१८३ ब्राह्मण-संवादः

श्रावणम् (द्युगङ्गा)
भागसूचना

(स्वयंवरपर्व)
त्र्यशीत्यधिकशततमोऽध्यायः

सूचना (हिन्दी)

पाण्डवोंकी पंचालयात्रा और मार्गमें ब्राह्मणोंसे बातचीत

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

ततस् ते नरशार्दूला
भ्रातरः पञ्च पाण्डवाः।
प्रययुर् द्रौपदीं द्रष्टुं
तं च देशं महोत्सवम् ॥ १ ॥

मूलम्

ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः।
प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम् ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! तब वे नरश्रेष्ठ पाँचों भाई पाण्डव राजकुमारी द्रौपदी, उसके पंचालदेश और वहाँके महान् उत्सवको देखनेके लिये वहाँसे चल दिये॥१॥

विश्वास-प्रस्तुतिः

ते प्रयाता नरव्याघ्राः
सह मात्रा परंतपाः।
ब्राह्मणान् ददृशुर्मार्गे
गच्छतः संगतान् बहून् ॥ २ ॥

मूलम्

ते प्रयाता नरव्याघ्राः सह मात्रा परंतपाः।
ब्राह्मणान् ददृशुर्मार्गे गच्छतः संगतान् बहून् ॥ २ ॥

अनुवाद (हिन्दी)

मनुष्योंमें सिंहके समान वीर परंतप पाण्डव अपनी माताके साथ यात्रा कर रहे थे। उन्होंने मार्गमें देखा, बहुत-से ब्राह्मण एक साथ जा रहे हैं॥२॥

विश्वास-प्रस्तुतिः

त ऊचुर्ब्राह्मणा राजन्
पाण्डवान् ब्रह्मचारिणः।
क्व भवन्तो गमिष्यन्ति
कुतो वाभ्यागता इह ॥ ३ ॥

मूलम्

त ऊचुर्ब्राह्मणा राजन् पाण्डवान् ब्रह्मचारिणः।
क्व भवन्तो गमिष्यन्ति कुतो वाभ्यागता इह ॥ ३ ॥

अनुवाद (हिन्दी)

राजन्! उन ब्रह्मचारी ब्राह्मणोंने पाण्डवोंसे पूछा—‘आपलोग कहाँ जायँगे और कहाँसे आ रहे हैं?’॥३॥

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

आगतानेकचक्रायाः
सोदर्यानेकचारिणः ।
भवन्तो वै विजानन्तु
सह मात्रा द्विजर्षभाः ॥ ४ ॥

मूलम्

आगतानेकचक्रायाः सोदर्यानेकचारिणः ।
भवन्तो वै विजानन्तु सह मात्रा द्विजर्षभाः ॥ ४ ॥

अनुवाद (हिन्दी)

युधिष्ठिर बोले— विप्रवरो! आपलोगोंको मालूम हो कि हमलोग एक साथ विचरनेवाले सहोदर भाई हैं और अपनी माताके साथ एकचक्रा नगरीसे आ रहे हैं॥४॥

मूलम् (वचनम्)

ब्राह्मणा ऊचुः

विश्वास-प्रस्तुतिः

गच्छताद्यैव पञ्चालान्
द्रुपदस्य निवेशने।
स्वयंवरो महांस्तत्र
भविता सुमहाधनः ॥ ५ ॥

मूलम्

गच्छताद्यैव पञ्चालान् द्रुपदस्य निवेशने।
स्वयंवरो महांस्तत्र भविता सुमहाधनः ॥ ५ ॥

अनुवाद (हिन्दी)

ब्राह्मणोंने कहा— आज ही पंचालदेशको चलिये। वहाँ राजा द्रुपदके दरबारमें महान् धन-धान्यसे सम्पन्न स्वयंवरका बहुत बड़ा उत्सव होनेवाला है॥५॥

विश्वास-प्रस्तुतिः

एकसार्थं प्रयाताः स्म
वयं तत्रैव गामिनः।
तत्र ह्यद्भुतसंकाशो
भविता सुमहोत्सवः ॥ ६ ॥

मूलम्

एकसार्थं प्रयाताः स्म वयं तत्रैव गामिनः।
तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः ॥ ६ ॥

अनुवाद (हिन्दी)

हम सबलोग एक साथ चले हैं और वहीं जा रहे हैं। वहाँ अत्यन्त अद्भुत और बहुत बड़ा उत्सव होनेवाला है॥६॥

विश्वास-प्रस्तुतिः

यज्ञसेनस्य दुहिता
द्रुपदस्य महात्मनः।
वेदीमध्यात् समुत्पन्ना
पद्मपत्रनिभेक्षणा ॥ ७ ॥

मूलम्

यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः।
वेदीमध्यात् समुत्पन्ना पद्मपत्रनिभेक्षणा ॥ ७ ॥

अनुवाद (हिन्दी)

यज्ञसेन नामवाले महाराज द्रुपदके एक पुत्री है, जो यज्ञकी वेदीसे प्रकट हुई है। उसके नेत्र विकसित कमलदलके समान सुन्दर हैं॥७॥

विश्वास-प्रस्तुतिः

दर्शनीयानवद्याङ्गी
सुकुमारी मनस्विनी ।
धृष्टद्युम्नस्य भगिनी
द्रोणशत्रोः प्रतापिनः ॥ ८ ॥

मूलम्

दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी ।
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥ ८ ॥

अनुवाद (हिन्दी)

उसका एक-एक अंग निर्दोष है। वह मनस्विनी सुकुमारी द्रुपदकन्या देखने ही योग्य है। द्रोणाचार्यके शत्रु प्रतापी धृष्टद्युम्नकी वह बहिन है॥८॥

विश्वास-प्रस्तुतिः

यो जातः कवची खड्गी
सशरः सशरासनः।
सुसमिद्धे महाबाहुः
पावके पावकोपमः ॥ ९ ॥

मूलम्

यो जातः कवची खड्गी सशरः सशरासनः।
सुसमिद्धे महाबाहुः पावके पावकोपमः ॥ ९ ॥

अनुवाद (हिन्दी)

धृष्टद्युम्न वे ही हैं, जो कवच, खड्ग, धनुष और बाणके साथ उत्पन्न हुए हैं। महाबाहु धृष्टद्युम्न प्रज्वलित अग्निसे प्रकट होनेके कारण अग्निके समान ही तेजस्वी हैं॥९॥

विश्वास-प्रस्तुतिः

स्वसा तस्यानवद्याङ्गी
द्रौपदी तनुमध्यमा।
नीलोत्पलसमो गन्धो
यस्याः क्रोशात् प्रवाति वै ॥ १० ॥

मूलम्

स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा।
नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रवाति वै ॥ १० ॥

अनुवाद (हिन्दी)

द्रौपदी निर्दोष अंगों तथा पतली कमरवाली है और उसके शरीरसे नीलकमलके समान सुगन्ध निकलकर एक कोसतक फैलती रहती है। वह उन्हीं धृष्टद्युम्नकी बहिन है॥१०॥

विश्वास-प्रस्तुतिः

यज्ञसेनस्य च सुतां
स्वयंवरकृतक्षणाम्।
गच्छामो वै वयं द्रष्टुं
तं च दिव्यं महोत्सवम्॥११॥

मूलम्

यज्ञसेनस्य च सुतां स्वयंवरकृतक्षणाम्।
गच्छामो वै वयं द्रष्टुं तं च दिव्यं महोत्सवम्॥११॥

अनुवाद (हिन्दी)

यज्ञसेनकी पुत्री द्रौपदीका स्वयंवर नियत हुआ है। अतः हमलोग उस राजकुमारीको तथा उस स्वयंवरके दिव्य महोत्सवको देखनेके लिये वहाँ जा रहे हैं॥११॥

विश्वास-प्रस्तुतिः

राजानो राजपुत्राश्च
यज्वानो भूरिदक्षिणाः।
स्वाध्यायवन्तः शुचयो
महात्मानो यतव्रताः ॥ १२ ॥
तरुणा दर्शनीयाश्च
नानादेशसमागताः ।
महारथाः कृतास्त्राश्च
समुपैष्यन्ति भूमिपाः ॥ १३ ॥

मूलम्

राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः।
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥ १२ ॥
तरुणा दर्शनीयाश्च नानादेशसमागताः ।
महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ॥ १३ ॥

अनुवाद (हिन्दी)

(वहाँ) कितने ही प्रचुर दक्षिणा देनेवाले, यज्ञ करनेवाले, स्वाध्यायशील, पवित्र, नियमपूर्वक व्रतका पालन करनेवाले, महात्मा एवं तरुण अवस्थावाले दर्शनीय राजा और राजकुमार अनेक देशोंसे पधारेंगे। अस्त्रविद्यामें निपुण महारथी भूमिपाल भी वहाँ आयेंगे॥१२-१३॥

विश्वास-प्रस्तुतिः

ते तत्र विविधान् दायान्
विजयार्थं नरेश्वराः।
प्रदास्यन्ति धनं गाश्च
भक्ष्यं भोज्यं च सर्वशः ॥ १४ ॥

मूलम्

ते तत्र विविधान् दायान् विजयार्थं नरेश्वराः।
प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥ १४ ॥

अनुवाद (हिन्दी)

वे नरपतिगण अपनी-अपनी विजयके उद्देश्यसे वहाँ नाना प्रकारके उपहार, धन, गौएँ, भक्ष्य और भोज्य आदि सब प्रकारकी वस्तुएँ दान करेंगे॥१४॥

विश्वास-प्रस्तुतिः

प्रतिगृह्य च तत् सर्वं
दृष्ट्वा चैव स्वयंवरम्।
अनुभूयोत्सवं चैव
गमिष्यामो यथेप्सितम् ॥ १५ ॥

मूलम्

प्रतिगृह्य च तत् सर्वं दृष्ट्वा चैव स्वयंवरम्।
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ॥ १५ ॥

अनुवाद (हिन्दी)

उनका वह सब दान ग्रहण कर, स्वयंवरको देखकर और उत्सवका आनन्द लेकर फिर हमलोग अपने-अपने अभीष्ट स्थानको चले जायँगे॥१५॥

विश्वास-प्रस्तुतिः

नटा वैतालिकास्तत्र
नर्तकाः सूतमागधाः।
नियोधकाश्च देशेभ्यः
समेष्यन्ति महाबलाः ॥ १६ ॥

मूलम्

नटा वैतालिकास्तत्र नर्तकाः सूतमागधाः।
नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥ १६ ॥

अनुवाद (हिन्दी)

वहाँ अनेक देशोंके नट, वैतालिक, नर्तक, सूत, मागध तथा अत्यन्त बलवान् मल्ल आयेंगे॥१६॥

विश्वास-प्रस्तुतिः

एवं कौतूहलं कृत्वा
दृष्ट्वाप्रतिगृह्य च।
सहास्माभिर् महात्मानः
पुनः प्रतिनिवर्त्स्यथ ॥ १७ ॥

मूलम्

एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च।
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥ १७ ॥

अनुवाद (हिन्दी)

महात्माओ! इस प्रकार हमारे साथ खेल करके, तमाशा देखकर और नाना प्रकारके दान ग्रहण करके फिर आपलोग भी लौट आइयेगा॥१७॥

विश्वास-प्रस्तुतिः

दर्शनीयांश्च वः सर्वान्
देव-रूपान् अवस्थितान्।
समीक्ष्य कृष्णा वरयेत्
संगत्यैकतमं वरम् ॥ १८ ॥

मूलम्

दर्शनीयांश्च वः सर्वान् देवरूपानवस्थितान्।
समीक्ष्य कृष्णा वरयेत् संगत्यैकतमं वरम् ॥ १८ ॥

अनुवाद (हिन्दी)

आप सब लोगोंका रूप तो देवताओंके समान है, आप सभी दर्शनीय हैं, आपलोगोंको (वहाँ उपस्थित) देखकर द्रौपदी दैवयोगसे आपमेंसे ही किसी एकको अपना वर चुन सकती है॥१८॥

विश्वास-प्रस्तुतिः

अयं भ्राता तव श्रीमान् +++(अर्जुनो)+++
दर्शनीयो महाभुजः।
नियुज्यमानो विजये
संगत्या द्रविणं बहु।
आहरिष्यन्न् अयं नूनं
प्रीतिं वो वर्धयिष्यति ॥ १९ ॥

मूलम्

अयं भ्राता तव श्रीमान् दर्शनीयो महाभुजः।
नियुज्यमानो विजये संगत्या द्रविणं बहु।
आहरिष्यन्नयं नूनं प्रीतिं वो वर्धयिष्यति ॥ १९ ॥

अनुवाद (हिन्दी)

आपलोगोंके ये भाई अर्जुन तो बड़े सुन्दर और दर्शनीय हैं। इनकी भुजाएँ बहुत बड़ी हैं। इन्हें यदि विजयके कार्यमें नियुक्त कर दिया जाय, तो ये दैवात् बहुत बड़ी धनराशि जीत लाकर निश्चय ही आपलोगोंकी प्रसन्नता बढ़ायेंगे॥१९॥

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

परमं भो गमिष्यामो
द्रष्टुं चैव महोत्सवम्।
भवद्भिः सहिताः सर्वे
कन्यायास्तं स्वयंवरम् ॥ २० ॥

मूलम्

परमं भो गमिष्यामो द्रष्टुं चैव महोत्सवम्।
भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥ २० ॥

अनुवाद (हिन्दी)

युधिष्ठिर बोले— ब्राह्मणो! हम भी द्रुपदकन्याके उस श्रेष्ठ स्वयंवर-महोत्सवको देखनेके लिये आपलोगोंके साथ चलेंगे॥२०॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते आदिपर्वणि स्वयंवरपर्वणि पाण्डवागमने त्र्यशीत्यधिकशततमोऽध्यायः ॥ १८३ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत आदिपर्वके अन्तर्गत स्वयंवरपर्वमें पाण्डवागमनविषयक एक सौ तिरासीवाँ अध्याय पूरा हुआ॥१८३॥