणानुकीर्तय ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ १ ॥

मूलम्

दिशामभिजयं ब्रह्मन् विस्तरेणानुकीर्तय ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ १ ॥

अनुवाद (हिन्दी)

जनमेजय बोले— ब्रह्मन्! दिग्विजयका विस्तार-पूर्वक वर्णन कीजिये। अपने पूर्वजोंके इस महान् चरित्रको सुनते-सुनते मेरी तृप्ति नहीं हो रही है॥१॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते।
यौगपद्येन पार्थैर्हि निर्जितेयं वसुन्धरा ॥ २ ॥

मूलम्

धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते।
यौगपद्येन पार्थैर्हि निर्जितेयं वसुन्धरा ॥ २ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— राजन्! यद्यपि कुन्तीके चारों पुत्रोंने एक ही समय इन चारों दिशाओंकी पृथ्वीपर विजय प्राप्त की थी, तो भी पहले तुम्हें अर्जुनका दिग्विजयवृत्तान्त सुनाऊँगा॥२॥

विश्वास-प्रस्तुतिः

पूर्वं कुलिन्दविषये वशे चक्रे महीपतीन्।
धनंजयो महाबाहुर्नातितीव्रेण कर्मणा ॥ ३ ॥

मूलम्

पूर्वं कुलिन्दविषये वशे चक्रे महीपतीन्।
धनंजयो महाबाहुर्नातितीव्रेण कर्मणा ॥ ३ ॥

अनुवाद (हिन्दी)

महाबाहु धनंजयने अत्यन्त दुःसह पराक्रम प्रकट किये बिना ही पहले कुलिन्द देशके भूमिपालोंको अपने वशमें किया॥३॥

विश्वास-प्रस्तुतिः

आनर्तान् कालकूटांश्च कुलिन्दांश्च विजित्य सः।
सुमण्डलं च विजितं कृतवान् सहसैनिकम् ॥ ४ ॥

मूलम्

आनर्तान् कालकूटांश्च कुलिन्दांश्च विजित्य सः।
सुमण्डलं च विजितं कृतवान् सहसैनिकम् ॥ ४ ॥

अनुवाद (हिन्दी)

कुलिन्दोंके साथ-साथ कालकूट और आनर्त देशके राजाओंको जीतकर सेनासहित राजा सुमण्डलको भी जीत लिया॥४॥

विश्वास-प्रस्तुतिः

स तेन सहितो राजन् सव्यसाची परंतपः।
विजिग्ये शाकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ॥ ५ ॥

मूलम्

स तेन सहितो राजन् सव्यसाची परंतपः।
विजिग्ये शाकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ॥ ५ ॥

अनुवाद (हिन्दी)

राजन्! तदनन्तर शत्रुओंको संताप देनेवाले सव्यसाची अर्जुनने सुमण्डलको साथी बना लिया और उनके साथ जाकर शाकलद्वीप तथा राजा प्रतिविन्ध्य-पर विजय प्राप्त की॥५॥

विश्वास-प्रस्तुतिः

शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः।
अर्जुनस्य च सैन्यैस्तैर्विग्रहस्तुमुलोऽभवत् ॥ ६ ॥

मूलम्

शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः।
अर्जुनस्य च सैन्यैस्तैर्विग्रहस्तुमुलोऽभवत् ॥ ६ ॥

अनुवाद (हिन्दी)

शाकलद्वीप तथा अन्य सातों द्वीपोंमें जो राजा रहते थे, उनके साथ अर्जुनके सैनिकोंका घमासान युद्ध हुआ॥६॥

विश्वास-प्रस्तुतिः

स तानपि महेष्वासान् विजिग्ये भरतर्षभ।
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ॥ ७ ॥

मूलम्

स तानपि महेष्वासान् विजिग्ये भरतर्षभ।
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ॥ ७ ॥

अनुवाद (हिन्दी)

भरतकुलभूषण जनमेजय! अर्जुनने उन महान् धनुर्धरोंको भी जीत लिया और उन सबको साथ लेकर प्राग्ज्योतिषपुरपर धावा किया॥७॥

विश्वास-प्रस्तुतिः

तत्र राजा महानासीद् भगदत्तो विशाम्पते।
तेनासीत् सुमहद् युद्धं पाण्डवस्य महात्मनः ॥ ८ ॥

मूलम्

तत्र राजा महानासीद् भगदत्तो विशाम्पते।
तेनासीत् सुमहद् युद्धं पाण्डवस्य महात्मनः ॥ ८ ॥

अनुवाद (हिन्दी)

महाराज! प्राग्ज्योतिषपुरके प्रधान राजा भगदत्त थे। उनके साथ महात्मा अर्जुनका बड़ा भारी युद्ध हुआ॥८॥

विश्वास-प्रस्तुतिः

स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्।
अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः ॥ ९ ॥

मूलम्

स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्।
अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः ॥ ९ ॥

अनुवाद (हिन्दी)

प्राग्ज्योतिषपुरके नरेश किरात, चीन तथा समुद्रके टापुओंमें रहनेवाले अन्य बहुतेरे योद्धाओंसे घिरे हुए थे॥९॥

विश्वास-प्रस्तुतिः

ततः स दिवसानष्टौ योधयित्वा धनंजयम्।
प्रहसन्नब्रवीद् राजा संग्रामविगतक्लमम् ॥ १० ॥

मूलम्

ततः स दिवसानष्टौ योधयित्वा धनंजयम्।
प्रहसन्नब्रवीद् राजा संग्रामविगतक्लमम् ॥ १० ॥

अनुवाद (हिन्दी)

राजा भगदत्तने अर्जुनके साथ आठ दिनोंतक युद्ध किया, तो भी उन्हें युद्धसे थकते न देख वे हँसते हुए बोले—॥१०॥

विश्वास-प्रस्तुतिः

उपपन्नं महाबाहो त्वयि कौरवनन्दन।
पाकशासनदायादे वीर्यमाहवशोभिनि ॥ ११ ॥

मूलम्

उपपन्नं महाबाहो त्वयि कौरवनन्दन।
पाकशासनदायादे वीर्यमाहवशोभिनि ॥ ११ ॥

अनुवाद (हिन्दी)

‘महाबाहु कौरवनन्दन! तुम इन्द्रके पुत्र और संग्राममें शोभा पानेवाले शूरवीर हो। तुममें ऐसा बल और पराक्रम उचित ही है॥११॥

विश्वास-प्रस्तुतिः

अहं सखा महेन्द्रस्य शक्रादनवरो रणे।
न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि॥१२॥

मूलम्

अहं सखा महेन्द्रस्य शक्रादनवरो रणे।
न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि॥१२॥

अनुवाद (हिन्दी)

‘मैं देवराज इन्द्रका मित्र हूँ और युद्धमें उनसे तनिक भी कम नहीं हूँ, बेटा! तो भी मैं संग्राममें तुम्हारे सामने खड़ा नहीं हो सकूँगा॥१२॥

विश्वास-प्रस्तुतिः

त्वमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते।
यद् वक्ष्यसि महाबाहो तत् करिष्यामि पुत्रक ॥ १३ ॥

मूलम्

त्वमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते।
यद् वक्ष्यसि महाबाहो तत् करिष्यामि पुत्रक ॥ १३ ॥

अनुवाद (हिन्दी)

‘पाण्डुनन्दन! तुम्हारी इच्छा क्या है, बताओ? मैं तुम्हारा कौन-सा प्रिय कार्य करूँ? वत्स! महाबाहो! तुम जो कहोगे, वही करूँगा’॥१३॥

मूलम् (वचनम्)

अर्जुन उवाच

विश्वास-प्रस्तुतिः

कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः।
धर्मज्ञः सत्यसंधश्च यज्वा विपुलदक्षिणः ॥ १४ ॥
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्।
भवान् पितृसखा चैव प्रीयमाणो मयापि च।
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥ १५ ॥

मूलम्

कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः।
धर्मज्ञः सत्यसंधश्च यज्वा विपुलदक्षिणः ॥ १४ ॥
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्।
भवान् पितृसखा चैव प्रीयमाणो मयापि च।
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥ १५ ॥

अनुवाद (हिन्दी)

अर्जुन बोले— महाराज! धर्मज्ञ सत्यप्रतिज्ञ कुरु-कुलरत्न धर्मपुत्र राजा युधिष्ठिर बहुत दक्षिणा देकर राजसूययज्ञ करनेवाले हैं। मैं चाहता हूँ वे चक्रवर्ती सम्राट् हों। आप उन्हें कर दीजिये। आप मेरे पिताके मित्र हैं और मुझसे भी प्रेम रखते हैं; अतः मैं आपको आज्ञा नहीं दे सकता। आप प्रेमभावसे ही उन्हें भेंट दीजिये॥१४-१५॥

मूलम् (वचनम्)

भगदत्त उवाच

विश्वास-प्रस्तुतिः

कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः।
सर्वमेतत् करिष्यामि किं चान्यत् करवाणि ते ॥ १६ ॥

मूलम्

कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः।
सर्वमेतत् करिष्यामि किं चान्यत् करवाणि ते ॥ १६ ॥

अनुवाद (हिन्दी)

भगदत्तने कहा— कुन्तीकुमार! मेरे लिये जैसे तुम हो वैसे राजा युधिष्ठिर हैं, मैं यह सब कुछ करूँगा। बोलो, तुम्हारे लिये और क्या करूँ?॥१६॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते सभापर्वणि दिग्विजयपर्वणि अर्जुनदिग्विजये भगदत्तपराजये षड्विंशोऽध्यायः ॥ २६ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत सभापर्वके अन्तर्गत दिग्विजयपर्वमें अर्जुनदिग्विजयप्रसंगमें भगदत्तपराजयसम्बन्धी छब्बीसवाँ अध्याय पूरा हुआ॥२६॥