श्रावणम् (द्युगङ्गा)
भागसूचना
दशाधिकद्विशततमोऽध्यायः
सूचना (हिन्दी)
तिलोत्तमाकी उत्पत्ति, उसके रूपका आकर्षण तथा सुन्दोप-सुन्दको मोहित करनेके लिये उसका प्रस्थान
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः।
जग्मुस्तदा परामार्तिं दृष्ट्वा तत् कदनं महत् ॥ १ ॥
मूलम्
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः।
जग्मुस्तदा परामार्तिं दृष्ट्वा तत् कदनं महत् ॥ १ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं— युधिष्ठिर! तदनन्तर सम्पूर्ण देवर्षि और सिद्ध-महर्षि वह महान् हत्याकाण्ड देखकर बहुत दुःखी हुए॥१॥
विश्वास-प्रस्तुतिः
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।
पितामहस्य भवनं जगतः कृपया तदा ॥ २ ॥
मूलम्
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।
पितामहस्य भवनं जगतः कृपया तदा ॥ २ ॥
अनुवाद (हिन्दी)
उन्होंने अपने मन, इन्द्रियसमुदाय तथा क्रोधको जीत लिया था। फिर भी सम्पूर्ण जगत्पर दया करके वे ब्रह्माजीके धाममें गये॥२॥
विश्वास-प्रस्तुतिः
ततो ददृशुरासीनं सह देवैः पितामहम्।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात् परिवारितम् ॥ ३ ॥
मूलम्
ततो ददृशुरासीनं सह देवैः पितामहम्।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात् परिवारितम् ॥ ३ ॥
अनुवाद (हिन्दी)
वहाँ पहुँचकर उन्होंने ब्रह्माजीको देवताओं, सिद्धों और महर्षियोंसे सब ओर घिरे हुए बैठे देखा॥३॥
विश्वास-प्रस्तुतिः
तत्र देवो महादेवस्तत्राग्निर्वायुना सह।
चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः ॥ ४ ॥
वैखानसा बालखिल्या वानप्रस्था मरीचिपाः।
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥ ५ ॥
ऋषयः सर्व एवैते पितामहमुपागमन्।
ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः ॥ ६ ॥
सुन्दोपसुन्दयो कर्म सर्वमेव शशंसिरे।
यथा हृतं यथा चैव कृतं येन क्रमेण च॥७॥
न्यवेदयंस्ततः सर्वमखिलेन पितामहे ।
ततो देवगणाः सर्वे ते चैव परमर्षयः ॥ ८ ॥
तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ।
ततः पितामहः श्रुत्वा सर्वेषां तद् वचस्तदा ॥ ९ ॥
मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम्।
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् ॥ १० ॥
मूलम्
तत्र देवो महादेवस्तत्राग्निर्वायुना सह।
चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः ॥ ४ ॥
वैखानसा बालखिल्या वानप्रस्था मरीचिपाः।
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥ ५ ॥
ऋषयः सर्व एवैते पितामहमुपागमन्।
ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः ॥ ६ ॥
सुन्दोपसुन्दयो कर्म सर्वमेव शशंसिरे।
यथा हृतं यथा चैव कृतं येन क्रमेण च॥७॥
न्यवेदयंस्ततः सर्वमखिलेन पितामहे ।
ततो देवगणाः सर्वे ते चैव परमर्षयः ॥ ८ ॥
तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ।
ततः पितामहः श्रुत्वा सर्वेषां तद् वचस्तदा ॥ ९ ॥
मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम्।
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् ॥ १० ॥
अनुवाद (हिन्दी)
वहाँ भगवान् महादेव, वायुसहित अग्निदेव, चन्द्रमा, सूर्य, इन्द्र, ब्रह्मपुत्र महर्षि, वैखानस (वनवासी), बालखिल्य, वानप्रस्थ, मरीचिप, अजन्मा, अविमूढ़ तथा तेजोगर्भ आदि नाना प्रकारके तपस्वी मुनि ब्रह्माजीके पास आये थे। उन सभी महर्षियोंने निकट जाकर दीनभावसे ब्रह्माजीसे सुन्द-उपसुन्दके सारे क्रूर कर्मोंका वृत्तान्त कह सुनाया। दैत्योंने जिस प्रकार लूट-पाट की, जैसे-जैसे और जिस क्रमसे लोगोंकी हत्याएँ कीं, वह सब समाचार पूर्णरूपसे ब्रह्माजीको बताया। तब सम्पूर्ण देवताओं और महर्षियोंने भी इस बातको लेकर ब्रह्माजीको प्रेरणा की। ब्रह्माजीने उन सबकी बातें सुनकर दो घड़ीतक कुछ विचार किया। फिर उन दोनोंके वधके लिये कर्तव्यका निश्चय करके विश्वकर्माको बुलाया॥४—१०॥
विश्वास-प्रस्तुतिः
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः।
सज्यतां प्रार्थनीयैका प्रमदेति महातपाः ॥ ११ ॥
मूलम्
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः।
सज्यतां प्रार्थनीयैका प्रमदेति महातपाः ॥ ११ ॥
अनुवाद (हिन्दी)
उनको आया देखकर महातपस्वी ब्रह्माजीने यह आज्ञा दी कि तुम एक तरुणी स्त्रीके शरीरकी रचना करो, जो सबका मन लुभा लेनेवाली हो॥११॥
विश्वास-प्रस्तुतिः
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च।
निर्ममे योषितं दिव्यां चिन्तयित्वा पुनः पुनः ॥ १२ ॥
मूलम्
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च।
निर्ममे योषितं दिव्यां चिन्तयित्वा पुनः पुनः ॥ १२ ॥
अनुवाद (हिन्दी)
ब्रह्माजीकी आज्ञाको शिरोधार्य करके विश्वकर्माने उन्हें प्रणाम किया और खूब सोच-विचारकर एक दिव्य युवतीका निर्माण किया॥१२॥
विश्वास-प्रस्तुतिः
त्रिषु लोकेषु यत् किंचिद् भूतं स्थावरजङ्गमम्।
समानयद् दर्शनीयं तत् तदत्र स विश्ववित् ॥ १३ ॥
मूलम्
त्रिषु लोकेषु यत् किंचिद् भूतं स्थावरजङ्गमम्।
समानयद् दर्शनीयं तत् तदत्र स विश्ववित् ॥ १३ ॥
अनुवाद (हिन्दी)
तीनों लोकोंमें जो कुछ भी चर और अचर दर्शनीय पदार्थ था, सर्वज्ञ विश्वकर्माने उन सबके सारांशका उस सुन्दरीके शरीरमें संग्रह किया॥१३॥
विश्वास-प्रस्तुतिः
कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशयत्।
तां रत्नसंघातमयीमसृजद् देवरूपिणीम् ॥ १४ ॥
मूलम्
कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशयत्।
तां रत्नसंघातमयीमसृजद् देवरूपिणीम् ॥ १४ ॥
अनुवाद (हिन्दी)
उन्होंने उस युवतीके अंगोंमें करोड़ों रत्नोंका समावेश किया और इस प्रकार रत्नराशिमयी उस देवरूपिणी रमणीका निर्माण किया॥१४॥
विश्वास-प्रस्तुतिः
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥ १५ ॥
मूलम्
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥ १५ ॥
अनुवाद (हिन्दी)
विश्वकर्माद्वारा बड़े प्रयत्नसे बनायी हुई वह दिव्य युवती अपने रूप-सौन्दर्यके कारण तीनों लोकोंकी स्त्रियोंमें अनुपम थी॥१५॥
विश्वास-प्रस्तुतिः
न तस्याः सूक्ष्ममप्यस्ति यद् गात्रे रूपसम्पदा।
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥ १६ ॥
मूलम्
न तस्याः सूक्ष्ममप्यस्ति यद् गात्रे रूपसम्पदा।
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥ १६ ॥
अनुवाद (हिन्दी)
उसके शरीरमें कहीं तिलभर भी ऐसी जगह नहीं थी, जहाँकी रूपसम्पत्तिको देखनेके लिये लगी हुई दर्शकोंकी दृष्टि जम न जाती हो॥१६॥
विश्वास-प्रस्तुतिः
सा विग्रहवतीव श्रीः कामरूपा वपुष्मती।
जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥ १७ ॥
मूलम्
सा विग्रहवतीव श्रीः कामरूपा वपुष्मती।
जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥ १७ ॥
अनुवाद (हिन्दी)
वह मूर्तिमती कामरूपिणी लक्ष्मीकी भाँति समस्त प्राणियोंके नेत्रों और मनको हर लेती थी॥१७॥
विश्वास-प्रस्तुतिः
तिलं तिलं समानीय रत्नानां यद् विनिर्मिता।
तिलोत्तमेति तत् तस्या नाम चक्रे पितामहः ॥ १८ ॥
मूलम्
तिलं तिलं समानीय रत्नानां यद् विनिर्मिता।
तिलोत्तमेति तत् तस्या नाम चक्रे पितामहः ॥ १८ ॥
अनुवाद (हिन्दी)
उत्तम रत्नोंका तिल-तिलभर अंश लेकर उसके अंगोंका निर्माण हुआ था, इसलिये ब्रह्माजीने उसका नाम ‘तिलोत्तमा’ रख दिया॥१८॥
विश्वास-प्रस्तुतिः
ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत्।
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता ॥ १९ ॥
मूलम्
ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत्।
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता ॥ १९ ॥
अनुवाद (हिन्दी)
तदनन्तर तिलोत्तमा ब्रह्माजीको नमस्कार करके हाथ जोड़कर बोली—‘प्रजापते! मुझपर किस कार्यका भार रखा गया है? जिसके लिये आज मेरे शरीरका निर्माण किया गया है’॥१९॥
मूलम् (वचनम्)
पितामह उवाच
विश्वास-प्रस्तुतिः
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे ।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥ २० ॥
मूलम्
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे ।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥ २० ॥
अनुवाद (हिन्दी)
ब्रह्माजीने कहा— भद्रे तिलोत्तमे! तू सुन्द और उपसुन्द नामक असुरोंके पास जा और अपने अत्यन्त कमनीय रूपके द्वारा उनको लुभा॥२०॥
विश्वास-प्रस्तुतिः
त्वत्कृते दर्शनादेव रूपसम्पतत्कृतेन वै।
विरोधः स्याद् यथा ताभ्यामन्योन्येन तथा कुरु ॥ २१ ॥
मूलम्
त्वत्कृते दर्शनादेव रूपसम्पतत्कृतेन वै।
विरोधः स्याद् यथा ताभ्यामन्योन्येन तथा कुरु ॥ २१ ॥
अनुवाद (हिन्दी)
तुझे देखते ही तेरे लिये—तेरी रूपसम्पत्तिके लिये उन दोनों दैत्योंमें परस्पर विरोध हो जाय, ऐसा प्रयत्न कर॥२१॥
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम्।
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥ २२ ॥
मूलम्
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम्।
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥ २२ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं— युधिष्ठिर! तब तिलोत्तमाने वैसा ही करनेकी प्रतिज्ञा करके ब्रह्माजीके चरणोंमें प्रणाम किया। फिर वह देवमण्डलीकी परिक्रमा करने लगी॥२२॥
विश्वास-प्रस्तुतिः
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः।
देवाश्चैवोत्तरेणासन् सर्वतस्त्वृषयोऽभवन् ॥ २३ ॥
मूलम्
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः।
देवाश्चैवोत्तरेणासन् सर्वतस्त्वृषयोऽभवन् ॥ २३ ॥
अनुवाद (हिन्दी)
ब्रह्माजीके दक्षिणभागमें भगवान् महेश्वर पूर्वाभिमुख होकर बैठे थे, उत्तरभागमें देवतालोग थे तथा ऋषि-मुनि ब्रह्माजीके चारों ओर बैठे थे॥२३॥
विश्वास-प्रस्तुतिः
कुर्वत्या तु तदा तत्र मण्डलं तत् प्रदक्षिणम्।
इन्द्रः स्थाणुश्च भगवान् धैर्येण प्रत्यवस्थितौ ॥ २४ ॥
मूलम्
कुर्वत्या तु तदा तत्र मण्डलं तत् प्रदक्षिणम्।
इन्द्रः स्थाणुश्च भगवान् धैर्येण प्रत्यवस्थितौ ॥ २४ ॥
अनुवाद (हिन्दी)
वहाँ तिलोत्तमाने जब देवमण्डलीकी प्रदक्षिणा आरम्भ की, तब इन्द्र और भगवान् शंकर दोनों धैर्यपूर्वक अपने स्थानपर ही बैठे रहे॥२४॥
विश्वास-प्रस्तुतिः
द्रष्टुकामस्य चात्यर्थं गतया पार्श्वतस्तया।
अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम् ॥ २५ ॥
मूलम्
द्रष्टुकामस्य चात्यर्थं गतया पार्श्वतस्तया।
अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम् ॥ २५ ॥
अनुवाद (हिन्दी)
जब वह दक्षिण पार्श्वकी ओर गयी, तब उसे देखनेकी इच्छासे भगवान् शंकरके दक्षिणभागमें एक और मुख प्रकट हो गया, जो कमलसदृश नेत्रोंसे सुशोभित था॥२५॥
विश्वास-प्रस्तुतिः
पृष्ठतः परिवर्तन्त्या पश्चिमं निःसृतं मुखम्।
गतया चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥ २६ ॥
मूलम्
पृष्ठतः परिवर्तन्त्या पश्चिमं निःसृतं मुखम्।
गतया चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥ २६ ॥
अनुवाद (हिन्दी)
जब वह पीछेकी ओर गयी, तब उनका पश्चिम मुख प्रकट हुआ और उत्तर पार्श्वकी ओर उसके जानेपर भगवान् शिवके उत्तरवर्ती मुखका प्राकट्य हुआ॥२६॥
विश्वास-प्रस्तुतिः
महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोऽग्रतः।
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥ २७ ॥
मूलम्
महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोऽग्रतः।
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥ २७ ॥
अनुवाद (हिन्दी)
इसी प्रकार इन्द्रके भी आगे, पीछे और पार्श्व-भागमें सब ओर लाल कोनेवाले सहस्रों विशाल नेत्र प्रकट हो गये॥२७॥
विश्वास-प्रस्तुतिः
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत् पुरा।
तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥ २८ ॥
मूलम्
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत् पुरा।
तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥ २८ ॥
अनुवाद (हिन्दी)
इस प्रकार पूर्वकालमें अविनाशी भगवान् महादेवजीके चार मुख प्रकट हुए और बलहन्ता इन्द्रके हजार नेत्र हुए॥२८॥
विश्वास-प्रस्तुतिः
तथा देवनिकायानां महर्षीणां च सर्वशः।
मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा ॥ २९ ॥
मूलम्
तथा देवनिकायानां महर्षीणां च सर्वशः।
मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा ॥ २९ ॥
अनुवाद (हिन्दी)
दूसरे-दूसरे देवताओं और महर्षियोंके मुख भी जिस ओर तिलोत्तमा जाती थी, उसी ओर घूम जाते थे॥२९॥
विश्वास-प्रस्तुतिः
तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम्।
सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥ ३० ॥
मूलम्
तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम्।
सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥ ३० ॥
अनुवाद (हिन्दी)
उस समय देवाधिदेव ब्रह्माजीको छोड़कर शेष सभी महानुभावोंकी दृष्टि तिलोत्तमाके शरीरपर बार-बार पड़ने लगी॥३०॥
विश्वास-प्रस्तुतिः
गच्छन्त्या तु तया सर्वे देवाश्च परमर्षयः।
कृतमित्येव तत् कार्यं मेनिरे रूपसम्पदा ॥ ३१ ॥
मूलम्
गच्छन्त्या तु तया सर्वे देवाश्च परमर्षयः।
कृतमित्येव तत् कार्यं मेनिरे रूपसम्पदा ॥ ३१ ॥
अनुवाद (हिन्दी)
जब वह जाने लगी, तब सभी देवताओं और महर्षियोंको उसकी रूपसम्पत्ति देखकर यह विश्वास हो गया कि अब वह सारा कार्य सिद्ध ही है॥३१॥
सूचना (हिन्दी)
सुन्द और उपसुन्दका अत्याचार
विश्वास-प्रस्तुतिः
तिलोत्तमायां तस्यां तु गतायां लोकभावनः।
सर्वान् विसर्जयामास देवानृषिगणांश्च तान् ॥ ३२ ॥
मूलम्
तिलोत्तमायां तस्यां तु गतायां लोकभावनः।
सर्वान् विसर्जयामास देवानृषिगणांश्च तान् ॥ ३२ ॥
अनुवाद (हिन्दी)
तिलोत्तमाके चले जानेपर लोकस्रष्टा ब्रह्माजीने उन सम्पूर्ण देवताओं और महर्षियोंको विदा किया॥३२॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्याने तिलोत्तमाप्रस्थापने दशाधिकद्विशततमोऽध्यायः ॥ २१० ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत आदिपर्वके अन्तर्गत विदुरागमनराज्यलम्भपर्वमें सुन्दोपसुन्दोपाख्यानके प्रसंगमें तिलोत्तमाप्रस्थापनविषयक दो सौ दसवाँ अध्याय पूरा हुआ॥२१०॥