२३३ देवाशीर्वादः

श्रावणम् (द्युगङ्गा)
भागसूचना

त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः

सूचना (हिन्दी)

इन्द्रदेवका श्रीकृष्ण और अर्जुनको वरदान तथा श्रीकृष्ण, अर्जुन और मयासुरका अग्निसे विदा लेकर एक साथ यमुनातटपर बैठना

मूलम् (वचनम्)

मन्दपाल उवाच

विश्वास-प्रस्तुतिः

युष्माकमपवर्गार्थं विज्ञप्तो ज्वलनो मया।
अग्निना च तथेत्येवं प्रतिज्ञातं महात्मना ॥ १ ॥

मूलम्

युष्माकमपवर्गार्थं विज्ञप्तो ज्वलनो मया।
अग्निना च तथेत्येवं प्रतिज्ञातं महात्मना ॥ १ ॥

अनुवाद (हिन्दी)

मन्दपाल बोले— मैंने अग्निदेवसे यह प्रार्थना की थी कि वे तुमलोगोंको दाहसे मुक्त कर दें। महात्मा अग्निने भी वैसा करनेकी प्रतिज्ञा कर ली थी॥१॥

विश्वास-प्रस्तुतिः

अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञता च वः।
भवतां च परं वीर्यं पूर्वं नाहमिहागतः ॥ २ ॥

मूलम्

अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञता च वः।
भवतां च परं वीर्यं पूर्वं नाहमिहागतः ॥ २ ॥

अनुवाद (हिन्दी)

अग्निके दिये हुए वचनको स्मरण करके, तुम्हारी माताकी धर्मज्ञताको जानकर और तुमलोगोंमें भी महान् शक्ति है, इस बातको समझकर ही मैं पहले यहाँ नहीं आया था॥२॥

विश्वास-प्रस्तुतिः

न संतापो हि वः कार्यः पुत्रका हृदि मां प्रति।
ऋषीन् वेद हुताशोऽपि ब्रह्म तद् विदितं च वः॥३॥

मूलम्

न संतापो हि वः कार्यः पुत्रका हृदि मां प्रति।
ऋषीन् वेद हुताशोऽपि ब्रह्म तद् विदितं च वः॥३॥

अनुवाद (हिन्दी)

बच्चो! तुम्हें मेरे प्रति अपने हृदयमें संताप नहीं करना चाहिये। तुमलोग ऋषि हो, यह बात अग्निदेव भी जानते हैं; क्योंकि तुम्हें ब्रह्मतत्त्वका बोध हो चुका है॥३॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एवमाश्वासितान् पुत्रान् भार्यामादाय स द्विजः।
मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥ ४ ॥

मूलम्

एवमाश्वासितान् पुत्रान् भार्यामादाय स द्विजः।
मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥ ४ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! इस प्रकार आश्वस्त किये हुए अपने पुत्रों और पत्नी जरिताको साथ ले द्विज मन्दपाल उस देशसे दूसरे देशमें चले गये॥४॥

विश्वास-प्रस्तुतिः

भगवानपि तिग्मांशुः समिद्धः खाण्डवं ततः।
ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम् ॥ ५ ॥

मूलम्

भगवानपि तिग्मांशुः समिद्धः खाण्डवं ततः।
ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम् ॥ ५ ॥

अनुवाद (हिन्दी)

उधर प्रज्वलित हुए प्रचण्ड ज्वालाओंवाले भगवान् हुताशनने भी जगत्‌का हित करनेके लिये भगवान् श्रीकृष्ण और अर्जुनकी सहायतासे खाण्डववनको जला दिया॥५॥

विश्वास-प्रस्तुतिः

वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः।
जगाम परमां तृप्तिं दर्शयामास चार्जुनम् ॥ ६ ॥

मूलम्

वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः।
जगाम परमां तृप्तिं दर्शयामास चार्जुनम् ॥ ६ ॥

अनुवाद (हिन्दी)

वहाँ मज्जा और मेदकी कई नहरें बह चलीं और उन सबको पीकर अग्निदेव पूर्ण तृप्त हो गये। तत्पश्चात् उन्होंने अर्जुनको दर्शन दिया॥६॥

विश्वास-प्रस्तुतिः

ततोऽन्तरिक्षाद् भगवानवतीर्य पुरंदरः ।
मरुद्‌गणैर्वृतः पार्थं केशवं चेदमब्रवीत् ॥ ७ ॥

मूलम्

ततोऽन्तरिक्षाद् भगवानवतीर्य पुरंदरः ।
मरुद्‌गणैर्वृतः पार्थं केशवं चेदमब्रवीत् ॥ ७ ॥

अनुवाद (हिन्दी)

उसी समय भगवान् इन्द्र मरुद्‌गणों एवं अन्य देवताओंके साथ आकाशसे उतरे और अर्जुन तथा श्रीकृष्णसे इस प्रकार बोले—॥७॥

विश्वास-प्रस्तुतिः

कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्।
वरं वृणीतं तुष्टोऽस्मि दुर्लभं पुरुषेष्विह ॥ ८ ॥

मूलम्

कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्।
वरं वृणीतं तुष्टोऽस्मि दुर्लभं पुरुषेष्विह ॥ ८ ॥

अनुवाद (हिन्दी)

‘आप दोनोंने यह ऐसा कार्य किया है, जो देवताओंके लिये भी दुष्कर है। मैं बहुत प्रसन्न हूँ। इस लोकमें मनुष्योंके लिये जो दुर्लभ हो ऐसा कोई वर आप दोनों माँग लें’॥८॥

विश्वास-प्रस्तुतिः

पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः।
प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः ॥ ९ ॥

मूलम्

पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः।
प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः ॥ ९ ॥

अनुवाद (हिन्दी)

तब अर्जुनने इन्द्रसे सब प्रकारके दिव्यास्त्र माँगे। महातेजस्वी इन्द्रने उन अस्त्रोंको देनेके लिये समय निश्चित कर दिया॥९॥

विश्वास-प्रस्तुतिः

यदा प्रसन्नो भगवान् महादेवो भविष्यति।
तदा तुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥ १० ॥

मूलम्

यदा प्रसन्नो भगवान् महादेवो भविष्यति।
तदा तुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥ १० ॥

अनुवाद (हिन्दी)

(वे बोले—) ‘पाण्डुनन्दन! जब तुमपर भगवान् महादेव प्रसन्न होंगे, तब मैं तुम्हें सब प्रकारके अस्त्र-शस्त्र प्रदान करूँगा॥१०॥

विश्वास-प्रस्तुतिः

अहमेव च तं कालं वेत्स्यामि कुरुनन्दन।
तपसा महता चापि दास्यामि भवतोऽप्यहम् ॥ ११ ॥
आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः।
मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय ॥ १२ ॥

मूलम्

अहमेव च तं कालं वेत्स्यामि कुरुनन्दन।
तपसा महता चापि दास्यामि भवतोऽप्यहम् ॥ ११ ॥
आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः।
मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय ॥ १२ ॥

अनुवाद (हिन्दी)

‘कुरुनन्दन! वह समय कब आनेवाला है, इसे भी मैं जानता हूँ। तुम्हारे महान् तपसे प्रसन्न होकर मैं तुम्हें सम्पूर्ण आग्नेय तथा सब प्रकारके वायव्य अस्त्र प्रदान करूँगा। धनंजय! उसी समय तुम मेरे सम्पूर्ण अस्त्रोंको ग्रहण करोगे’॥११-१२॥

विश्वास-प्रस्तुतिः

वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्।
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते ॥ १३ ॥

मूलम्

वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्।
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते ॥ १३ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णने भी यह वर माँगा कि अर्जुनके साथ मेरा प्रेम निरन्तर बढ़ता रहे। इन्द्रने परम बुद्धिमान् श्रीकृष्णको वह वर दे दिया॥१३॥

विश्वास-प्रस्तुतिः

एवं दत्त्वा वर ताभ्यां सह देवैर्मरुत्पतिः।
हुताशनमनुज्ञाप्य जगाम त्रिदिवं प्रभुः ॥ १४ ॥

मूलम्

एवं दत्त्वा वर ताभ्यां सह देवैर्मरुत्पतिः।
हुताशनमनुज्ञाप्य जगाम त्रिदिवं प्रभुः ॥ १४ ॥

अनुवाद (हिन्दी)

इस प्रकार दोनोंको वर देकर अग्निदेवकी आज्ञा ले देवताओंसहित देवराज भगवान् इन्द्र स्वर्गलोकको चले गये॥१४॥

विश्वास-प्रस्तुतिः

पावकश्च तदा दावं दग्ध्वा समृगपक्षिणम्।
अहानि पञ्च चैकं च विरराम सुतर्पितः ॥ १५ ॥

मूलम्

पावकश्च तदा दावं दग्ध्वा समृगपक्षिणम्।
अहानि पञ्च चैकं च विरराम सुतर्पितः ॥ १५ ॥

अनुवाद (हिन्दी)

अग्निदेव भी मृगों और पक्षियोंसहित सम्पूर्ण वनको जलाकर पूर्ण तृप्त हो छः दिनोंतक विश्राम करते रहे॥१५॥

विश्वास-प्रस्तुतिः

जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च।
युक्तः परमया प्रीत्या तावुवाचाच्युतार्जुनौ ॥ १६ ॥

मूलम्

जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च।
युक्तः परमया प्रीत्या तावुवाचाच्युतार्जुनौ ॥ १६ ॥

अनुवाद (हिन्दी)

जीव-जन्तुओंके मांस खाकर उनके मेद तथा रक्त पीकर अत्यन्त प्रसन्न हो अग्निने श्रीकृष्ण और अर्जुनसे कहा—॥१६॥

विश्वास-प्रस्तुतिः

युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम्।
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥ १७ ॥

मूलम्

युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम्।
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥ १७ ॥

अनुवाद (हिन्दी)

‘वीरो! आप दोनों पुरुषरत्नोंने मुझे आनन्दपूर्वक तृप्त कर दिया। अब मैं आपको अनुमति देता हूँ, जहाँ आपकी इच्छा हो, जाइये’॥१७॥

विश्वास-प्रस्तुतिः

एवं तौ समनुज्ञातौ पावकेन महात्मना।
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥ १८ ॥
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ।
रमणीये नदीकूले सहिताः समुपाविशन् ॥ १९ ॥

मूलम्

एवं तौ समनुज्ञातौ पावकेन महात्मना।
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥ १८ ॥
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ।
रमणीये नदीकूले सहिताः समुपाविशन् ॥ १९ ॥

अनुवाद (हिन्दी)

भरतश्रेष्ठ! महात्मा अग्निदेवके इस प्रकार आज्ञा देनेपर अर्जुन, श्रीकृष्ण तथा मयासुर सबने उनकी परिक्रमा की। फिर तीनों ही यमुनानदीके रमणीय तटपर जाकर एक साथ बैठे॥१८-१९॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामादिपर्वणि मयदर्शनपर्वणि वरप्रदाने त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः॥२३३॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारतमें व्यासनिर्मित एक लाख श्लोकोंकी संहिताके अंतर्गत आदिपर्वके मयदर्शनपर्वमें इन्द्रवरदानविषयक दो सौ तैंतीसवाँ अध्याय पूरा हुआ॥२३३॥

सूचना (हिन्दी)

(आदिपर्व सम्पूर्णम्)