२०८ सुन्दोपसुन्द-वरः

श्रावणम् (द्युगङ्गा)
भागसूचना

अष्टाधिकद्विशततमोऽध्यायः

सूचना (हिन्दी)

सुन्द-उपसुन्दकी तपस्या, ब्रह्माजीके द्वारा उन्हें वर प्राप्त होना और दैत्योंके यहाँ आनन्दोत्सव

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

शृणु मे विस्तरेणेममितिहासं पुरातनम्।
भ्रातृभिः सहितः पार्थ यथावृत्तं युधिष्ठिर ॥ १ ॥

मूलम्

शृणु मे विस्तरेणेममितिहासं पुरातनम्।
भ्रातृभिः सहितः पार्थ यथावृत्तं युधिष्ठिर ॥ १ ॥

अनुवाद (हिन्दी)

नारदजीने कहा— कुन्तीनन्दन युधिष्ठिर! यह वृत्तान्त जिस प्रकार संघटित हुआ था, वह प्राचीन इतिहास तुम मुझसे भाइयोंसहित विस्तारपूर्वक सुनो॥१॥

विश्वास-प्रस्तुतिः

महासुरस्यान्ववाये हिरण्यकशिपोः पुरा ।
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥ २ ॥

मूलम्

महासुरस्यान्ववाये हिरण्यकशिपोः पुरा ।
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥ २ ॥

अनुवाद (हिन्दी)

प्राचीनकालमें महान् दैत्य हिरण्यकशिपुके कुलमें निकुम्भ नामसे प्रसिद्ध एक दैत्यराज हो गया है, जो अत्यन्त तेजस्वी और बलवान् था॥२॥

विश्वास-प्रस्तुतिः

तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ।
सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ ॥ ३ ॥

मूलम्

तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ।
सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ ॥ ३ ॥

अनुवाद (हिन्दी)

उसके महाबली और भयानक पराक्रमी दो पुत्र हुए, जिनका नाम था सुन्द और उपसुन्द। वे दोनों दैत्यराज बड़े भयंकर और क्रूर हृदयके थे॥३॥

विश्वास-प्रस्तुतिः

तावेकनिश्चयो दैत्यावेककार्यार्थसम्मतौ ।
निरन्तरमवर्तेतां समदुःखसुखावुभौ ॥ ४ ॥

मूलम्

तावेकनिश्चयो दैत्यावेककार्यार्थसम्मतौ ।
निरन्तरमवर्तेतां समदुःखसुखावुभौ ॥ ४ ॥

अनुवाद (हिन्दी)

उनका एक ही निश्चय होता था और एक ही कार्यके लिये वे सदा सहमत रहते थे। उनके सुख और दुःख भी एक ही प्रकारके थे। वे दोनों सदा साथ रहते थे॥४॥

विश्वास-प्रस्तुतिः

विनान्योन्यं न भुञ्जाते विनान्योन्यं न जल्पतः।
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ॥ ५ ॥

मूलम्

विनान्योन्यं न भुञ्जाते विनान्योन्यं न जल्पतः।
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ॥ ५ ॥

अनुवाद (हिन्दी)

उनमेंसे एकके बिना दूसरा न तो खाता-पीता और न किसीसे कुछ बात-चीत ही करता था। वे दोनों एक-दूसरेका प्रिय करते और परस्पर मीठे वचन बोलते थे॥५॥

विश्वास-प्रस्तुतिः

एकशीलसमाचारौ द्विधैवैकोऽभवत् कृतः ।
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ ॥ ६ ॥

मूलम्

एकशीलसमाचारौ द्विधैवैकोऽभवत् कृतः ।
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ ॥ ६ ॥

अनुवाद (हिन्दी)

उनके शील और आचरण एक-से थे, मानो एक ही जीवात्मा दो शरीरोंमें विभक्त कर दिया गया हो। वे महापराक्रमी दैत्य साथ-साथ बढ़ने लगे। वे प्रत्येक कार्यमें एक ही निश्चयपर पहुँचते थे॥६॥

विश्वास-प्रस्तुतिः

त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम् ।
दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं तेपतुस्तपः ॥ ७ ॥

मूलम्

त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम् ।
दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं तेपतुस्तपः ॥ ७ ॥

अनुवाद (हिन्दी)

किसी समय वे तीनों लोकोंपर विजय पानेकी इच्छासे एकमत होकर गुरुसे दीक्षा ले विन्ध्य पर्वतपर आये और वहाँ कठोर तपस्या करने लगे॥७॥

विश्वास-प्रस्तुतिः

तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः।
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ ॥ ८ ॥

मूलम्

तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः।
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ ॥ ८ ॥

अनुवाद (हिन्दी)

भूख और प्यासका कष्ट सहते हुए सिरपर जटा तथा शरीरपर वल्कल धारण किये वे दोनों भाई दीर्घकालतक भारी तपस्यामें लगे रहे॥८॥

विश्वास-प्रस्तुतिः

मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ।
आत्ममांसानि जुह्वन्तौ पादाङ्‌गुष्ठाग्रविष्ठितौ ।
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥ ९ ॥

मूलम्

मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ।
आत्ममांसानि जुह्वन्तौ पादाङ्‌गुष्ठाग्रविष्ठितौ ।
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥ ९ ॥

अनुवाद (हिन्दी)

उनके सम्पूर्ण अंगोंमें मैल जम गयी थी, वे हवा पीकर रहते थे और अपने ही शरीरके मांसखण्ड काट-काटकर अग्निमें आहुति देते थे। तदनन्तर बहुत समयतक पैरोंके अंगूठोंके अग्रभागके बलपर खड़े हो दोनों भुजाएँ ऊपर उठाये एकटक दृष्टिसे देखते हुए वे दोनों व्रत धारण करके तपस्यामें संलग्न रहे॥९॥

विश्वास-प्रस्तुतिः

तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः ।
धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ॥ १० ॥

मूलम्

तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः ।
धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ॥ १० ॥

अनुवाद (हिन्दी)

उन दैत्योंकी तपस्याके प्रभावसे दीर्घकालतक संतप्त होनेके कारण विन्ध्य पर्वत धुआँ छोड़ने लगा, यह एक अद्भुत-सी बात हुई॥१०॥

विश्वास-प्रस्तुतिः

ततो देवा भयं जग्मुरुग्रं दृष्ट्‌वा तयोस्तपः।
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥ ११ ॥

मूलम्

ततो देवा भयं जग्मुरुग्रं दृष्ट्‌वा तयोस्तपः।
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥ ११ ॥

अनुवाद (हिन्दी)

उनकी उग्र तपस्या देखकर देवताओंको बड़ा भय हुआ। वे देवतागण उनके तपको भंग करनेके लिये अनेक प्रकारके विघ्न डालने लगे॥११॥

विश्वास-प्रस्तुतिः

रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ १२ ॥

मूलम्

रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ १२ ॥

अनुवाद (हिन्दी)

उन्होंने बार-बार रत्नोंके ढेर तथा सुन्दरी स्त्रियोंको भेज-भेजकर उन दोनोंको प्रलोभनमें डालनेकी चेष्टा की; किंतु उन महान् व्रतधारी दैत्योंने अपने तपको भंग नहीं किया॥१२॥

विश्वास-प्रस्तुतिः

अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः ।
भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा ॥ १३ ॥
प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा।
भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः ॥ १४ ॥
अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ १५ ॥

मूलम्

अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः ।
भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा ॥ १३ ॥
प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा।
भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः ॥ १४ ॥
अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ १५ ॥

अनुवाद (हिन्दी)

तत्पश्चात् देवताओंने महान् आत्मबलसे सम्पन्न उन दोनों दैत्योंके सामने पुनः मायाका प्रयोग किया। उनकी मायानिर्मित बहनें, माताएँ, पत्नियाँ तथा अन्य आत्मीयजन वहाँ भागते हुए आते और उन्हें कोई शूलधारी राक्षस बार-बार खदेड़ता तथा पृथ्वीपर पटक देता था। उनके आभूषण गिर जाते, वस्त्र खिसक जाते और बालोंकी लटें खुल जाती थीं। वे सभी आत्मीयजन सुन्द-उपसुन्दको पुकारकर चीखते हुए कहते—‘बेटा! मुझे बचाओ, भैया! मेरी रक्षा करो।’ यह सब सुनकर भी वे दोनों महान् व्रतधारी तपस्वी अपनी तपस्यासे नहीं डिगे; अपने व्रतको नहीं तोड़ सके॥१३—१५॥

विश्वास-प्रस्तुतिः

यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः।
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥ १६ ॥

मूलम्

यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः।
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥ १६ ॥

अनुवाद (हिन्दी)

जब उन दोनोंमेंसे एक भी न तो इन घटनाओंसे क्षुब्ध हुआ और न किसीके मनमें कष्टका ही अनुभव हुआ, तब वे मायामयी स्त्रियाँ और वह राक्षस सब-के-सब अदृश्य हो गये॥१६॥

विश्वास-प्रस्तुतिः

ततः पितामहः साक्षादभिगम्य महासुरौ।
वरेणच्छन्दयामास सर्वलोकहितः प्रभुः ॥ १७ ॥

मूलम्

ततः पितामहः साक्षादभिगम्य महासुरौ।
वरेणच्छन्दयामास सर्वलोकहितः प्रभुः ॥ १७ ॥

अनुवाद (हिन्दी)

तब सम्पूर्ण लोकोंके हितैषी पितामह साक्षात् भगवान् ब्रह्माने उन दोनों महादैत्योंके निकट आकर उन्हें इच्छानुसार वर माँगनेको कहा॥१७॥

विश्वास-प्रस्तुतिः

ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ।
दृष्ट्‌वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥ १८ ॥
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा।
आवयोस्तपसानेन यदि प्रीतः पितामहः ॥ १९ ॥
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ ।
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥ २० ॥

मूलम्

ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ।
दृष्ट्‌वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥ १८ ॥
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा।
आवयोस्तपसानेन यदि प्रीतः पितामहः ॥ १९ ॥
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ ।
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥ २० ॥

अनुवाद (हिन्दी)

तदनन्तर सुदृढ़ पराक्रमी दोनों भाई सुन्द और उपसुन्द भगवान् ब्रह्माको उपस्थित देख हाथ जोड़कर खड़े हो गये और एक साथ भगवान् ब्रह्मासे बोले—‘भगवन्! यदि आप हमारी तपस्यासे प्रसन्न हैं तो हम दोनों सम्पूर्ण मायाओंके ज्ञाता, अस्त्र-शस्त्रोंके विद्वान्, बलवान्, इच्छानुसार रूप धारण करनेवाले और अमर हो जायँ’॥१८—२०॥

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति।
अन्यद् वृणीतं मृत्योश्च विधानममरैः समम् ॥ २१ ॥

मूलम्

ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति।
अन्यद् वृणीतं मृत्योश्च विधानममरैः समम् ॥ २१ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने कहा— अमरत्वके सिवा तुम्हारी माँगी हुई सब वस्तुएँ तुम्हें प्राप्त होंगी। तुम मृत्युका कोई दूसरा ऐसा विधान माँग लो, जो तुम्हें देवताओंके समान बनाये रख सके॥२१॥

विश्वास-प्रस्तुतिः

प्रभविष्याव इति यन्महदभ्युद्यतं तपः।
युवयोर्हेतुनानेन नामरत्वं विधीयते ॥ २२ ॥

मूलम्

प्रभविष्याव इति यन्महदभ्युद्यतं तपः।
युवयोर्हेतुनानेन नामरत्वं विधीयते ॥ २२ ॥

अनुवाद (हिन्दी)

हम तीनों लोकोंके ईश्वर होंगे, ऐसा संकल्प करके जो तुमलोगोंने यह बड़ी भारी तपस्या प्रारम्भ की थी, इसीलिये तुमलोगोंको अमर नहीं बनाया जाता; क्योंकि अमरत्व तुम्हारी तपस्याका उद्देश्य नहीं था॥२२॥

विश्वास-प्रस्तुतिः

त्रैलोक्यविजयार्थाय भवद्‌भ्यामास्थितं तपः ।
हेतुनानेन दैत्येन्द्रौ न वा कामं करोम्यहम् ॥ २३ ॥

मूलम्

त्रैलोक्यविजयार्थाय भवद्‌भ्यामास्थितं तपः ।
हेतुनानेन दैत्येन्द्रौ न वा कामं करोम्यहम् ॥ २३ ॥

अनुवाद (हिन्दी)

दैत्यपतियो! तुम दोनोंने त्रिलोकीपर विजय पानेके लिये ही इस तपस्याका आश्रय लिया था, इसीलिये तुम्हारी अमरत्वविषयक कामनाकी पूर्ति मैं नहीं कर रहा हूँ॥२३॥

मूलम् (वचनम्)

सुन्दोपसुन्दावूचतुः

विश्वास-प्रस्तुतिः

त्रिषु लोकेषु यद् भूतं किंचित् स्थावरजङ्गमम्।
सर्वस्मान्नो भयं न स्यादृतेऽन्योन्यं पितामह ॥ २४ ॥

मूलम्

त्रिषु लोकेषु यद् भूतं किंचित् स्थावरजङ्गमम्।
सर्वस्मान्नो भयं न स्यादृतेऽन्योन्यं पितामह ॥ २४ ॥

अनुवाद (हिन्दी)

सुन्द और उपसुन्द बोले— पितामह! तब यह वर दीजिये कि हम दोनोंमेंसे एक-दूसरेको छोड़कर तीनों लोकोंमें जो कोई भी चर या अचर भूत हैं, उनसे हमें मृत्युका भय न हो॥२४॥

मूलम् (वचनम्)

पितामह उवाच

विश्वास-प्रस्तुतिः

यत् प्रार्थितं यथोक्तं च काममेतद् ददानि वाम्।
मृत्योर्विधानमेतच्च यथावद् वा भविष्यति ॥ २५ ॥

मूलम्

यत् प्रार्थितं यथोक्तं च काममेतद् ददानि वाम्।
मृत्योर्विधानमेतच्च यथावद् वा भविष्यति ॥ २५ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने कहा— तुमने जैसी प्रार्थना की है, तुम्हारी वह मुँहमाँगी वस्तु तुम्हें अवश्य दूँगा। तुम्हारी मृत्युका विधान ठीक इसी प्रकार होगा॥२५॥

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

ततः पितामहो दत्त्वा वरमेतत् तदा तयोः।
निवर्त्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥ २६ ॥

मूलम्

ततः पितामहो दत्त्वा वरमेतत् तदा तयोः।
निवर्त्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥ २६ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं— युधिष्ठिर! उस समय उन दोनों दैत्योंको यह वरदान देकर और उन्हें तपस्यासे निवृत्त करके ब्रह्माजी ब्रह्मलोकको चले गये॥२६॥

विश्वास-प्रस्तुतिः

लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ।
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥ २७ ॥

मूलम्

लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ।
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥ २७ ॥

अनुवाद (हिन्दी)

फिर वे दोनों भाई दैत्यराज सुन्द और उपसुन्द यह अभीष्ट वर पाकर सम्पूर्ण लोकोंके लिये अवध्य हो पुनः अपने घरको ही लौट गये॥२७॥

विश्वास-प्रस्तुतिः

तौ तु लब्धवरौ दृष्ट्‌वा कृतकामौ मनस्विनौ।
सर्वः सुहृज्जनस्ताभ्यां प्रहर्षमुपजग्मिवान् ॥ २८ ॥

मूलम्

तौ तु लब्धवरौ दृष्ट्‌वा कृतकामौ मनस्विनौ।
सर्वः सुहृज्जनस्ताभ्यां प्रहर्षमुपजग्मिवान् ॥ २८ ॥

अनुवाद (हिन्दी)

वरदान पाकर पूर्णकाम होकर लौटे हुए उनदोनों मनस्वी वीरोंको देखकर उनके सभी सगे-सम्बन्धी बड़े प्रसन्न हुए॥२८॥

विश्वास-प्रस्तुतिः

ततस्तौ तु जटा भित्त्वा मौलिनौ सम्बभूवतुः।
महार्हाभरणोपेतौ विरजोऽम्बरधारिणौ ॥ २९ ॥
अकालकौमुदीं चैव चक्रतुः सार्वकालिकीम्।
नित्यप्रमुदितः सर्वस्तयोश्चैव सुहृज्जनः ॥ ३० ॥

मूलम्

ततस्तौ तु जटा भित्त्वा मौलिनौ सम्बभूवतुः।
महार्हाभरणोपेतौ विरजोऽम्बरधारिणौ ॥ २९ ॥
अकालकौमुदीं चैव चक्रतुः सार्वकालिकीम्।
नित्यप्रमुदितः सर्वस्तयोश्चैव सुहृज्जनः ॥ ३० ॥

अनुवाद (हिन्दी)

तदनन्तर उन्होंने जटाएँ कटाकर मस्तकपर मुकुट धारण कर लिये और बहुमूल्य आभूषण तथा निर्मल वस्त्र धारण करके ऐसा प्रकाश फैलाया, मानो असमयमें ही चाँदनी छिटक गयी हो और सर्वदा दिन-रात एकरस रहने लगी हो। उनके सभी सगे-सम्बन्धी सदा आमोद-प्रमोदमें डूबे रहते थे॥२९-३०॥

विश्वास-प्रस्तुतिः

भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति।
गीयतां पीयतां चेति शब्दश्चासीद् गृहे गृहे ॥ ३१ ॥

मूलम्

भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति।
गीयतां पीयतां चेति शब्दश्चासीद् गृहे गृहे ॥ ३१ ॥

अनुवाद (हिन्दी)

प्रत्येक घरमें सर्वदा ‘खाओ, भोग करो, लुटाओ, मौज करो, गाओ और पीओ’का शब्द गूँजता रहता था॥३१॥

विश्वास-प्रस्तुतिः

तत्र तत्र महानादैरुत्कृष्टतलनादितैः ।
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत् पुरम् ॥ ३२ ॥

मूलम्

तत्र तत्र महानादैरुत्कृष्टतलनादितैः ।
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत् पुरम् ॥ ३२ ॥

अनुवाद (हिन्दी)

जहाँ-तहाँ जोर-जोरसे तालियाँ पीटनेकी ऊँची आवाजसे दैत्योंका वह सारा नगर हर्ष और आनन्दमें मग्न जान पड़ता था॥३२॥

विश्वास-प्रस्तुतिः

तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् ।
समाः संक्रीडतां तेषामहरेकमिवाभवत् ॥ ३३ ॥

मूलम्

तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् ।
समाः संक्रीडतां तेषामहरेकमिवाभवत् ॥ ३३ ॥

अनुवाद (हिन्दी)

इच्छानुसार रूप धारण करनेवाले वे दैत्य वर्षोंतक भाँति-भाँतिके खेल-कूद और आमोद-प्रमोद करनेमें लगे रहे; किंतु वह सारा समय उन्हें एक दिनके समान लगा॥३३॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्यानेऽष्टाधिकद्विशततमोऽध्यायः ॥ २०८ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत आदिपर्वके अन्तर्गत विदुरागमनराज्यलम्भपर्वमें सुन्दोपसुन्दोपाख्यानविषयक दो सौ आठवाँ अध्याय पूरा हुआ॥२०८॥